________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(पञ्चमं पर्व एषा मम ममैषेति प्रजल्पन्तावुभावपि । सामर्षों देवरमणाभिधानोद्यानमीयतुः ॥८४॥ तत्रोभावपि सन्नद्धावेककान्तारिरंसया । वृषभाविव दुर्दान्तौ युयुधाते महाभुजौ ॥८५।। निषेधितुं तयोर्युद्धं नाऽलमासीन्महीपतिः । प्रियसामा स हि सदा दण्डसाध्यास्तु दुर्मदाः ।।८६।। तां प्रवृत्तिं तयोर्द्रष्टुं निरोद्धं चाऽक्षमो नृपः । सहाऽभिनन्दिता-शिखिनन्दिताभ्यां विचार्य च ॥८७॥ प्राप्तकालमिदमिति ब्रुवाणः सरसीरुहम् । आंध्रात् तालपुटाविद्धं विपेदे च क्षणादपि ॥८८॥युग्मम्।। देव्यावपि तदाघ्राय तमेवाऽध्वानमीयतुः । न मनागपि जीवन्ति कुलनार्यः पतिं विना ॥८९॥ सत्यभामाऽपि कपिलादनर्थं चिन्तयन्त्यथ । तत्पद्ममाघ्राय ययौ तत्पथं शरणोज्झिता॥९॥ अत्यन्तमार्दवान्मृत्वा ते चत्वारोऽपि जज्ञिरे । जम्बूद्वीपोत्तरकुरुक्षेत्रे युगलधर्मिणः ॥९१।। अभूतां पुं-स्त्रियौ तत्र श्रीषेणोऽथाभिनन्दिता । ते शिखिनन्दिता-सत्यभामे अपि तथैव हि ॥९२।। ते च पल्यत्रयायुष्का गव्यूतत्रितयोच्छ्रिता: । अनुभूतसुखाद्वैता: सुखं कालमलङ्घयन् ।।१३।। तयोश्चेन्दुषेण-बिन्दुषेणयोर्युध्यमानयोः । आगादेको विमानस्थ: कोऽपि विद्याधराग्रणीः ॥९४।। दैवस्येवाऽनुकूलस्य प्रतीहारो निवारकः । स तयोरन्तरे स्थित्वा निजगादैवर्मुद्भुजः ॥९५॥ अज्ञात्वा भगिनीमेतां भार्गीयन्तौ कुमारकौ! किं युध्येथे? विस्तरेण श्रूयतां वचनं मम ॥१६॥ पजम्बूद्वीपस्याऽस्य महाविदेहेऽस्ति सुविस्तृतः । सीतानद्युत्तरतटे विजय: पुष्कलावती ॥९७॥ अभ्रंलिहोऽस्ति मेदिन्या: किरीट इव रोजतः । तत्र विद्याधरावासो वैताढ्यो नाम पर्वतः ॥९८।। तत्रादावुत्तरश्रेण्यामादित्याभाभिधे पुरे । राजा सुकुण्डलीत्यस्ति कुण्डलीन्द्र इव श्रिया ।।९९।। तस्याऽस्त्यजितसेनेति दयिता शीलशालिनी। अहमस्ति तयोः पुत्रो नामतो मणिकुण्डली ॥१०॥ अपरेधुस्तत: स्थानान्नभसा पंक्षिराडिव । जिनेन्द्रं वन्दितुमगां नगरी पुण्डरीकिणीम् ॥१०१॥ तत्र चाऽमितयशसं भगवन्तं जिनेश्वरम् । वन्दित्वा साञ्जलिपुटमश्रौषं धर्मदेशनाम् ॥१०२।। मया च देशनाप्रान्ते भगवन्! केन कर्मणा। विद्याधरोऽहमभव मिति पृष्टोऽब्रवीत् प्रभुः॥१०३।। पपश्चिमे पुष्करवरद्वीपस्याऽर्धे महर्द्धिके । शीतोदाया महानद्या विशाले दक्षिणे तटे॥१०४।। विजये सलिलावत्यां वीतशोकजनाकुला । वीतशोकाभिधाना पूरस्ति स्वस्तिकवद्भुवः ॥१०५||युग्मम्।। मीनध्वजो रूपधेयेनौजसा कुलिशध्वजः । तत्र रत्नध्वजो नाम चक्रवर्त्यभवत् पुरा ॥१०६।। प्रधानभार्ये तस्योभे अभूतां शीलभूषणे । एका तत्र कनकश्रीद्वितीया हेममालिनी ॥१०७।। अङ्कस्थकल्पलतिकाद्वितयस्वप्नसूचिते। कनकश्रीर्दुहितरौ सुषुवे धी-श्रियाविव ॥१०८॥ तयोश्च कनकलतेत्याख्यां पालतेति च । चक्रतुर्माता-पितरौ जन्मोत्सवसमोत्सवम् ॥१०९॥ स्वप्ने पद्मलतालोकसूचितां हेममालिनी। पद्मां नाम प्रसुषुवे नन्दनां कुलनन्दनीम् ॥११०॥ प्राप्ता: कलाकलापं ता यौवनं चाऽथ पावनम् । विधात्रा श्रिय एकत्र त्रैलोक्यस्याऽऽहृता इव ॥१११।। पद्माऽप्यजितसेनार्यासान्निध्येन विरागिणी। तत्पादान्ते परिव्रज्यामुपादत्त यथाविधि ॥११२।। एकदाऽनुज्ञयाऽऽर्यायास्तपःकर्म चतुर्थकम् । चक्रे त्रिसूत्रे द्वे षष्टिश्चतुर्थानि स्युरत्र तु ॥११३।। यथावत् पालयित्वा च दस्तपं तत्तपोऽन्यदा। बहिः शरीरचिन्तार्थं गच्छन्ती राजवर्मनि ॥११४।। कृते मदनमञ्जर्या वेश्याया: कामलम्पटौ। युध्यमानौ महाबाह राजपुत्रौ ददर्श सा ॥११५॥युग्मम्।। १. ममैवेति ता. ॥ २. एकया कान्तया रन्तुमिच्छया ॥ ३. शान्तिप्रियः ।। ४. अघ्रात् खंता ॥ ५. तालपुटविषव्याप्तम् ॥ ६. ०तत्क्षणा० खंता ।। ७. पतिवन्य: ता. ॥ ८. शरणाश्रिता दे. । शरणरहिता ।। ९. नृ-स्त्रियौ दे. पा. छा. मु.॥ १०. उद्भुज:-भुजौ ऊर्वीकृत्य स्थितः ।। ११. आत्मन: भार्यामिच्छन्तौ, भगिनीं भार्यात्वेन इच्छन्तौ ॥१२. युध्येथाम् ता. ॥१३. सुविस्तृताला. छा. पा. ॥ १४. अभ्रंलिहः - गगनचुम्बी ॥१५. रूप्यमयः ॥ १६. शेषनागः, कुण्डलेन्द्र दे. मु.॥ १७. गरुडः ॥ १८. तन्नामानम् ।। १९. वीत: शोको येभ्यस्तादृशजनैराकुला व्याप्ता, वीतशोकभयाकुला पाता. सं. ला. ।। २०. रूपेण कामदेवः ॥ २१. इन्द्रः ।। २२. नन्दिनीं० वा.१-२। नन्दनीं ० मुप्र. ।। २३. चतुर्थभक्तम् ॥ २४. त्रिरात्रे (दिनत्रयेण) एकं चतुर्थकं, एतादृशानि द्वाषष्टिश्चतुर्थानि जातानीत्येवमर्थ: सम्भाव्यते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org