SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ (सप्तमं पर्व २०० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं इत्युक्तो मारुति: क्रुद्धोऽत्रोटयत् पाशपन्नगान् । बद्धो हि नलिनीनालैः कियत् तिष्ठति कुञ्जर: ? ॥४०३॥ तडिद्दण्ड इवोत्पत्य किरीटं राक्षसप्रभोः । कणशश्चूर्णयामास पादघातेन मारुतिः ॥४०४॥ हन्यतां गृह्यतां चैष इति जल्पति रावणे । अनाथामिव सोऽभाङ्क्षीत् तत्पुरी पाददर्दरैः ॥४०५।। क्रीडां कृत्वैवमुत्पत्य सुपर्ण इव पावनिः । राममेत्याऽनमत् सीताचूडारत्नं समर्पयन् ।।४०६॥ सीताचूडामणिं तं तु साक्षात् सीतामिवाऽऽगताम् । आरोपयामास हृदि स्पृशन् रामो मुहुर्मुहुः ॥४०७।। आलिङ्ग्य दाशरथिनासुतवत् प्रसादात् पृष्टः शशंसदशवक्त्रविमाननां ताम्। सीताप्रवृत्तिमखिला हनुमान् यथावदार्यमानभुजविक्रमसम्पदन्यैः ।।४०८।। इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमपर्वणि सीताप्रवृत्त्यानयनो नाम षष्ठः सर्गः।। AAAAM AUBAR १. पादप्रहारैः।। २. गरुडः ।। ३. सम(मा)र्पयत् ला.॥४. "०दावर्ण्यमान० इति पाठान्तरे" इति ला. प्रतौ टि. ॥५. सप्तमे मु.।। ६. सर्गः समाप्त: पाता. ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy