Book Title: Shastra Sandesh Mala Part 03
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
Catalog link: https://jainqq.org/explore/004453/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ शास्त्रसदेशमाला पू. A. श्रीहरिभद्रसूरीश्वराणां कृतयः -3 नानाचित्त प्रकरण धूर्ताख्यान विशंत विशिंका श्रावक धर्मविधि शास्त्रवार्ता समुच्चय ( अष्टक ((CSoDazaka (लोकतन्त्चनिणय यांग ग्रंथ त्रयी धर्मबिन्दु Page #2 -------------------------------------------------------------------------- ________________ शास्त्रसंदेशमाला-3 pU.A.zrIharibhadrasUrIzvarANAM कृतयः 3 भाग-3 II संकलन II प.पू.आचार्य भ.श्रीमद् विजय रामचन्द्रसूरीश्वरजीना साम्राज्यवर्ती पू.पंन्यासश्री बोधिरत्नविजयजी म.सा.ना शिष्यरत्न पू.मु.श्री विनयरक्षितविजयजी म.सा. ॥ प्रकाशक । शास्त्रदेशमाला 3, मणिभद्र एपार्टमेन्ट, सुभाषचोक, गोपीपुरा, surata-1. Page #3 -------------------------------------------------------------------------- ________________ che शास्त्रसंदेशमाला - 3 4 pU.A.zrIharibhadrasUrIzvarANAM कृतयः 3 प्रथम आवृत्ति विजया दशमी - वि.स.2061 किंमत रू.40/- (पडतर किंमत) II प्रमार्जना - शुद्धि II pU.A.zrI विजय वीरशेखरसूरीश्वरजी म.सा. पू.मु.श्री हितरक्षितविजयजी म.सा. पू.मु.श्री श्रुततिलकविजयजी म.सा. पू.सा.श्री भद्रज्ञाश्रीजी म. पंक्तिवर्य श्री रतीभाइ चीमनलाल दोशी छे टाइप सेटींग: पायल प्रिन्टर्स - राधनपुर श्रीजी ग्राफीक्स, पालडी, अमदावाद. मुद्रकः शिवकृपा ओफसेट प्रीन्टर्स, दूधेश्वर, अमदावाद-4 विशेष नोंधः शास्त्र संदेशमालाना 1 थी 20 भागनुं संपूर्ण प्रकाशन ज्ञानद्रव्यमांथी करवामां आवेल छे. तेनी नोंध लेवा विनंती. Page #4 -------------------------------------------------------------------------- ________________ आभार...! * अनुमोदनीय...! अनुकरणीय...! शास्त्रएण्टेमाला ना एक थी दस भागना प्रकाशननो संपूर्ण लाभ श्री सुरत तपगच्छ रात्रयी आराधक संघ - Clo विजयरामचन्द्रसूरीश्वरजी आराधना भवन, आराधना भवन रोड, सुभाषचोक, - गोपीपुरा, सुरत-2 तरफथी श्री संघना ज्ञानद्रव्यनी निधिमांथी लेवामां आवेल छे. तेनी अमो भूरी...भूरी... अनुमोदना करीए छीए...! श्री संघ तथा ट्रस्टीगणना अमो आभारी छीए ..! - शास्त्रशंशमाला Page #5 -------------------------------------------------------------------------- ________________ शास्त्रसंदेशमालानां 1 थी 20 भागमां लेवायेला 400 थी वधारे ग्रंथोना मूळ पुस्तको-प्रतो मेळववा माटे अमोए नीचे लखेल संस्थाओ हस्तकना ज्ञानभंडारनो विशेष उपयोग करेल छे. आ संस्थाओ अने तेना ट्रस्टीओ तथा कार्यकरोना अमो आभारी छीए. 1. श्री विजयगच्छ जैन उपाश्रय - राधनपुर 2. श्री नगीनभाई जैन पौषधशाळा - पाटण 3. विजय रामचन्द्रसूरीश्वरजी आराधना भवन - सुरत 4. श्री जैनानन्द पुस्तकालय - सुरत 5. श्री मोहनलालजी जैन उपाश्रय - सुरत 6. श्री दानसूरि ज्ञानमंदिर - अमदावाद 7. जैन आराधना भवन ट्रस्ट - अमदावाद 8. श्री कैलाससागरसूरि ज्ञानमंदिर - कोबा, 9. श्री नेमिनंदन शताब्दि ट्रस्ट - अमदावाद इ v - शास्त्रसंशमाला Page #6 -------------------------------------------------------------------------- ________________ प्रकाशकीय ......... ! पूर्वना पूर्वाचार्य - पुण्यात्माओए पद्यमां प्ररूपेला 400 थी वधारे प्रकरणोना 70,000हजार श्लोक प्रमाण साहित्य आजे एक नवा स्वरूपे आवी रह्युं छे. | उपलब्ध ग्रंथोनुं उपकारक-उपयोगी बननार आ एकापूर्व-अनोखुं-अनेरुं-अद्दभूत प्रकाशनमां अमो निमित्त बनेल छीए तेनो अमोने हर्ष छे. छेल्ला त्रण वर्षथी पू.पंन्यासश्री बोधिरत्नविजयजी म.सा.ना शिष्य रत्न पू.पंन्यासश्री तपोरत्नविजयजी म.सा.ना संपूर्ण मार्गदर्शन मुजब पू.मु.श्री विनयरक्षितविजयजी म.साहेबे आ संकलना तैयार करी आपेल छे. आ शास्त्र संदेशमाला द्वारा प्रकाशित थयेल आ 20 पुस्तकोमां pU.A.zrI हरिभद्रसूरीश्वरजी म.सा. तथा पू.उपाश्री यशोविजयजी म.सा. द्वारा रचायेल पद्य साहित्यना सात पुस्तको छे बाकीना तेर पुस्तकोमां अलग-अलग कर्ताओनी कृत्तिओनो विषयवार समावेश करवामां आवेल छे: - शास्त्र संदेशमालाना आ प्रकाशनमां शुद्धिनो विशेष ख्याल राखवामां आवेल छे. दरेक पुस्तकमां आगळ जणावेल पूजयश्रीओए ते पुस्तकनुं प्रमार्जन करी आपेल छे. तेमां पू.पं.श्री बोधिरत्नविजयजी म.सा.ना शिष्यरत्न पू.मु.श्री हितरक्षितविजयजी म.सा., pU.A.zrI योगतिलकसूरीश्वरजी Page #7 -------------------------------------------------------------------------- ________________ म.सा.ना शिष्यरत्न पू.मु.श्री श्रुततिलकविजयजी म.सा. (संस्कृत ग्रन्थो) तथा पू.सा.श्री दक्षाश्रीजी म.ना. शिष्या पू.सा.श्री भद्रज्ञाश्रीजी म. आदिए विशेष काळजी राखी शुद्धि करी आपेल छे. जैन पंडितोमां जेमनुं आगवुं स्थान-नाम छे एवा पंडितवर्यश्री रतीभाई चीमनलाल दोशीए शास्त्रसंदेशमालाना आ 20 भागनुं समग्र मेटर चेक करी आपेल छे. दररोज पांच-छ कलाक अध्ययननुं कार्य चालु राखी, अथाग महेनत करी समयनो जे भोग तेओश्रीए आपेल छे ते प्रशंसनीय छे. श्री सुरत तपगच्छ रत्नत्रयी आराधक संघे तथा बीजा अलग अलग संघोए पोताना ज्ञानद्रव्यनी निधिमांथी उदारतापूर्वक लाभ लै आ कार्यने वेगवंतु बनावेल छे ते माटे अमो तेओश्रीना आभारी छीए.. टाइप सेटींग माटे पायल प्रिन्टर्स - राधनपुरना मालिक श्री इकबालभाई तथा श्रीजी ग्राफीक्स - अमदावादना श्री निकुंजभाई पटेले घणी ज धीरज अने खंतथी श्री रीझवान शेखना सहकारथी आ कार्यने पूर्णताए पहोंचाड्युं che. prInTIMga, TAITala prInTIMga तथा बाईडींगनुं काम शिवकृपा ओफसेट प्रीन्टर्स-अमदावादना भाविनभाईए विशेष काळजीपूर्वक करी आपेल छे. - शास्त्रसंशमाला Page #8 -------------------------------------------------------------------------- ________________ स्वाध्याय... ! एक संजीवनी स्वाध्याय ए तो साधु जीवननो प्राण छे. स्वाध्याय विना साधु जीवी ज न शके. कदाच जीवी जाय तो एना जीवनमां जोम न होय. भणेलुं ज्ञान भूली जवाय छे. आवेलो वैराग्य चाल्यो जाय छे. एनुं मुख्य कारण स्वाध्यायनो अभाव छे. स्वाध्याय एक संजीवनी छे. जे काम क्रोधादि शत्रुओनी साथे संग्राममां हत-प्रहत बनेला आत्माने फरी सजीवन बनावे छे. स्वाध्याय एक अमृत छे. जे मरण पथारीए पडेला आत्माने अमरता बक्षे छे. साधु तो स्वाध्यायमां लयलीन ज होय... शास्त्रविरूद्ध न बोलवुं, ते सहेलुं काम नथी. गीतार्थो य गबडी गया, समजदार पण भूली गया, लोकोने राजी करवानुं मन थाय, एटले शास्त्र भूलाय, शास्त्रनी वात साचववी होय, अने शास्त्र कह्युं ते ज बोलवुं होय तो खूब खूब मक्कम बनवुं पडे. पासे बेसनारा चाल्या जाय तेनी चिंता न होय, माननारा य खसी जाय, तेनी फिकर न होय अने कोई गमे तेम बोले तेनी य असर न थाय ते ज शास्त्रमुजब बोली शके. उपाध्यायजी महाराजे तो साधुनुं सौथी पहेलुं विशेषण जे आ मूक्युं... सधव: शास्त्रवधु: शास्त्रनी आंखे जोई joIne cAle joI joIne bole ane joI joIne बधुं करे ते ज साचो साधु. -pU.A.zrImad विजय रामचन्द्रसूरीश्वरजी महाराजा Page #9 -------------------------------------------------------------------------- ________________ / / अनुक्रमणिका । / 1. विंशतिर्विशिकाः 386 . 1-34 2. श्रावकधर्मविधिः . 120 35-45 3. नानाचित्तप्रकरणम् 81. 45-51 4. धर्मबिन्दुः .. 260 (प्रमाण) 52-71 5. अष्टकानि 72-96 6. षोडशकप्रकरणम् 257 96-119 7. लोकतत्त्वनिर्णयः . 147 120-133 8. हिंसाफलाष्टकम् 8 134 9. शास्त्रवार्तासमुच्चयः 701 134-193 10. योगदृष्टिसमुच्चयः 228 194-213 11. योगबिन्दुः 527 213-257 12. योगशतकम् 100 257-265 13. धूर्ताख्यानम् 485 265-306 14. धूमावली 14 306-307 15. सर्वश्रीजिनसाधारणस्तवनम् 8 . 308 16. परिशिष्ठ-1 1-8 संपूर्ण श्लोक संख्या - 3580. . संपूर्ण पृष्ठ संख्या - 8 +308 + 8 Page #10 -------------------------------------------------------------------------- ________________ // विंशतिर्विशिकाः ॥ ॥ 1 ॥ अधिकारविंशिका ॥ नमिऊण वीयरार्य सव्वन्नु तियसनाहकयपूयं । जहनायवत्थुवाइं सिद्धं सिद्धालयं वीरं. ॥ 1 ॥ वुच्छं केइ पयत्थे लोगिगलोगुत्तरे समासेण । लोगागमाणुसारा मंदमैविबोहणट्ठाए ॥ 2 ॥ सुंदरमी अन्नेहि वि भणियं च कयं च किंचि वत्थु ति । अन्नेहि वि भणियव्वं कायव्वं चेति मग्गोऽयं इहरा उ कुसलभणिईण चिट्ठियाणं च इत्थ वुच्छेओ। एवं खलु धम्मोऽवि हु सव्वेण कओ ण कायव्वो ॥ 4 ॥ अन्ने आसायणाओ महाणुभावाण पुरिससीहाण । तम्हा satta'NurUvaM पुरिसेण हिए पइयव्वं ॥ 5 ॥ तेसिं बहुमाणाओ ससत्तिओ कुसलसेवणाओ य । जुत्तमिणं आसेवियगुरुकुलपरिदी?समयाणं जत्तो उद्धारो खलु अहिगाराणं सुयाओ ण उ तस्स । इय वुच्छेओ तद्देसदसणा कौगपवित्ती इक्को उण इह दोसो जं जायै खलजणस्स पीड ति । तहवि पयट्टो इत्थं दर्छ सुयणाण मैतोसं ॥ 8 ॥ तत्तो वि य जं कुसलं तत्तो तेसि प्नि होही ण पीडा । सुद्धासया पवित्ती सत्थे निद्दोसिया भणिया ॥ 9 ॥ इहरा छउमत्थेणं पढमं न कयाइ कुसलमग्गम्मि । इत्थं पयट्टियव्वं सम्मं ति कयं पसंगेण ॥ 10 ॥ अहिगारसूयणा खलु 1 लोगाणादित्तमेव बोद्धव्वं 2 / / कुलनीइलोगधम्मा 3 सुद्धोऽवि य चरमपरियट्टो 4 ॥ 11 ॥ ॥ 6 // w Page #11 -------------------------------------------------------------------------- ________________ तब्बीजाइकमो वि य 5 तं पुण सम्मत्तमेव विन्नेओ 6 / दाणविही य तओ खलु 7 परमो पूयाविही चेव 8 ॥ 12 ॥ सावगधम्मो य तओ 9 तप्पडिमाओ य हुति बोद्धव्वा 10 / जैधम्मो इत्तो पुण 11 दुविहा सिक्खा य एयस्स 12 ॥ 13 ॥ भिक्खाइ विही सुद्धो 13 तयंतराया असुद्धिलिंगंता 14 / आलोयणाविहाणं 15 पृच्छत्ता सुद्धिभावो य 16 ॥ 14 ॥ तत्तो जोगविहाणं 17 केवलनाणं च सुपरिसुद्धं ति 18 / / सिद्धविभत्ती य तहा 19 तेसिं परमं सुहं चेव 20 . ॥ 15 ॥ . एए इहाहिगारा वीसं वीसाहिं चेव गाहाहि । फुडवियडपायडत्था नेया पत्तेय पत्तेयं ॥ 16 ॥ एए सोऊण बुहो परिभावंतो उ तंतजुत्तीए । पाएण सुद्धबुद्धी जायै सुत्तस्स जोगं त्ती ॥ 17 ॥ मज्झत्थयाइ नियमा सुबुद्धिजोएण अत्थियाए य । नज्जइ तत्तविसेसो न अन्नहा इत्थ जइयव्वं . ॥ 18 ॥ गुणगुरुसेवा सम्मं विणओ तेसिं तदत्थकरणं च । साहूणमणाहाण य सत्तणुरूवं निओगेणं ॥ 19 ॥ भव्वस्स चरमपरियट्टवत्तिणो पायणं (णिणो) परं एयं । / एसोऽवि य लक्खिज्जइ भवविरहफलो इमेणं तु . ॥ 20 ॥ ॥ 2 // अनादिविंशिका ॥ पंचत्थिकायमइओ अणाइमं वट्टए इमो लोगो । न परमपुरिसाइकओ पमाणमित्थं पवयणं तु धम्माधम्मागासा गइठीअवगाहलक्खणा एए। जीवा उवओगजुया मुत्ता पुण पुग्गला णेया - . ॥ 21 ॥ ॥ 22 // Page #12 -------------------------------------------------------------------------- ________________ एए अणाइनिहणा तहा तहा नियसहावओ नवरं । वटुंति कज्जंकारणभावेण भवे ण परसरूवे ॥ 23 ॥ नवि य अभावो जायै तस्सत्ताए य नियम विरहाओ । एवमणाई एए तहा तहा परिणैसहावा ॥ 24 ॥ इत्तो उ आइमत्तं तहासहावत्तकप्पणाए वि । एसिमजुत्तं पुब्बिं अभावओ भावियव्वमिणं ॥ 25 ॥ नो परमपुरिसपहवा पओयणाभावओ 1 दलाभावा 2 / / तत्तस्सहावयाए तस्स व तेसिं अणाइत्तं ॥ 26 ॥ न सदेव ya'ssa भावो को इह हेऊ ? तहासहावत्तं । / हंताभावगयमिणं को दोसो ? तस्सहावतं ॥ 27 ॥ सो bhAva'bhAvakAraNasahAvo भयवं हविज्ज नेयं पि । / सव्वाहिलसियसिद्धीओ अन्नहा भत्तिमंत्तं तु ॥ 28 ॥ धम्माधम्मनिमित्तं नवरमिहं हंत होइ एसोऽवि । इहरा उ थयक्कोसाइ सव्यमेयम्मि विहलं. तु ॥ 29 ॥ न य तस्सवि गुणदोसा अण्णासयनिमित्तभावओ hu~ti । तम्मयचेयणकप्पो तहासहावो खु सो भयवं ॥ 30 ॥ रयणाई सुहरहिया सुहाइहेऊ जहेव जीवाणं । तह धम्माइनिमित्तं एसो धम्माइरहिओ वि ॥ 31 ॥ एसो अणाइमं चिय सुद्धो य तओ अणाइसुद्धु त्ति । जुत्तो य पवाहेणं न अन्नहा सुद्धया सम्म ॥ 32 ॥ बंधो विहु एवं चिय अणाइमं होइ हंत कयगो वि। / इहरा उ अकयगत्तं निच्चत्तं चेव एयस्स ॥ 33 ॥ जह भव्वत्तमकयगं न य निच्चं एव किं न बंधो वि? किरियाफलजोगो जं एसो ता न खलु एवं ति ॥ 34 ॥ 3 Page #13 -------------------------------------------------------------------------- ________________ भव्वत्तं पुणमकयगमणिच्चमो चेव तहसहावाओ । जह कयगोऽविहु मुक्खो निच्चो वि य भाववैचित्तं ॥ 35 ॥ एवं चेव दिदिक्खा भवबीजं वासणा अविज्जा य । सहजमलसद्दवच्चं वन्निज्जइ मुक्खवाईहिं एयं पुण तह कम्मेयराणुसम्बन्धजोगयारूवं । . एतदभावे णायं सिद्धाणाभावणागम्मं ॥ 37 ॥ इय असदेवाणाइयमइग्गे तम आसि एवमाई वि। . भेयगविरहे वैचित्तजोगओ होइ पडिसिद्धं ॥ 38 ॥ भेयगविरहे तस्सेव tassa'bhAvattakappaNamajuttaM / . जम्हा सावहिगामिणं नीई अवही य णाभावो ॥ 39 ॥ इय तन्तजुत्तिसिद्धो अणाइमं एस हंदि लोगु त्ति । इहरा imassa'bhAvo पावै परिचिंतियव्वमिणं ॥ 40 ॥ ॥ 41 // // 3 // कुलनीतिलोकधर्मविशिका ॥ इत्थ कुलनीइधम्मा पाएण विसिट्ठलोगमहिकिच्च । आवेणिगाइरूवा विचित्तसत्थोइया चेव जे वेणिसंपयाया चित्ता सत्थेसु अपडिबद्ध त्ति । ते तम्मज्जायाए सव्वे आवेणिया नेया ॥ 42 ॥ जह संझाए दीवयदाणं सत्थं रविम्मि विद्धत्थे । सुद्धग्गिणो अदाणं च तस्स अभिसत्थपडियाणं ॥ 43 ॥ नक्खत्तमंडलस्स य पूजा नक्खत्तदेवयाणं च । गोसे सविसरणाइ य धन्नाणं वंदणा चेव ॥ 44 ॥ गिहदेवयाइसरणं वामंगट्टयनिवीडणा चेव । असिलिट्ठदंसणम्मी तहा सिलिट्टे य सिरिहत्थो - ॥ 45 ॥ Page #14 -------------------------------------------------------------------------- ________________ // 46 // // 47 // // 48 // // 49 // // 50 // // 51 // बालाणं पुननिरूवणाइ चित्तप्पहेणगाईहिं । सत्यंतरेहिं कालाइभेयओ वयविभागेणं तप्परिभोगेण तहा थाणे परदाणजातजुत्तेण । चित्तविणिओगविसया डिंभपरिच्छा य चित्त त्ति वीवाहकउगेहिं रैसंगसमत्तमद्दणाईहिं । धूवाणं पुननिरूवणं च विविहप्पओगेहि भोगे भावट्ठवणं भावेणाराहणं च दैयस्स । मलपुरिसुज्झ अणुव्वरिमंतेणं सीलरक्खा य ण्हायपरिनाजलभुत्तपीलणं वसणदंसणच्चाओ । वेलासु अ थवणाई थीणं आवेणिगो धम्मो .. सत्थभणिया य अन्ने वनासमधम्मभेयओ नेया । वन्ना उ बंभणाई तहासमा बंभचेराई एए ससत्थसिद्धा धम्मा जयणाइभेयओ चित्ता । अब्भुदयफला सव्वे विवागविरसा य भावेणं पयईसावज्जाविहु तहा वि अब्भुदयसाहणं नेया । जह धम्मसालिगाणं हिंसाइ taha'tthaheu त्ति मोहपहाणे एए वेरग्गं पि य इमेसि पाएण । तग्गब्भं चिय नेयं मिच्छाभिनिवेसभावाओ अन्नेसि तत्तचिता देसाणाभोगओ य अन्नेसि । दीसंति य जइणो वित्थ केइ संमुच्छिमप्पाया अन्ने उ लोगधम्मा पहुया देसाइभेयओ hu~ti । वारिज्जसोयसूयगविसया आयारभेएण कुलधम्माउ अपेया सुरेह केसिंचि पाणगाणं पि । . इत्थियणमुज्झियव्वा तेणाणज्जविह इमा मेरा ॥ 52 ॥ ॥ 53 // // 54 // // 55 // // 56 // // 57 // Page #15 -------------------------------------------------------------------------- ________________ गणगुट्ठिघडापेडगजल्लाईणं च जे इहायारा । पाणापडिसेहाई ते तह धम्मा मुणेयव्वा ___ ॥ 58 ॥ सव्वे वि वेयधम्मा निस्सेयससाहगा न नियमेण । AsayabheeNa'nne परंपराए तयत्थं ति ॥ 59 ॥ visayasarUva'NubaMdheNa होइ सुद्धो तिहा इहं धम्मो । जं ता मुक्खासयओ सल्वो किल सुंदरो नेओ . ॥ 60 ॥ ॥ 4 // चरमावर्त्तविंशिका ॥ निच्छयओ पुण एसो जायै नियमेण चरमपरियट्टे । तहभव्वत्तमलक्खयभावा अच्चंतसुद्ध त्ति ॥ 61 ॥ मुक्खासओ वि नन्नत्थ होइ गुरुभावमलपहावेण । जह गुरुवाहिविगारे न जाउ पत्थासओ सम्म ॥ 62 ॥ परियट्टा उ अणंता हुंति अणाइम्मि इत्थ संसारे । तप्पुग्गलाणमेव य तहा तहा हुंति गहणाओ .. ॥ 63 ॥ तह तग्गेज्झसहावा जै पुग्गलमो हवंति नियमेण । तह तग्गहणसहावो आया य तओ उ परियट्टा ॥ 64 ॥ एवं चरमोऽवेसो नीईए जुज्जई इहरहा उ । तत्तस्सहावखयवज्जिओ इमो किं न सव्वो वि? ॥ 5 ॥ तत्तग्गहणसहावो आयगओ इत्थ सत्थगारेहिं । सहजो मलु त्ति भण्णइ भव्वत्तं तक्खओ एसो ॥ 66 ॥ एयस्स परिक्खयओ तहा तहा हंत किंचि सेस्म्मि। . जायै चरिमो एसु त्ति तंतजुत्ति प्पमाणमिह ॥ 67 ॥ एयम्मि सहजमलभावविगमओ सुद्धधम्मसंपत्ती । हेयेतरातिभावे जं न मुणै अन्नहिं जीवो ॥ 68 ॥ Page #16 -------------------------------------------------------------------------- ________________ // 70 // // 74 // भमणकिरियाहियाए सत्तीए~ समण्णिओ जहा बालो । पासइ थिरे वि हु चले भावे जा धरै सा सत्ती ॥ 69 ॥ तह संसारपरिब्भमणसत्तिजुत्तो वि नियमओ चेव । हेए वि उवाएए ता पासइ जाव सा सत्ती जह तस्सत्तीविगमे पासइ पढमो थिरे थिरे चेव । बीओ वि उवाएए तह तव्विगमे उवाएए ॥ 71 ॥ तस्सत्तीविगमो पुण जायै कालेण चेव नियएण । तहभव्वत्ताइ तदनहेउकलिएण व कर्हिचि ॥ 72 ॥ इय पाहन्नं नेयं इत्थं कालस्स तओ तओ(तत्तओ) चेव । तस्स त्ति विगमहेऊ सा वि जओ तस्सहाव त्ति ॥ 73 ॥ कालो सहाव नियई पुव्वकयं पुरिसकारणेगंता । मिच्छत्तं ते चेव उ समासओ हुंति सम्मत्तं नायमिह मुग्गपत्ती समयपसिद्धा वि भावियव्वं त्ति । सव्वेसु विसिट्ठत्तं इयरेयरभावसाविक्खं . ॥ 75 ॥ तहभव्वत्तक्खित्तो जह कालो तह इमं ति तेणं ति । इय अन्नुन्नाविक्खं रूवं सव्वेसि हेऊण ॥ 76 ॥ न य सव्वहेउतुल्लं भव्वत्तं हंदि सव्वजीवाणं । जं तेणेवक्खित्ता तो तुल्ला दंसणाईया न इमो इमेसि हेऊ न य णातुल्ला इमेण एयंपि । एएसि तहा हेऊ ता तहभावं इमं नेयं . ॥ 78 ॥ अचरिमपरियट्टेसु कालो भवबालकालमो भणिओ । चरिमो उ धम्मजुव्वणकालो तह चित्तभेउ त्ति ॥ 79 ॥ . एयम्मि धम्मरागो जायै भव्वस्स त्स्स्भावाओ। . इत्तो य कीरमाणो होइ इमो हंत सुद्ध त्ति ॥ 77 ॥ ॥ 80 // Page #17 -------------------------------------------------------------------------- ________________ . // 5 // बीजादिविंशिका ॥ बीजाइकमेण पुणो जायै esu'ttha भव्वसत्ताणं । .. नियमा ण अनहा वि उ इट्ठफलो कप्परुक्खु व्व .. ॥ 81 / / बीजं विमस्स णेयं दट्ठणं एयकारिणो जीवे । / बहुमाणसंगयाए सुद्धपसेसाइ करणिच्छा तीए ceva'Nubandho अंकलंको अंकुरो इहं नेओ। कटुं पुण विनेया तदुवायनेसणा चित्ता ॥ 83 ॥ तेसु पवित्ती य तहा चित्ता पत्ताइसरिसिगा होइ । तस्संपत्ती पुष्पं गुरुसंजोगाइरूवं तु ॥ 84 ॥ तत्तो सुदेसणाईहिं होइ जा भावधम्मसंपत्ती । . तं फलमिह विनेयं परमफलपसागं नियमा ॥ 85 ॥ बीजस्स वि संपत्ती जायै चरिमम्मि चेव परियट्टे । अच्चंतसुंदरा जं एसा वि तओ न सेसेसु ॥ 86 ॥ न य एयम्मि अणंतो जुज्जइ नेयस्स नाम कालु त्ति । ओसप्पिणी अणंता हुंति जओ एगपरियट्टे ॥ 87 ॥ बीजाइया य एए तहा तहा संतरेयरा नेया। . तहभव्वत्तक्खित्ता egaMtasahAva'bAhAe // 88 // तहभव्वत्तं जं काल्नियिपुव्व्क्य्पुरिस्किरियाओ। अक्खिवै तहसहावं ता तदधीणं तयं पि भवे ॥ 89 ॥ एवं जेणेव जहा होयव्वं तं तहेव होइ त्ति । नय दिव्वपुरिसगारा वि हंदि एवं विरुज्झंति ॥ 90 ॥ जो दिव्वेणक्खित्तो तहा तहा हंत पुरिसगारु त्ति । .. तत्तो फलमुभयजमवि भण्णइ खलु पुरिसगाराओ ॥ 91 ॥ Page #18 -------------------------------------------------------------------------- ________________ एएण मीसपरिणामिए उ जं तम्मि तं च दुगजण्णं । दिव्वाउ नवरि भण्णइ निच्छयओ उभयजं सव्वं ॥ 92 ॥ इहराऽणक्खित्तो सो होइ त्ति अहेउओ निओएण । इत्तो तदपरिणामो किंचि तम्मत्तजं न तया ॥ 93 ॥ पुव्वकयं कम्मं चिय चित्तविवागमिह भन्नई दिव्यो । कालाइएहिं तप्पायणं तु तह पुरिसगारु त्ति ॥ 94 ॥ इय समयनीइजोगा इयरेयरसंगया उ जुज्जंति । इह दिव्वपुरिसगारा पहाणगुणभावओ दो वि ॥ 95 ॥ ता बीजपुव्वकालो नेओ भवबालकाल एवेह । इयरो उ धम्मजुव्वणकालो विह लिंगगम्मु त्ति ॥ 96 ॥ पढमे इह पाहनं कालस्सियरम्मि चित्तजोगाणं । वाहिस्सुदयचिकिच्छासमयसमं होइ नायव्वं । ॥ 97 ॥ . बालस्स धूलिगेहातिरमणकिरिया जहा परा भाइ । भवबालस्स वि तस्सत्तिजोगओ तह असक्किरिया ॥ 98 ॥ जुव्वणजुत्तस्स उ भोगरागओ सा न किंची जह चेव । एमेव धम्मरागाऽसक्किरिया धम्मजूणो वि ॥ 99 ॥ इय बीजाइकमेणं जायै जीवाण सुद्धधम्मु त्ति । जह चंदणस्स गंधो तह- एसो तत्तओ चेव ॥ 100 ॥ ॥ 6 // सद्धर्मविशिका ॥ एसो पुण सम्मत्तं सुहायपरिणामरूवमेवं च । अप्पुव्वकरणसझं चरमुक्कोसट्ठिईखवणे कम्माणि अट्ठ नाणावरणिज्जाईणि हुंति जीवस्स । . तेसिं च ठिई भणिया उक्कोसेणेह समयम्मि ॥ 102 ॥ Page #19 -------------------------------------------------------------------------- ________________ आइल्लाणं तिण्हं चरिमस्स य तीसकोडकोडीओ । होइ ठिई उक्कोसा अयराणं सतिकडा चेव . ॥ 103 ॥ सयरिं तु चउत्थस्स वीसं तह छट्ठसत्तमाणं च । तित्तीस सागराइं पंचमगस्सावि विनेया ॥ 104 ॥ अट्ठण्हं पयडीणं उक्कोसठिईए वट्टमाणो u। जीवो न लहै एयं जेण किलिट्ठासओ भावो ॥ 105 ॥ सत्तण्हं पयडीणं अभिंतरओ उ कोडाकोडीए । पाउणै नवरमेयं अपुव्वकरणेण कोई तु ॥ 106 ॥ करणं अहापवत्तं अपुव्वमणियट्टिमेव भव्वाणं । .. इयरेसिं पढमं चिय भण्णइ करणं ति परिणामो ॥ 107 ॥ जा गंठिं ता पढमं गंठि समैच्छओ भवे बीयं । अणियट्टीकरणं पुणं सम्मत्तपुरक्खडे जीवे ॥ .108 ॥ ' इत्थ य परिणामो खलु जीवस्स सुहो य होइ विनेओ। किं मलकलंकमुक्कं कणगं भुवि झामलं होइ ? ॥ 109 ॥ पयईय व कम्माणं वियाणिउं वा विवागमसुहं ति । अवरद्धे वि न कुप्पइ उवसमओ सव्वकालं पि ॥ 110 ॥ नरविबुहेसरसुक्खं दुक्खं चिय भावओ उ मन्नंतो । संवेगओ न मुक्खं मुत्तूणं किंपि पत्थेई. ॥ 111 ॥ नारयतिरियनरामरभवेसु निव्वेयओ वसइ दुक्खं । / अकयपरलोयमग्गो ममत्तविसवेगरहिओ वि ॥ 112 ॥ दट्टण पाणिनिवहं भीमे भवसागरम्मि दुक्खत्तं । / अविसेसओऽणुकंपं दुहा वि सामत्थओ कुणै ॥ 113 ॥ मन्नै तमेव सच्चं नीसंकं जं जिणेहिं पण्णत्तं । . सुहपरिणामो सच्चं कंखाइविसुत्तियारहिओ . ॥ 114 ॥ 10 Page #20 -------------------------------------------------------------------------- ________________ एवंविहो य एसो तहाखओवसमभावओ होइ । नियमेण खीणवाही नरु व्व तव्वेयणारहिओ ॥ 115 ॥ पढमाणुदयाभावो एयस्स जओ भवे कसायाणं । ता कहमेसो एवं ? भन्नै तव्विसयविक्खाए ॥ 116 ॥ निच्छयसम्मत्तं वाऽहिकिच्च सुत्तभणिय निउणरूवं तु । एवंविहो निओगो होइ इमो हंत वच्चु त्ति ॥ 117 ॥ पच्छाणुपुब्विओ पुण गुणाणमेएसि होइ लाहकमो । पाहन्नओ उ एवं विनेओ सिं उवन्नासो ॥ 118 ॥ एसो उ भावधम्मो धारेइ भवन्नवे विवडमाणं । जम्हा जीवं नियमा अन्नो उ भवं(तयं)गभावेणं ॥ 119 ॥ दाणाइया उ एयम्मि चेव सुद्धा उ hu~ti किरियाओ । / एयाओ वि हु जम्हा मुक्खफलाओ पराओ य ॥ 120 ॥ ॥ 7 // दानविंशिका ॥ दाणं च होइ तिविहं नाणाभयधम्मुवग्गहकरं च । इत्थ पढमं पसत्थं विहिणा जुग्गाण धम्मम्मि ॥ 121 ॥ सेवियगुरुकुलवासो विसुद्धवयणोऽणुमन्निओ गुरुणा । सव्वत्थ णिच्छियमई दाया नाणस्स विनेओ ॥ 122 ॥ सुस्सूसासंजुत्तो विन्नेओ गाहगो वि एयस्स । नं सिराऽभावे खणणाउ चेव कूवे जलं होइ ॥ 123 ॥ ओहेण वि उवएसो आयरिएणं विभागसो देओ । सामाइधम्मजणओ महुरगिराए विणीयस्स ॥ 124 ॥ अंविणीयमाणवंतो किलिस्सई भासई मुसं चेव । / नाउं घंटालोहं को किर (कड) करणे पवत्तिज्जा ? ॥ 125 ॥ 11 Page #21 -------------------------------------------------------------------------- ________________ विनेयमभयदाणं परमं मणवयणकायजोगेहिं । / जीवाणमभयकरणं सव्वेसि सव्वहा सम्मं ॥ 126 ॥ उत्तममेयं जम्हा तम्हा णाणुत्तमो तरै दाउं । अणुपालिउं व दिन्नं पि हंति समभावदारिद्दे ॥ 127 ॥ जिणवयणनाणजोगेण तकुलठिईसमासिएणं च । विनेयमुत्तमत्तं न अन्नहा इत्थ अहिगारे ॥ 128 ॥ दाऊणेयं जो पुण आरंभाइसु पवत्तए मूढो । भावदरिदो नियमा दूरे सो दाणधम्माण ॥ 129 ॥ इहपरलोगेसु भयं जेण न संजायए कयाइयवि । .. . जीवाणं तक्कारी जो सो दाया उ एयस्स ॥ 130 ॥ इय देसओ वि दाया इमस्स एयारिसो तर्हि विसए । इहरा दिन्नुद्दालणपायं एयस्स दाणं ति ॥ 131 ॥ नाणदयाणं खंतीविरईकिरियाइ तं तओ देइ । अन्नो दरिद्दपर्3इसेहवयणतुल्लो भवे दाया . ॥ 132 ॥ एवमिहेयं पवरं सव्वेसिं चेव होइ दाणाणं । इत्तो उनिओगेणं एयस्स वि ईसरो दाया ॥ 133 ॥ इय धम्मुवग्गहकरं दाणं असणाइगोयरं तं च । पत्थमिव अन्नकाले य रोगिणो उत्तमं नेयं ॥ 134 ॥ सद्धासक्कारजुयं सकमेण तहोचियम्मि कालम्मि । अन्नाणुवघाएणं वयणा एवं सुपरिसुद्धं ॥ 135 ॥ गुरुणाऽणुन्नायभरो नाओवज्जियधणो य एयस्स । . दाया अदुत्थपरियणवग्गो सम्मं दयालू य ॥ 136 ॥ अणुकंपादाणं पि य अणुकंपागोयरेसु सत्तेसु । . जायै धम्मोवग्गहहेऊ करुणापहाणस्स ॥ 137 ॥ 12 Page #22 -------------------------------------------------------------------------- ________________ // 138 // ता एयं पि पसत्थं तित्थयरेणावि भयवया गिहिणा । सयमाइन्नं diyadevadUsadANeNa'gihiNA वि धम्मस्साइपयमिणं जम्हा सीलं इमस्स पज्जते । तव्विरयस्सावि जओ नियमा सनिवेयणा गुरुणो तम्हा satta'NurUvaM अणुकंपासंगएण भव्वेणं । अणुचिट्ठियव्वमेयं इत्तो च्चिय सेसगुणसिद्धी ॥ 139 ॥ ॥ 140 // - // 8 // पूजाविधिविंशिका ॥ पूया देवस्स दुहा विनेया दव्वभावभेएणं । इयरेयरजुत्ता वि हु तत्तेण पहाणगुणभावा ॥ 141 ॥ पढमा गिहिणो साऽवि य तहा तहा भावभेयओ तिविहा । कायवयमणविसुद्धी सम्भूओगरणपरिभेया ॥ 142 / / सव्वगुणाहिगविसया नियमुत्तमवत्थुदाणपरिओसा । कायकिरियापहाणा समंतभद्दा पढमपूया . ॥ 143 ॥ बीया उ सव्वमंगलनामा वाकिरियापहाणेसा । / पुव्वुत्तविसयवत्थुसु ओचित्ताणयणभेएण ॥ 144 ॥ तैया परतत्तगया सव्वुत्तमवत्थुमाणसनिओगा । सुद्धमणजोगसारा विनेया सव्वसिद्धिफला ॥ 145 ॥ पढमावंचकजोगा सम्मद्दिट्ठिस्स होइ मढम त्ति । इयरेयरजोगेणं उत्तरगुणधारिणो नेया ॥ 146 ॥ तैयां तैयावंचकजोगेणं परमसावगस्सेवं । . जोगा य समाहीहिं साहुज्जुगकिरियफलकरणा ॥ 147 ॥ पढमकरणभेएणं गंथासनस्स धम्ममित्तफला । सा हुज्जुगाइभावो जायै तह नाणुबंधु त्ति ॥ 148 ॥ 13 Page #23 -------------------------------------------------------------------------- ________________ भवठीभंगो एसो तह य महापहविसोहणो परमो । नियविरियसमुल्लासो जायै संपत्तबीयस्स ॥ 149 ॥ संलग्गमाणसमओ धम्मट्ठाणं पि बिति समयण्णू । अवगारिणो वि इत्थट्ठसाहणाओ य सम्मं ति. ॥ 150 ॥ पंचट्ठसव्वभेओवयारजुत्ता य होइ एस त्ति । . जिणचउवीसाजोगोवयारसंपत्तिरूवा य . ॥ 151 ॥ सुद्धं चेव निमित्तं दंव्वं भावेण सोहियव्वं ति । इय एगंतविसुद्धो जायै एसा तहिट्ठफैला ॥ 152 ॥ सयकारियाइ एसा जायै ठवणाइ बहुफला केई। . गुरुकारियाइ अन्ने विसिट्ठविहिकारियाए य ॥ 153 ॥ थंडिल्ले वि य एसा मणठवणाए पसत्थिगा चेव । / आगासगोमयाईहिं इत्थमुल्लेवणाइ हिर्य ॥ 154 ॥ उवयारंगा इह सोवओगसाहारणाण इट्ठफला । किंचि विसेसेण तओ सव्वे ते विभैयव्व त्ति . ॥ 155 ॥ एवं कुणमाणाणं एया दुरियक्खओ इहं जम्मे । परलोगम्मि य गोरवभोगा परमं च निव्वाणं ॥ 156 ॥ इक्कं पि उदगबिंदू जह पक्खित्तं महासमुद्दछम्म । . जायै अक्खयमेयं पूया वि जिणेसु विनेया ॥ 157 ॥ अक्खयभावे भावो मिलिओ तब्भावसाहगो नियमा । / न हु तंबं रसविद्धं पुणो वि तंबत्तणमुवेइ ॥ 158 ॥ तम्हा जिणाण पूया बुहेण सव्वायरेण कायव्वा । . परमं तरंडमेसा जम्हा संसारजलहिम्मि ॥ 159 ॥ एवमिह दव्वपूया लेसुद्देसेण दंसिया समया । इयरा जईण पाओ जोगहिगारे तयं वुच्छं - ॥ 160 ॥ 14 Page #24 -------------------------------------------------------------------------- ________________ // 9 // श्रावकधर्मविंशिका ॥ धम्मोवग्गहदाणाइसंगओ सावगो परो होइ । भावेण सुद्धचित्तो निच्चं जिणवयणसवणरई ॥ 161 ॥ मग्गणुसारी सड्ढो पनवणिज्जो कियापरो चेव । गुणरागी सक्कारंभसंगओ देसचारित्ती ॥ 162 ॥ पंच य अणुव्वयाइं गुणव्वयाइं च हुति तिन्नेव । सिक्खावयाई चौरो सावगधम्मो दुवालसहा ॥ 163 ॥ एसो य सुप्पसिद्धो सहाइयारेहिं इत्थ तंतम्मि । कुसलपरिणामरूवो नवरं सइ अंतरो नेओ ॥ 164 ॥ सम्मा पलियपुहुत्तेऽवगए कम्माण एस होइ त्ति । सो वि खलु अवगमो इह विहिगहणाईहिं होइ जहा ॥ 165 ॥ गुरुमूले सुयधम्मो संविग्गो इत्तरं व इयरं वा । गिण्हइ वयाइं कोइ पार्लै य तहा निरइयारं ॥ 166 ॥ एसो ठीओ इत्थं न उ गहणादेव जायई नियमा । गहणोवरिपि जायै जाओ वि अवेइ कम्मुदया ॥ 167 ॥ तम्हा निच्चसईए बहुमाणेणं च अहिगयगुणम्मि । पडिवक्खदुगुंछाए परिणइयालोयणेणं च । ॥ 168 ॥ तित्थंकरभत्तीए सुसाहुजणपज्जुवासणाए य । उत्तरगुणसद्धाए इत्थ सया होइ जइयव्वं ॥ 169 ॥ एवमसंतो वि इमो जायै जाओ वि न पडै कयाइ । ता इत्थं बुद्धिमया अपमाओ होइ कायव्वो ॥ 170 ॥ निवसिज्ज तत्थ सड्ढो साहूणं जत्थ होइ संपाओ । चेइयघरा उ जहियं तदन्नसाहम्मिया चेव ॥ 171 ॥ 15 Page #25 -------------------------------------------------------------------------- ________________ // 173 // नवकारेण विबोहो अणुसरणं सावओ वयाई मे । . जोगो चीवंदणमो पच्चक्खाणं तु विहिपुव्वं ॥ 172 ॥ तह चेईहरगमणं सक्कारो वंदणं गुरुसगासे । पच्चक्खाणं सवणं जैपुच्छा उचियकरणिज्जं . अविरुद्धो ववहारो काले विहिभोयणं च संवरणं । चेइहरागमसवणं सक्कारे वंदणाई य . ॥ 174 ॥ जैविस्सामणमुचिओ जोगो न्व्कार्चिण्त्न्नाईओ। . गिहिगमणं विहिसुवणं सरणं गुरुदेवयाईणं ॥ 175 ॥ अब्बंभे पुण विरई मोहदुगुंछा सतत्तचिंता य । * इत्थीकलेवराणं तन्विरएसुं च बहुमाणो ॥ 176 ॥ सुत्तविउद्धस्स पुणो सुहुमपयत्थेसु चित्तविनासो । भवठीनिरूवणे या अहिगरणोवसमचित्ते वा ॥ 177 ॥ आउयपरिहाणीए असमंजसचिट्ठियाण व विवागे । खणलाभदीवणाए धम्मगुणेसुं च विविहेसु . ॥ 178 ॥ बाहगदोसविवक्खे धम्मायरिए य उज्जयविहारे । एमाइ चित्तनासो संवेगरसायणं देयं ॥ 179 ॥ गोसे भणिओ य विही इय अणवरयं तु चिट्ठमाणस्स । पडिमाकमेण जायै संपुनो चरणपरिणामो . ॥ 180 ॥ ॥ 10 // प्रतिमार्विशिका ॥ दंसण 1 वय 2 सामाइय 3 पोसह 4 पडिमा5 अबंभ 6 सच्चित्ते 7/ आरंभ 8 पेस 9 उद्दिट्ठवज्जए 10 समणभूए 11 य ॥ 181 ॥ एया खलु इक्कारस गुणठाणगभेयओ मुणेयव्वा । समणोवासगपडिमा बज्झाणुट्ठाणलिंगेहिं ॥ 182 ॥ 16 Page #26 -------------------------------------------------------------------------- ________________ // 183 // // 184 // // 185 // // 186 // // 187 // // 188 // सुस्सूसाई जम्हा दंसणपमुहाण कज्जसूय त्ति । कायकिरियाइ सम्म लक्खिज्जइ ओहओ पडिमा सुस्सूस धम्मराओ गुरुदेवाणं जहासमाहीए । वेयावच्चे नियमो दंसणपडिमा भवे एसा पंचाणुव्वयधारित्तमणइयारं वएसु पडिबंधो । वयणा तदणइयारा वयपडिमा सुप्पसिद्ध त्ति तह अत्तवीरिउल्लासजोगओ रयतसुद्धिदित्तिसमं । सामाइयकरणमसई सम्मं सामाइयप्पडिमा पोसहकिरियाकरणं पंचसु पव्वेसु तहा सुपरिसुद्धं । जइभावभावसाहगमणघं तह पोसहप्पडिमा पव्वेसु चेव राई असिणाणाइकिरियासमाजुत्तो । मासपणगावहि तहा पडिमाकरणं तु तप्पडिमा असिणाण वियडभोई मौलियडो रत्तिबंभमाणेण । पडिवक्खमंतजावाइसंगी चेव सा किरिया एवं किरियाजुत्तोऽबंभं वज्जेइ नवरं राई पि । छम्मासावहि नियमा एसा उ अबंभपडिम त्ति जावज्जीवाए वि हु एसाऽबंभस्स वज्जणा होइ । एवं चिय जं चित्तो सांवगधम्मो बहुपगारो एवंविहो उ नवरं सच्चित्तं पि परिवज्जए सव्वं । सत्त य मासे नियमा फासुयभोगेण तप्पडिमा जावज्जीवाए वि हु एसा सच्चित्तवज्जणा होइ । एवं चिय जं चित्तो सावगधम्मो बहुपगारो . एवं चिय आरम्भं वज्जइ सावज्जमट्ठमासं जा। तप्पडिमा पेसेहि वि अप्पं कारेइ उवउत्तो ॥ 189 ॥ ॥ 190 // // 191 / / // 192 // // 193 // // 194 // 17 Page #27 -------------------------------------------------------------------------- ________________ तेहिं पि न कारेई नवमासे जाव पेसपडिम त्ति । पुव्वोइया उ किरिया सव्वा एयस्स सविसेसा ॥ 195 ॥ उद्दिट्टाहाराईण वज्जणं इत्थ होइ तप्पडिमा । दसमासावहि सज्झायझाणजोगप्पहाणस्स इक्कारस मासे जाव समणभूयपडिमा उ चरिम त्ति । अणुचरै साहुकिरियं इत्भ इमो अविगलं पायं . ॥ 197 ॥ आसेविऊण एवं कोई पव्वयै तह गिही होइ । तब्भावभेयओ च्चिय विसुद्धिसंकेसभेएणं ॥ 198 ॥ एया उ जहुत्तरमो असंखकम्मक्खओवसमभावा । . . हुंति पडिमा पसत्था विसोहिकरणाणि जीवस्स ॥ 199 ॥ आसेविऊण एया भावेण निओगओ जई होइ । जं उवरि सव्वविरई भावेणं देसविरईओ ॥ 200 ॥ ॥ 11 // यतिधर्मविंशिका ॥ नमिऊण खीणदोसं गुणरयणनिहिं जिणं महावीरं । संखेवेण महत्थं जैधम्मं संपवक्खामि ॥ 201 ॥ खंती य मद्दवज्जव मुत्ती तव संजमे य बोद्धव्वे । / सच्चं सोयं आकिंचणं च बंभं च जैधम्मो ॥ 202 / / उवगारवगारिविवागवयणधम्मुत्तरा भवे खंती । साविक्खं आदितिगं लोगिगमियरं दुगं जइणो ॥ 203 ॥ बारसविहे कसाए खविए उवसामिए य जोगेहिं । जं जायै जैधम्मो ता चरिमं तत्थ खंतिदुगं ॥ 204 ॥ सव्वे य अईयारा जं संजलणाणमुदयओ टुति । ईसिजलणा य एए कुओवगारादविक्खेह ॥ 205 ॥ 18 Page #28 -------------------------------------------------------------------------- ________________ छटे उण गुणट्ठाणे जैधम्मो दुग्गलंघणं तं च । भणियं भवाडवीए न लोगचिंता तओ इत्थं ॥ 206 ॥ तम्हा नियमेणं चिय जइणो सव्वासवा नियत्तस्स । पढममिह वयणखंती पच्छा पुण धम्मखंति त्ति ॥ 207 ॥ emeva'jjavamaddavamuttIo हुंति प्ण्च्भेयाओ। पुव्वोइयनाएणं जइणो इत्थं पि चरमदुगं ॥ 208 ॥ इहपरलोगादणविक्खं जमणसणाइ चित्तणुट्ठाणं । तं सुद्धनिज्जराफलमित्थ तवो होइ नायव्वो ॥ 209 ॥ आसवदारनिरोहो जमिदियकसायदंडनिग्गहओ । पेहातिजोगकरणं तं सव्वं संजमो नेओ . ॥ 210 ॥ गुरुसुत्ताणुन्नायं जं हियमियभासणं ससमयम्मि । अपरोवतावमणघं तं सच्चं निच्छियं जइणो ॥ 211 ॥ आलोयणाइदसविहजलओ पावमलखालणं विहिणा । जं दव्वसोयजुत्तं तं सोयं जैजणपसत्थं ॥ 212 ॥ पक्खीए उवमाए जं धम्मोवगरणाइरेगेण । वत्थुस्सागहणं खलु तं आकिंचनमिह भणियं ॥ 213 ॥ मेहुणसन्नाविजएण प्ण्च्प्रियार्न्नाप्रिच्चाओ। बंभे मणवत्तीए जो सो बंभं सुपरिसुद्धं ॥ 214 ॥ कायफरिसरूवेहिं सद्दमणेहिं च इत्थ पवियारो । रागा मेहुणजोगो. मोहुदयं रैफलो सव्वो ॥ 215 ॥ एयस्साभावम्मि वि नो बंभमणुत्तराण जं तेसिं । बंभे ण मंणोवित्ती तह परिसुद्धासयाभावा ॥ 216 ॥ बंभमिह बंभचारिहिं वन्नियं savvameva'NuTThANaM / तो तम्मि खओवसओ सा मणवित्ती तहिं होइ ॥ 217 ॥ 19 Page #29 -------------------------------------------------------------------------- ________________ // 218 // एवं परिसुद्धासयजुत्तो जो खलु मणोनिरोहो वि । परमत्थओ जहत्थं सो भण्णइ बंभमिह समए इय तंतजुत्तिनीईइ भावियव्वो बुहेहिं सुत्तत्थो । . सव्वो ससमयपरसमयजोगओ मुक्खकंखीहिं संखेवेणं एसो जैधम्मो वनिओ ऐमहत्थो । मंदमैबोहणट्ठा कुग्गहविरहेण समयाओ ॥ 219 ॥ ॥ 220 / / // 12 // शिक्षाविंशिका ॥ सिक्खा इमस्स दुविहा गहणासेवणगया मुणेयव्वा । सुत्तत्थगोयरेगा बीयाऽणुट्ठाणविसय त्ति ॥ 221 ॥ जह चक्कवट्टिरज्जं लभ्रूणं नेह खुद्दकिरियासु । होइ मई तह चेव उ नेयस्स वि धम्मरज्जवओ ॥ 222 ॥ जह तस्स व रज्जत्तं कुव्वंतो वच्चए सुहं कालो । तह एयस्स वि सम्मं सिक्खादुगमेव धनस्स ॥ 223 ॥ तत्तो इमं पहाणं निरुवमसुहहेउभावओ नेयं । / इत्थ वि होदैगसुहं तत्तो एवोपसमसुहं . ॥ 224 ॥ सिक्खादुगम्मि पीई जै जायै हंदि समणसीहस्स । / तह चक्कवट्टिणो वि हु नियमेण न जाउ नियकिच्चे ॥ 225 ॥ गिण्हइ विहिणा सुत्तं भावेणं परममंतरूव त्ति । जोगो वि बीयमहुरोदजोगतुल्लो इमस्स त्ति ॥ 226 ॥ पत्तं परियाएणं सुगुरुसगासाउ कालजोगेण । / उद्देसाइकमजुयं सुत्तं गेझंति गहणविही ॥ 227 ॥ एसु च्चिय दाणविही नवरं दाया gurU'tha एयस्स । गुरुसंदिट्ठो वा जो अक्खयचारित्तजुत्तु त्ति ॥ 228 ॥ 20 Page #30 -------------------------------------------------------------------------- ________________ अत्थग्गहणे उ एसो विनेओ तस्स तस्स य सुयस्स । तह चेव भावपरियागजोगओ आणुपुव्वीए ॥ 229 ॥ मंडलि निसिज्ज अक्खा कीकम्मुस्सग्ग वंदणं जितु । उवओगो संवेगो ठाणे पसिणो य इच्चाइ ॥ 230 ॥ आसेवै य जहुत्तं तहा तहा सम्ममेस सुत्तत्थं । / उचियं सिक्खापुव्वं नीसेसं उवहिपेहाए ॥ 231 ॥ पडिवत्तिविरहियाणं न हु सुयमित्तमुवयारगं होइ । नो आउरस्स रोगो नासइ तह ओसहसुईओ ॥ 232 ॥ न य विवरीएणेसो किरियाजोगेण अवि य वढेइ । इय परिणामाओ खलु सव्वं खु जहुत्तमायरै ॥ 233 ॥ थेवो वित्थमजोगो नियमेण विवागदारुणो होइ । पागकिरियागओ जह नायमिणं सुप्पसिद्धं तु ॥ 234 ॥ जह आउरस्स रोगक्खयत्थिणो दुक्करा वि सुहहेऊ । इत्थं चिगिच्छाकिरिया तह चेव जैस्स सिक्ख त्ति ॥ 235 ॥ जं सम्मनाणमेयस्स तत्तसंवेयणं निओगेण । अन्नेहि वि भणियमओ उ विज्जसंविज्जपदमिसिणो ॥ 236 ॥ पढममहं पीईविऊ पच्छा भत्ती उ होइ एयस्स । आगममित्तं हेऊ तओ. असंगत्तमेगंता ॥ 237 ॥ जइणो चउव्विहं चिय अन्नेहि वि वनियं अणुट्ठाणं । पीईभत्तिगयं खलु तहागमासंगभेयं च ॥ 238 ॥ आहारोवहि सिज्जासु संजओ होइ एस नियमेण । जायै. अणहो सम्मं इत्तो य चरित्तकाउ त्ति ॥ 239 ॥ . एयासु अवत्तवओ जह चेव विरुद्धसेविणो देहो । . पाउणै न उणमेवं जइणो विहु धम्मदेहु त्ति ॥ 240 ॥ . 21 Page #31 -------------------------------------------------------------------------- ________________ // 13 // भिक्षाविंशिका ॥ भिक्खाविही उ नेओ इमस्स एसो महाणुभावस्स । बायालदोसपरिसुद्धपिंडगगहणं ति ते य इमे ॥ 241 ॥ सोलस उग्गमदोसा सोलस उप्पायणाइ दोसा उ । दस एसणाइ दोसा बायालीसं इय हवंति ॥ 242 ॥ आहाकम्मुद्देसिय पूईकम्मे य मीसजाए य । ठवणा पाहुडियाए पाओयरकीयपामिच्चे ॥ 243 ॥ परियट्टिए अभिहडे उब्भिन्ने मालोहडे ई य । . अच्छिज्जे अनिसिढे अज्झोयरए य सोलसमे ॥ 244 ॥ धाईदूइ निमित्ते आजीव वणीमगे तिगिच्छा य । कोहे माणे माया लोभे य हवंति दस एए ॥ 245 ॥ पुव्विंपच्छासंथव विज्जा मंते य चुन्न जोगे य । उप्पायणाइ दोसा सोलसमे मूलकम्मे य . ॥ 246 ॥ संकिय मक्खिय निक्खित्त पिहिय साहरिय दायगुम्मीसे । अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ॥ 247 ॥ एयद्दोसविमुक्को जईण पिंडो jiNeNa'NunnAo । संजोयणाइरहिओ भोगो वि इमस्स कार्न्नो। ॥ 248 ॥ दव्वाईसंजोयणमिह बत्तीसाहिगं तु अपमाणं । रागेण सइंगालं दोसेण सधूमगं जाण ॥ 249 ॥ वेयण वेयावच्चे इरियट्ठाए य संजमट्ठाए । तह पाणवत्तियाए छटुं पुण धम्मचिंताए ॥ 250 ॥ vatthaM'pAhAkammAidosaduTuM विवज्जियव्वं तुः । दोसाण जहासंभवमेएसिं जोयणा नेया . ॥ 251 ॥ 22 Page #32 -------------------------------------------------------------------------- ________________ इत्थेव पत्तभेएण एसणा hoi'bhiggahapahANA / सत्त चौरो य पयडा अन्ना वि तहाऽविरुद्ध ति ॥ 252 ॥ संसट्ठमसंसट्ठा उद्घड तह होइ अप्पलेवा य । ओग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥ 253 ॥ उदिट्ठ पेह अंतर उज्झियधम्मा चउत्थिया होइ । वत्थे वि एसणाओ पन्नत्ता वीयरागेहि ॥ 254 ॥ सिज्जा वि इहं नेया आहाकम्माइदोसरहिया वि । ते वि दलाविक्खाए एत्थं सयमेव जोइज्जा । / 255 ॥ एसावित्थीपंडगपसुरहिया जाण सुद्धिसंपुन्ना । अन्नापीडाइ तहा उग्गहसुद्धा मुणेयव्वा ॥ 256 ॥ एसा वि हु विहिपरिभोगओ य आसंगवज्जियाणं तु । वसही सुद्धा भणिया इहरा उ गिहं परिग्गहओं ॥ 257 ॥ एवं आहाराइसु जत्तवओ निम्ममस्स भावेण । नियमेण धम्मदेहारोगाओ होइ निव्वाणं .. ॥ 258 ॥ जाणइ असुद्धिमेसो आहाराईण सुत्तभणियाणं । सम्मुवउत्तो नियमा पिंडेसणभणियविहिणा य ॥ 259 ॥ ॥ 14 // तदन्तरायशुद्धलिङ्गविंशिका ॥ भिक्खाए वच्चंतो जइणो गुरुणो करंति उवओगं । जोगंतरं पवज्जिउकामो आभोगपरिसुद्ध ॥ 260 ॥ सामीवेणं जोगो एसो सुत्ताइजोगओ होइ । कालाविक्खाइ तहा जणदेहाणुग्गहट्ठाए ॥ 261 ॥ एयविसुद्धिनिमित्तं अद्धागहण? सुत्तजोगट्ठा । जोगतिगेणुवउत्ता गुरुआणं तह पमग्गंति ॥ 262 ॥ .23 Page #33 -------------------------------------------------------------------------- ________________ चिंतेइ मंगलमिहं निमित्तसुद्धिं तिहा परिक्खंता । कायवयमणेहिं तहा नियगुरुयणसंगएहिं तु एयाणमसुद्धीए चीवंदण तह पुणो वि उवओगो । .: सुद्धे गमणं हु चिरं असुद्धिभावे ण तद्दियहं ॥ 264 ॥ सुद्धे वि अंतराया एए पडिसेहगा इहं हुंति । . आहारस्स इमे खलु धम्मस्स उ साहगाजोगा ॥ 265 ॥ ॥ 15 // आलोयणार्विशिका ॥ भिक्खाइसु जत्तवओ एवमवि य माइदोसओ जाओ । huMta'iyArA ते पुण सोहै आलोयणाइ जई ॥ 266 ॥ पक्खे चाउम्मासे आलोयण नियमसो उ दायव्वा । ... गहणं अभिग्गहाण य पुव्वगहिए णिवेदेउं ॥ 267 ॥ आलोयणा पयडणा भावस्स सदोसकहणमी गज्झो । गुरुणो एसा य तहा सुविज्जनाएण विनेआ . ॥ 268 ॥ जह चेव दोसकहणं न विज्जमित्तस्स सुंदरं होइ । अविय सुविज्जस्स तहा वन्नेयं भावदोसे वि ॥ 269 ॥ तत्थ सुविज्जो य इमो आरोग्गं जो विहाणओ कुंणइ । चरणारुग्गकरो खलु एवित्थ गुरू वि विनेओ ॥ 270 ॥ जस्स समीवे भावाउरा तहा पाविऊण विहिपुव्वं । चरणारुग्गं पकरंति सो गुरू सिद्धकम्मुत्थ । ॥ 271 / / धम्मस्स पभावेणं जायै एयारिसो न सव्वो वि। . विज्जो व सिद्धकम्मो जइयव्वं एरिसे विहिणा ॥ 272 ॥ एसो पुण नियमेणं गीयत्थाइगुणसंजुओ चेव्। . धम्मकहाऽपक्खेवगविसेसओ होइ उ विसिट्ठो . ॥ 273 ॥ 24 Page #34 -------------------------------------------------------------------------- ________________ धम्मकहाउज्जुत्तो भावनू परिणओ चरित्तम्मि । संवेगवुड्डिजणओ सम्मं सोमो पसंतो य ॥ 274 / / एयारिसम्मि नियमा संविग्गेणं पमायदुच्चरियं । अपुणकरणुज्जुएणं पयासियव्वं जैजणेणं ॥ 275 ॥ जै बालो जंपंतो कज्जमकज्जं च उज्जुयं भणइ । तं तह आलोइज्जा मायामयविप्पमुक्को य ॥ 276 ॥ पच्छित्तमयं करणा अन्ने सुद्धि भणंति नाणस्स । तं च न जम्मा एयं ससल्लवणरोहणप्पायं ॥ 277 ॥ अवराहा खलु सल्लं एयं मायाइभेयओ तिविहं । सव्वं पि गुरुसमीवे उद्धरियव्वं पयत्तेण ॥ 278 ॥ न य तं सत्थं व विसं व दुप्पउत्तु व्व कुणै वेयालो । जंतं व दुप्पउत्तं सत्तुव्व पमाइओ कुद्धो ॥ 279 ॥ जं कुणै भावसल्लं अणुद्धियं उत्तिमट्ठकालम्मि । दुलहबोहीयत्तं अणंतसंसारियत्तं च . ॥ 280 ॥ तो उद्धरंति गारवरहिया मूलं पुणब्भवलयाणं । मिच्छदसणसल्लं मायासल्लं नियाणं च ॥ 281 ॥ चरमपरिणामधम्मे दुच्चरियं अद्धिई दढं कुणै । कह वि पमायावट्टिय. आव न आलोइयं गुरुणो ॥ 282 ॥ जं जाहे आवज्जइ दुच्चरियं तं तहेव जत्तेणं । आलोएयव्वं खलु सम्मं सइयारमरणभया ॥ 283 / / एवमवि य पक्खाई जायै आलोयणाओ विसओ त्ति । गुरुकज्जाणालोयणा भावाणाभोगओ चेव ॥ 284 ॥ जं जारिसेण भावेण सेवियं किं पि इत्थ दुच्चरियं । ' तं तत्तो अहिगेणं संवेगेणं तहाऽऽलोए . ॥ 285 ॥ . 25 . Page #35 -------------------------------------------------------------------------- ________________ // 16 // प्रायश्चितर्विशिका ॥ पच्छित्ताओ सुद्धी तहभावालोयणेण जं होइ । इहरा ण पीढबंभाइओ सआ सुकडभावे वि ॥ 286 ॥ अहिगा तक्खयभावे पच्छित्तं किंफलं इहं होइ ? तदहिगकम्मक्खयभावओ तहा हंत मुक्खफलं ॥ 287 ॥ . पावं छिंदै जम्हा पायच्छित्तं ति भण्णए तम्हा । पाएण वा वि चित्तं सोहयई तेण पच्छित्तं ॥ 288 ॥ संकेसणाइभेया चित्तासुद्धीइ बज्झई पावं । / तिव्वं चित्तविवागं अवेइ तं चित्तसुद्धीओ ॥ 289 ॥ किच्चे वि कम्मणि तहा जोगसमत्तीइ भणियमेयं ति । .... आलोयणाइभेया दसविहमेयं जहा सुत्ते ॥ 290 / / आलोयण पडिकमणे मीस विवेगे तहा विउस्सग्गे । तव छेय मूल अणवठ्ठया य पारंचियं चेव ॥ 291 ॥ वसहीओ हत्थसया बाहिं कज्जे गयस्स विहिपुव्वं । गमणाइगोयरा खलु भणिया आलोयणा गुरुणा ॥ 292 ॥ सहस च्चिय अस्समियाइभावगमणे य चरणपरिणामा । मिच्छादुक्कडदाणा तग्गमणं पुण पडिक्कमणं ॥ 293 ॥ सद्दाइएसु ईसि पि इत्थ रागाइभावओ होइ । आलोयणा पडिक्कमणयं च एयं तु मीसं तु ॥ 294 ॥ असणाइगस्स पायं अणेसणीयस्स कह वि गहियस्स । / संवरणे संचाओ एस विवेगो उ नायव्वो ॥ 295 ॥ कुस्सुमिणमाइएसुं विणाऽभिसंधीइ जो उ ऐयारो । तस्स विसुद्धिनिमित्तं काउस्सग्गो विउस्सग्गो . . ॥ 296 ॥ 26 Page #36 -------------------------------------------------------------------------- ________________ पुढवाईणं संघट्टणाइभावेण तह पमायाओ । ऐयारसोहणट्ठा पणगाइतवो तवो होइ ॥ 297 ॥ तवसा उ दुद्दमस्सा पायं तह चरणमाणिणो चेव्। . संकेसविसेसाओ छेओ पणगाइओ तत्थ ॥ 298 ॥ पाणवहाइम्मि पाओ भावेणासेवियम्मि सहसा वि । आभोगेणं जइणो पुणो वयारोवणा मूलं ॥ 299 ॥ साहम्मिगाइतेणाइभावओ संकिलेसभेएण । तक्खणमेव वयाण वि होइ अजोगो उ अणवट्ठा ॥ 300 ॥ पुरिसविसेसं पप्पा पावविसेसं च विसयभेएण । पायच्छित्तस्संतं गच्छंतो होइ. पारंची ॥ 301 ॥ एवं कुणमाणो खलु पावमलाभावओ निओगेण । सुज्झइ साहू सम्मं चरणस्साराहणा तत्तो ॥ 302 ॥ अविराहियचरणस्स य अणुबंधो सुंदरो उ हवै त्ति । अप्पो य भवो पायं ता इत्थं होइ जइयव्वं ॥ 303 ॥ किरियाए अपच्चारे जत्तवओ ऽणावगारगा जह य । पच्छित्तवओ सम्मं तह पव्वज्जाए ऐयारे ॥ 304 ॥ एवं भावनिरुज्जो जोगसुहं उत्तमं इहं लहै । / परलोगे य नरामरसिवसुक्खं तप्फलं चेव ॥ 305 ॥ : ॥ 17 // योगविधानविंशिका ॥ मुक्खेण जोयणाओ जोगो सव्वो वि धम्मवावारो । परिसुद्धो विनेओ ठाणाइगओ विसेसेण ॥ 306 ॥ ठाणुन्नत्थालंबणरहिओ तंतम्मि पंचहा एसो । दुगमित्थ कम्मओगो तहा तियं नाणजोगो u ॥ 307 ॥ 0 - Page #37 -------------------------------------------------------------------------- ________________ dese savve ya तहा नियमेणेसो चरित्तिणो होइ । इयरस्स बीयमित्तं इत्तो च्चिय केइ इच्छंति ॥ 308 ॥ इक्किक्को य चउद्धा इत्थं पुण तत्तओ मुन्नेय्व्वो। इच्छापवित्तिथिरसिद्धिभेयओ समयनीईए ॥ 309 ॥ तज्जुत्तकहा पीईइ संगयाऽविपरिणामिणी इच्छा । सव्वत्थुवसमसारं तप्पालणमो पवत्ती उ . ॥ 310 ॥ तह चेव एयबाहगचिंतारहियं थिरत्तणं नेयं । सव्वं परत्थसाहगरूवं पुण होइ सिद्धि त्ति . ॥ 311 ॥ एए य चित्तरूवा तहखओवसमजोगओ टुति । तस्स उ सद्धापीयाइजोगओ भव्वसत्ताणं ॥ 312 ॥ अणुकंपा निव्वेओ.संवेगो होइ तह य पसमु त्ति । एएसिं अणुभावा इच्छाईणं जहासंखें ॥ 313 ॥ एवं ठियम्मि तत्ते नाएण उ जोयणा इमा पयडा । चीवंदणेण णेया नवरं तत्तन्नुणा सम्मं ... ॥ 314 ॥ अरहंतचेइयाणं करेमि उस्सग्ग एवमाईयं । सद्धाजुत्तस्स तहा होइ जहत्थं पयन्नाणं ॥ 315 ॥ एयं चत्थालंबणजोगवओ पायमविवरीयं तु । / इयरेसिं ठाणाइसु जत्तपराणं परं सेयं ॥ 316 ॥ इहरा कायवासियपायं अहवा म्हामुसावाओ। ता अणुरूवाणं चिय कायव्वो एयविनासो ॥ 317 ॥ जे देसविरइजुत्ता जम्हा इह वोसिरामि कायं ति । .. सुव्वै विरईए इमं ता सव्वं चिंतियव्वमिणं ॥ 318 ॥ तित्थस्सुच्छेयाइ वि नालंबणमित्थ जं स एमेव । / सुत्तकिरियाइ नासो एसो असमंजसविहाणो । ॥ 319 ॥ 28 Page #38 -------------------------------------------------------------------------- ________________ सो एस वंकओ चिय नय सयमयमारियाणमविसेसो । एवं पि भावियव् इह तित्थुच्छेयभीरूहिं ॥ 320 ॥ मुत्तूण लोगसन्नं उड्ढूण य साहुसमयसब्भावं । सम्म परियट्टियव्वं बुहेणमैनिउणबुद्धीए ॥ 321 ॥ कयमित्थ पसंगेणं ठाणाइसु जत्तसंगयाणं तु । हियमेयं विनेयं सदणुट्ठाणत्तणेण तहा ॥ 322 ॥ एयं च पीइभत्तागमाणुगं तह असंगयाजुत्तं । नेयं चउव्विहं खलु एसो चरमो हवै जोगो ॥ 323 ॥ आलंबणं पि एयं रूविमरूवी य इत्थ परमु त्ति । तग्गुणपरिणैरूवो सुहुमो अनालंबणो नाम ॥ 324 ॥ एयम्मि मोहसागरतरणं सेढी य केवलं चेव । तत्तो अजोगजोगो कमेण परमं च निव्वाणं ॥ 325 ॥ ... ॥ 18 ||.kevljnyaanviNshikaa // केवलनाणमणंतं जीवसरूवं तयं निरावरणं । लोगालोगपगासगमेगविहं निच्चजोइ त्ति ॥ 326 ॥ मणपज्जवनाणंतो नाणस्स य दंसणस्स य विसेसे । केवलनाणं पुण दंसणं ति नाणं ति य समाणं ॥ 327 ॥ संभिन्नं पासंतो लोगमलोगं च सव्वओ नेयं । तं नत्थि जं न पासइ भूयं भव्वं भविस्सं च ॥ 328 ॥ भूअं भूअत्तेणं भव्वं पेएण तह भविस्सं च । पासइ भविस्सभावेण जं इमं नेयमेवं ति ॥ 329 ॥ नेयं च विसेसेणं विगमै केणावि इहरथा नेयं । नेयं ति तओ चित्तं एयमिणं जुत्तिर्जुत्त ति ॥ 330 ॥ - 20 Page #39 -------------------------------------------------------------------------- ________________ सागाराणागारं नेयं जं नेयमुभयहा सव्वं । अणुमाइयं पि नियमा सामन्नविसेसरूवं तु ॥ 331 ॥ ता एयं पि तह च्चिय तग्गाहगभावओ उ नायव्वं । ... आगारो वि य एयस्स नवरं तग्गहणपरिणामा . ॥ 332 ॥ इहरा उ अमुत्तस्सा को वाऽऽगारो न या वि पडिबिंबं । . आदरिसगिव्व विसयस्स. एस तहजुत्तिजोगाओ. ॥ 333 ॥ सामा उ दिया छाया अभासरगया निसिं तु कालाभा । / स च्चेय भासरगया सदेहवन्ना मुणेयव्वा ॥ 334 ॥ जे आरिसस्स अंतो देहावयवा हवंति संकंता । . .. तेसिं तत्थुवलद्धी पगासजोगा ण इयरेसि ॥ 335 ॥ छायाणुवेहओ खलु जुज्जइ आयरिसगे पुण इमं ति । सिद्धम्मि तेजच्छायाणुजोगविरहा अदेहाओ ॥ 336 ॥ छायाहिं न जोगोऽसंगत्ताओ उ हंदि सिद्धस्स । छायाणवो वि सव्वे वि णाऽणुमाईण विज्जति .. ॥ 337 ॥ तंमित्तवेयणं तह ण सेसगहणमणुमाणओ वां वि। . तम्हा सरूवनिययस्स एस तग्गहणपरिणामो . ॥ 338 ॥ चंदाइच्चगहाणं पहा पयासेइ परिमियं खित्तं । / केवलियनाणलंभो लोयालोयं पयासेइ ॥ 339 ॥ तह सव्वगयाभासं भणियं सिद्धंतसम्मनाणीहिं । एयसरूवनियत्तं एवमिणं जुज्जए कहं णु ? ॥ 340 ॥ आभासो गहणं चिय जम्हा तो किं न जुज्जए इत्थं ?. चंदप्पभाइणायं तु णायमित्तं मुणेयव्वं ॥ 341 ॥ जम्हा पुग्गलरूवा चंदाईणं पभा ण तद्धम्मो । नाणं तु जीवधम्मो ता तं नियओ अयं नियमा ॥ 342 ॥ 30 Page #40 -------------------------------------------------------------------------- ________________ जीवो य ण सव्वगओ ता तद्धम्मो कहं भवै बाही ? | कह वाऽलोए धम्माइविरहओ गच्छइ अणंते ॥ 343 / / तम्हा सरूवनिययस्स चेव जीवस्स केवलं धम्मो । आगारो वि य एयस्स साहु तग्गहणपरिणामो ॥ 344 ॥ एयम्मि भवोवग्गाहिकम्मखयओ उ होइ सिद्धत्तं । नीसेससुद्धधम्मासेवणफलमुत्तमं नेयं । " सतम नय ॥ 345 ॥ ... ॥ 19 // सिद्धविभक्तिविंशिका ॥ सिद्धाणं च विभत्ती तहेगरूवाण वीअतत्तेण । पनरसहा पन्नत्तेह भगवया ओहभेएण ॥ 346 ॥ तित्थाइसिद्धभेया संघे सइ हुंति तित्थसिद्ध त्ति । तदभावे जे सिद्धा अतित्थसिद्धा उ ते नेया ॥ 347 ॥ तित्थगरा तस्सिद्धा hu~ti तदन्ने अतित्थगरसिद्धा । सगबुद्धा तस्सिद्धा एवं पत्तेयबुद्धा वि . ॥ 348 ॥ इय बुद्धबोहिया वि हु इत्थी पुरिसे णपुंसगे चेव । एवं सलिंगगिहिअन्नलिंगसिद्धा मुणेयव्वा ॥ 349 ॥ एगाणेगा य तहा तदेगसमयम्मि हुंति तस्सिद्धा । . सेढीकेवलिभावे सिद्धी एतै उ भवभेया ॥ 350 ॥ पडिबंधगा ण इत्थं सेढीए हुंति चरमदेहस्स य । थीलिंगादीया वि हु भावा समयाविरोहाओ ॥ 351 ॥ नवगुणठाणविहाणा इत्थीपमुहाण होइ अविरोहो । समएण सिद्धसंखाभिहाणओ चेव नायव्वा ॥ 352 ॥ अणियट्टिबायरो सो सेढिं नियमेणमिह समाणेइ । तीए य केवलं केवले य जम्मक्खए सिद्धी ॥ 353 ॥ 31 Page #41 -------------------------------------------------------------------------- ________________ पुरिसस्स वेयसंकमभावेणं इत्थ गमणिगाऽजुत्ता । इत्थीण वि तब्भावो होइ तया सिद्धिभावाओ ॥ 354 ॥ लिंगमिह भावलिंग पहाणमियरं तु होइ देहस्स । / सिद्धी पुण जीवस्सा तम्हा एयं न किंचिदिह ॥ 355 ॥ सत्तममहिपडिसेहो उ रुद्दपरिणामविरहओ तासिं । सिद्धीए इट्ठफलो न साहुणित्थीण पडिसेहो . ॥ 356 ॥ उत्तमपयपडिसेहों उ तासिं सहगारिजोगयाऽभावे । नियवीरिएण उ तहा केवलमवि हंदि अविरुद्धं ॥ 357 ॥ वीसित्थिगा उ पुरिसाण अट्ठसयमेगसमयओ सिज्झे । . दस चेव नपुंसा तह उवरिं समएण पडिसेहो ॥ 358 ॥ दसन्नलिंगे इय चौरो गिहिलिंगे सयं च अट्ठहियं । विनेयं तु सलिंगे समएणं सिज्झमाणाणं ॥ 359 ॥ दो चेवुक्कोसाए चौरो जहन्नाइ मज्झिमाए य । अट्ठाहिगं सयं खलु सिज्झइ ओगाहणाइ तहा. ॥ 360 ॥ चत्तारि उड्डलोए दुए समुद्दे तओ जले चेव । बावीसमहोलोए तिरिए अट्टत्तरसयं तु । ॥ 361 ॥ बत्तीसा अडयाला सट्ठी बावत्तरी उ बोद्धव्वा । चुलसीई छनउई दुरहियमद्रुत्तरसयं च ॥ 362 ॥ एवं सिद्धाणं पि हु उवाहिभेएण होइ इह भेओ । तत्तं पुण सव्वेसिं भगवंताणं समं चेव ॥ 363 ॥ सव्वे वि य सव्वन्नू सव्वे वि य सव्वदंसिणो एए । . निरुवमसुहसंपन्ना सव्वे जम्माइरहिया य ॥ 364 ॥ जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अन्नुन्नमणाबाहं चिटुंति सुहं सुही पत्ता ॥ 365 ॥ 32 Page #42 -------------------------------------------------------------------------- ________________ // 20 // सुखविंशिका ॥ नमिऊण तिहुयणगुरुं परमाणंतसुहसंगयं पि सया । अविमुक्कसिद्धिविलयं च वीयरागं महावीरं ॥ 366 ॥ वुच्छं लेसुद्देसा सिद्धाण सुहं परं अणोवम्मं । नायागमजुत्तीहिं मज्झिमजणबोहणट्ठाए ॥ 367 ॥ जं सव्वसत्तु तह सव्ववाहि सव्वत्थ सव्वमिच्छाणं । खयविगमजोगपत्तीहिं होइ तत्तो अणंतमिणं ॥ 368 ॥ रागाईया सत्तू कम्मुदया वाहिणो इहं नेया । लद्धीओ परह(म)त्था इच्छाणिच्छेच्छमो य तहा ॥ 369 ॥ अणुहवसिद्ध एयं नारुग्गसुहं व रोगिणो नवरं । गम्मै इयरेण तहा सम्ममिणं चिंतियव्वं तु . ॥ 370 ॥ सिद्धस्स सुक्खरासी सव्वद्धापिंडिओ जै हविज्जा । सो गंतवग्गभइओ सव्वागासे ण माइज्जा - ॥ 371 ॥ वाबाहक्खयसंजायसुक्खलवभावमित्थमासज्ज । तत्तो अणंतरुत्तरबुद्धीए रासि परिकप्पो ॥ 372 ॥ एसो. पुणः सव्वो वि हु निरैसओ एगरूवमो चेव । / सव्वाबाहाकारणखयभावाओ तहा नेओ ॥ 373 ॥ न उ तह भिन्नाणं चिय सुक्खलवाणं तु एस समुदाओ । ते तह भिन्ना संतो खओवसम जाव में हुंति ॥ 374 ॥ न य तस्स इमो भावो न य सुक्खं पि हु परं तहा होइ । बहुविसलवसंविद्धं अमयं पि न केवलं अमयं ॥ 375 ॥ सव्वद्धासंपिंडणमणंतवग्गभयणं च जं इत्थ । सव्वागासपमाणं चणंतं तइंसणत्थं तु ॥ 376 ॥ 33 Page #43 -------------------------------------------------------------------------- ________________ तिन्नि वि पएसरासी एगाणंता तु ठाविया हुंति । .. हंदि विसेसेण तहा अणंतयाणतया सम्मं ॥ 377 ॥ तुलं च सव्वहेयं सव्वेसि होइ कालभेएवि । जह जं कोडीसत्तं तह छणभेए वि सुहुममिणं ॥ 378 ॥ सव्वं पि कोडिकप्पियमसंभवठवणाइ जं भवे ठवियं । तत्तो तस्सुहसामी न होइ इह भेयगो कालो . ॥ 379 ॥ जै तत्तो अहिगं खलु होइ सरूवेण किंचि तो भेओ । न वि अज्जवासकोडीमया (मयाणमा) णम्मि सो होइ॥ 380 ॥ किरिया फलसाविक्खा जं तो तीए ण सुक्खमिह परमं । तम्हा मुगाइभावो लोगिगमिव जुत्तिओ सुक्खं ॥ 381 ॥ सव्वूसगवावित्ती जत्थ तयं पंडिएहिं जत्तेण । सुहुमाभोगेण तहा निरूवणीयं अपरितंतं ॥ 382 ॥ जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अन्नुन्नमणाबाहं चिटुंति सुही सुहं पत्ता .. ॥ 383 ॥ एमेव लवो इहरा ण जाउ सन्ना तयंतरमुवेइ । एगेए तह भावो सुक्खसहावो कहं स भवे ? ॥ 384 ॥ तम्हा तेसिं सरूवं सहावणिययं जहा उण स मुत्ती। परमसुहाइसहावं नेयं एगंतभवरहियं . ॥ 385 ॥ काऊण पगरणमिणं जं कुसलमुवज्जियं मए तेण । / भव्वा भवविरहत्थं लहंतु जिणसासणे बोहिं ॥ 386 ॥ 34 Page #44 -------------------------------------------------------------------------- ________________ ||shraavkdhrmvidhiH // नमिऊण वद्धमाणं, सावगधम्म समासओ वोच्छं । सम्मत्ताईभावत्थ-संगयं सुत्तणीईए ॥ 1 ॥ परलोगहियं सम्मं, जो जिणवयणं सुणेइ उवउत्तो । / ऐतिव्वकम्मविगमा, सुक्कोसो सावगो एत्थ ॥ 2 ॥ अहिगारिणा खु धम्मो, कायव्वो अणहिगारिणो दोसो । आणाभंगाओ च्चिय, धम्मो आणाए~ पडिबद्धो ॥ 3 ॥ तत्थहिगारी अत्थी, समत्थओ जो ण सुत्तपडिकुट्ठो । अत्थी उ जो विणीओ, समुवट्ठिओ पुच्छमाणो य ॥ 4 ॥ होइ समत्थो धम्मं, कुणमाणो जो न बीहै परेसिं । माइपीसामिगुरुमा-इयाण धम्माणभिण्णाणं . ॥ 5 ॥ सुत्ताऽपडिकुट्ठो जो, उत्तमधम्माण लोगविक्खाए । गिहिधम्मं बहु मण्णइ, इहपरलोए विहिपरो य ॥ 6 ॥ उचियं सेवै वित्ति, सा पुण नियकुलकमाऽऽगया सुद्धा । महाणखत्तियवैसा-ण सुद्धसुद्दाण नियनियगा एए पुण विण्णेया, लिंगेहिंतो परोवयारीहिं । ताई तु पंच पंच य, तिण्हं पि हवंति एयाई गिहिधम्मकहापीई, निंदाऽसवणं च तदणुकंपा य । सविसेसजाणणिच्छा, चित्तनिवेसो तहिं चेव गुरुविणओ तह काले, नियए चीवदंणाइकरणं च । उचियाऽऽसण जुत्तसरो, सज्झाए सययमुवओगो ॥ 10 ॥ सव्वजणवल्लहत्तं, अगरहियं. कम्म वीरया वसणे । . जहसत्ती चागतवा, सुलद्धलक्खत्तणं धम्मे ॥ 11 ॥ ॥ 7 ॥ // 8 // // 9 // Page #45 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 17 // एएहि तदहिगारित्तणं, धुवं लक्खणेहि~ नाऊणं । गिहिधम्मं गाहिज्जा, सिद्धंतविराहणा इहरा सम्मत्तमूलिया U, पंचाणुव्वय गुणव्वया तिण्णि । चउसिक्खावयसहिओ, सावगधम्मो दुवालसहा तत्थ तिहा सम्मत्तं, खइयं उवसामियं खओवसमं । मिच्छत्तपरिच्चाएण, hor3a तव्वज्जणं चेयं न करेइ सयं मिच्छं, न कारवेई करंतमवि अण्णं । नो अणुजाणइ मणसा, एवं वायाए काएणं मिच्छत्तमणेगविहं, सुयाणुसारेण होइ विण्णेयं । . लोइयदेवेसु पसत्थ-मणवईकायवावारो वंदणमेयं मल्लाइ पूयणं वत्थमाइ सक्कारो । माणसपीई माणो, एमाई सुहुममैगम्म लोगुत्तमदेवम्मि वि, लोइयदेवाण जाणि लिंगाणि । इच्छापरिग्गहाईणि तेसिमारोवणं मिच्छा तह अण्णतित्थियाणं, तावससक्काइलिंगधारीणं । / पुव्वालवणाइ परिच्चओ य तव्वयणकरणाई वंदणपूयणसक्कारणाइ, सव्वं न कप्पए काउण्। लोगुत्तमलिंगीण वि, केसिंचेवं जओ भणियं पासत्थोसण्णकुसीलणीयसंसत्तजणमहाछंदं । नाऊण तं सुविहिया, सव्वपयत्तेण वजंति एत्थ य पासत्थाईहिं, संगयं चरणनासयं पायं । . सम्मत्तहरमहाछंदेहिं उ तल्लक्खणं चेयं उस्सुत्तमायरंतो, उस्सुत्तं चेव पण्णवेमाणो । एसो उ अहाछंदो, इच्छाछंदो त्ति एगत्था ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // 39 Page #46 -------------------------------------------------------------------------- ________________ // 27 // उस्सुत्तमणुवइटुं, सच्छंदविगप्पियं अणणुवाई । परतत्तिपवित्ते तितिणो य इणमो अहाछंदो ॥ 24 ॥ सच्छंदमै विगप्पिय, किंची सुहसायविगइपडिबद्धो । तिहिं गारवेहि मज्जइ, तं जाणाही अहाछंदं ॥ 25 ॥ उस्सुत्तं पुण एत्थं, थावरपाओगकूवकरणाई । (a) उब्भुइगकरउप्पा-यणाइ धम्माहिगारम्मि ॥ 26 ॥ एमाइ बहुविगप्पं, उस्सुत्तं आयरंति सयमेव । अन्नेसि पण्णवेंति य, सिच्छाए जे अहाछंदा एत्तो च्चिय तेसिमुवस्सयम्मि तु दिवससमागओ साहू । / तेसि धम्मकहाए, कुणै विघायं सइ बलम्मि ॥ 28 ॥ इहरा ठएइ कण्णे, तस्सवणा मिच्छमेइ साहू वि . / / अबलो किमु जो सड्ढो, जीवाजीवाइअणभिण्णो ॥ 29 ॥ वयणविसंवायाओ, उप्पज्जइ संसओ फुडं जं से । तम्हा तमणाययणं, मिच्छं मिच्छत्तहेऊ वि . ॥ 30 ॥ इय सपरपक्खविसयं, सकारणं जाणिऊण मिच्छत्तं । पच्चक्खिय तिह तिविहेण, पालणाभावणा एवं ॥ 31 ॥ एयं अणंतरुत्तं, मिच्छं मणसा न चिंतै करेमि । सयमेसो य करेऊ, अण्णेण कए वि सुठु कयं ॥ 32 ॥ एवं वाया न भणइ, करेमि अण्णं च न* भणइ करेहि । अन्नकयं न पसंसइ, न कुणै सयमेव काएणं ॥ 33 ॥ करसन्नभमुहखेवाइएहिं न य कारवेइ अन्नेणं । न पसंसइ अन्नकयं, छोडियहसियाइचेट्ठाहि ॥ 34 ॥ आह तिहाणुमई जं, संवासुवंभोयपडिसुणणभेया । गिहिणो य सयावासो, बहुमिच्छादिट्ठिमज्झम्मि ॥ 35 ॥ Page #47 -------------------------------------------------------------------------- ________________ // 40 // ता कह संवासाणुमैवज्जणं संभवै ?. सुणसु एत्थं । न हु जिणमयम्मि संवासमित्तओ अणुमई इत्त्त्था। ॥ 36 ॥ आरंभे विव मिच्छे, सव्वेसि सव्वहिं ऐप्स्ण्गो। .. को पुण एत्थ विसेसो, भन्नै इणमो निसामेहि ॥ 37 ॥ आरंभे मिच्छत्ते, व वट्टमाणस्स जं पइ विगप्पो । मं अणुमन्नै एसो, होइ (होअ)णुमै तस्स तत्थेव' ॥ 38 ॥ जह राया सिट्ठजणो, कलजीवी पगइ अंतवासी य । सव्वे मन्नतेवं, वसाम अन्नोन्नसंगहिया ॥ 39 ॥ करदाणेण य सव्वे, अन्नोनुवगारिणो फुडं चेय । / / राया जाणवयाई, सिप्पकलाजीवणेणं च इय आरंभेऽणुमई, किरियासामग्गिसंगयं जम्हा । मिच्छं पुण भावकयं, सो पुण भावों न परजणिओ ॥ 41 ॥ एवं संवासकओ मिच्छत्तेऽणुमैसंभवो नत्थि । अह तत्थ वि इच्छिज्जइ, ता सम्मत्ते वि सो होइ ॥ 42 ॥ अह मन्नसि होइ च्चिय, कह न अभव्वाणमणुमई सम्मे । सिय तेसु वि को दोसो, मोक्खपसंगाइबहुदोसा ॥ 43 / / इय मिच्छाओ विरमिय, सम्म उवगम्म भणइ गुरुपुरओ । अरहंतो निस्संगो, मम देवो दक्खिणा साहू अह सो सम्मट्ठिई, संपुन्नं भावचरणमिच्छंतो । पालेइ दंसणायारमट्ठहा सो पुण इमो त्ति निस्संकिय निक्कंखिय, निवितिगिच्छा अमूढदिट्ठी y.| उववूहथिरीकरणे, वच्छल्लपभावणे अट्ठ - ॥ 46 ॥ निस्संकियाइरूवं, विवक्खचाएण होइ केसिंचि । ' तेसि विवक्खसरूवं, भन्नै सेसाण नियरूवं . ॥ 47 ॥ ॥ 44 // // 45 // 38 Page #48 -------------------------------------------------------------------------- ________________ // 48 // संसयकरणं संका, कंखा अन्नोन्नदंसणग्गाहो । संतम्मि वि वितिगिच्छा, सिज्झेज्ज न मे अयं अट्ठो विउगुच्छ त्ति व गरहा, सा पुण आहारमोयमसिणाई । संका दुविहा देसे, सव्वम्मि य तत्थिमा देसे ॥ 49 ॥ तुल्ले जीवत्ते कह, एगे भव्वाऽवरे अभव्व त्ति । अहवेगाणूपुन्ने, खेत्तपएसे कहं अन्नो ॥ 50 ॥ ओगाहै तत्थेव u, न य परमाणूण लहुयरत्तं पि । न य अन्नोन्नपवेसो, ता कहमेयं घडिज्ज त्ति ॥ 51 ॥ सव्वे दुवालसंगं, गणिपिडगं पगयभासबद्धं जं । तम्हा पागयपुरिसेहिं, कप्पियं मान होज्ज त्ति ॥ 52 ॥ कंखा देसे एगं, कुतित्थिमयमिच्छए जहित्थं पि । भणियमहिंसादुक्कयसुकयफलं सग्गमोक्खाई ॥ 53 ॥ सव्वे सव्वमयाई, कंखइ जहभणियकारणेहिंतो । संकाए पेयपाई, कंखाए अमच्चरायाणो ॥ 54 ॥ विचिगिच्छ देस एगं, चीवंदणनियमपोसहाईयं । सफलं विफलं व होज्ज, न नज्जए सव्व सव्वाणि ॥ 55 ॥ पूव्वपुरिसा जहच्चिय (जहोइय) मग्गचरा घडै तेसु फलजोगो । अम्हेसू धीसंघयणविरहओ न तह तेसि फलं ॥ 56 ॥ विचिगिच्छाए विज्जासाहताऽसड्ढचोर दिटुंतो । विउगुच्छाए पच्चंतवासिणो सड्ढगस्स सुया ॥ 57 ॥ इड्डीओ णेगविहा, विज्जाजणिया तवोमयाओ य । वेउब्वियलद्धिकया, नहगमणाई य दट्टणं ॥ 58 ॥ पूयं च असणपाणाइवत्थपत्ताइएहि~ विविहेहिं । परपासंडत्थाणं, सक्कोलूयाइणं दर्दू ॥ 59 ॥ ... . 36 परावाणा Page #49 -------------------------------------------------------------------------- ________________ धिज्जाईयगिहीणं, पासत्थाईण वावि दट्ठणं । जस्स न मुज्झइ दिट्ठी, अमूढदिट्टि तयं बिति । ॥ 60 ॥ खवणे वेयावच्चे, विणए सज्झायमाइउज्जुत्तं । जो तं पसंसए, एस होइ उववूहणा नाम ॥ 61 ॥ एएसुं चिय खवणाइएसु, सीयंतु चोयणा जा उ । बहुदोसे माणुस्से, मा सीय थिरीकरणमेयं ॥ 62 / / साहम्मियवच्छलं, आहाराईहि~ होइ सव्वत्थ । आएससगुरुगिलाणेतवस्सिबालाइसु विसेसा . ॥ 63 ॥ कामं सहावसिद्धं, तु पवयणं दिप्पए सयं चेव । ... तहवि य जो jeNa'hio, सो तेण पयासए तं तु ॥ 64 ॥ सुलसा अमूढदिट्ठी, सेणिय उववूह थिरीकरण साढो । वच्छल्लम्मि य वैरो, पभावगा अट्ठ पुंण हुंति ॥ 65 ॥ साहम्मियवच्छल्लम्मि, उज्जया उज्जया य सज्झाए । चरणकरणम्मि.य तहा, तित्थस्स पभावणाए य. ॥ 66 ॥ ऐसेसैड्दिधम्मकहिवाइआयरियखवगनेमित्ती । विज्जारायागणसम्मया, य तित्थं पभावेंति ॥ 67 ॥ तत्तत्थसद्दहाणं, सम्मत्तमसग्गहो न एयम्मि । मिच्छत्तखओवसमा, सुस्सूसाई उ होंति दढं ॥ 68 ॥ सुस्सूस धम्मराओ, गुरुदेवाणं जहासमाहीए । वेयावच्चे नियमो, वयपडिवत्तीएं भयणा उ ॥ 69 ॥ जं सा अहिगयराओ, कम्मखओवसमओ न य तओ वि । होइ परिणामभेया, लहु~ ति तम्हा इहं भयणा सम्मा पलियपुहुत्तेऽवगए कम्माण भावओ हुंति । वयपभिईणि भवण्णवतरंडतुल्लाणि नियमेण ॥ 71 ॥ 40 ॥ 70 // Page #50 -------------------------------------------------------------------------- ________________ पंच उ अणुव्वयाई, थूलगपाणवहविरमणाईणि । उत्तरगुणा उ अण्णे, दिसिव्वयाइं इमेसिं तु ॥ 72 ॥ भंगसयं सीयालं तु, विसयभेएण गिहिवयग्गहणे । तं च विहिणा इमेणं, विन्नेयं अंकरयणाए ॥ 73 ॥ तिण्णि तिया तिण्णि दुया, तिण्णिक्किक्का य होति जोगेसुं । ति दु एक्कं ति दु एक्कं, ति दु एक्कं चेव करणाइं ॥ 74 ॥ तिविहं तिविहेणिक्को, एगयरतिगेण भंगया तिन्नि । तिगरहिए नव भंगा, सव्वे उण औणपन्नासा ॥ 75 ॥ कालतिएण य गुणिया, सीयालसयं तु होइ भंगाणं । विसयबहिं भंगतियं, चोयालसयं सविसयम्मि ॥ 76 ॥ संभवमहिगिच्चेयं, नियविसओ भरह आरियं खंडं । तस्स बहिं सव्ववया, साहुसरिच्छा सविगिहीणं ॥ 77 ॥ थूलगपाणवहस्सा, विरई दुविहो य सो वहो होइ । संकप्पारंभेहिं, वज्जइ संकप्पओ विहिणा . ॥ 78 ॥ गुरुमूले सुयधम्मो, संविग्गो इत्तरं व इयरं वा । वज्जित्तु तओ सम्मं, वज्जेइ इमे अईयारे ॥ 79 ॥ बंधवहछविच्छेयं, ऐभारं भत्तपाणवोच्छेयं । कोहाइदूसियमणो, गोमणुयाईण नो कुज्जा .. ॥ 80 ॥ थूलमुसावायस्स य, विरई सो पंचहा समासेण । कण्णागोभूमालियनासहरणकूडसक्खिज्जे ॥ 81 ॥ इह सहसब्भक्खाणं, रहसा य सदारमंतभेयं च । मोसोवएसयं कूडलेहकरणं च वज्जेज्जा ॥ 82 ॥ थूलादत्तादाणे, विरई तं दुविह मो उ निद्दिटुं । सच्चित्ताचित्तेसुं, लवणहिरण्णाइवत्थुगयं ॥ 83 ॥ . .. 41 Page #51 -------------------------------------------------------------------------- ________________ // 84 // // 87 // वज्जइ इह तेनाहड, तक्करजोगं विरुद्धरज्जं च । कूडतुलकूडमाणं, तप्पडिरूवं च ववहारं परदारस्स य विरई, ओरालविउव्वभेयओ दुविहं । एयमिह मुणेयव्वं, सदारसंतोस मो इत्थ ॥ 85 ॥ वज्जइ इत्तरिअपरिग्गहियागमणं अणंगकीडं च । परवीवाहक्करणं, कामे तिव्वाभिलासं च । / / 86 ॥ इच्छापरिमाणं खलु, असयारंभविणिवित्तिसंजणयं । खित्ताइवत्थुविसयं, चित्तादविरोहओ ऽचित्तं खेत्ताइहिरण्णाईधणाइदुपयाइकुप्पमापकमे । .... जोयणपयाणबंधणकारणभावेहि नो कुणै ॥ 88 ॥ उड्डाहोतिरियदिसिं, चाउम्मासाइकालमाणेणं । .. गमणपरिमाणकरणं, गुणव्वयं होइ विण्णेयं - ॥ 89 ॥ वज्जइ उड्ढाइक्कममाणयणप्पेसणोभयविसुद्धं । तह चेव खेत्तवुड्ढेइ, कहिचि सइअंतरद्धं च . ॥ 90 ॥ वज्जणमणंतगुंबरिअच्चंगाणं च भोगओ माणं । कम्माओ खरकम्माइयाण नवरं इमं भणियं ॥ 91 ॥ सचित्तं पडिबद्धं, अपौलदुप्पौलतुच्छभक्खणयं । वज्जइ कम्मयओ वि हु, एत्थं इंगालकम्माई ॥ 92 ॥ taha'NatthadaMDaviraI, अन्नं स चउव्विहो अवज्झाणे । पमयायरिए हिंसप्पयाण पावोवएसे य ॥ 93 ॥ कंदप्पं कुक्कुइयं, मोहरियं संजुयाहिगरणं च । . उवभोगपरीभोगाइरेगयं चेत्थ वज्जेइ ॥ 94 ॥ सिक्खावयं तु एत्थं, सामाइय मो तयं तु विण्णेयं । सावज्जेयरजोगाण, वज्जणासेवणारूवं ॥ 95 ॥ 42 Page #52 -------------------------------------------------------------------------- ________________ // 96 // // 97 // // 98 // // 99 // // 100 // // 101 // मणवयणकायदुप्पणिहाणं इह जत्तओ विवज्जेइ । सइअकरणयं अंणवट्टियस्स तह अकरणयं चेव दिसिवयगहियस्स दिसापरिमाणस्सेह पैदिणं जं तु । परिमाणकरणमेयं, अवरं खलु होइ विनेयं वज्जइ इह आणयणप्पओगपेसप्पओगयं चेव । सद्दाणुरूववायं, तह बहियापोग्गलक्खेवं आहारदेहसक्कारबंभवावारपोसहो अन्नं । देसे सव्वे य इमं, चरमे सामाइयं नियमा अप्पडिदुप्पडिलेहियपमज्जसेज्जाइ वज्जई इत्थं । संमं व अणणुपालणमाहाराईसु सव्वेसु अण्णाईणं सुद्धाण, कप्पणिज्जाण देसकालजुअं । दाणं जईणमुचियं, गिहीण सिक्खावयं भणियं सच्चित्तनिक्खिवणयं, वज्जइ सच्चित्तपिहणयं चेव । कालाइक्कमपरववएसं मच्छरिथयं चेव एत्थं पुण ऐयारा, नो परिसुद्धेसु हुंति सव्वेसु । अक्खंडविरैभावा, वज्जइ सव्वत्थओ भणियं सुत्ता उवायरक्खणगहणपयत्तविसया मुणेयव्वा । कुंभारचक्कभामगदंडाहरणेण धीरेहि . गहणा उवरि पयत्ता, होइ असंतो वि विरिप्रिन्नामो। अकुसलकम्मोदयओ, पडै अवनाइ लिंगमिह तम्हा निच्चसईए, बहुमाणेणं च अहिगयगुणम्मि । पडिवक्खदुगुंछाए, परिणइआलोयणेणं च तित्थंकरभत्तीए, सुसाहुजणपज्जुवासणाए य । उत्तरगुणसद्धाए, एत्थ सया होइ जइयव्वं ॥ 102 ॥ ॥ 103 // // 104 // // 105 // // 106 // // 107 // Page #53 -------------------------------------------------------------------------- ________________ एवमसंतो वि इमो, जायै जाओ वि न पडै कयाई । ता इत्थं बुद्धिमया, अपमाओ होइ कायव्वो * ॥ 108 ॥ एत्थ उ सावगधम्मे, पायमणुव्वयगुणव्वयाइं च । / आवकहियाइ~ सिक्खावयाइ~ पुण इत्तराई ति . ॥ 109 ॥ संलेहणा य अंते, न निओगा जेण पव्वयह कोई । . .. तम्हा नो इह भणिया, बिहिसेसमिमस्स वोच्छामि . ॥ 110 ॥ निवसेज्ज तत्थ सड्ढो, साहूणं जत्थ होइ संपाओ । चेइयहराइ~ य जम्मि, तयन्नसाहम्मिया चेव ॥ 111 ॥ नवकारेण विबोहो, अणुसरणं सावगो वयाइम्मि । जोगो चीवंदण मो, पच्चक्खाणं च विहिपुव्वं ॥ 112 ॥ तह चेईहरगमणं, सक्कारो वंदणं गुरुसगासे । पच्चक्खाणं सवणं, जैपुच्छा उचियकरणिज्जं ॥ 113 ॥ अविरुद्धो ववहारो, काले तह भोयणं च संवरणं । चेइहरागमसवणं, सक्कारो वंदणाई य ॥ 114 ॥ जैविस्सामणमुचिओ, जोगो न्व्कार्चिण्त्न्नाईओ। गिहिगमणं, विहिसुवणं सरणं गुरुदेवयाईणं . ॥ 115 ॥ अब्बंभे पुण विरई, मोहदुगंछा सतत्तचिंता य । / इत्थीकडेवराणं, तव्विरएसुं च बहुमाणो ॥ 116 ॥ सुत्तविउद्धस्स पुणो, सुहुमपयत्थेसु चित्तविनासो । भवठीनिरूवणे वा, अहिगरणोवसमचित्ते वा ॥ 117 ॥ आउयपरिहाणीए, असमंजसचेट्ठियाण व विवागे। . खणलाभदीवणाए, धम्मगुणेसु च विविहेसुं. / / 118 ॥ बाहगदोसविवक्खो, धम्मायरिए य उज्जुयविहारे । एमाइचित्तनासो, संवेगरसायणं dei ॥ 119 ॥ 44 Page #54 -------------------------------------------------------------------------- ________________ // 4 // gose भणिओ य विही, इय अणवरयं तु चिट्ठमाणस्स । भवविरहबीयभूओ, जायै चारित्तपरिणामो ॥ 120 ॥ ॥नानाचित्त्प्र्क्र्न्न्म् ॥ नमिऊण जिणं जयजीवबंधवं धम्मकणयकसवढें । वुच्छं धम्ममईणं धम्मविसेसं समासेणं । ॥ 1 ॥ नाणाचित्ते लोए नाणापासंडिमोहियमईए । दुक्खं निव्वाहेउं सव्वन्नुवएसिओ धम्मो ॥ 2 ॥ वत्तणुवत्तपवत्तो बहुकविको उ सुबद्धसन्नाहो । अविमग्गियसब्भावो लोओ अलिओ य बलिओ य ॥ 3 ॥ धम्मो धम्मु त्ति जगम्मि घोसए बहुविहेहिं रूवेहिं । सो भे परिक्खियव्वो कणगं व तिहिं परिक्खाहिं . न य तस्स लक्खणं पंडुरं च नीलं च लोहियं वावि । एक्को सि नवरि भेओ जमहिंसा सव्वजीवेसु । ॥ 5 ॥ लटुंति सुंदरं ति य सव्वो घोसेइ अप्पणो पणियं । कइएण वि घित्तव्वं सुंदर ! सुपरिक्खिउं काउं णिच्छंति विक्किणंता मंगुलपणियं पि मंगुलं वुत्तुं । सव्वे सुंदररागं उच्चयरागं च घोसंति ॥ 7 ॥ तो भे भणामि सव्वे न हु घोसणविम्हिएहि होयव्वं । धम्मो परिक्खियव्वो तिगरणसुद्धो अहिंसाए हेरनिओ हिरन्नं वाहिं विज्जो मणिं च म्न्नियारो। धाउं च धाउवाई जाणइ धम्मट्ठिओ धम्म धम्मं जणो विमग्गइ मग्गंतो वि य न जाणइ विसुद्धि । धम्मो जिणेहिं भणिओ जत्थ दया सव्वजीवाणं ॥ 10 ॥ ॥ 8 ॥ 45 Page #55 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 / / // 14 // आपला हा, बमचरण ब्भ्न्नी। ॥ 15 ॥ ॥ 16 // जह नयरं गंतुमणो कोई भीमाडविं प्वेसेज्जा। पंथसमासग्गाही अपरिक्खियपंथसब्भावो पंथसरिसा कुपंथा बहुं च कणयसरिसं नय सुव्न्न्ण्। धम्मसरिसो अहम्मो नायव्वो बुद्धिमंतेहिं जो न हिंसइ सो धम्मो, जो न भुंजइ सो त्वो। जो न लुब्भइ सो साहू, जो न रूसइ सो मुणी न य मुंडिएण समणो, न ओंकारेण ब्ण्भ्न्नो। न muNI'ranavAseNa, कुसचीरेण न तावसो तवेण तावसो होई, बंभचेरेण ब्ण्भ्न्नो। पावाइं परिहरंतो, परिव्वाओ त्ति वुच्चै तो समणो जै सुमणो भावेण य जै न होइ पावमणो । सयणे य जणे य समो समो य माणावमाणेसु नत्थि अ सि कोइ वेसो पिओ य सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अन्नो वि पज्जाओ .. जाई वि अप्पमाणा कुलववएसो विसुद्धओ ज्म्मो। पंडिच्चं पि पलालं, सीलेण विसंवयंतस्स वेया वागरणं वा भारह रामायणं पुरान्नाई। जै पढइ जीववहओ दुग्गइगमणं फुडं तस्स किं ताए पढियाए पयकोडीए पलालभूयाए ? / जस्थित्तियं न नायं परस्स पीडा न कायव्वा छंदसरसद्दजुत्ते वि पवयणे स्क्कक्ख्र्विचित्ते। . धम्मो जेहिं न नाओ नवरि तुसा खंडिया तेहिं समविसमं पि पढंता विरया पावेसु सुग्गइं ज्ण्ति। . सुठु वि सक्कयपाढा दुस्सीला दुग्गइं जंति । ॥ 17 ॥ ॥ 18 // // 19 // // 20 // // 21 // // 22 // 46 Page #56 -------------------------------------------------------------------------- ________________ // 23 // // 24 // // 25 // // 26 // // 27 // // 28 // बंभाणस्स हरस्स व अन्नस्स व जीवघायणरयस्स । अवसस्स नरबपडणं जै से सव्वं जगं पक्खं बाहत्तरिकलाकुसला पंडियपुरिसा अपंडिया चेव । सव्वकलाणं पवरं जे धम्मकलं न याणंति संजमकला तवकला विनाणकला विणिच्छियकला य । जस्सेसा नत्थि कला सो विकलो जीवलोगम्मि पढइ नडो वेरग्गं निव्विज्जिज्जा बहुओ जणो जेणं । पढिऊण तं तह सढो जाले (जणेण) जालं समोयरै एयं नडपंडिच्चं भट्ठचरित्तं न सुग्गइं नेइ । लोयं च पनवेई गई य से पाविया होई । तिन्नि सया तेसट्टा पासंडीणं प्रुप्प्र्विरुद्धा। न य दूसंति अहिंसं तं गिण्हह जत्थ सा सयला । जह उडुवैम्मि उइए सयलसमत्थम्मि पुन्निमा होइ । तह धम्मो वि दयाए होइ समत्थो समत्ताए . जा गिण्हइ कायमणी वेरुलियमणित्ति नाम काऊण । सो पच्छा परितप्पइ जाणगजाणाविओ संतो न जलं न जडा न मुंडणं, नेव य वक्कलचीवराणि वा । नरस्स पावाइं विसोहयंती, जहा दया थावरजंगमेसुं न धम्मो आसमे वसइ, न धम्मो आसमे वसंतस्स । हिंयए आसमो तस्स, जस्स निक्कलुसा मई किमु दंतस्स रनेण?, अदंतस्स किमासमे । जत्थ तत्थ वसे दंतो, तं रणं सो य आसमो वणे वसौ दुस्सीलो, गामे वसौ सीलवं । जत्थ सीलं तहिं धम्मो, गामेसु नगरेसु वा ॥ 29 ॥ ॥ 30 // // 31 // // 32 // // 33 // // 34 // Page #57 -------------------------------------------------------------------------- ________________ // 35 // // 36 // // 37 // // 38 // // 39 // .| // 40 // जिणे कोहं च माणं च, माया लोभं च निज्जिन्ने। अभयं देहि जीवाणं, गंगाए विय पुक्खरं कोहग्गी माणग्गी मायग्गी निज्जिणेह लोह्ग्गी। ता होहि आहियग्गी किं ते समिहाहि दड्ढाहिं ? जै डहसि भरसहस्सं समिहाणं वेयमंतजुत्ताणं । जीवेसुवि नत्थि दया सव्वंपि निरत्थयं तस्स कोहस्स य माणस्स य माया लोभस्स निग्गहो न्त्थि। किं काहिंति जडाओ तिदंड मुंडं व छारो वा जै वहसि केसभारं छारं खोरं च चीव्र्ण्दोर्ण्। न य वहसि सीलभारं वहसि य भारं अणत्थाणं कुच्चेण उरं घट्ट पिट्ठी घट्टाजडाकलाबेण । पासं च कुंडियाए तहावि नो जाणिओ धम्मो कुव्वयतिदंडधारी निल्लज्जो अहियवड्डवुक्कारो । तवनियमेसु असारो हिंडइ पच्चक्खओ गोणो तिन्नेव वहसि दंडे सगडं वा वहसि वेणुदंडाणं । रत्तस्स नत्थि मुक्खो सद्दफरिसरूवगंधेसु नरसिरकवालमाला न तिदंडं कुंडिया जडा मुद्दो। नवि छारो नवि दोरो सारो धम्मस्स जीवदया न य धम्मम्मि पमाणं नग्गो मुंडी जडी व कुच्ची वा॥ न य नवखंडसुसीवियचीवरधरणं दया धम्मो सोहेइ आहियग्गी समणो वा तावसो य सो चेव्। . विसया जस्स वसम्मी विसयाणं जो वसे नत्थि गंगाए जउणाए उब्बुड्डा पुक्खरे पहासे वा|' पुरिसा न हुंति चुक्खा जेसि न चुक्खाई कम्माई - ॥ 41 ॥ ॥ 42 // // 43 // // 44 // // 45 // // 46 // 48 Page #58 -------------------------------------------------------------------------- ________________ // 47 // // 48 // // 49 // // 50 // // 51 // // 52 // चंडाला सोयरिया केवट्टा मच्छबंधया पावा । तित्थसएसु विण्हाया न वि ते उदएण सुज्झति पडमैल पंकमैला धूलीमैला न ते नरा मैला । जे पावकम्ममैला ते मैला जीवलोगम्मि सुचिरं पि धोयमाणो बाहिरओ सुबहुएण उदएण । न वि सुज्झति मणुस्सा अंतो भरिया अमिज्झस्स जह कालो इंगालो दुद्धद्धोओ न पंडुरो होइ । तह पावकम्ममैला उदएण न निम्मला हुति सच्चं सोयं तवं सोयं, सोयमिंदियनिग्गहो । सव्वभूयदया सोयं, जलसोयं च पंचमं एयं पंचविहं सोयं, पंचिंदियविसोहणं । जेसिं न विज्जए देहे, ते मूढा सोयवज्जिया तण्हाइयं वितन्हीकरेइ अवणेइ बाहिरं pNkN। . ee udayassa गुणा नहु उदयं सुग्गइं नेइ . सच्चेण संजमेण य तवेण नियमेण बंभचेरेण । सुद्धो मायंगरिसी न य सुद्धो तित्थजत्ताहिं तित्थं जणो विमग्गइ तित्थस्स वि निच्छयं अयान्न्ण्तो। तित्थं जिणेहि भणियं जत्थ दया सव्वजीवाणं नाणोदयपडिहत्थं धीबलकलियं चरित्तसोवाणं । अप्पा जेसिं न तित्थं तित्थं खु निरत्थयं तेसिं. कि निग्गुणस्स तित्थं काही हिंसालिए पवत्तस्स । परधणपरदाररयस्स लोहमोहाभिभूयस्स जीवे न हणइ अलियं न जंपए चोरियं पि न क्रेइ। परदारं पि न वच्चै घरे वि गंगादहो तस्स ॥ 53 ॥ ॥ 54 // // 55 // // 56 // // 57 // . // 58 // 40 Page #59 -------------------------------------------------------------------------- ________________ // 59 // // 60 // / / 61 // // 62 // // 63 // // 64 // जीवे हिंसइ अलियं पि जंपए चोरियं पि य करेइ । परदारं चिय गच्छइ गंगा वि परम्मुंहा तस्स एगट्ठाणम्मि ठिओ अहिसेयं कुणै सव्वतित्थेसु । जो इंदिए निरंभइ अहिंसओ सच्चवाई य वाससहस्सं पि जले उब्बुड्डनिबुडणं जै करेइ । जीववहओ न सुज्झइ सव्वेण वि सायरजलेण मच्छा य कच्छपा विय गाहा मयरा य सुंसमारा य । हिंडिज्ज विमाणगया जै उदयं सुग्गई नेइ . जलमज्जणेण अंगं फुट्ट पुट्टा य आयमंतस्स । न य कोइ गुणो पत्तो सीएण व भारिओ अप्पा जै मट्टियाए सग्गो उदएण मीलियाइ संतीए । मन्नामि कुंभकारा सपुत्तदारा गया सग्गं जै थुणै देवयाओ लोए हिंडइ य सव्वतित्थाई । जीवेसु वि नत्थि दया सव्वं पि निरत्थयं तस्स . तप्पउ य उद्धबाहू होऊ सेवाल्मूल्फ्ल्भ्क्खी। कंटहपहसयणं वा करेउ पंचग्गितावं वा । चरौ य वयाइं नाणाविहाई हिंडौ य स्व्व्तित्थाई। वेसं च कुणौ किंची सीलेण विणा न से किंचि मोणं वा आसेवौ आसमवासं अरनवासं वा । हिययं जस्स न सुद्धं khAiya'suddhaM परिकिलेसं उज्झाइय चीवराई जै हिंडइ नग्गवेसभावेणं । जीवेसु य नत्थि दया सव्वंपि निरत्थयं तस्स तवनियमदिक्खियाणं पंचिंदियाग्गिहुत्तठवियाणं । / जीवदयजन्नियाणं दिन्नपि महाफलं तेसिं 50 ॥ 65 ॥ ॥ 66 // // 67 // // 68 // // 69 // // 70 // Page #60 -------------------------------------------------------------------------- ________________ // 71 // // 72 // // 73 // // 74 // // 75 // सच्चं च जस्स कुंडं तवो य अग्गी मणं च स्मिहाओ। इंदियगामा य पसू सया य सो दिक्खिओ होइ धम्मावणे महल्ले पसारिए स्व्व्व्न्निय्पास्ण्द्दे। सुपरिक्खिऊण गिण्हह इत्थ हु वंचिज्जए लोओ जेसिं पव्वैयाणं धणं च धन्नं च जाण जुग्गं च । कयविक्कएण वड्डइ सो पासंडो न पासंडी धम्मलिंगं च से हत्थे, ववहारो य व्त्त्त्ति। का एसा नाम पव्वज्जा, नेव ADI न कुक्कुडो? आडीए मयणमत्ताए, रासिओ व्न्न्कुक्कुद्दे। तेण सप्पिल्लओ जाओ, नेय ADI न कुक्कुडो सो चेव य घरवासो नवरं परियत्तिओ य सो वेसो। . किं परियत्तियवेसं विसं न मारेइ खज्जंतं सव्वो भणइ व देसे मज्झ कुलं उत्तमं च विउलं च । कह से पत्तिययव्वं सीलेण विसंवयंतस्स सव्वाओं वि नईओ कमेण जह सायरम्मि निवडंति । तह भगवई अहिंसा सव्वे धम्मा समच्चंति तो भे भणामि सव्वे जावंति समागया मम सुन्नेः। वरह परलोगहिययं अहिंसालक्खणं धम्मं . तो अरयविरयविमले सयंपहे देव्दुण्दुहिनिनाए। सग्गम्मि चिरं वसिहह सुचरियचरणा चरह धम्म नाणंकुसेण रुंधह मणहत्थिं उप्पहेण वच्चंतं । मा उप्पहपडिवन्नो सीलारामं विणासिज्जा ॥ 76 ॥ ॥ 77 // // 78 // // 79 // // 80 // // 81 // pa1 Page #61 -------------------------------------------------------------------------- ________________ ||ध्र्म्बिन्दुः ॥ ॥प्र्थ्मोऽध्याय्ः॥ प्रणम्य परमात्मानं समुद्धृत्य श्रुतार्णवात् । धर्मबिन्दुं प्रवक्ष्यामि तोयबिन्दुमिवोदधेः ॥ 1 ॥ धनदो धनार्थिनां प्रोक्तः कामिनां सर्वकामदः । धर्म एवापवर्गस्य पारम्पर्येण साधकः ॥ 2 ॥ वचनाद्यदनुष्ठानमविरुद्धाद्यथोदितम् । ' मैत्र्यादिभावसंयुक्तं तद्द्धर्म इति कीर्त्यते - ॥ 3 ॥ सोऽयमनुष्ठातृभेदात् द्विविधः-गृहस्थधर्मो यतिधर्मश्च 1 / तत्र गृहस्थधर्मोऽपि द्विविधः-सामान्यतो विशेषतश्च 2 / तत्र सामान्यतो गृहस्थधर्मः कुलक्रमागतमनिन्द्यं विभवाद्यपेक्षया न्यायतोऽनुष्ठानम् 3 / न्यायोपात्तं हि वित्तमुभयलोकहिताय 4 / अनभिशङ्कनीयतया परिभोगाद् विधिना तीर्थगमनाच्च 5 / अहितायैवान्यत् 6 / तदनपायित्वेऽपि मत्स्यादिगलादिवद्विपाकदारुणत्वात् 7 / न्याय एव ह्याप्त्युपनिषत् परेति समयविदः 8 / ततो हि नियमतः प्रतिबन्धककर्मविगमः 9 / सत्यस्मिन्नायत्यामर्थसिद्धिः 10 / अतोऽन्यथाऽपि प्रवृत्तौ पाक्षिकोऽर्थलाभो नि:संशयस्त्वनर्थ 11 / समानकुलशीलादिभिरगोत्रजैर्वैवाह्यमन्यत्र बहुविरुद्धेभ्यः 12 / दृष्टादृष्टबाधाभीतता 13 / शिष्टचरितप्रशंसनम् 14 / अरिषड्वर्गत्यागे- नाविरुद्धार्थप्रतिपत्त्येन्द्रियजयः 15 / उपप्लुतस्थानत्यागः 16 / स्वयोग्यस्याऽऽश्रयणम् 17 / प्रधानसाधुपरिग्रहः 18 / स्थाने गृहकरणम् 19 / अतिप्रकटातिगुप्तमस्थानमनुचितप्रातिवेश्यं च 20 / लक्षणोपेतगृहवासः 21 / निमित्तपरीक्षा 22 / अनेकनिर्गमादिवर्जनम् 23 / विभवाद्यनुरूपो वेषो विरुद्धल्यागेन 24 / आयोचितो व्यय: 25 / प्रसिद्धदेशाचारपालनम् 26 / गर्हितेषु गाढमप्रवृत्तिः 27 / पर Page #62 -------------------------------------------------------------------------- ________________ सर्वेष्ववर्णवादत्यागो विशेषतो राजादिषु 28 / असदाचारैरसंसर्गः 29 / संसर्गः सदाचारै: 30 / मातापितृपूजा 31 / आमुष्मिकयोगकारणम्, तदनुज्ञया प्रवृत्तिः, प्रधानाभिनवोपनयनम्, तद्भोगे भोगोऽन्यत्र तदनुचितात् 32 / अनुवैजनी प्रवृत्तिः 33 / भर्तव्यभरणम् 34 / तस्य यथोचितं विनियोगः 35 / तत्प्रयोजनेषु बद्धलक्षता 36 / अपायपरिरक्षोद्योगः 37 / गर्थे ज्ञानस्वगौरवरक्षे 38 / देवातिथिदीनप्रतिपत्तिः 39 / तदौचित्याबाधनमुत्तमनिदर्शनेन 40 / सात्म्यतः कालभोजनम् 41 / लौल्यत्यागः 42 / अजीर्णे अभोजनम् 43 / बलापाये प्रतिक्रिया 44 / अदेशकालचर्यापरिहारः 45 / यथोचितं लोकयात्रा 46 / हीनेषु हीनक्रमः 47 / अतिसङ्गवर्जनम् 48 / वृत्तस्थज्ञानवृद्धसेवा 49 / परस्परानुपघातेनान्योन्यानुबद्धत्रिवर्गप्रतिपत्ति: 50 / अन्यतरबाधासंभवे मूलाबाधा 51 / बलाबलापेक्षणम् 52 / अनुबन्धे प्रयत्न: 53 / कालोचितापेक्षा 54 / प्रत्यहं धर्मश्रवणम् 55 / सर्वत्रानभिनिवेश: 56 / गुणपक्षपातिता 57 / ऊहापोहादियोग इति 58 / एवं स्वधर्मसंयुक्तं सद् गार्हस्थ्यं करोति यः । लोकद्वयेऽप्यसौ धीमान् सुखमाप्नोत्यनिन्दितम् दुर्लभं प्राप्य मानुष्यं विधेयं हितमात्मनः । करोत्यकाण्ड एवेह मृत्युः सर्वं न किञ्चन ॥ 5 ॥ सत्येतस्मिन्नसारासु संपत्स्वविहिताग्रहः . पर्यन्तदारुणासूच्चैधर्मः कार्यो महात्मभिः ॥ 6 ॥ ॥ 4 ॥ 43 Page #63 -------------------------------------------------------------------------- ________________ // द्वितीयोऽध्यायः ॥ प्रायः सद्धर्मबीजानि गृहिष्वेवंविधेष्वलम् । रोहन्ति विधिनोप्तानि यथा बीजानि सत्क्षितौ ॥ 7 ॥ बीजनाशो यथाऽभूमौ प्ररोहो वेह निष्फलः । तथा सद्धर्मबीजानामपात्रेषु विदुर्बुधाः . ॥ 8 ॥ न साधयति यः सम्यगनः स्वल्पं चिकीर्षितम् । . अयोग्यत्वात् कथं मूढः स महत् साधयिष्यति ? ॥ 9 ॥ इति सद्धर्मदेशनार्ह उक्तः, इदानीं तद्विधिमनुवर्णयिष्यामः 1 (59) / तत्प्रकृति-देवताधिमुक्तिज्ञानम् 2(60) / साधारणगुणप्रशंसा 3 (61) / सम्यक् तदधिकाख्यानम् 4 (62) / अबोधेऽप्यनिन्दा 5 (63) / शुश्रूषाभावकरणम् 6 (64) / भूयो भूय उपदेशः 7 (65) / बोधे प्रज्ञोपवर्णनम् 8 (66) / तन्त्रावतार:'9 (67) / प्रयोग आक्षेपण्या: 10 (68) / ज्ञानाद्याचारकथनम् 11 (69) / निरीहशक्यपालना 12 (70) / अशक्ये भावप्रतिपत्तिः 13 (71) / पालनोपायोपदेशः 14 (72) / फलप्ररूपणा 15 (73) / देवर्द्धिवर्णनम् 16 (74) / सुकुलागमनोक्तिः 17 (75) / कल्याणपरम्पराख्यानम् 18 (76) / असदाचारगर्दा 19 (77) / तत्स्व रूपकथनम् 20 (78) / स्वयं परिहार: 21 (79) / ऋजुभावाऽऽसेवनम् 22 (80) / अपायहेतुत्वदेशना 23 (81) / नारकदुःखोपवर्णनम् 24 (82) / दुष्कुलजन्मप्रशास्ति: 25 (83) / दुःखपरम्परानिवेदनम् 26 (84) / उपायतो मोहनिन्दा 27 (85) / सज्ज्ञानप्रशंसनम् 28 (86) / पुरुषकारसत्कथा 29 (87) / वीर्यद्धिवर्णनम् 30 (88) / परिणते गम्भीरदेशनायोगः-31 (89) / श्रुतधर्मकथनम् 32 (90) / बहुत्वात् परीक्षावतार: 33(91) कषादिप्ररूपणा 34 (92) / विधिप्रतिषेधौ कषः 35 (93) / तत्सम्भवपालनाचेष्टोक्तिश्छेदः 36 (94) / उभयनिबन्धनभाववादस्तापः pa4 Page #64 -------------------------------------------------------------------------- ________________ 37 (95) / अमीषामन्तरदर्शनम् 38 (96) / कषच्छेदयोरयत्नः 39 (97) / तद्भावेऽपि तापाभावेऽभावः 40 (98) / तच्छुद्धौ हि तत्साफल्यम् 41 (99) / फलवन्तौ च तौ तौ 42 (100) / अन्यथा याचितकमण्डनम् 43 (101) / नातत्त्ववेदिवादः सम्यग्वादः 44 (102) / बन्धमोक्षोपपत्तितस्तच्छुद्धिः 45 (103) / इयं बध्यमान-बन्धनभावे 46 (104) / कल्पनामात्रमन्यथा 47 (105) / बध्यमान आत्मा, बन्धनं वस्तुसत् कर्म 48 (106) / हिंसादयस्तद्योगहेतवः, तदितरे तदितरस्य 49 (107) / प्रवाहतोऽनादिमान् 50 (108) / कृतकत्वेऽप्यतीतकालवदुपपत्तिः 51 (109) / वर्तमानताकल्पं कृतकत्वम् 52 (110) / परिणामिन्यात्मनि हिंसादयः, भिन्नाभिन्ने च देहात् 53 (111) / अन्यथा तदयोगः 54 (112) / नित्य एवाविकारतोऽसंभवात् 55 (113) / अनित्ये. चापराहिंसनेन 56 (114) / भिन्न एव देहान स्पृष्टवेदनम् 57 (115) / निरर्थकश्चानुग्रहः 58 (116) / अभिन्न एवामरणं वैकल्यायोगात्. 59 (117) / मरणे परलोकाभावः 60 (118) / देहकृतस्यात्मनाऽनुपभोगः 61 (119) / आत्मकृतस्य देहेन 62 (120) / दृष्टेष्टबाधा 63 (121) / अतोऽन्यथैतत्सिद्धिरिति तत्त्ववादः 64 (122) / परिणामपरीक्षा 65 (123) / शुद्धे बन्धभेदकथनम् 66 / (124) / वरबोधिलाभप्ररूपणा 67 (125) / तथाभव्यत्वादितोऽसौ 68 (126) / ग्रन्थिभेदे नात्यन्तसंक्लेशः 69 (127) / न भूयस्तद्बन्धनम् 70 (128) / असत्यपाये न दुर्गतिः 71 (129) / विशुद्धेश्चारित्रम् 72 (130) / भावनातो रागादिक्षयः 73 (131) / तद्भावेऽपवर्ग: 74 (132) / स आत्यन्तिको दुःखविगम इति 75 (133) / एवं संवेगकृद्धर्म आख्येयो मुनिना परः । यथाबोधं हिशुश्रूषोर्भावितेन महात्मना . ॥ 10 ॥ 55 Page #65 -------------------------------------------------------------------------- ________________ अबोधेऽपि फलं प्रोक्तं श्रोतृणां मुनिस्त्त्मैः॥ कथकस्य विधानेन नियमाच्छुद्धचेतसः । ॥ 11 ॥ नोपकारो जगत्यस्मिंस्तादृशो विद्यते क्वचित् । यादृशी दुःखविच्छेदाद्देहिनां धर्मदेशना - ॥ 12 ॥ ॥तृतीयोऽध्याय्ः॥ सद्धर्मश्रवणादेवं नरो विगतकल्मषः । ज्ञाततत्त्वो महासत्त्वः परं संवेगमागतः . ॥ 13 ॥ धर्मोपादेयतां ज्ञात्वा संजातेच्छोऽत्र भाव्त्ः। दृढं स्वशक्तिमालोच्य ग्रहणे संप्रवर्तते ॥ 14 ॥ योग्यो ह्येवंविधः प्रोक्तो जिनैः प्र्हितोद्य्तैः। फलसाधनभावेन नातोऽन्यः परमार्थतः ॥ 15 ॥ इति सद्धर्मग्रहणार्ह उक्तः, साम्प्रतं तत्प्रदानविधिमनुवर्णयिष्यामः 1 (134) / धर्मग्रहणं हि सत्प्रतिपत्तिमद्विमलभावकरणम् 2 (135) / तच्च प्रायो जिनवचनंतो विधिना 3 (136) / इति प्रदानफलवत्ता 4 (137) / सति सम्यग्दर्शने न्याय्यमणुव्रतादीनां ग्रहणम्, नान्यथा 5 (138) / जिनवचनश्रवणादेः कर्मक्षयोपशमादितः सम्यग्दर्शनम् 6 (139) / प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत् 7 (140) / उत्तमधर्मप्रतिपत्त्यसहिष्णोस्तत्कथनपूर्वमुपस्थितस्य विधिनाऽणुव्रतादिदानम् 8 (141) / सहिष्णोः प्रयोगेऽन्तरायः 9 (142) / अनुमतिश्चेतरत्र 10 (143) / अकथन उभयाफल आज्ञाभङ्गः 11 (144) / भगवद्वचनप्रामाण्यादुपस्थितदाने दोषाभावः 1-2 (145) / गृहपतिपुत्रमोक्षज्ञातात् 13 (146) / योगवन्दननिमित्तदिगाकारशुद्धिविधिः 14 (147) / उचितोपचारश्च 15 (148) / स्थूलप्राणातिपातादिभ्यो विरतिरणुव्रतानि पञ्च 16 (149) / दिग्व्रतभोगोपभोग pa6 Page #66 -------------------------------------------------------------------------- ________________ मानानर्थदण्डविरतयस्त्रीणि गुणव्रतानि 17 (150) / सामायिकदेशावकाशपौषधोपवासातिथिसंविभागाश्चत्वारि शिक्षापदानि 18 (151) / एतदारोपणं दानं यथाऽहं साकल्यवैकल्याभ्याम् 19 (152) / गृहीतेष्वनतिचारपालनम् 20 (153) / शङ्का 1 काङ्गा 2 विचिकित्सा 3 'न्यदृष्टिप्रशंसा-संस्तवाः 4-5 सम्यग्दृष्टेरतीचारा: 21 (154) / व्रतशीलेषु पञ्च पञ्च यथाक्रमम् 22 (155) / बन्ध 1 वध 2 च्छविच्छेदा 3 तिभारारोपणा 4'न्न-पाननिरोधाः 5 23 (156) / मिथ्योपदेश 1 रहस्याभ्याख्यान 2 कूटलेखक्रिया 3 न्यासापहार 4 स्वदारमन्त्रभेदाः 5 24 (157) / स्तेनप्रयोग 1 तदाहृतादान 2 विरुद्धराज्यातिकम 3 हीनाधिकमानोन्मान 4 प्रतिरूपकव्यवहारा: 5 25 (158) / परविवाहकरणे 1 त्वरपरिगृहीता 2 'परिगृहीतागमना 3 'नङ्गक्रीडा 4 तीव्रकामाभिलाषा: 5 26 (159) / क्षेत्रवास्तु 1 हिरण्यसुवर्ण 2 धनधान्य 3 दासीदास 4 कुप्यप्रमाणातिकमा: 5 27 (160) / ऊधिस्तिर्यग्व्यतिक्रम 3 क्षेत्रवृद्धि 4 स्मृत्यन्तर्धानानि 5 28 (161) / सचित्त 1 संबद्ध 2 सन्मिश्रा 3 'भिषव 4 दुष्पक्काहारा: 5 29 (162) कन्दर्प 1 कौत्कुच्य 2 मौखर्या 3 समीक्ष्याधिकरणो 4 पभोगधिकत्वानि 5 30 (163) योगदुष्प्रणिधाना 3 'नादर 4 स्मृत्यनुपस्थापनानि 5 31 (164) / आनयन 1 प्रेष्यप्रयोग 2 शब्द 3 रूपानुपात 4 पुद्गलक्षेपा: 5 32 (165) / अप्रत्युपेक्षिता-प्रमार्जितोत्सर्गा 1 'ऽदाननिक्षेप 2 संस्तारोपक्रमणा 3 'नादर 4 स्मृत्यनुपस्थापनानि 5 33 (166) / सचित्तनिक्षेप 1 पिधान 2 परव्यपदेश 3 मात्सर्य 4 कालातिकमाः 5.34 (167) / एतद्रहिताणुव्रतादिपालनं विशेषतो गृहस्थधर्मः 35 (168) / क्लिष्ट कर्मोदयादतीचाराः 36 (169) / विहितानुष्ठानवीर्यतस्तज्जयः 37 (170) / अत एव तस्मिन् यत्नः 38 (171) / सामान्यचर्याऽस्य 39 (172) / समानधार्मिकमध्ये वासः 40 57 Page #67 -------------------------------------------------------------------------- ________________ (173) / वात्सल्यमेतेषु 41 (174) / धर्मचिन्तया स्वपनम् 42 (175) / नमस्कारेणावबोधः 43 (176) / प्रयत्नकृतावश्यकस्य विधिना चैत्यादिवन्दनम् 44 (177) / सम्यक् प्रत्याख्यानक्रिया 45 (178) / यथोचितं चैत्यगृहगमनम् 46 (179) / विधिनाऽनुप्रवेशः 47 (180) / उचितोपचारकरणम् 48 (181) / भावतः स्तवपाठः 49 (182) / चैत्यसाधुवन्दनम् 50 (183) / गुरुसमीपे प्रत्याख्यानाभिव्यक्तिः 51 (184) / जिनवचनश्रवणे नियोग: 52 (185) / सम्यक् तदर्थालोचनम् 53 (186) / आगमैकपरता 54 (187) / श्रुतशक्यपालनम् 55 (188) / अशक्ये भावप्रतिबन्धः 56 (189) / तत्कर्तृषु प्रशंसोपचारौ 57 (190) / निपुणभावचिन्तनम् 58 (191) / गुरुसमीपे प्रश्न: 59. (192) / निर्णयावधारणम् 60 (193) / ग्लानादिकार्याभियोगः 61 (194) / कृताकृतप्रत्युपेक्षा 62 (195) / उचितवेलयाऽऽगमनम् 63 (196) / धर्मप्रधानो व्यवहारः 64 (197) / द्रव्ये संतोषपरता 65 (198) / धर्मे धनबुद्धिः 66.(199) / शासनोन्नतिकरणम् 67 (200) / विभवोचितं विधिना क्षेत्रदानम् 68 (201) / सत्कारादिविधिनिःसङ्गता च 69 (201) / वीतरागधर्मसाधवः क्षेत्रम् 70 (203) / दुःखितेष्वनुकम्पा यथाशक्ति द्रव्यतो भावतश्च 71 (204) / लोकापवादभीरुता 72 (205) / गुरुलाघवापेक्षणम् 73 (206) / बहुगुणे प्रवृत्तिः 74 (207) / चैत्यादिपूजापुरःसरं भोजनम् 75 (208) / तदन्वेव प्रत्याख्यानक्रिया 76 (209) / शरीरस्थितौ प्रयल: 77 (210) / तदुत्तरकार्यचिन्ता 78 (211) / कुशलभावनायां प्रबन्धः 79 (212) / शिष्टचरितश्रवणम् 80 (213) / सान्ध्यविधिपालना 81 (214) / यथोचितं तत्प्रतिपत्तिः 82 (215) / पूजापुरस्सरं चैत्यादिवन्दनम् 83 (216) / साधुविश्रामणक्रिया 84 (217) / योगाभ्यासः 85 (218) / नमस्कारादिचिन्तनम् 86 (219) / 58 Page #68 -------------------------------------------------------------------------- ________________ प्रशस्तभावक्रिया 87 (220) / भवस्थितिप्रेक्षणम् 88 (221) / तदनु तन्नैर्गुण्यभावना 89 (222) / अपवर्गालोचनम् 90 (223) / श्रामण्यानुराग: 91 (224) / यथोचितं गुणवृद्धिः 92 (225) / सत्त्वादिषु मैत्र्यादियोग इति 93 (226) / विशेषतो गृहस्थस्य धर्म उक्तो जिनोत्त्मैः। एवं सद्भावनासारः परं चारित्रकारणम् । ॥ 16 ॥ पदंपदेन मेधावी यथाऽऽरोहति prvtm। samyak tathaiva नियमाद्धीरश्चारित्रपर्वतम् ॥ 17 ॥ स्तोकान् गुणान् समाराध्य बहूनामपि जाय्ते। यस्मादाराधनायोग्यस्तस्मादादावयं मतः ॥ 18 ॥ ॥ चतुर्थः अध्यायः ॥ एवं विधिसमायुक्तः सेवमानो गृहाश्रमम् । चारित्रमोहनीयेन मुच्यते पापकर्मणा ॥ 19 ॥ सदाज्ञाऽऽराधनायोगाद् भावशुद्धेनियोगतः । उपायसंप्रवृत्तेश्च सम्यक्चारित्ररागतः .. ॥ 20 ॥ विशुद्धं सदनुष्ठानं स्तोकमप्यर्हतां मतम् । तत्त्वेन तेन च प्रत्याख्यानं ज्ञात्वा सुबह्वपि . ॥ 21 ॥ इति विशेषतो गृहस्थधर्म उक्तः, साम्प्रतं यतिधर्मावसर इति यतिमनुवर्णयिष्यामः 1 (227) / अर्हः अर्हसमीपे विधिप्रव्रजितो यतिः 2 (228) / अथ प्रव्रज्याहः आर्यदेशोत्पन्नः 1, विशिष्टजाति- कुलान्वितः 2, क्षीणप्रायकर्ममल: 3, तत एव विमलबुद्धिः 4, दुर्लभं मानुष्यं, जन्म मरणनिमित्तं, संपदश्चपलाः, विषया दुःखहेतवः, संयोगे वियोगः, प्रतिक्षणं मरणम्, दारुणो विपाकः, इत्यवगतसंसारनैर्गुण्यः 5, तत एव .. Page #69 -------------------------------------------------------------------------- ________________ तद्विरक्तः 6, प्रतनुकषायः 7, अल्पहास्यादिः 8 कृतज्ञः 9, विनीतः 10, प्रागपि राजामात्यपौरजनबहुमत: 11, अद्रोहकारी 12, कल्याणाङ्गः 13, श्राद्धः 14, स्थिरः 15, समुपसंपन्न 16, श्चेति 3 (229) / गुरुपदार्हस्तु इत्थंभूत एव-विधिप्रतिपन्नप्रव्रज्यः 1, समुपासितगुरुकुलः 2, अस्खलितशीलः 3, सम्यगधीतागमः 4, तत एव विमलतरबोधात् तत्त्ववेदी 5, उपशान्तः 6, प्रवचनवत्सलः 7, सत्त्वहितरतः 8, आदेयः 9, अनुवर्तकः 10, गम्भीरः 11, अविषादी 12, उपशमलब्ध्यादिसंपन्नः 13, प्रवचनार्थवक्ता 14, स्वगुर्वनुज्ञात गुरुपद 15 श्चेति 4 (230) / पादार्द्धगुणहीनौ मध्यमावरौ 5 (231). / नियम एवायमिति वायुः 6 (232) / समग्रगुणसाध्यस्य तदर्धभावेऽपि तत्सिद्ध्यसंभवात् 7 (233) / नैतदेवमिति वाल्मीकिः 8 (234) / निर्गुणस्य कथञ्चित्तद्गुणभावोपपत्तेः 9 (235) / अकारणमेतदिति व्यासः 10 (236) / गुणमात्रासिद्धौ गुणान्तरभावनियमाभावात् 11 (237) / नैतदेवमिति सम्राट् 12 (238) / संभवादेव श्रेयस्त्वसिद्धेः 13 (239) / यत्किञ्चिदेतदिति नारदः 14 (240) / गुणमात्राद् गुणान्तरभावेऽप्युत्कर्षायोगात् 15 (241) / सोऽप्येवमेव भवतीति वसुः 16 (242) / अयुक्तं कार्षापणधनस्य तदन्यविढपनेऽपि कोटिव्यवहारारोपणमिति क्षीरकदम्बकः 17 (243) / न दोषो योग्यतायामिति विश्वः 18 (244) / अन्यतरवैकल्येऽपि गुणबाहुल्यमेव सा तत्त्वत इति सुरगुरुः 19 (245) / सर्वमुपपन्नमिति सिद्धसेनः 20 (246) / भवन्ति त्वल्पा अपि असाधारणगुणाः कल्याणोत्कर्षसाधका इति 21 (247) / उपस्थितस्य प्रश्ना-'ऽचारकथनपरीक्षादिविधिः 22 (248) / गुरुजनाद्यनुज्ञा 23 (249) / तथा तथोपधायोग: 24 (250) / दुःस्वप्नादिकथनम् 25 (251) / विपर्ययलिङ्गसेवा 26 (252) / दैवजैस्तथा तथा निवेदनम् 27 (253) / न धर्मे माया 28 (254) / उभयहितमेतत् 29 (255) / यथाशक्ति सौविहित्यापादनम् 30 (256) Page #70 -------------------------------------------------------------------------- ________________ | ग्लानौषधादिज्ञातात्त्याग: 31 (257) / तथा गुरुनिवेदनम् 32 (258) / अनुग्रहधियाऽभ्युपगमः 33 (259) / निमित्तपरीक्षा 34 (260) / उचितकालापेक्षणम् 35 (261) / उपायतः कायपालनम् 36 (262) / भाववृद्धिकरणम् 37 (263) / अनन्तरानुष्ठानोपदेशः 38 (264) / शक्तितस्त्यागतपसी 39 (265) / क्षेत्रादिशुद्धौ वन्दनादिशुद्ध्या शीलारोपणम् 40 (266) / असङ्गतया समशत्रुमित्रता शीलम् 41 (267) / अतोऽनुष्ठानात् तद्भावसम्भवः 42 (268) / तपोयोगकारणं चेति 43 (269) / एवं यः शद्धयोगेन परित्यज्य गहाश्रमम् । संयमे रमते नित्यं स यतिः परिकीर्तितः ॥ 22 ॥ एतत्तु संभवत्यस्य सदुपायप्रवृत्तितः । अनुपायात्तु साध्यस्य सिद्धिं नेच्छन्ति पण्डिताः . ॥ 23 ॥ यस्तु नैवंविधो मोहात् चेष्टते shaastrbaaNdhyaa| स तादृग्लिङ्गयुक्तोऽपि न गृही न यतिर्मत: ॥ 24 ॥ __.. ||प्न्य्च्म्ः अध्यायः ॥ 'बाहुभ्यां दुस्तरो यद्वत् क्रूरनको महोदधिः । यतित्वं दुष्करं तद्वत् इत्याहुस्तत्त्ववेदिनः । ॥ 25 ॥ अपवर्गः फलं यस्य जन्ममृत्य्वादिवर्जितः । परमानन्दरूपश्च दुष्करं तत् न चाद्भुतम् . . ॥ 26 ॥ भवस्वरूपविज्ञानात् तद्विरागाच्च तत्त्वतः । अपवर्गानुरागाच्च स्यादेतन्नान्यथा क्वचित् ॥ 27 ॥ . इत्युक्तो यतिः, अधुनाऽस्य धर्ममनुवर्णयिष्यामः, यतिधर्मो द्विविधः सापेक्षयतिधर्मो निरपेक्षयतिधर्मश्च 1 (270) / तत्र सापेक्षयतिधर्मः 2 (271) / गुर्वन्तेवासिता 3 (272) / तद्भक्ति-बहुमानौ 4 (273) / .61 ... Page #71 -------------------------------------------------------------------------- ________________ सदाऽऽज्ञाकरणम् 5 (274) / विधिना प्रवृत्तिः 6 (275) / आत्मानुग्रहचिन्तनम् 7 (276) / व्रतपरिणामरक्षा 8 (277) / आरम्भत्यागः 9 (278) / पृथिव्याद्यसंघट्टनम् 10 (279) / विधेर्याशुद्धिः 11 (280) / भिक्षाभोजनम् 12 (281) / आघाताद्यदृष्टिः 13 (282) / तत्कथाऽश्रवणम् 14 (283) / अरक्तद्विष्टता 15 (284). / ग्लानादिप्रतिपत्तिः 16 (285) / परोद्वेगाहेतुता 17 (286) / भावतः प्रयत्नः 18 (287) / अशक्ये बहिश्चारः 19 (288) / अस्थानाभाषणम् 20 (289) / स्खलितप्रतिपत्तिः 21 (290) / पारुष्यपरित्यागः 22 (291) / सर्वत्रापिशुनता 23 (292) / विकथावर्जनम् 24 . (293) / उपयोगप्रधानता 25 (294) / निश्चितहितोक्ति: 26 (295) / प्रतिपन्नानुपेक्षा 27 (296) / असत्प्रलापाश्रुतिः 28 (297) / अभिनिवेशत्यागः 29 (298) / अनुचिताग्रहणम् 30 (299) / उचिते अनुज्ञापना 31 (300) / निमित्तोपयोगः 32 (301) / अयोग्येऽग्रहणम् 33 (302) / अन्ययोग्यस्य ग्रह: 34 (303) / गुरोनिवेदनम् 35 (304) / स्वयमदानम् 36 (305) / तदाज्ञया प्रवृत्तिः 37 (306) / उचितच्छन्दनम् 38 (307) / धर्मायोपभोगः 39 (308) / विविक्तवसतिसेवा 40 (309) / स्त्रीकथापरिहारः 41 (310) / निषद्यानुपवेशनम् 42 (311) / इन्द्रियाप्रयोगः 43 (312) / कुड्यान्तरदाम्पत्यवर्जनम् 44 (313) / पूर्वक्रीडितास्मृति: 45 (314) / प्रणीताभोजनम् 46 (315) / अतिमात्राभोगः 47 (316) / विभूषापरिवर्जनम् 48 (317) / तत्त्वाभिनिवेश: 49 (318) / युक्तोपधिधारणा 50 (319) / मूर्छात्यागः 51 (320) / अप्रतिबद्धविहरणम् 52 (321) / परकृतबिलवासः 53 (322) / अवग्रहशुद्धिः 54 (323) / मासादिकल्प: 55, (324) / एकत्रैव S Page #72 -------------------------------------------------------------------------- ________________ तक्रिया 56 (325) / सर्वत्राममत्वम् 57 (326) / निदानपरिहारः 58 (327) / विहितमिति प्रवृत्तिः 59 (328) / विधिना स्वाध्याययोगः 60 (329) / आवश्यकापरिहाणिः 61 (330) / यथाशक्ति तप:सेवनम् 62 (331) / परानुग्रहक्रिया 63 (332) / गुणदोषनिरूपणम् 64 (333) / बहुगुणे प्रवृत्तिः 65 (334) / क्षान्तिर्दिवमार्जवमलोभता 66 (335) / क्रोधाद्यनुदयः 67 (336) / वैफल्यकरणम् 68 (337) / विपाकचिन्ता 69 (338) / धर्मोत्तरो योगः 70 (339) / आत्मानुप्रेक्षा 71 (340) / उचितप्रतिपत्तिः 72 (341) / प्रतिपक्षासेवनम् 73 (342) / आज्ञाऽनुस्मृतिः 74 (343) / समशत्रुमित्रता 75 (344) / परीषहजयः 76 (345) 1 उपसर्गाति सहनम् 77 (346) / सर्वथा भयत्यागः 78 (347) / तुल्याश्मका ञ्चनता 79 (348) / अभिग्रहग्रहणम् 80 (349) / विधिवत्पालनम् 81 (350) / यथाऽहं ध्यानयोगः 82 (351) / अन्ते संलेखना 83 (352) / संहननाद्यपेक्षणम् 84 (353) / भावसंलेखनायां यत्नः 85 (354) / विशुद्धं ब्रह्मचर्यम् 86 (355) / विधिना देहत्याग इति 87 (356) / निरपेक्षयतिधर्मस्तु 88 (357) / वचनगुरुता 89 (358) / अल्पोपधित्वम् 90 (359) / निष्प्रतिकर्मशरीरता 91 (360) / अपवादत्यागः 92 (361) / ग्रामैकरात्रादिविहरणम् 93 (362) / नियतकालचारिता 94 (363) / प्राय: ऊर्ध्वस्थानम् 95 (364) / देशनायामप्रबन्धः 96 (365) / सदाऽप्रमत्तता 97 (366) / ध्यानैकतानत्वमिति 98 (367) / सम्यग्यतित्वमाराध्य महात्मानो यथोदितम् । संप्राप्नुवन्ति कल्याणमिहलोके परत्र च ॥ 28 ॥ 53 Page #73 -------------------------------------------------------------------------- ________________ __ // 29 // क्षीराश्रवादिलब्ध्योघमासाद्य परमाक्षयम् । . कुर्वन्ति भव्यसत्त्वानामुपकारमनुत्तमम् मुच्यन्ते चाशु संसारादत्यन्तमसमञ्जसात् । जन्ममृत्युजराव्याधिरोगशोकाधुपद्रुतात् ॥ 30 ॥ ॥स्स्स्स्त्थोऽध्याय्ः॥ आशयाधुचितं ज्यायोऽनुष्ठानं सूरयो विदुः । साध्यसिद्ध्यङ्गमित्यस्माद् यतिधर्मे द्विधा मतः ॥ 31 ॥ समग्रा यत्र सामग्री तदक्षेपेण सिद्ध्यति । दवीयसाऽपि कालेन वैकल्ये तु न जातुचित् ॥ 32 ॥ तस्माद्यो यस्य योग्यः स्यात् तत्तेनालोच्य स्र्व्था। आरब्धव्यमुपायेन सम्यगेष सतां नयः ॥ 33 ॥ इत्युक्तो यतिधर्मः, इदानीमस्य विषयविभागमनुवर्णयिष्यामः 1 (368) / तत्र कल्याणाशयस्य श्रुतरत्नमहोदधेः उपशमादिलब्धिमतः परहितोद्यतस्य अत्यन्तगंभीरचेतसः प्रधानपरिणतेर्विधूतमोहस्य परमसत्त्वार्थकर्तुः सामायिकवतः विशुद्ध्यमानाशयस्य यथोचितप्रवृत्तेः सात्मीभूतशुभयोगस्य श्रेयान् सापेक्षयतिधर्म एव 2 (369) / वचनप्रामाण्यात् 3 (370) / संपूर्णदशपूर्वविदो निरपेक्षधर्मप्रतिपत्तिप्रतिषेधात् 4 (371) / परार्थसंपादनोपपत्तेः 5 (372) / तस्यैव च गुरुत्वात् 6 (373) / सर्वथा दुःखमोक्षणात्7 (374) / संतानप्रवृत्तेः 8 (375) / योगत्रयस्याप्युदग्रफलभावात् 9 (376) / निरपेक्षधर्मोचि तस्यापि तत्प्रतिपत्तिकाले परपरार्थसिद्धौ तदन्यसंपादकाभावे प्रतिपत्ति प्रतिषेधाच्च 10 (377) / नवादिपूर्वधरस्य तु यथोदितगुणस्यापि साधुशिष्यनिष्पत्तौ साध्यान्तराभावतः सति कायादिसामर्थ्य संद्वीर्याचा रासेवनेन तथा प्रमादजयाय सम्यगुचितसमये आज्ञाप्रामाण्यप्तस्तथैव योगवृद्धः 4 Page #74 -------------------------------------------------------------------------- ________________ प्रायोपवेशनवच्छेयान्निरपेक्षयतिधर्म: 11 (378) / तत्कल्पस्य च परार्थलब्धिविंकलस्य 12 (379) / उचितानुष्ठानं हि प्रधानं कर्मक्षयकारणम् 13 (380) / उदग्रविवेकभावादलत्रयाराधनात् 14 (381) / अननुष्ठानमन्यदकामनिर्जराङ्गमुक्तविपर्ययात् 15 (382) / निर्वाणफलमत्र तत्त्वतोऽनुष्ठानम् 16 (383) / न चासदभिनिवेशवत्तत् 17 (384) / अनुचितप्रतिपत्तौ नियमादसदभिनिवेशोऽन्यत्रानाभोगमात्रात् 18 (385) / संभवति तद्वतोऽपि चारित्रम् 19 (386) / अनभिनिवेशवांस्तु तद्युक्तः खल्वतत्त्वे 20 (387) / स्वस्वभावोत्कर्षात् 21 (388) / मार्गानुसारित्वात् 32 (389) / तथारुचिस्वभावत्वात् 23 (390) / श्रवणादौ प्रतिपत्तेः 24 (391) / असदाचारगर्हणात् 25 (392) / इत्युचितानुष्ठानमेव सर्वत्र श्रेयः 26 (393) / भावनासारत्वात्तस्य 27 (394) / इयमेव प्रधानं निःश्रेयसाङ्गम् 28 (395) / एतत्स्थैर्याद्धि कुशलस्थैर्योपपत्तेः 29 (396) / भावनानुगतस्य ज्ञानस्य तत्त्वतो ज्ञानत्वात् 30 (397) / न हि श्रुतमय्या प्रज्ञया भावनादृष्टज्ञातं ज्ञातं नाम 31 (398) / उपरागमात्रत्वात् 32 (399) / दृष्टवदपायेभ्योऽनिवृत्तेः 33 (400) / एतन्मूले च हिताहितयोः प्रवृत्तिनिवृत्ती 34 (401) / अत एव भावनादृष्टज्ञाताद्विपर्ययायोगः 35 (402) / तद्वन्तो हि दृष्टापाययोगेऽप्यदृष्टापायेभ्यो निवर्तमाना दृश्यन्त एवान्यरक्षादाविति 46 (403) / इति मुमुक्षोः सर्वत्र भावनायामेव यत्नः श्रेयान् 37 (404) / तद्भावे निसर्गत एव सर्वथा दोषोपरतिसिद्धेः 38 (405) / वचनोपयोगपूर्वा विहितप्रवृत्तिओनिरस्याः 39 (406) / महागुणत्वाद्वचनोपयोगस्य 40 (407) / तत्र ह्यचिन्त्यचिन्तामणिकल्पस्य भगवतो बहुमानगर्भं स्मरणम् 41 (408) / भगवतैवमुक्तमित्याराधनायोगात् 41 (409) / एवं च प्रायो भगवत एव चेतसि समवस्थानम् sy Page #75 -------------------------------------------------------------------------- ________________ 43 (410) / तदाज्ञाऽऽराधनाच्च तद्भक्तिरेव 44 (411) / उपदेशपालनैव भगवद्भक्तिः, नान्या, कृतकृत्यत्वात् 45 (412) / उचितद्रव्यस्तवस्यापि तद्रूपत्वात् 46 (413) / भावस्तवाङ्गतया विधानात् 47 (414) / हृदि स्थिते च भगवति क्लिष्टकर्मविगमः 48 (415) / जलानलवदनयोविरोधात् 49 (416) / इत्युचितानुष्ठानमेव सर्वत्र प्रधानम् 50 (417) / प्रायोऽतिचारासंभवात् 51 (418) / यथाशक्ति प्रवृत्तेः 52 (419) / सद्भावप्रतिबन्धात् 53 (420) / इतरथाऽऽर्तध्यानापत्तिः 54 (421) / अकालौत्सुक्यस्य तत्त्वतस्तत्त्वात् 55 (422) / नेदं प्रवृत्तिकालसाधनम् 56 (423) / इति सदोचितम् 57 (424) / तदा तदसत्त्वात् 58 (425) / प्रभूतान्येव तु प्रवृत्तिकाल साधनानि 59 (426) / निदानश्रवणादेरपि केषांचित्प्रवृत्तिमात्रदर्शनात् 60 (427) / तस्यापि तथापारम्पर्यसाधनत्वम् 61 (428) / यतिधर्मा धिकास्थायमिति प्रतिषेधः 62 (421) / न चैतत् परिणते चारित्रपरिणामे 63 (430) / तस्य प्रसन्नगम्भीरत्वात् 64 (431) / हितावहत्वात् 65 (432) / तत्साधनानुष्ठानविषयस्तूपदेशः, प्रतिपात्यसौ, कर्मवैचित्र्यात् 66 (433) / तत्संरक्षणानुष्ठानविषयश्च चक्रादिप्रवृत्त्यवसानभ्रमा धानज्ञातात् 67 (434) / माध्यस्थ्ये तद्वैफल्यमेव 68 (435) / स्वयंभ्रमणसिद्धेः 69 (436) / भावयतिर्हि तथा कुशलाशयत्वादशक्तोऽसमञ्जसप्रवृत्तावितरस्यामिवेतरः 70 (437) / इति निदर्शनमात्रम् 71 (438) / न सर्वसाधर्म्ययोगेन 72 (439) / यतेस्तदप्रवृत्तिनिमित्तस्य गरीयस्त्वात् 73 (440) / वस्तुतः स्वाभाविकत्वात् 74 (441) / सद्भाववृद्धेः फलोत्कर्षसाधनात् 75 (442) / उपप्लव विगमेन तथावभासनादिति 76 (443) / Page #76 -------------------------------------------------------------------------- ________________ एवंविधयतेः प्रायो भावशुद्धेर्महात्मनः । विनिवृत्ताग्रहस्योच्चैर्मोक्षतुल्यो भवोऽपि हि . ॥ 34 ॥ सद्दर्शनादिसंप्राप्ते: संतोषमृतयोगतः । भावैश्वर्यप्रधानत्वात् तदासन्नत्वतस्तथा ॥ 35 ॥ उक्तं मासादिपर्यायवृद्ध्या द्वादशभिः परम् । तेजः प्राप्नोति चारित्री सर्वदेवेभ्य उत्तमम् ॥ 36 ॥ . ॥स्प्त्मोऽध्याय्ः ॥ फलप्रधान आरम्भ इति सल्लोकनीतितः । संक्षेपादुक्तमस्येदं व्यासत: पुनरुच्यते ॥ 37 ॥ प्रवृत्त्यङ्गमदः श्रेष्ठं सत्त्वानां प्रायशश्च यत् । आदौ सर्वत्र तद्युक्तमभिधातुमिदं पुनः ॥ 38 ॥ विशिष्टं देवसौख्यं यत् शिवसौख्यं च यत्परम् । धर्मकल्पद्रुमस्येदं फलमाहुर्मनीषिणः . ॥ 39 / / इत्युक्तो धर्मः, साम्प्रतमस्य फलमनुवर्णयिष्यामः 1 (444) द्विविधं फलम्-अनन्तरपरम्परभेदात् 2 (445) / तत्रानन्तरफलमुपप्लवहासः 3 (446) / भावैश्वर्यवृद्धिः 4 (447) / जनप्रियत्वम् 5 (448) / परम्पराफलं तु सुगतिजन्मोत्तमस्थानपरम्परानिर्वाणावाप्तिः 6 (449) / सुगतिविशिष्टदेवस्थानम् 7 (450) / तत्रोत्तमा रूपसंपत्, सत्स्थितिप्रभावसुखद्युतिलेश्यायोगः, विशुद्धेन्द्रियावधित्वम्, प्रकृष्टानि भोगसाधनानि, दिव्यो विमाननिवहः, मनोहराण्युद्यानानि, रम्या जलाशयाः, कान्ता अप्सरसः, अतिनिपुणाः किङ्कराः, प्रगल्भो नाट्यविधिः, चतुरोदारा भोगाः, सदा चित्ताह्लादः, अनेकसुखहेतुत्वम्, कुशलानुबन्धः, महाकल्याणपूजाकरणम्, तीर्थकरसेवा, सद्धर्मश्रुतौ रतिः, सदा सुखित्वम् 8 (451) / तच्च्युतावपि विशिष्टे देशे विशिष्ट एव काले स्फीते महाकुले निष्कलङ् .. . 67 Page #77 -------------------------------------------------------------------------- ________________ केऽन्वयेन उदग्रे सदाचारेण आख्यायिकापुरुषयुक्ते अनेकमनोरथापूरकमत्यन्तनिरवद्यं जन्म 9 (452) / सुन्दरं रूपम्, आलयो लक्षणानाम्, रहितमामयेन, युक्तं प्रज्ञया, संगतं कलाकलापेन 10 (453) / गुणपक्षपात: 1, असदाचारभीरुता 2, कल्याणमित्रयोगः 3, सत्कथाश्रवणम् 4, मार्गानुगो बोधः 5, सर्वोचितप्राप्ति:, हिताय सत्त्वसंघातस्य, परितोषकरी गुरूणाम्, संवर्द्धनी गुणान्तरस्य, निदर्शनं जनानाम् 6, अत्युदार आशयः 7, असाधारप्पा विषयाः, रहिताः संक्लेशेन, अपरोपतापिनः, अमङ्गुलावसानाः 8 11 (454) / काले धर्मप्रतिपत्तिः 12 (455) / गुरुसहायसंपत् 13 (456) / साधु संयभानुष्ठानम् 14 (457). / परिशुद्धाराधना 15 (458) / विधिवच्छरीरत्यागः 16 (459) / विशिष्टतरं देवस्थानम् 17 (460) / सर्वमेव शुभतरं तत्र 18 (461) / गति शरीरादिहीनम् 19 (462) / रहितमौत्सुक्यदुःखेन 20 (463) / अतिविशिष्टाह्मदादिमत् 21 (464) / तच्च्युतावपि विशिष्टदेश इत्यादि समानं पूर्वेण 22 (465) / विशिष्टतरं तु सर्वम् 23 (466) / क्लिष्टकर्मविगमात् 24 (467) / शुभतरोदयात् 25 (468) / जीववीर्योल्लासांत् 26 (469) / परिणतिवृद्धेः 27 (470) / तत्तथास्वभावत्वात् 28 (471) / प्रभूतोदाराण्यपि तस्य भोगसाधनानि, अयत्नोपनतत्वात् प्रासङ्गिकत्वादभिष्वङ्गाभावात् कुत्सिताप्रवृत्तेः शुभानुबन्धित्वादुदारसुखसाधनान्येव बन्धहेतुत्वाभावेन 29 (472) / अशुभपरिणाम एव हि प्रधानं बन्धकारणम्, तदङ्गतया तु बाह्यम् 30 (473) / तदभावे बाह्यादल्पबन्धभावात् 31 (474) / वचनप्रामाण्यात् 32 (475) / बाह्योपमर्देऽप्यसंज्ञिषु तथाश्रुतेः 33 (476) / एवं परिणाम एव शुभो मोक्षकारणमपि 34 (477) / तदभावे समग्रक्रियायोगेऽपि मोक्षासिद्धेः 35 (478) / सर्वजीवाना मेवानन्तशो ग्रैवेयकोपपातश्रवणात् 36 (479) / समग्रक्रियाऽभावे तदप्राप्ते: 37 (480) / इत्यप्रमादसुखवृद्ध्या तत्काष्ठासिद्धौ निर्वाणा वाप्तिरिति 38 68 Page #78 -------------------------------------------------------------------------- ________________ // 43 // (481) / यत्किञ्चन शुभं लोके स्थानं तत्सर्वमेव हि । अनुबन्धगुणोपेतं धर्मादाप्नोति मानवः ॥ 40 ॥ धर्मश्चिन्तामणिः श्रेष्ठो धर्मः कल्याणमुत्तमम् । हित एकान्ततो धर्मो धर्म एवामृतं परम् ॥ 41 ॥ चतुर्दशमहारत्नसद्भोगानृष्वनुत्तमम् । चक्रवर्तिपदं प्रोक्तं धर्महेलाविजृम्भितम् ॥ 42 ॥ ॥अस्स्त्त्म्ः अध्यायः ॥ किं चेह बहुनोक्तेन तीर्थकृत्त्वं जगद्धितम् । परिशुद्धादवाप्नोति धर्माभ्यासान्नरोत्तमः नातः परं जगत्यस्मिन् विद्यते स्थानमुत्तमम् । तीर्थकृत्त्वं यथा सम्यक् स्वपरार्थप्रसाधकम् पञ्चस्वपि महाकल्याणेषु त्रैलोक्यशङ्करम् । तथैव स्वार्थसंसिद्ध्या परं निर्वाणकारणम् ॥ 45 ॥ इत्युक्तप्रायं धर्मफलम्, इदानीं तच्छेषमेव उदग्रमनुवर्णयिष्यामः 1 (482) / तच्च सुखपरम्परया प्रकृष्टभावशुद्धः सामान्यचरमजन्म तथा तीर्थकृत्त्वं च 2 (483) / तत्राक्लिष्टमनुत्तरं विषयसौख्यम्, हीनभावविगमः, उदग्रतरसम्पत्, प्रभूतोपकारकरणम्, आशयविशुद्धिः, धर्मप्रधानंता, अवन्ध्यक्रियत्वम् 3 (484) / विशुद्ध्यमानाप्रतिपातिचरणावाप्तिः, तत्सात्म्यभावः, भव्यप्रमोदहेतुता, ध्यानसुखयोगः, अतिशयर्द्धिप्राति: 4 (485) / अपूर्वकरणम्, क्षपकश्रेणिः, मोहसागरोत्तारः, केवलाभिव्यक्तिः, परमसुखलाभ: 5 (486) / सदारोग्याप्तेः 6 (487) / भावसंनिपातक्षयात् 7 (488) / रागद्वेषमोहा हि दोषाः, तथा तथाऽऽत्मदूषणात् 8 (489) / अविषयेऽभिष्वङ्गकरणाद्रागः 9 (490) / ॥ 44 // षे Page #79 -------------------------------------------------------------------------- ________________ तत्रैवाग्निज्वालाकल्पमात्सर्यापादनाद् द्वेषः 10 (491) / हेयेतरभावाधिगमप्रतिबन्धविधानान्मोहः 11 (492) / सत्स्वेतेषु न यथावस्थितं सुखम्, स्वधातुवैषम्यात् 12 (493) / क्षीणेषु तु न दुःखम्, निमित्ताभावात् 13 (494) / आत्यन्तिकभावरोगविगमात् परमेश्वरताऽऽप्तेस्तत्तथास्वभावत्वात् परमसुखभाव इति 14 (495) / देवेन्द्रहर्षजननम् 15 (496) / पूजानुग्रहाङ्गता 16 (497) / प्रातिहार्योपयोगः 17 (498) / परं परार्थकरणम् 18 (499) / अविच्छेदेन भूयसां मोहान्धकारापनयनं हृद्यैर्वचनभानुभिः 19 (500) / सूक्ष्मभावप्रतिपत्तिः 20 (501) / श्रद्धामृतास्वादनम् 21 (502) / सदनुष्ठानयोगः 22. (503) / परमापायहानिः 23 (504) / सानुबन्धसुखभाव उत्तरोत्तरः प्रकामप्रभूतसत्त्वोपकाराय अवन्ध्यकारणं निर्वृतेः 24 (505) / इति परं परार्थकरणम् 25 (506) / भवोपग्राहिकर्मविगमः 26 (507) / निर्वाणगमनम् 27 (508) / पुनर्जन्माद्यभावः. 28 (509) / बीजाभावतोऽयम् 29 (510) / कर्मविपाकस्तत् 30 (511) / अकर्मा चासौ 31 (51-2) / तद्वत एव तद्ग्रहः 32 (513) / तदनादित्वेन तथाभावसिद्धेः 33 (514) / सर्वविप्रमुक्तस्य तु तथास्वभावत्वानिष्ठितार्थत्वान्न तद्ग्रहणे निमित्तम् 34 (515) / नाजन्मनो जरा 35 (516) / न मरणभयशक्तिः 36 (517) / न चान्य उपद्रवः 37 (518) / विशुद्धस्वरूपलाभः 38 (519) / आत्यन्तिकी व्याबाधानिवृत्तिः 39 (520) / सा निरुपमं सुखम् 40 (521) / सर्वत्राप्रवृत्तेः 41 (522) / समाप्तकार्यत्वात् 42 (523) / न चैतस्य क्वचिदौत्सुक्यम् 43 (524) / दुःखं चैतत् स्वास्थ्यविनाशनेन 44 (525) / दुःखशक्त्युद्रेकतोऽस्वास्थ्यसिद्धेः 45 (526) / हितप्रवृत्त्या 46 (527) / स्वास्थ्यं तु निरुत्सुकतया प्रवृत्तेः 47 (528) / परमस्वास्थ्यहेतुत्वात् परमार्थतः स्वास्थ्यमेव 48 (529) / भावसारे हि प्रवृत्त्यप्रवृत्ती सर्वत्र Page #80 -------------------------------------------------------------------------- ________________ प्रधानो व्यवहारः 49 (530) / प्रतीतिसिद्धश्चायं सद्योगसचेतसाम् 50 (531) / सुस्वास्थ्यं च परमानन्दः 51 (532) / तदन्यनिरपेक्षत्वात् 52 (533) / अपेक्षाया दुःखरूपत्वात् 53 (534) / अर्थान्तरप्राप्त्या हि तन्निर्वृत्तिर्दु:खत्वेनानिवृत्तिरेव 54 (535) / न चास्यार्थान्तरावाप्तिः 55 (536) / स्वस्वभावनियतो ह्यसौ विनिवृत्तेच्छाप्रपञ्च: 56 (537) / अतोऽकामत्वात्तत्स्वभावत्वान्न लोकान्तक्षेत्राप्तिराप्तिः 57 (538) / औत्सुक्यवृद्धिर्हि लक्षणमस्याः, हानिश्च समयान्तरे 58 (539) / न चैतत्तस्य भगवतः, आकालं तथावस्थिते: 59 (540) / कर्मक्षयाविशेषात् 60 (541) / इति निरुपमसुखसिद्धिः 61 (542) / सध्यानवह्निना जीवो दग्ध्वा कर्मेन्धनं भुवि । सद्ब्रह्मादिपदैर्गीतं स याति परमं पदम् ॥ 46 ॥ पूर्वावेधवशादेव त्त्स्व्भाव्त्व्त्स्त्था। अनन्तवीर्ययुक्तत्वात् समयेनानुगुण्यतः ॥ 47 ॥ स तत्र दुःखविरहा-दत्यन्तसुखसंगतः । तिष्ठत्ययोगो योगीन्द्रवन्द्यस्त्रिजगतीश्वरः ॥ 48 ॥ Page #81 -------------------------------------------------------------------------- ________________ // 1 // // 3 // // अष्टकानि ॥ ॥ महादेवाष्टकम् ॥ 1 ॥ यस्य संक्लेशजननो रागो नास्त्येव सर्वदा । न च द्वेषोऽपि सत्त्वेषु शमेन्धनदवानलः न च मोहोऽपि सज्ज्ञानच्छादनोऽशुद्धवृत्तकृत् । / त्रिलोकख्यातमहिमा महादेवः स उच्यते यो वीतरागः सर्वज्ञो यः शाश्वतसुखेश्वरः । क्लिष्टकर्मकलातीतः सर्वथा निष्कलस्तथा यः पूज्यः सर्वदेवानां यो ध्येयः सर्वयोगिनाम् । यः स्रष्टा सर्वनीतीनां महादेवः स उच्यते एवं सद्वृत्तयुक्तेन येन शास्त्रमुदाहृतम् । , शिववर्त्म परं ज्योतिस्त्रिकोटिदोषवर्जितम् यस्य चाराधनोपायः सदाज्ञाभ्यास एव हि । यथाशक्तिविधानेन नियमात् स फलप्रदः सुवैद्यवचनाद्यद्वव्याधेर्भवति संक्षयः । . तद्वदेव हि तद्वाक्याद् ध्रुवः संसारसंक्षयः एवंभूताय शान्ताय कृतकृत्याय धीमते । महादेवाय सततं सम्यग्भक्त्या नमो नमः ॥ 4 ॥ ॥ 5 ॥ // 6 // // 8 // // स्नानाष्टकम् ॥ 2 ॥ द्रव्यतो भावतश्चैव द्विधा स्नानमुदाहृतम् । बाह्यमाध्यात्मिकं चेति तदन्यैः परिकीर्त्यते जलेन देहदेशस्य क्षणं यच्छद्धिकारणम् । प्रायोऽन्यानुपरोधेन द्रव्यस्नानं तदुच्यते - नाना नान्यते ॥ 10 ॥ 72 Page #82 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // कृत्वेदं यो विधानेन देवतातिथिपूजनम् । करोति मलिनारम्भी तस्यैतदपि शोभनम् । भावशुद्धिनिमित्तत्वात्तथानुभवसिद्धितः । कथंचिद्दोषभावेऽपि तदन्यगुणभावतः अधिकारिवशाच्छास्त्रे धर्मसाधनसंस्थितिः । व्याधिप्रतिक्रियातुल्या विज्ञेया गुणदोषयोः ध्यानाम्भसा तु जीवस्य सदा यच्छुद्धिकारणम् । मलं कर्म समाश्रित्य भावस्नानं तदुच्यते ऋषीणामुत्तमं ह्येतन्निर्दिष्टं परमर्षिभिः । हिंसादोषनिवृत्तानां व्रतशीलविवर्धनम् स्नात्वानेन यथायोगं निःशेषमलवर्जितः । / भूयो न लिप्यते तेन स्नातकः परमार्थतः ॥ 14 ॥ ॥ 15 // // 16 // // 17 // // 18 // // पूजाष्टकम् ॥ 3 ॥ अष्टपुष्पी समाख्याता स्वर्गमोक्षप्रसाधनी । अशुद्धतरभेदेन द्विधा तत्त्वार्थदर्शिभिः शुद्धागमैर्यथालाभं प्रत्यग्रैः शुचिभाजनैः । स्तोकैर्वा बहुभिर्वापि पुष्पैर्जात्यादिसंभवैः अष्टापायविनिर्मुक्ततदुत्थगुणभूतये । . ' दीयते देवदेवाय या साऽशुद्धत्युदाहृता संकीर्णेषा स्वरूपेण द्रव्याद्भावप्रसक्तितः । पुण्यबन्धनिमित्तत्वाद्विज्ञेया स्वर्गसाधनी या पुनर्भावजैः पुष्पैः शास्त्रोक्तगुणसंगतैः । परिपूर्णत्वतोऽम्लानैरत एव सुगन्धिभिः ॥ 19 ॥ ॥ 20 // . // 21 // Page #83 -------------------------------------------------------------------------- ________________ // 22 // = . अहिंसा सत्यमस्तेयं ब्र्ह्म्च्र्य्म्स्न्ग्ग्ता। गुरुभक्तिस्तपो ज्ञानं सत्पुष्पाणि प्रचक्षते एभिर्देवाधिदेवाय भुमान्पुर्:स्रा। दीयते पालनाद्या तु सा वै शुद्धत्युदाहृता प्रशस्तो ह्यनया भावस्ततः कर्मक्षयो ध्रुवः । कर्मक्षयाच्च निर्वाणमत एषा सतां मता = ॥ 23 ॥ =. ॥ 24 // // अग्निकारिकाष्टकम् ॥ 4 ॥ कर्मेन्धनं समाश्रित्य दृढा सद्भावनाहुतिः । . .. धर्मध्यानाग्निना कार्या दीक्षितेनाग्निकारिका . ॥ 25 ॥ दीक्षा मोक्षार्थमाख्याता ज्ञानध्यानफलं स च । शास्त्र उक्तो यतः सूत्रं शिवधर्मोत्तरे ह्यदः ॥ 26 ॥ पूजया विपुलं राज्यमग्निकार्येण संपदः । तपः पापविशुद्ध्यर्थं ज्ञानं ध्यानं च मुक्तिदम् ॥ 27 ॥ पापं च राज्यसंपत्सु संभवत्यनघं ततः । न तद्धेतोरुपादानमिति सम्यग्विचिन्त्यताम् ॥ 28 ॥ विशुद्धिश्चास्य तपसा न तु दानादिनैव यत् । तदियं नान्यथा युक्ता तथा चोक्तं महात्मना ॥ 29 ॥ धर्मार्थं यस्य वित्तेहा तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ 30 ॥ मोक्षाध्वसेवया चैताः प्राय: शुभतरा भुवि । जायन्ते ह्यनपायिन्य इयं सच्छास्त्रसंस्थितिः . ॥ 31 ॥ इष्टापूर्तं न मोक्षाङ्गं सकामस्योपवर्णितम् । अकामस्य पुनर्योक्ता सैव न्याय्याग्निकारिका . ॥ 32 ॥ 74 Page #84 -------------------------------------------------------------------------- ________________ // 33 // // 34 // // 35 // // भिक्षाष्टकम् ॥ 5 ॥ सर्वसंपत्करी चैका पौरुषघ्नी तथापरा । वृत्तिभिक्षा च तत्त्वज्ञैरिति भिक्षा विधोदिता यतिर्ध्यानादियुक्तो यो गुर्वाज्ञायां व्यवस्थितः । सदानारम्भिणस्तस्य सर्वसंपत्करी मता वृद्धाद्यर्थमसङ्गस्य भ्रमरोपमयाटतः । गृहिदेहोपकाराय विहितेति शुभाशयात् प्रव्रज्यां प्रतिपन्नो यस्तद्विरोधेन वर्तते । असदारम्भिणस्तस्य पौरुषघ्नीति कीर्तिता धर्मलाघवकृन्मूढो भिक्षयोदरपूरणम् । करोति दैन्यात् पीनाङ्गः पौरुषं हन्ति केवलम् . नि:स्वान्धपङ्गवो ये तु न शक्ता वै क्रियान्तरे । भिक्षामटन्ति वृत्त्यर्थं वृत्तिभिनेयमुच्यते नातिदुष्टापि चामीषामेषा स्यान्न ह्यमी तथा । अनुकम्पानिमित्तत्वाद्धर्मलाघवकारिणः दातॄणामपि चैताभ्यः फलं क्षेत्रानुसारतः । विज्ञेयमाशयाद्वापि स विशुद्धः फलप्रदः ॥ 36 ॥ ॥ 37 // // 38 // // 39 // = // 40 // // पिण्डाष्टकम् ॥ 6 ॥ अकृतोऽकारितश्चान्यैरसंकल्पित एव च । यतेः पिण्ड: समाख्यातो विशुद्धः शुद्धिकारक: यो न संकल्पितः पूर्वं देयबुद्ध्या कथं नु तम् । ददाति कश्चिदेवं च स विशुद्धो वृथोदितम् ॥ 41 ॥ ॥ 42 // 75 Page #85 -------------------------------------------------------------------------- ________________ // 43 // // 44 // // 45 // न चैवं सद्गृहस्थानां भिक्षा ग्राह्या गृहेषु यत् । स्वपरार्थं तु ते यत्नं कुर्वते नान्यथा क्वचित् संकल्पनं विशेषेण यत्रासौ दुष्ट इत्यपि । परिहारो न सम्यक् स्याद्यावदर्थिकवादिनः विषयो वास्य वक्तव्य: पुण्यार्थप्रकृतस्य च । असंभवाभिधानात् स्यादाप्तस्यानाप्ततान्यथा विभिन्न देयमाश्रित्य स्वभोग्याद्यत्र वस्तुनि । संकल्पनं क्रियोकाले. तद्दुष्टं विषयोऽनयोः स्वोचिते तु यदारम्भे तथासंकल्पनं क्वचित् । न दुष्टं शुभभावत्वात्तच्छुद्धापरयोगवत् दृष्टोऽसंकल्पितस्यापि लाभ एवमसंभवः । नोक्त इत्याप्ततासिद्धिर्यतिधर्मोऽतिदुष्करः ॥ 46 ॥ ॥ 47 // // 48 // . // प्रच्छन्नभोजनाष्टकम् ॥ 7 ॥ सर्वारम्भनिवृत्तस्य मुमुक्षो वितात्मनः । पुण्यादिपरिहाराय मतं प्रच्छन्नभोजनम् ॥ 49 ॥ भुञ्जानं वीक्ष्य दीनादिर्याचते क्षुत्प्रपीडितः । तस्यानुकम्पया दाने पुण्यबन्धः प्रकीर्तितः ॥ 50 ॥ भवहेतुत्वतश्चायं नेष्यते मुक्तिवादिनाम् । पुण्यापुण्यक्षयान्मुक्तिरिति शास्त्रव्यवस्थितेः ॥ 51 ॥ प्रायो न चानुकम्पावांस्तस्यादत्त्वा कदाचन । . तथाविधस्वभावत्वाच्छक्नोति सुखमासितुम् ॥ 52 ॥ अदानेऽपि च दीनादेरप्रीतिर्जायते ध्रुवम् । ततोऽपि शासनद्वेषस्ततः कुगतिसन्ततिः । ॥ 53 ॥ Page #86 -------------------------------------------------------------------------- ________________ // 54 // निमित्तभावतस्तस्य सत्युपाये प्रमादतः । शास्त्रार्थबाधनेनेह पापबन्ध उदाहृतः शास्त्रार्थश्च प्रयत्नेन यथाशक्ति मुमुक्षुणा । अन्यव्यापारशून्येन कर्तव्यः सर्वदैव हि एवं ह्युभयथाप्येतद्दुष्टं प्रकटभोजनम् । यस्मान्निदर्शितं शास्त्रे ततस्त्यागोऽस्य युक्तिमान् ॥ 55 ॥ ॥ 56 // // 57 // // 58 // // 59 // // प्रत्याख्यानाष्टकम् ॥ 8 ॥ द्रव्यतो भावतश्चैव प्रत्याख्यानं द्विधा मतम् । अपेक्षादिकृतं ह्याद्यमतोऽन्यच्चरमं मतम् अपेक्षा चाविधिश्चैवापरिणामस्तथैव च । . प्रत्याख्यानस्य विघ्नास्तु वीर्याभावस्तथापरः लब्ध्याद्यपेक्षया ह्येतदभव्यानामपि क्वचित् । / श्रूयते न च तत्किञ्चिदित्यपेक्षात्र निन्दिता । यथैवाविधिना लोके न विद्याग्रहणादि यत् । विपर्ययफलत्वेन तथेदमपि भाव्यताम् अक्षयोपशमात्त्यागपरिणामे तथाऽसति । .. जिनाज्ञाभक्तिसंवेगवैकल्यादेतदप्यसत् उदग्रवीर्यविरहात् क्लिष्टकर्मोदयेन यत् । / बाध्यते तदपि द्रव्यप्रत्याख्यानं प्रकीर्तितम् एतद्विपर्ययाद्भावप्रत्याख्यानं जिनोदितम् । सम्यक्चारित्ररूपत्वान्नियमान्मुक्तिसाधनम् जिनोक्तमिति सद्भक्त्या ग्रहणे द्रव्यतोऽप्यदः । बाध्यमानं भवेद्भावप्रत्याख्यानस्य कारणम् ॥ 60. ॥ ॥ 61 // // 62 // // 63 // // 64 // Page #87 -------------------------------------------------------------------------- ________________ // 65 // // 66 // // 6 // // ज्ञानाष्टकम् ॥ 9 ॥ विषयप्रतिभासं चात्मपरिणतिमत्तथा । तत्त्वसंवेदनं चैव ज्ञानमाहुमहर्षयः विषकण्टकरत्नादौ बालादिप्रतिभासवत् । विषयप्रतिभासं स्यात्तदूधेयत्वाद्यवेदकम् निरपेक्षप्रवृत्त्यादिलिङ्गमेतदुदाहृतम् । अज्ञानावरणापायं महापायनिबन्धनम् पातादिपरतन्त्रस्य तदोषादावसंशयम् । . अनर्थाद्याप्तियुक्तं चात्मपरिणतिमन्मतम् तथाविधप्रवृत्त्यादिव्यङ्ग्यं सदनुबन्धि च । ज्ञानावरणहासोत्थं प्रायो वैराग्यकारणम् स्वस्थवृत्तेः प्रशान्तस्य तद्धेयत्वादिनिश्चयम् । तत्त्वसंवेदनं सम्यक् यथाशक्ति फलप्रदम् न्याय्यादौ शुद्धवृत्त्यादिगम्यमेतत्प्रकीर्तितम् । सज्ज्ञानावरणापायं महोदयनिबन्धनम् । एतस्मिन् सततं यत्नः कुग्रहत्यागतो भृशम् । मार्गश्रद्धादिभावेन कार्य आगमतत्परैः ॥ 68 ॥ ॥ 69 // // 70 // // 71 // // 72 // // वैराग्याष्टकम् ॥ 10 ॥ आर्तध्यानाख्यमेकं स्यान्मोहगर्भ तथापरम् । सज्ज्ञानसंगतं चेति वैराग्यं त्रिविधं स्मृतम् इष्टेतरवियोगादिनिमित्तं प्रायशो हि तत् । यथाशक्त्यपि हेयादावप्रवृत्त्यादिवर्जितम् ॥ 73 ॥ ॥ 74 / / 08 Page #88 -------------------------------------------------------------------------- ________________ // 75 // // 76 // // 77 // उद्वेगकृद्विषादाढ्यमात्मघातादिकारणम् । आर्तध्यानं ह्यदो मुख्यं वैराग्यं लोकतो मतम् एको नित्यस्तथाबद्धः क्षय्यसन् वेह सर्वथा । आत्मेति निश्चयाद्भूयो भवनैर्गुण्यदर्शनात् तत्त्यागायोपशान्तस्य सवृत्तस्यापि भावतः । वैराग्यं तद्गतं यत्तन्मोहगर्भमुदाहृतम् भूयांसो नामिनो बद्धा बाह्येनेच्छादिना ह्यमी । आत्मानस्तद्वशात्कष्टं भवे तिष्ठन्ति दारुणे एवं विज्ञाय तत्त्यागविधिस्त्यागश्च सर्वथा । वैराग्यमाहुः सज्ज्ञानसंगतं तत्त्वदर्शिनः एतत्तत्त्वपरिज्ञानान्नियमेनोपजायते । यतोऽतः साधनं सिद्धरेतदेवोदितं जिनैः ॥ 78 ॥ ॥ 79 // // 80 // // 81 // // 82 // // तपोऽष्टकम् ॥ 11 ॥ दुःखात्मकं तपः केचिन्मन्यन्ते तन्न युक्तिमत् । कर्मोदयस्वरूपत्वाद् बलीवर्दादिदुःखवत् सर्व एव च दुःख्येवं तपस्वी संप्रसज्यते । विशिष्टस्तद्विशेषेण सुधनेन. धनी यथा महातपस्विनश्चैवं त्वन्नीत्या नारकादयः । . . शमसौख्यप्रधानत्वाद्योगिनस्त्वतपस्विनः युक्त्यागमबहिर्भूतमतस्त्याज्यमिदं बुधैः । अशस्तध्यानजननात् प्राय आत्मापकारकम् मनैन्द्रिययोगानामहानिश्चोदिता जिनैः । यतोऽत्र तत् कथं न्वस्य युक्ता स्याहुःखरूपता ॥ 83 ॥ ॥ 84 // // 85 // Page #89 -------------------------------------------------------------------------- ________________ // 86 // यापि चानशनादिभ्यः कायपीडा मनाक् क्वचित् । व्याधिक्रियासमा सापि नेष्टसिद्ध्यात्र बाधनी . दृष्टा चेष्टार्थसंसिद्धौ कायपीडा ह्यदुःखदा । रत्नादिवणिगादीनां तद्वदत्रापि भाव्यताम् विशिष्टज्ञानसंवेगशमसारमतस्तपः । क्षायोपशमिकं ज्ञेयमव्याबाधसुखात्मकम् ॥ 87 ॥ ॥ 88 // 89 // // 90 // // 91 // // वादाष्टकम् ॥ 12 ॥ शुष्कवादो विवादश्च धर्मवादस्तथापरः । इत्येष त्रिविधो वादः कीर्तितः परमर्षिभिः अत्यन्तमानिना सार्धं क्रूरचित्तेन च दृढम् । धर्मद्विष्टेन मूढेन शुष्कवादस्तपस्विनः विजयेऽस्यातिपातादि लाघवं तत्पराजयात् । धर्मस्येति द्विधाप्येष तत्त्वतोऽनर्थवर्धनः लब्धिख्यात्यर्थिना तु स्याहुःस्थितेनामहात्मना । छलजातिप्रधानो यः स विवाद इति स्मृतः विजयो ह्यत्र सन्नीत्या दुर्लभस्तत्त्ववादिनः । तद्भावेऽप्यन्तरायादिदोषो दृष्टविघातकृत् परलोकप्रधानेन मध्यस्थेन तु धीमता । स्वशास्त्रज्ञाततत्त्वेन धर्मवाद उदाहृतः विजयेऽस्य फलं धर्मप्रतिपत्त्याद्यनिन्दितम् । आत्मनो मोहनाशश्च नियमात्तत्पराजयात् देशाद्यपेक्षया चेह विज्ञाय गुरुलाघवम् । तीर्थकृज्ज्ञातमालोच्य वादः कार्यो विपश्चिता . ॥ 92 ॥ ॥ 93 // // 94 // // 95 // // 96 // Page #90 -------------------------------------------------------------------------- ________________ // 97 // // 98 // // 99 // // यमाष्टकम् ॥ 13 ॥ विषयो धर्मवादस्य तत्तत्तन्त्रव्यपेक्षया । प्रस्तुतार्थोपयोग्येव धर्मसाधनलक्षण: पञ्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् क्व खल्वेतानि युज्यन्ते मुख्यवृत्त्या क्व वा न हि । तन्त्रे तत्तन्त्रनीत्यैव विचार्यं तत्त्वतो ह्यदः धर्मार्थिभिः प्रमाणादेर्लक्षणं न तु युक्तिमत् । प्रयोजनाद्यभावेन तथा चाह महामतिः प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् . प्रमाणेन विनिश्चित्य तदुच्येत न वा ननु । अलक्षितात् कथं युक्ता न्यायतोऽस्य विनिश्चितिः सत्यां चास्यां तदुक्त्या किं तद्वद्विषयनिश्चितेः । / तत एवाविनिश्चित्य तस्योक्तियाऽन्ध्यमेव हि तस्माद्यथोदितं वस्तु विचार्यं रागवर्जितैः । धर्मार्थिभिः प्रयत्नेन तत इष्टार्थसिद्धितः . ॥ 100 ॥ ॥ 101 // // 102 // // 103 // // 104 // // नित्यात्मवादनिराकरणाष्टकम् ॥ 14 ॥ तत्रात्मा नित्य एवेति येषामेकान्तदर्शनम् । हिंसादयः कथं तेषां युज्यन्ते मुख्यवृत्तितः ॥ 105 ॥ निष्कियोऽसौ ततो हन्ति हन्यते वा न जातुचित् । कंचित्केनचिदित्येवं न हिंसास्योपपद्यते ॥ 106 ॥ 81 Page #91 -------------------------------------------------------------------------- ________________ // 107 // // 108 // - // 109 // *अभावे सर्वथैतस्या अहिंसापि न तत्त्वतः । / सत्यादीन्यपि सर्वाणि नाहिंसासाधनत्वतः ततः सन्नीतितोऽभावादमीषामसदेव हि । सर्वं यमाद्यनुष्ठानं मोहसंगतमेव च शरीरेणापि संबन्धो नात एवास्य संगतः । . तथा सर्वगतत्वाच्च संसारश्चाप्यकल्पितः ततश्चोर्ध्वगतिर्धर्मादधोगतिरधर्मतः । ज्ञानान्मोक्षश्च वचनं सर्वमेवौपचारिकम् भोगाधिष्ठानविषयेऽप्यस्मिन् दोषोऽयमेव तु । तद्भेदादेव भोगोऽपि निष्क्रियस्य कुतो भवेत् इष्यते चेत्क्रियाप्यस्य सर्वमेवीपपद्यते । मुख्यवृत्त्यानघं किं तु परसिद्धान्तसंश्रयः ॥ 110 ॥ ॥ .112 // . // 113 // // क्षणिकवादनिराकरणाष्टकम् ॥ 15 ॥ क्षणिकज्ञानसंतानरूपेऽप्यात्मन्यसंशयम् । हिंसादयो न तत्त्वेन स्वसिद्धान्तविरोधत: नाशहेतोरयोगेन क्षणिकत्वस्य संस्थितिः । नाशस्य चान्यतोऽभावे भवेद्धिसाप्यहेतुका ॥ 114 ॥ ततश्चास्याः सदा सत्ता कदाचिन्नैव वा भवेत् । कादाचित्कं हि भवनं कारणोपनिबन्धनम् ॥ 115 ॥ न च सन्तानभेदस्य जनको हिंसको भवेत् । . . सांवृतत्वान्न जन्यत्वं यस्मादस्योपपद्यते ॥ 116 ॥ न च क्षणविशेषस्य तेनैव व्यभिचारतः । तथा च सोऽप्युपादानभावेन जनको मतः ॥ 117 ॥ 82 Page #92 -------------------------------------------------------------------------- ________________ // 118 // तस्यापि हिंसकत्वेन न कश्चित्स्यादहिंसकः । जनकत्वाविशेषेण नैवं तद्विरतिः क्वचित् उपन्यासश्च शास्त्रेऽस्याः कृतो यत्नेन चिन्त्यताम् । विषयोऽस्य यमासाद्य हन्तैष सफलो भवेत् अभावेऽस्या न युज्यन्ते सत्यादीन्यपि तत्त्वतः । अस्याः संरक्षणार्थं तु यदेतानि मुनिर्जगौ ॥ 119 ॥ ॥ 120 // // नित्यानित्याष्टकम् ॥ 16 ॥ ॥ 121 // // 122 / / // 123 // // 124 // नित्यानित्ये तथा देहाद्भिन्नाभिन्ने च तत्त्वतः । / घटन्त आत्मनि न्यायाद्धिसादीन्यविरोधतः पीडाकर्तृत्वयोगेन देहव्यापत्त्यपेक्षया । तथा हन्मीतिसंक्लेशाद्धिसैषा सनिबन्धना हिंस्यकर्मविपाकेऽपि निमित्तत्वनियोगतः । . हिंसकस्य भवेदेषा दुष्टा दुष्टानुबन्धतः । ततः सदुपदेशादेः क्लिष्टकर्मवियोगतः । शुभभावानुबन्धेन हन्तास्या विरतिर्भवेत् अहिंसैषा मता मुख्या स्वर्गमोक्षप्रसाधनी । एतत्संरक्षणार्थं च न्याय्यं सत्यादिपालनम् । स्मरणप्रत्यभिज्ञानदेहसंस्पर्शवेदनात् । . अस्य नित्यादिसिद्धिश्च तथा लोकप्रसिद्धितः देहमात्रे च सत्यस्मिन् स्यात्संकोचादिधर्मिणि । धर्मादेरूर्ध्वगत्यादि यथार्थं सर्वमेव तु विचार्यमेतत्सद्बुद्ध्या मध्यस्थेनान्तरात्मना । प्रतिपत्तव्यमेवेति न खल्वन्यः सतां नयः ॥ 125 ॥ ॥ 126 // // 127 // // 128 // Page #93 -------------------------------------------------------------------------- ________________ // मांसभक्षणदूषणाष्टकम् ॥ 17 ॥ भक्षणीयं सता मांसं प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं कश्चिदाहातितार्किकः .: ॥ 129 ॥ भक्ष्याभक्ष्यव्यवस्थेह शास्त्रलोकनिबन्धना । .... सर्वैव भावतो यस्मात्तस्मादेतदसाम्प्रतम् तत्र प्राण्यङ्गमप्येकं भक्ष्यमन्यत्तु नो तथा । . सिद्धं गवादिसत्क्षीरुधिरादौ तथेक्षणात् ॥ 131 ॥ प्राण्यङ्गत्वेन न च नो भक्षणीयं त्विदं मतम् । किं त्वन्यजीवभावेन तथा शास्त्रप्रसिद्धितः ॥ 132 ॥ भिक्षुमांसनिषेधोऽपि न चैवं. युज्यते क्वचित् । अस्थ्याद्यपि च भक्ष्यं स्यात्प्राण्यङ्गत्वाविशेषतः ॥ 133 ॥ एतावन्मात्रसाम्येन प्रवृत्तिर्यदि चेष्यते । जायायां स्वजनन्यां च स्त्रीत्वात्तुल्यैव सास्तु ते ॥ 134 ॥ तस्माच्छास्त्रं च लोकं च समाश्रित्य वदेद् बुधः । सर्वत्रैवं बुधत्वं स्यादन्यथोन्मत्ततुल्यता ॥ 135 ॥ शास्त्रे चाप्तेन वोऽप्येतन्निषिद्धं यत्नतो ननु । . लङ्कावतारसूत्रादौ ततोऽनेन न किंचन ॥ 136 ॥ ॥anydrshniiyshaastroktmaaNsbhkssnnduussnnaassttkm // 18 // अन्योऽविमृश्य शब्दार्थं न्याय्यं स्वयमुदीरितम् । . पूर्वापरविरुद्धार्थमेवमाहात्र वस्तुनि ॥ 137 ॥ न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ 138 ॥ 84 Page #94 -------------------------------------------------------------------------- ________________ // 139 // // 140 // // 141 // मां स भक्षयितामुत्र यस्य मांसमिहाम्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः इत्थं जन्मैव दोषोऽत्र न शास्त्राद् बाह्यभक्षणम् । प्रतीत्यैष निषेधश्च न्याय्यो वाक्यान्तराद् गतेः प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां च काम्यया । यथाविधि नियुक्तस्तु प्राणानामेव वात्यये अत्रैवासावदोषश्चेन्निवृत्तिर्नास्य सज्यते । अन्यदा भक्षणादत्राभक्षणे दोषकीर्तनात् यथाविधि नियुक्तस्तु यो मांसं नात्ति वै द्विजः । स प्रेत्य पशुतां याति संभवानेकविंशतिम् पारिवाज्यं निवृत्तिश्चेद्यस्तदप्रतिपत्तितः । फलाभावः स एवास्य दोषो निर्दोषतैव न ॥ 142 ॥ ॥ 143 // / // 144 // - // मद्यपानदूषणाष्टकम् ॥ 19 ॥ मद्यं पुनः प्रमादाङ्गं तथा सच्चित्तनाशनम् । सन्धानदोषवत्तत्र न दोष इति साहसम् ॥ 145 ॥ कि चेह बहुनोक्तेन प्रत्यक्षेणैव दृश्यते । * दोषोऽस्य वर्तमानेऽपि तथा भण्डनलक्षणः ॥ 146 ॥ श्रूयते च ऋषिर्मद्यात्प्राप्तज्योतिर्महातपाः । / स्वर्गाङ्गनाभिराक्षिप्तो मूर्खवन्निधनं गतः ॥ 147 ॥ कश्चिदृषिस्तपस्तेपे भीत इन्द्रः सुरस्त्रियः । क्षोभायः प्रेषयामास तत्रागत्य च तास्तकम् ॥ 148 ॥ विनयेन समाराध्य वरदाभिमुखं स्थितम् । - जगुर्मद्यं तथा हिंसां सेवस्वाब्रह्म वेच्छया ॥ 149 ॥ Page #95 -------------------------------------------------------------------------- ________________ // 150 // स एवं गदितस्ताभिर्द्वयोर्नरकहेतुताम् । आलोच्य मद्यरूपं च शुद्धकारणपूर्वकम् मद्यं प्रपद्य तद्भोगान्नष्टधर्मस्थितिर्मदात् । विदंशार्थमजं हत्वा सर्वमेव चकार सः ततश्च भ्रष्टसामर्थ्य: स मृत्वा दुर्गतिं गतः । / इत्थं दोषाकरो मद्यं विज्ञेयं धर्मचारिभिः ॥ 151 ॥ ॥ .152 // // मैथुनदूषणाष्टकम् ॥ 20 ॥ रागादेव नियोगेन मैथुनं जायते यतः । ततः कथं न दोषोऽत्र येन शास्त्रे निषिध्यते ॥ 153 ॥ धर्मार्थं पुत्रकामस्य स्वदारेष्वंधिकारिणः । ऋतुकाले विधानेन यत्स्याद्दोषो न तत्र चेत् ॥ 154 ॥ नापवादिककल्पत्वान्नैकान्तेनेत्यसंगतम् । वेदं ह्यधीत्य स्नायाद्यदधीत्यैवेति शासितम् ॥ 155 ॥ स्नायादेवेति न तु यत्ततो हीनो गृहाश्रमः । तत्र चैतदतो न्यायात्प्रशंसास्य न युज्यते ॥ 156 ॥ अदोषकीर्तनादेव प्रशंसा चेत् कथं भवेत् । / अर्थापत्त्या सदोषस्य दोषाभावप्रकीर्तनात् ॥ 157 ॥ तत्र प्रवृत्तिहेतुत्वात्त्याज्यबुद्धरसंभवात् । विध्युक्तेरिष्टसंसिद्धेरुक्तिरेषा न भद्रिका ॥ 158 ॥ प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः । नलिकातप्तकणकप्रवेशज्ञाततस्तथा . ॥ 159 ॥ मूलं चैतदधर्मस्य भवभावप्रवर्धनम् । .. तस्माद्विषान्नवत्त्याज्यमिदं मृत्युमनिच्छता . ॥ 160 ॥ 89 Page #96 -------------------------------------------------------------------------- ________________ सामनरः । ॥ सूक्ष्मबुद्ध्यष्टकम् ॥ 21 ॥ सूक्ष्मबुद्ध्या सदा ज्ञेयो धर्मो धर्मार्थिभिनरैः । अन्यथा धर्मबुद्ध्यैव तद्विघातः प्रसज्यते ॥ 161 ॥ गृहीत्वा ग्लानभैषज्यप्रदानाभिग्रहं यथा । तदप्राप्तौ तदन्तेऽस्य शोकं समुपगच्छतः ॥ 162 ॥ गृहीतोऽभिग्रहः श्रेष्ठो ग्लानो जातो न च क्वचित् । अहो मेऽधन्यता कष्टं न सिद्धमभिवाञ्छितम् ॥ 163 ॥ एवं ह्येतत्समादानं ग्लानभावाभिसन्धिमत् । साधूनां तत्त्वतो यत्तद्दुष्टं ज्ञेयं महात्मभिः ॥ 164 ॥ लौकिकैरपि चैषोऽर्थो दृष्टः सूक्ष्मार्थदर्शिभिः । प्रकारान्तरतः कैश्चिद्यत एतदुदाहृतम् ॥ 165 ॥ "अङ्गेष्वेव जरां यातु यत्त्वयोपकृतं मम । नरः प्रत्युपकाराय विपत्सु लभते फलम्" ॥ 166 ॥ एवं विरुद्धदानादौ हीनोत्तममतेः सदा । . प्रव्रज्यादिविधाने च शास्त्रोक्तन्यायबाधिते ॥ 167 ॥ द्रव्यादिभेदतो ज्ञेयो धर्मव्याघात एव हि । सम्यग्माध्यस्थ्यमालम्ब्य श्रुतधर्मव्यपेक्षया . ॥ 168 ॥ ॥ भावशुद्धयष्टकम् ॥ 22 ॥ भावशुद्धिरपि ज्ञेया यैषा मार्गानुसारिणी । प्रज्ञापनाप्रियात्यर्थं न पुनः स्वाग्रहात्मिका ॥ 169 ॥ रागो द्वेषश्च मोहश्च भावमालिन्यहेतवः । एतदुत्कर्षतो ज्ञेयो हन्तोत्कर्षोऽस्य तत्त्वतः ॥ 170 ॥ तथोत्कृष्टे च सत्यस्मिन् शुद्धि शब्दमात्रकम् । स्वबुद्धिकल्पनाशिल्पनिर्मितं नार्थवद्भवेत् ॥ 171 ॥ 87 Page #97 -------------------------------------------------------------------------- ________________ न मोहोद्रिक्तताभावे स्वाग्रहो जायते क्वचित् । गुणवत्पारतन्त्र्यं हि तदनुत्कर्षसाधनम् . .. ॥ 172 ॥ अत एवागमज्ञोऽपि दीक्षादानादिषु ध्रुवम् । क्षमाश्रमणहस्तेनेत्याह सर्वेषु कर्मसु __. ॥ 173 ॥ इदं तु यस्य नास्त्येव स नोपायेऽपि वर्तते । भावशुद्धेः स्वपरयोर्गुणाद्यज्ञस्य सा कुतः __ ॥ .174 ॥ तस्मादासन्नभव्यस्य प्रकृत्या शुद्धचेतसः । स्थानमानान्तरज्ञस्य गुणवद्बहुमानिनः ॥ 175 ॥ औचित्येन प्रवृत्तस्य कुग्रहत्यागतो भृशम् । .. सर्वत्रागमनिष्ठस्य भावशुद्धिर्यथोदिता ॥ 176 ॥ ॥ शासनमालिन्यवर्जनाष्टकम् ॥ 23 ॥ यः शासनस्य मालिन्येऽनाभोगेनापि वर्तते । स तन्मिथ्यात्वहेतुत्वादन्येषां प्राणिनां ध्रुवम् . ॥ 177 ॥ बध्नात्यपि तदेवालं परं संसारकारणम् । . विपाकदारुणं घोरं सर्वानर्थविवर्धनम् ॥ 178 ॥ यस्तून्नतौ यथाशक्ति सोऽपि सम्यक्त्वहेतुताम् । अन्येषां प्रतिपद्येह तदेवाप्नोत्यनुत्तरम् ॥ 179 ॥ प्रक्षीणतीव्रसंक्लेशं प्रशमादिगुणान्वितम् । निमित्तं सर्वसौख्यानां तथा सिद्धिसुखावहम् ॥ 180 ॥ अत: सर्वप्रयत्नेन मालिन्यं शासनस्य तु । प्रेक्षावता न कर्तव्यं प्रधानं पापसाधनम् ॥ 181 ॥ अस्माच्छासनमालिन्याज्जातौ जातौ विगर्हितम् । प्रधानभावादात्मानं सदा दूरीकरोत्यलम् . ॥ 182 ॥ 88 Page #98 -------------------------------------------------------------------------- ________________ // 183 // कर्तव्या चोन्नतिः सत्यां शक्ताविह नियोगतः । अवन्ध्यबीजमेषा यत्तत्त्वतः सर्वसंपदाम् । अत उन्नतिमाप्नोति जातौ जातौ हितोदयाम् । क्षयं नयति मालिन्यं नियमात्सर्ववस्तुषु ॥ 184 ॥ . ॥ पुण्यादिचतुर्भङ्ग्यष्टकम् ॥ 24 ॥ गेहाद्गेहान्तरं कश्चिच्छोभनादधिकं नरः । याति यद्वत्सुधर्मेण तद्वदेव भवाद्भवम् ॥ 185 ॥ गेहाद्गेहान्तरं कश्चिच्छोभनादितरन्नरः । याति यद्वदसद्धर्मात्तद्वदेव भवाद्भवम् ॥ 186 ॥ गेहाद्गेहान्तरं कश्चिदशुभादधिकं नरः । याति यद्वन्महापापात्तद्वदेव. भवाद्भवम् ॥ 187 ॥ गेहाद्गेहान्तरं कश्चिदशुभादितरन्नरः । याति यद्वत्सुधर्मेण तद्वदेव भवाद्भवम् ॥ 188 ॥ शुभानुबन्ध्यतः पुण्यं कर्तव्यं सर्वथा नरैः । यत्प्रभावादपातिन्यो जायन्ते सर्वसंपदः ॥ 189 ॥ सदागमविशुद्धेन क्रियते तच्च चेतसा । . एतच्च ज्ञानवृद्धेभ्यो जायते नान्यतः क्वचित् ॥ 190 ॥ चित्तरत्नमसंक्लिष्टमान्तरं धनमुच्यते । यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ॥ 191 ॥ दया भूतेषु वैराग्यं विधिवद्गुरुपूजनम् । विशुद्धा शीलवृत्तिश्च पुण्यं पुण्यानुबन्ध्यदः ॥ 192 ॥ 87 (C . . Page #99 -------------------------------------------------------------------------- ________________ = // पितृभक्त्यष्टकम् ॥ 25 ॥ अतः प्रकर्षसंप्राप्ताद्विज्ञेयं फलमुत्तमम् । तीर्थकृत्त्वं सदौचित्यप्रवृत्त्या मोक्षसाधकम् ॥ 193 ॥ सदौचित्यप्रवृत्तिश्च गर्भादारभ्य तस्य यत् । तत्राप्यभिग्रहो न्याय्यः श्रूयते हि जगद्गुरोः ___ ॥ 194 ॥ पित्रुद्वेगनिरासाय महतां स्थितिसिद्धये । इष्टकार्यसमृद्ध्यर्थमेवंभूतो जिनागमे . ॥ 195 ॥ जीवतो गृहवासेऽस्मिन् यावन्मे पितराविमौ । तावदेवाधिवत्स्यामि गृहानहमपीष्टतः । इमौ शुश्रूषमाणस्य गृहानावसतो गुरू । प्रव्रज्याप्यानुपूर्येण न्याय्यान्ते मे भविष्यति ॥ 197 ॥ सर्वपापनिवृत्तिर्यत्. सर्वथैषा सतां मता । गुरूद्वेगकृताऽत्यन्तं नेयं न्याय्योपपद्यते ॥ 198 ॥ प्रारम्भमङ्गलं ह्यस्या गुरुशुश्रूषणं परम् । एतौ धर्मप्रवृत्तानां नृणां पूजास्पदं महत् ॥ 199 ॥ स कृतज्ञः pumA~lloke स धर्मगुरुपूजकः । स शुद्धधर्मभाक् चैव य एतौ प्रतिपद्यते ॥ 200 ॥ %3 ॥ महादानस्थापनाष्टकम् ॥ 26 ॥ जगद्गुरोर्महादानं संख्यावच्चेत्यसंगतम् । / शतानि त्रीणि कोटीनां सूत्रमित्यादि चोदितम् ॥ 201 ॥ अन्यैस्त्वसंख्यमन्येषां स्वतन्त्रेषूपवर्ण्यते । .. तत्तदेवेह तद्युक्तं महच्छब्दोपपत्तितः , ॥ 202 ॥ GO Page #100 -------------------------------------------------------------------------- ________________ // 203 // // 204 // // 205 // ततो महानुभावत्वात्तेषामेवेह युक्तिमत् । जगद्गुरुत्वमखिलं सर्वं हि महतां महत् एवमाहेह सूत्रार्थं न्यायतोऽनवधारयन् । कश्चिन्मोहात्ततस्तस्य न्यायलेशोऽत्र दर्श्यते महादानं हि संख्यावदर्थ्यभावाज्जगद्गुरोः । सिद्धं वरवरिकातस्तस्याः सूत्रे विधानतः तया सह कथं संख्या युज्यते व्यभिचारतः । तस्माद्यथोदितार्थं तु संख्याग्रहणमिष्यताम् महानुभावताप्येषा तद्भावेन यदर्थिनः । विशिष्टसुखयुक्तत्वात्सन्ति प्रायेण देहिनः धर्मोद्यताश्च तद्योगात्तदा ते तत्त्वदर्शिनः । महन्महत्त्वमस्यैवमयमेव जगद्गुरुः . / 206 ॥ ॥ 207 // // 208 // 1 अपतत . ॥ तीर्थकृहानाष्टकम् ॥ 27 ॥ कश्चिदाहास्य दानेन क इवार्थः प्रसिध्यति । मोक्षगामी ध्रुवं ह्येष यतस्तेनैव जन्मना ॥ 209 ॥ उच्यते कल्प एवास्य तीर्थकृन्नामकर्मणः । उदयात्सर्वसत्त्वानां हित एव प्रवर्तते ॥ 210 ॥ धर्माङ्गख्यापनार्थं च दानस्यापि महामतिः । अवस्थौचित्ययोगेन सर्वस्यैवानुकम्पया ॥ 211 ॥ शुभाशयकरं ह्येतदाग्रहच्छेदकारि च । सदभ्युदयसाराङ्गमनुकम्पाप्रसूति च ॥ 212 ॥ . ज्ञापकं चात्र भगवान्निष्क्रान्तोऽपि द्विजन्मने । देवदूष्यं ददद्धीमाननुकम्पाविशेषतः ॥ 213 ॥ 1 Page #101 -------------------------------------------------------------------------- ________________ // 214 // इत्थमाशयभेदेन नातोऽधिकरणं मतम् । . अपि त्वन्यद्गुणस्थानं गुणान्तरनिबन्धनम् ये तु दानं प्रशंसन्तीत्यादि सूत्रं तु यत्स्मृतम् । अवस्थाभेदविषयं द्रष्टव्यं तन्महात्मभिः एवं न कश्चिदस्यार्थस्तत्त्वतोऽस्मात्प्रसिध्यति । . अपूर्वः किं तु तत्पूर्वमेवं कर्म प्रहीयते ॥ 215 ॥ ॥ 216 // // राज्यादिदानदूषणनिवारणाष्टकम् ॥ 28 ॥ अन्यस्त्वाहास्य राज्यादिप्रदाने दोष एव नु । महाधिकरणत्वेन तत्त्वमार्गेऽविचक्षणः ॥ 217 ॥ अप्रदाने हि राज्यस्य नायकाभावतो जनाः । मिथो वै कालदोषेण मर्यादाभेदकारिणः ॥ 218 ॥ विनश्यन्त्यधिकं यस्मादिह लोके परत्र च । शक्तौ सत्यामुपेक्षा च युज्यते न महात्मनः . ॥ 219 ॥ तस्मात्तदुपकाराय तत्प्रदानं गुणावहम् । परार्थदीक्षितस्यास्य विशेषेण जगद्गुरोः ॥ 220 ॥ एवं विवाहधर्मादौ तथा शिल्पनिरूपणे । न दोषो घुत्तमं पुण्यमित्थमेव विपच्यते ॥ 221 ॥ किं चेहाधिकदोषेभ्यः सत्त्वानां रक्षणं तु यत् । उपकारस्तदेवैषां प्रवृत्त्यङ्गं तथास्य च ॥ 222 ॥ नागादे रक्षणं यद्वद्गर्ताद्याकर्षणेन तु । कुर्वन्न दोषवांस्तद्वदन्यथासंभवादयम् ॥ 223 ॥ इत्थं चैतदिहैष्टव्यमन्यथा देशनाप्यलम् । .. कुधर्मादिनिमित्तत्वाद्दोषायैव प्रसज्यते ॥ 224 ॥ Page #102 -------------------------------------------------------------------------- ________________ // सामायिकाष्टकम् ॥ 29 ॥ सामायिकं च मोक्षाङ्गं परं सर्वज्ञभाषितम् । वासीचन्दनकल्पानामुक्तमेतन्महात्मनाम् ॥ 225 ॥ निरवद्यमिदं ज्ञेयमेकान्तेनैव तत्त्वतः । कुशलाशयरूपत्वात् सर्वयोगविशुद्धितः ॥ 226 ॥ यत्पुनः कुशलं चित्तं लोकदृष्ट्या व्यवस्थितम् । तत्तथौदार्ययोगेऽपि चिन्त्यमानं न तादृशम् ॥ 227 ॥ मय्येव निपतत्वेतज्जगदुश्चरितं यथा । मत्सुचरितयोगाच्च मुक्तिः स्यात्सर्वदेहिनाम् ॥ 228 ॥ असंभवीदं यद्वस्तु. बुद्धानां निर्वृतिश्रुतेः । संभवित्वे त्वियं न स्यात्तत्रैकस्याप्यनिर्वृतौ . ॥ 229 ॥ तदेवं चिन्तनं न्यायात्तत्त्वतो मोहसंगतम् । साध्ववस्थान्तरे ज्ञेयं बोध्यादेः प्रार्थनादिवत् . ॥ 230 ॥ अपकारिणि सद्बुद्धिर्विशिष्टार्थप्रसाधनात् । आत्मभरित्वपिशुना तदपायानपेक्षिणी ॥ 231 ॥ एवं सामायिकादन्यदवस्थान्तरभद्रकम् । स्याच्चित्तं तत्तु संशुद्धे यमेकान्तभद्रकम् ॥ 232 ॥ ॥ केवलज्ञानाष्टकम् ॥ 30 ॥ सामायिकविशुद्धात्मा सर्वथा घातिकर्मणः । क्षयात्केवलमाप्नोति लोकालोकप्रकाशकम् ॥ 233 ॥ ज्ञाने तपसि चारित्रे सत्येवास्योपजायते । विशुद्धिस्तदतस्तस्य तथाप्राप्तिरिहेष्यते ॥ 234 ॥ 3 Page #103 -------------------------------------------------------------------------- ________________ // 235 // // 236 // // 237 // स्वरूपमात्मनो ह्येतत् किं त्वनादिमलावृतम् । जात्यरत्नांशुवत्तस्य क्षयात्स्यात्तदुपायतः आत्मनस्तत्स्वभावत्वाल्लोकालोकप्रकाशकम् । अत एव तदुत्पत्तिसमयेऽपि यथोदितम् आत्मस्थमात्मधर्मत्वात् संवित्त्या चैवमिष्यते । गमनादेरयोगेन नान्यथा तत्त्वमस्य तु यच्च चन्द्रप्रभाद्यत्र ज्ञातं तज्ज्ञातमात्रकम् । / प्रभा पुद्गलरूपा यत्तद्धर्मो नोपपद्यते. अतः सर्वगताभासमप्येतन्न यदन्यथा । . युज्यते तेन सन्न्यायात् संवित्त्यादोऽपि भाव्यताम् नाद्रव्योऽस्ति गुणो लोके न धर्मान्तो विभुर्न च । आत्मा तद्गमनाद्यस्य नास्तु तस्माद्यथोदितम् ॥ 238 ॥ . ॥ 239 // // 240 // // देशनाष्टकम् ॥ 31 ॥ वीतरागोऽपि सद्वेद्यतीर्थकृन्नामकर्मणः । उदयेन तथा धर्मदेशनायां प्रवर्तते ॥ 241 ॥ वरबोधित आरभ्य परार्थोद्यत एव हि । / तथाविधं समादत्ते कर्म स्फीताशयः पुमान् ॥ 242 ॥ यावत्संतिष्ठते तस्य तत्तावत्संप्रवर्तते । तत्स्वभावत्वतो धर्मदेशनायां जगद्गुरुः ॥ 243 ॥ वचनं चैकमप्यस्य हितां भिन्नार्थगोचराम् । भूयसामपि सत्त्वानां प्रतिपत्तिं करोत्यलम् । / ॥ 244 ॥ अचिन्त्यपुण्यसंभारसामर्थ्यादेतदीदृशम् । .. तथा चोत्कृष्टपुण्यानां नास्त्यसाध्यं जगत्त्रये ॥ 245 ॥ ... Page #104 -------------------------------------------------------------------------- ________________ // 246 // अभव्येषु च भूतार्था यदसौ नोपपद्यते । तत्तेषामेव दौर्गुण्यं ज्ञेयं भगवतो न तु दृष्टश्चाभ्युदये भानो: प्रकृत्या क्लिष्टकर्मणाम् । अप्रकाशो ह्युलूकानां तद्वदत्रापि भाव्यताम् इयं च नियमाज्ज्ञेया तथानन्दाय देहिनाम् । तदात्वे वर्तमानेऽपि भव्यानां शुद्धचेतसाम् ॥ 247 ॥ ॥ 248 // ... // सिद्धस्वरूपाष्टकम् ॥ 32 ॥ कृत्स्नकर्मक्षयान्मोक्षो जन्ममृत्यादिवर्जितः । सर्वबाधाविनिर्मुक्त एकान्तसुखसंगतः ॥ 249 ॥ यन्न दुःखेन संभिन्नं न च भ्रष्टमनन्तरम् । . अभिलाषापनीतं यत्तज्ज्ञेयं परमं पदम् ॥ 250 ॥ कश्चिदाहान्नपानादिभोगाभावादसंगतम् । सुखं वै सिद्धिनाथानां प्रष्टव्यः स पुमानिदम् ॥ 251 ॥ किंफलोऽन्नादिसंभोगो बुभुक्षादिनिवृत्तये । तन्निवृत्तेः फलं किं स्यात्स्वास्थ्यं तेषां तु तत्सदा ॥ 252 ॥ अस्वस्थस्यैव भैषज्यं स्वस्थस्य तु न दीयते । अवाप्तस्वास्थ्यकोटीनां भोगोऽन्नादेरपार्थकः ॥ 253 ॥ अकिंचित्करकं ज्ञेयं मोहाभावाद्रताद्यपि । तेषां कण्ड्वाद्यभावेन हन्त कण्डूयनादिवत् ॥ 254 ॥ अपरायत्तमौत्सुक्यरहितं निष्प्रतिक्रियम् । सुखं स्वाभाविकं तत्र नित्यं भयविवर्जितम् ॥ 255 ॥ परमानन्दरूपं तद्गीयतेऽन्यैर्विचक्षणैः । इत्थं सकलकल्याणरूपत्वात्साम्प्रतं ह्यदः ॥ 256 ॥ 65 Page #105 -------------------------------------------------------------------------- ________________ // 257 // संवेद्यं योगिनामेतदन्येषां श्रुतिगोचरम् । . उपमाऽभावतो व्यक्तमभिधातुं न शक्यते अष्टकाख्यं प्रकरणं कृत्वा यत्पुण्यमर्जितम् । विरहात्तेन पापस्य भवन्तु सुखिनो जनाः ॥ 258 ॥ ॥ 1 // // 2 // // 3 // ||ssoddshkprkrnnm // 1 - धर्मपरीक्षा प्रणिपत्य जिनं वीरं सद्धर्मपरीक्षकादिभावानाम् । लिङ्गादिभेदतः खलु वक्ष्ये किञ्चित् समासेन बालः पश्यति लिङ्गं मध्यमबुद्धिर्विचारयति वृत्तम् । / आगमतत्त्वं तु बुधः परीक्षते सर्वयत्नेन बालो ह्यसदारम्भो मध्यमबुद्धिस्तु मध्यमाचारः । ज्ञेय इह तत्त्वमार्गे बुधस्तु मार्गानुसारी यः . बाह्यं लिङ्गमसारं तत्प्रतिबद्धा न धर्मनिष्पत्तिः । धारयति कार्यवशतो यस्माच्च विडम्बकोऽप्येतत् . बाह्यग्रन्थत्यागान्न चारु नन्वत्र तदितरस्यापि । कञ्चकमात्रत्यागान हि भुजगो निर्विषो भवति मिथ्याचारफलमिदं ह्यपरैरपि गीतमशुभभावस्य । सूत्रेऽप्यविकलमेतत्प्रोक्तममेध्योत्करस्यापि वृत्तं चारित्रं खल्वसदारम्भविनिवृत्तिमत् तच्च । सदनुष्ठानं प्रोक्तं कार्ये हेतूपचारेण परिशुद्धमिदं नियमादान्तरपरिणामतः सुपरिशुद्धात् । / अन्यदतोऽन्यस्मादपि बुधविज्ञेयं त्वचारुतया । ॥ 4 ॥ ॥ 6 // // 7 // // 8 // CS Page #106 -------------------------------------------------------------------------- ________________ // 11 // गुरुदोषारम्भितया लघ्व(तेष्व)करणयत्नतो निपुणधीभिः । सन्निन्दादेश्च तथा ज्ञायत एतन्नियोगेन ॥ 9 ॥ आगमतत्त्वं ज्ञेयं तद् दृष्टेष्टाविरुद्धवाक्यतया । उत्सर्गादिसमन्वितमलमैदम्पर्यशुद्धं च ॥ 10 ॥ आत्माऽस्ति स परिणामी बद्धः सत्कर्मणा विचित्रेण । मुक्तश्च तद्वियोगाद्धिसाहिंसादि तद्धेतुः परलोकविधौ मानं वचनं तदतीन्द्रियार्थदृग्व्यक्तम् । सर्वमिदमनादि स्यादैदम्पर्यस्य शुद्धिरिति ॥ 12 ॥ बालादिभावमेवं सम्यग् विज्ञाय देहिनां गुरुणा । सद्धर्मदेशनाऽपि हि कर्त्तव्या तदनुसारेण ॥ 13 ॥ यद्भाषितं मुनीन्द्रः पापं खलु देशना परस्थाने । उन्मार्गनयनमेतद् भवगहने दारुणविपाकम् ॥ 14 ॥ हितमपि वायोरौषधमहितं तत् श्लेष्मणो यथाऽत्यन्तम् । सद्धर्मदेशनौषधमेवं बालाद्यपेक्षमिति ॥ 15 ॥ एतद्विज्ञायैवं यथोचितं शुद्धभावसम्पन्नः । ' विधिवदिह यः प्रयुके करोत्यसौ नियमतो बोधिम् ॥ 16 ॥ 2 - देशना बालादीनामेषां यथोचितं तद्विदो विधिर्गीत्ः। सद्धर्मदेशनायामयमिह सिद्धान्ततत्त्वज्ञैः ॥ 17 ॥ बाह्यचरणप्रधाना कर्त्तव्या देशनेह बालस्य । स्वयमपि च तदाचारस्तदग्रतो नियमतः सेव्यः ॥ 18 ॥ सम्यग् लोचविधानं ह्यनुपानत्कत्वमथ धरा शय्या । . प्रहरद्वयं रजन्याः स्वापः शीतोष्णसहनं च ॥ 19 ॥ Page #107 -------------------------------------------------------------------------- ________________ षष्ठोष्टमादिरूपं चित्रं बाह्यं तपो महाकष्टम् । अल्पोपकरणसन्धारणं च तच्छुद्धता चैव ॥ 20 ॥ गुर्वी पिण्डविशुद्धिश्चित्रा द्रव्याद्यभिग्रहाश्चैव । विकृतीनां सन्त्यागस्तथैकसिक्थादिपारणकम् ॥ 21 ॥ अनियतविहारकल्पः कायोत्सर्गादिकरणमनिशं च । इत्यादि बाह्यमुच्चैः कथनीयं भवति बालस्य ॥ 22 ॥ मध्यमबुद्धेस्त्वीर्यासमितिप्रभृति त्रिकोटिपरिशुद्धम् । . आद्यन्तमध्ययोगैहितदं खलु साधुसद्वृत्तम् ॥ 23 ॥ अष्टौ साधुभिरनिशं मातर इव मातरः प्रवचनस्य । ... नियमेन न मोक्तव्याः परमं कल्याणमिच्छद्भिः ॥ 24 ॥ एतत्सचिवस्य सदा साधोनियमान्न भवभयं भवति । भवति च हितमत्यन्तं फलदं विधिनागमग्रहणम् . ॥ 25 ॥ गुरुपारतन्त्र्यमेव च तद्बहुमानात्सदाशयानुगतम् । परमगुरुप्राप्तेरिह बीजं तस्माच्च मोक्ष इति ॥ 26 ॥ इत्यादि साधुवृत्तं मध्यमबुद्धेः सदा समाख्येयम् । आगमतत्त्वं तु परं बुधस्य भावप्रधानं तु ॥ 27 ॥ वचनाराधनया खलु धर्मस्तद्बाधया त्वधर्म इति । इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥ 28 ॥ यस्मात् प्रवर्तकं भुवि निवर्तकं चान्तरात्मनो वचनम् । धर्मश्चैतत्संस्थो मौनीन्द्रं चैतदिह परमम् ॥ 29 ॥ अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति.| हृदयस्थिते च तस्मिन्नियमात् सर्वार्थसंसिद्धिः । ॥ 30 ॥ चिन्तामणिः परोऽसौ तेनैव भवति समरसांपत्तिः । सैषेह योगिमाता निर्वाणफलप्रदा प्रोक्ता ॥ 31 ॥ 98 Page #108 -------------------------------------------------------------------------- ________________ इति यःकथयति धर्मं विज्ञायौचित्ययोगमनघमतिः । जनयति स एनमतुलं श्रोतृषु निर्वाणफलदमलम् ॥ 32 ॥ ॥ 33 // // 34 // // 35 // // 36 // 3 - धर्मलक्षणम् अस्य स्वलक्षणमिदं धर्मस्य बुधैः सदैव विज्ञेयम् । सर्वागमपरिशुद्धं यदादिमध्यान्तकल्याणम् धर्मश्चित्तप्रभवो यतः क्रियाऽधिकरणाश्रयं कार्यम् । मलविगमेनैतत् खलु पुष्ट्यादिमदेष विज्ञेयः रागादयो मलाः खल्वागमसद्योगतो विगम एषाम् । तदयं क्रियाऽत एव हि पुष्टिः शुद्धिश्च चित्तस्य । पुष्टिः पुण्योपचयः शुद्धिः पापक्षयेण निर्मलता । अनुबन्धिनि द्वयेऽस्मिन् क्रमेण मुक्तिः परा ज्ञेया न प्रणिधानाद्याशयसंविद्व्यतिरेकतोऽनुबन्धि तत् । भिन्नग्रन्थेनिर्मलबोधवत: स्यादियं च परा. प्रणिधिप्रवृत्तिविघ्नजयसिद्धिविनियोगभेदतः प्रायः । धर्मज्ञैराख्यातः शुभाशयः पञ्चधाऽत्र विधौ प्रणिधानं तत्समये स्थितिमत् तदध:कृपानुगं चैव । . निरवद्यवस्तुविषयं परार्थनिष्पत्तिसारं च तत्रैव तु प्रवृत्तिः शुभसारोपायसङ्गताऽत्यन्तम् । अधिकृतयत्नातिशयादौत्सुक्यविवर्जिता चैव । * विघ्नजयस्त्रिविधः खलु विज्ञेयो हीनमध्यमोत्कृष्टः । मार्ग इह कण्टकज्वरमोहजयसमः प्रवृत्तिफल: सिद्धिस्तत्तद्धर्मस्थानावाप्तिरिह तात्त्विकी ज्ञेया । / अधिके विनयादियुता हीने च दयादिगुणसारा ॥ 37 ॥ ॥ 38 // // 39 // // 40 // // 41 // // 42 // Page #109 -------------------------------------------------------------------------- ________________ सिद्धेश्चोत्तरकाए~ विनियोगोऽवन्ध्यमेतदेतस्मिन् । सत्यन्वयसम्पत्त्या सुन्दरमिति तत् परं यावत् . ॥ 43 ॥ आशयभेदा एते सर्वेऽपि हि तत्त्वतोऽवगन्तव्याः । भावोऽयमनेन विना चेष्टा द्रव्यक्रिया तुच्छा ॥ 44 ॥ अस्माच्च सानुबन्धाच्छुद्ध्यन्तोऽवाप्यते द्रुतं क्रमशः । एतदिह धर्मतत्त्वं परमो योगो विमुक्तिरसः ॥ 45 ॥ अमृतरसास्वादज्ञः कुभक्तरसलालितोऽपि बहुकालम् । त्यक्त्वा तत्क्षणमेनं वाञ्छत्युच्चैरमृतमेवं ॥ 46 ॥ एवं त्वपूर्वकरणात् सम्यक्त्वामृतरसज्ञ इह जीवः । ... चिरकालासेवितमपि न जातु बहु मन्यते पापम् . ॥ 47 ॥ यद्यपि कर्मनियोगात् करोति तत् तदपि भावशून्यमलम् । अत एव धर्मयोगात् क्षिप्रं तत्सिद्धिमाप्नोति - ॥ 48 ॥ ॥ 49 // // 50 // 4 - धर्मेच्छुलिगानि सिद्धस्य चास्य सम्यग् लिङ्गान्येतानि धर्मतत्त्वस्य । विहितानि तत्त्वविद्भिः सुखावबोधाय भव्यानाम् औदार्यं दाक्षिण्यं पापजुगुप्साऽथ निर्मलो बोधः । लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च औदार्य कार्पण्यत्यागाद्विज्ञेयमाशयमहत्त्वम् । गुरुदीनादिष्वौचित्त्यवृत्ति कार्ये तदत्यन्तम् दाक्षिण्यं परकृत्येष्वपि योगपरः शुभाशयो ज्ञ्येय्ः। . गाम्भीर्यधैर्यसचिवो मात्सर्यविघातकृत् परमः पापजुगुप्सा तु तथा सम्यक्परिशुद्धचेतसा संततम् । ' पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमतः ॥ 51 ॥ ॥ 52 // // 53 // 100 Page #110 -------------------------------------------------------------------------- ________________ // 54 // // 55 // // 56 // // 57 // // 58 // निर्मलबोधोऽप्येवं शुश्रूषाभावसम्भवो ज्ञेयः । शमगर्भशास्त्रयोगात् श्रुतचिन्ताभावनासारः युक्तं जनप्रियत्वं शुद्धं तद्धर्मसिद्धिफलदमलम् । धर्मप्रशंसनादेर्बीजाधानादिभावेन आरोग्ये सति यद्वद् व्याधिविकारा भवन्ति नो पुंसाम् । तद्वद्धर्मारोग्ये पापविकारा अपि ज्ञेयाः । तन्नास्य विषयतृष्णा प्रभवत्युच्चैर्न दृष्टिसम्मोहः । अरुचिर्न धर्मपथ्ये न च पापा क्रोधकण्डूतिः गम्यागम्यविभागं त्यक्त्वा सर्वत्र वर्त्तते जन्तुः । विषयेष्ववितृप्तात्मा यतो भृशं विषयतृष्णेयम् गुणतस्तुल्ये तत्त्वे संज्ञाभेदागमान्यथादृष्टिः । भवति यतोऽसावधमो दोषः खलु दृष्टिसंमोहः धर्मश्रवणेऽवज्ञा तत्त्वरसास्वादविमुखता चैव । .. धार्मिकसत्त्वासक्तिश्च धर्मपथ्येऽरुचेलिङ्गम् सत्येतरदोषश्रुतिभावादन्तर्बहिश्च यत् 'स्फुरणम् । अविचार्य कार्यतत्त्वं तच्चिद्रं क्रोधकण्डूतेः एते पापविकारा न प्रभवन्त्यस्य धीमतः सततम् । धर्मामृतप्रभावाद् भवन्ति मैत्र्यादयश्च गुणाः परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा एतज्जिनप्रणीतं लिङ्गं खलु धर्मसिद्धिमज्जन्तोः । पुण्यादिसिद्धिसिद्धेः सिद्धं सद्धेतुभावेन ॥ 59 ॥ ॥ 60 // // 61 // // 62 // // 63 // // 64 // वा. Page #111 -------------------------------------------------------------------------- ________________ // 65 // // 66 // // 67 // // 68 // // 69 // 5 - लोकोत्तरतत्त्वप्राप्ति एवं सिद्धे धर्मे सामान्येनेह लिङ्गसंयुक्ते । नियमेन भवति पुंसां लोकोत्तरतत्त्वसम्प्राप्तिः .: आद्यं भावारोग्यं बीजं चैषा परस्य तस्यैव । / अधिकारिणो नियोगाच्चरम इयं पुद्गलावर्ते स भवति कालादेव प्राधान्येन सुकृतादिभावेऽपि । ज्वरशमनौषधसमयवदिति समयविदो विदुर्निपुणम् नागमवचनं तदधः सम्यक् परिणमति नियम एषोऽत्र । शमनीयमिवाभिनवे ज्वरोदयेऽकाल इतिकृत्वा आगमदीपेऽध्यारोपमण्डलं तत्त्वतोऽसदेव तथा । पश्यन्त्यपवादात्मकमविषय इह मन्दधीनयनाः तत एवाविधिसेवा दानादौ तत्प्रसिद्धफल एव । तत्तत्त्वदृशामेषा पापा कथमन्यथा भवति ? येषामेषा तेषामागमवचनं न परिणतं सम्यक् । अमृतरसास्वादज्ञः को नाम विषे प्रवर्तेत ? तस्माच्चरमे नियमादागमवचनमिह पुद्गलावर्ते । परिणमति तत्त्वतः खलु स चाधिकारी भवत्यस्याः आगमवचनपरिणतिर्भवरोगसदौषधं यदनपायम् । तदिह परः सद्बोधः सदनुष्ठानस्य हेतुरिति दशसंज्ञाविष्कम्भणयोगे सत्यविकलं ह्यदो भवति । परहितनिरतस्य सदा गम्भीरोदारभावस्य सर्वज्ञवचनमागमवचनं यत् परिणते ततस्तस्मिन् । नासुलभमिदं सर्वं ह्युभयमलपरिक्षयात् पुंसाम् .. ॥ 70 ॥ ॥ 71 // // 72 // // 73 // // 74 // / / 75 // 102 Page #112 -------------------------------------------------------------------------- ________________ // 76 // // 77 / / विधिसेवा दानादौ सूत्रानुगता तु सा नियोगेन । गुरुपारतन्त्र्ययोगांदौचित्याच्चैव सर्वत्र न्यायात्तं स्वल्पमपि हिं भृत्यानुपरोधतो महादानम् । दीनतपस्व्यादौ गुर्वनुज्ञया दानमन्यत्तु देवगुणपरिज्ञानात्तद्भावानुगतमुत्तमं विधिना । स्यादादरादियुक्तं यत्तद्देवार्चनं चेष्टम् । एवं गुरुसेवादि च काले सद्योगविघ्नवर्जनया । इत्यादिकृत्यकरणं लोकोत्तरतत्त्वसम्प्राप्तिः इतरेतरसापेक्षा त्वेषा पुनराप्तवचनपरिणत्या । भवति यथोदितनीत्या पुंसां पुण्यानुभावेन ॥ 78 ॥ ॥ 79 // // 80 // 6 - जिनमन्दिरनिर्माणम् अस्यां सत्यां नियमाद् विधिवज्जिनभवनकारणविधानम् । सिध्यति परमफलमलं ह्यधिकार्यारम्भकत्वेन . ॥ 81 ॥ न्यायाजितवित्तेशो मतिमान् स्फीताशयः सदाचारः । गुर्वादिमतो जिनभवनकारणस्याधिकारीति ॥ 82 ॥ कारणविधानमेतच्छुद्धा भूमिर्दलं च दादि । भृतकानतिसन्धानं स्वाशयवृद्धिः समासेन . / / 83 ॥ शुद्धा तु वास्तुविद्याविहिता सन्न्यायतश्च योपात्ता । न परोपतापहेतुश्च सा जिनेन्द्रैः समाख्याता ॥ 84 ॥ शास्त्रबहुमानतः खलु सच्चेष्टातश्च धर्मनिष्पत्तिः । परपीडात्यागेन च विपर्ययात् पापसिद्धिरिख ॥ 85 ॥ तत्रासन्नोऽपि जनोऽसम्बन्ध्यपि दानमानसत्कारैः । कुशलाशयवान् कार्यो नियमाद्बोध्यङ्गमयमस्य ॥ 86 ॥ Page #113 -------------------------------------------------------------------------- ________________ दलमिष्टकादि तदपि च शुद्धं तत्कारिवर्गतः क्रीतम् । उचितक्रयेण यत्स्यादानीतं चैव विधिना तु .. ॥ 87 ॥ दार्वपि च शुद्धमिह यत्नानीतं देवताधुपवनादेः । प्रगुणं सारवदभिनवमुच्चैर्ग्रन्थ्यादिरहितं च ॥ 88 ॥ सर्वत्र शकुनपूर्वं ग्रहणादावत्र वर्तितव्यमिति । पूर्णकलशादिरूपश्चित्तोत्साहानुगः शकुनः ॥ 89 ॥ भृतका अपि कर्त्तव्या य इह विशिष्टा:स्वभावतः केचित् । / यूयमपि गोष्ठिका इह वचनेन सुखं तु ते स्थाप्याः ... ॥ 9 ॥ अतिसन्धानं चैषां कर्त्तव्यं न खलु धर्ममित्राणाम् । न व्याजादिह धर्मो भवति तु शुद्धाशयादेव . ॥ 91 ॥ देवोद्देशेनैतद् गृहिणां कर्तव्यमित्यलं शुद्धः । अनिदानः खलु भावः स्वाशय इति गीयते तज्ज्ञैः ॥ 92 ॥ प्रतिदिवसमस्य वृद्धिः कृताकृतप्रत्युपेक्षणविधानात् । एवमिदं क्रियमाणं शस्तमिह निदर्शितं समये ॥ 93 ॥ एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमम् । / अभ्युदयाव्युच्छित्त्या नियमादपवर्गबीजमिति ॥ 94 ॥ देयं तु न साधुभ्यस्तिष्ठन्ति यथा. च ते तथा कार्यम् । अक्षयनीव्या ह्येवं ज्ञेयमिदं वंशतरकाण्डम् ॥ 95 ॥ यतनातो न च हिंसा यस्मादेषैव तन्निवृत्तिफला । तदधिकनिवृत्तिभावाद्विहितमतोऽदुष्टमेतदिति ॥ 96 ॥ 104 Page #114 -------------------------------------------------------------------------- ________________ 7 - जिनबिम्बनिर्माणम् जिनभवने तबिम्बं. कारयितव्यं द्रुतं तु बुद्धिमता । साधिष्ठानं ह्येवं तद्भवनं वृद्धिमद् भवति ॥ 97 ॥ जिनबिम्बकारणविधिः काले पूजापुरस्सरं कर्तुः । विभवोचितमूल्यार्पणमनघस्य शुभेन भावेन ॥ 98 ॥ नार्पणमितरस्य तथा युक्त्या वक्तव्यमेव मूल्यमिति । काले च दानमुचितं शुभभावेनैव विधिपूर्वम् ॥ 99 ॥ चित्तविनाशो नैवं प्रायः सञ्जायते द्वयोरपि हि । अस्मिन् व्यतिकर एष प्रतिषिद्धो धर्मतत्त्वज्ञैः ॥ 100 ॥ एष द्वयोरपि महान् विशिष्टकार्यप्रसाधकत्वेन । सम्बन्ध इह क्षुण्णं न मिथः सन्तः प्रशंसन्ति । ॥ 101 ॥ यावन्तः परितोषाः कारयितुस्तत्समुद्भवाः केचित् । तबिम्बकारणानीह तस्य तावन्ति तत्त्वेन . ॥ 102 ॥ अप्रीतिरपि च तस्मिन् भगवति परमार्थनीतितो ज्ञेया । सर्वापायनिमित्तं ह्येषा पापा न कर्त्तव्या ॥ 103 ॥ अधिकगुणस्थैनियमात् कारयितव्यं स्वदौर्हदैर्युक्तम् । न्यायाजितवित्तेन तु जिनबिम्बं भावशुद्धन ॥ 104 ॥ अत्रावस्थात्रयगामिनो बुधइअउर्हदाः समाख्याताः । बालाघाश्चैता यत्तत्क्रीडनकादि देयमिति ॥ 105 / / यद्यस्य सत्कमनुचितमिह वित्ते तस्य तज्जमिह पुण्यम् । भवतु शुभाशयकरणादित्येतद्भावशुद्धं स्यात् ... ॥ 106 ॥ मन्त्रन्यासश्च तथा प्रणवनमःपूर्वकं च तन्नाम । मन्त्रः परमो ज्ञेयो मननत्राणे ह्यतो नियमात् . ॥ 107 ॥ 105 Page #115 -------------------------------------------------------------------------- ________________ बिम्बं महत्सुरूपं कनकादिमयं च यः खलु विशेषः । नास्मात्फलं विशिष्टं भवति तु तदिहाशयविशेषात् ॥ 108 ॥ आगमतन्त्रः सततं तद्वद्भक्त्यादिलिङ्गसंसिद्धः । .. चेष्टायां तत्स्मृतिमान् शस्तः खल्वाशयविशेषः ॥ 109 ॥ एवंविधेन यबिम्बकारणं तद्वदन्ति समयविदः । लोकोत्तरमन्यदतो लौकिकमभ्युदयसारं च ॥ 110 ॥ लोकोत्तरं तु निर्वाणसाधकं परमफलमिहाश्रित्य । अभ्युदयोऽपि हि परमो भवति त्वत्रानुषङ्गेण ॥ 111 ॥ कृषिकरण इव पलालं नियमादत्रानुषङ्गिकोऽभ्युदयः । / फलमिह धान्यावाप्तिः परमं निर्वाणमिव बिम्बात् ॥ 112 ॥ . 8 - प्रतिष्ठा निष्पन्नस्यैवं खलु जिनबिम्बस्योदिता प्रतिष्ठाऽऽशु । दशदिवसाभ्यन्तरतः सा च त्रिविधा समासेन ॥ 113 ॥ व्यक्त्याख्या खल्वेका क्षेत्राख्या चापरा महाख्या च । यस्तीर्थकृद्यदा किल तस्य तदाऽऽद्येति समयविदः ॥ 114 ॥ ऋषभाद्यानां तु तथा सर्वेषामेव मध्यमा ज्ञेया । सप्तत्यधिकशतस्य तु चरमेह महाप्रतिष्ठेति ॥ 115 ॥ भवति च खलु प्रतिष्ठा निजभावस्यैव देवतोद्देशात् । स्वात्मन्येव परं यत् स्थापनमिह वचननीत्योच्चैः ॥ 116 ॥ बीजमिदं परमं यत् परमाया एव समरसापत्तेः । . स्थाप्येन तदपि मुख्या हन्तैषैवेति विज्ञेया ॥ 117 ॥ मुक्त्यादौ तत्त्वेन प्रतिष्ठिताया न देवतायास्तु । . स्थाप्ये न च मुख्येयं तदधिष्ठानाद्यभावेन ॥ 118 ॥ 106 Page #116 -------------------------------------------------------------------------- ________________ // 119 // // 120 // // 121 // // 122 // // 123 // इज्यादेनं च तस्या उपकारः कश्चिदत्र मुख्य इति । तदतत्त्वकल्पनैषा बालक्रीडासमा भवति भावरसेन्द्रात्तु ततो महोदयाज्जीवताम्रस्वरूपस्य । कालेन भवति परमाऽप्रतिबद्धा सिद्धकाञ्चनता वचनानलकियातः कर्मेन्धनदाहतो यतश्चैषा । इतिकर्तव्यतयाऽतः सफलैषाऽप्यत्र भावविधौ एषां च लोकसिद्धा शिष्टजनापेक्षयाऽखिलैवेति । प्रायो नानात्वं पुनरिह मन्त्रगतं बुधाः प्राहुः आवाहनादि सव्वं वायुकुमारादिगोचरं चात्र । सम्मार्जनादिसिद्ध्यै कर्त्तव्यं मन्त्रपूर्वं तु न्याससमये तु सम्यक् सिद्धानुस्मरणपूर्वकमसङ्गम् । सिद्धौ तत्स्थापनमिव कर्त्तव्यं स्थापनं मनसा बीजन्यासः सोऽयं मुक्तौ भावविनिवेशतः परमः । / सकलावञ्चकयोगप्राप्तिफलोऽभ्युदयसचिवश्च . लवमात्रमयं नियमादुचितोचितभाववृद्धिकरणेन । क्षान्त्यादियुतैमैत्र्यादिसङ्गतैबृंहणीय इति । निरपाय: सिद्धार्थः स्वात्मस्थो मन्त्रराडसङ्गश्च । आनन्दो ब्रह्मरसश्चिन्त्यस्तत्त्वज्ञमुष्टिरियम् अष्टौ दिवसान् यावत् पूजाऽविच्छेदतोऽस्य कर्त्तव्या । दानं च यथाविभवं दातव्यं सर्वसत्त्वेभ्यः ॥ 124 ॥ ॥ 125 // // 126 // // 127 // // 128 // Page #117 -------------------------------------------------------------------------- ________________ 9 - पूजास्वरूपम् स्नानविलेपनसुसुगन्धिपुष्पधूपादिभिः शुभैः कान्तम् । विभवानुसारतो यत् काले नियतं विधानेन ॥ 129 ॥ अनुपकृतपरहितरतः शिवदस्त्रिदशेशपूजितो भगवान् । पूज्यो हितकामानामितिभक्त्या पूजनं पूजा ॥ 130 ॥ पञ्चोपचारयुक्ता काचिच्चाष्टोपचारयुक्ता स्यात् । ऋद्धिविशेषादन्या प्रोक्ता सर्वोपचारेति ॥ 131 ॥ न्यायाजितेन परिशोधितेन वित्तेन निरवशेषेण । . . कर्तव्या बुद्धिमता प्रयुक्तसत्सिद्धियोगेन ॥ 132 ॥ शुचिनाऽऽत्मसंयमपरं सितशुभवस्त्रेण वचनसारेण । आशंसारहितेन च तथा तथा भाववृद्ध्योच्चैः ॥ 133 ॥ पिण्डक्रियागुणगतैर्गम्भीरैर्विविधवर्णसंयुक्तैः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः .. ॥ 134 ॥ पापनिवेदनगर्भे: प्रणिधानपुरस्सरैर्विचित्राथैः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिग्रथितैः (युग्मम्) ॥ 135 ॥ शुभभावार्थं पूजा स्तोत्रेभ्यः स च पर: शुभो भवति । सद्भूतगुणोत्कीर्तनसंवेगात् समरसापत्त्या ॥ 136 ॥ कायादियोगसारा त्रिविधा तच्छुद्ध्युपात्तवित्तेन । या तदतिचाररहिता सा परमाऽन्ये तु समयविदः ॥ 137 ॥ विघ्नोपशमन्याद्या गीताऽभ्युदयप्रसाधनी चान्या । . निर्वाणसाधनीति च फलदा तु यथार्थसंज्ञाभिः ॥ 138 ॥ प्रवरं पुष्पादि सदा चाद्यायां सेवते तु तदाता । आनयति चान्यतोऽपि हि नियमादेव द्वितीयायाम् ॥ 139 ॥ 108 Page #118 -------------------------------------------------------------------------- ________________ त्रैलोक्यसुन्दरं यत् मनसाऽऽपादयति तत्तु चरमायाम् । अखिलगुणाधिकसद्योगसारसद्ब्रह्मयागपरः ॥ 140 ॥ स्नानादौ कायवधों न चोपकारो जिनस्य कश्चिदपि । कृतकृत्यश्च स भगवान् व्यर्था पूजेति मुग्धमतिः ॥ 141 ॥ कूपोदाहरणादिह कायवधोऽपि गुणवान् मतो गृहिणः । मन्त्रादेरिव च ततस्तदनुपकारेऽपि फलभावः ॥ 142 ॥ कृतकृत्यत्वादेव च तत्पूजा फलवती गुणोत्कर्षात् । . तस्मादव्यर्थेषाऽऽरम्भवतोऽन्यत्र विमलधियः ॥ 143 ॥ इति जिनपूजां धन्यः शृण्वन् कुर्वंस्तदोचितां नियमात् । भवविरहकारणं खलु सदनुष्ठानं द्रुतं लभते ॥ 144 ॥ ॥ 145 // // 146 // 10 - पूजाफलम् सदनुष्ठानमतः खलु बीजन्यासात् प्रशान्तवाहितया । सञ्जायते नियोगात् पुंसां पुण्योदयसहायम् . तत्प्रीतिभक्तिवचनासङ्गोपपदं चतुर्विधं गीतम् । तत्त्वाभिज्ञैः परमपदसाधनं सर्वमेवैतत् यत्रादरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः । शेषत्यागेन करोति यच्च तत् प्रीत्यनुष्ठानम् गौरवविशेषयोगाद् बुद्धिमतो यद्विशुद्धतरयोगम् । / क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोतिं स्यात् प्रीतिभक्तिगतम् वचनात्मिका प्रवृत्तिः सर्वत्रौचित्ययोगतो या तु । वचनानुष्ठानमिदं चारित्रवतो नियोगेन ॥ 147 ॥ ॥ 148 // // 149 // // 150 // ... . 100 Page #119 -------------------------------------------------------------------------- ________________ // 151 // // 152 // // 153 // // 154 // . // 155 // यत्त्वभ्यासातिशयात् सात्मीभूतमिह चेष्ट्यते सद्भिः । तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् चक्रभ्रमणं दण्डात् तदभावे चैव यत् परं भवति । वचनासङ्गानुष्ठानयोस्तु तज् ज्ञापकं ज्ञेयम् अभ्युदयफले चाये निःश्रेयससाधने तथा चरमे । एतदनुष्ठानानां विज्ञेये इह.गतापाये । उपकार्यपकारिविपाकवचनधर्मोत्तरा मता शान्तिः । आद्यद्वये त्रिभेदा चरमद्वितये द्विभेदेति' चरमाद्यायां सूक्ष्मा अतिचाराः प्रायशोऽतिविरलाश्च । आद्यत्रये त्वमी स्युः स्थूलाश्च तथा घनाश्चैव श्रुतमयमात्रापोहाच्चिन्तामयभावनामये भवतः । ज्ञाने परे यथार्ह गुरुभक्तिविधानसल्लिङ्गे उदकपयोऽमृतकल्पं पुंसां सज्ज्ञानमेवमाख्यातम् । विधियत्नवत्तु गुरुभिर्विषयतृडपहारि नियमेन शृण्वन्नपि सिद्धान्तं विषयपिपासातिरेकतः पापः । प्राप्नोति न संवेगं तदाऽपि यः सोऽचिकित्स्य इति . नैवंविधस्य शस्तं मण्डल्युपवेशनप्रदानमपि । कुर्वनेतद् गुरुरपि तदधिकदोषोऽवगन्तव्यः यः शृण्वन् संवेगं गच्छति तस्याद्यमिह मतं ज्ञानम् । गुरुभक्त्यादिविधानात् कारणमेतद् द्वयस्येष्टम् ॥ 156 ॥ ॥ 157 // // 158 // // 159 // // 160 // Page #120 -------------------------------------------------------------------------- ________________ - 11 - श्रुतज्ञानलिङ्गम् शुश्रूषा चेहाद्यं लिङ्गं खलु वर्णयन्ति विद्वांसः । तदभावेऽपि श्रावणमसिराऽवनिकूपखननसमम् ॥ 161 ॥ शुश्रूषाऽपि द्विविधा परमेतरभेदतो बुधैरुक्ता । परमा क्षयोपशमतः परमाच्छ्रवणादिसिद्धिफला ॥ 162 / / यूनो वैदग्ध्यवतः कान्तायुक्तस्य कामिनोऽपि दृढम् । किन्नरगेयश्रवणादधिको धर्मश्रुतौ राग: ॥ 163 ॥ गुरुभक्तिः परमाऽस्यां विधौ प्रयत्नस्तथाऽऽदृतिः करणे । सद्ग्रन्थाप्तिः श्रवणं तत्त्वाभिनिवेशपरमफलम् ॥ 164 ॥ विपरीता त्वितरा स्यात् प्रायोऽनय देहिनां सा तु । या सुप्तनृपकथानकशुश्रूषावत् स्थिता लोके ॥ 165 ॥ ऊहादिरहितमाद्यं तद्युक्तं मध्यमं भवेज्ज्ञानम् । चरमं हितकरणफलं विपर्थयो मोहतोऽन्य इति ॥ 166 ॥ वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याऽभिनिवेशरहितमलम् ॥ 167 ॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुविसर्पि चिन्तामयं तत्स्यात् ॥ 168 ॥ ऐदम्पयंगतं यद्विध्यादौ यत्नवत्तथैवोच्चैः । एतत्तु भावनामयमशुद्धसद्रत्नदीप्तिसमम् । / 169 ॥ आद्य इह मनाक्पुंसस्तद्रागादर्शनग्रहो भवति । न भवत्यसौ द्वितीये चिन्तायोगात् कदाचिदपि ॥ 170 ॥ चारिचरकसञ्जीवन्यचरकचारणविधानतश्चरमे । सर्वत्र हिता वृत्तिर्गाम्भीर्यात्समरसापत्त्या ॥ 171 ॥ 111 Page #121 -------------------------------------------------------------------------- ________________ गुर्वादिविनयरहितस्य यस्तु मिथ्यात्वदोषतो वचनात् । दीप इव मण्डलगतो बोधः स विपर्ययः पापः ॥ 172 ॥ दण्डीखण्डनिवसनं भस्मादिविभूषितं सतां शोच्यम् । पश्यत्यात्मानमलं ग्रही नरेन्द्रादपि ह्यधिकम् ॥ 173 ॥ मोहविकारसमेतः पश्यत्यात्मानमेवमकृतार्थम् । तद्व्यत्ययलिङ्गरतं कृतार्थमिति तद्ग्रहादेव ॥ 174 ॥ सम्यग्दर्शनयोगाज्ज्ञानं तद् ग्रन्थिभेदतः परमम् । सोऽपूर्वकरणतः स्याज्ज्ञेयं लोकोत्तरं तच्च ॥ 175 ॥ लोकोत्तरस्य तस्मान्महानुभावस्य शान्तचित्तस्य । .. औचित्यवतो ज्ञानं शेषस्य विपर्ययो ज्ञेयः ॥ 176 ॥ 12 - दीक्षाधिकारी अस्मिन्सति दीक्षाया अधिकारी तत्त्वतो भवति सत्त्वः । इतरस्य पुनर्दीक्षा वसन्तनृपसन्निभा ज्ञेया । ॥ 177 ॥ श्रेयोदानादशिवक्षपणाच्च सतां मतेह दीक्षेति । सा ज्ञानिनो नियोगाद् यथोदितस्यैव साध्वीति ॥ 178 ॥ यो निरनुबन्धदोषाच्छ्राद्धोऽनाभोगवान् वृजिनभीरुः । गुरुभक्तो ग्रहरहित: सोऽपि ज्ञान्येव तत्फलतः ॥ 179 ॥ चक्षुष्मानेकः स्यादन्धोऽन्यस्तन्मतानुवृत्तिपरः । गन्तारौ गन्तव्यं प्राप्नुत एतौ युगपदेव ॥ 180 ॥ यस्यास्ति सक्रियायामित्थं सामर्थ्ययोग्यताऽविकला ! गुरुभावप्रतिबन्धाद्दीक्षोचित एव सोऽपि किल . ॥ 181 ॥ देयाऽस्मै विधिपूर्वं सम्यक्तन्त्रानुसारतो दीक्षा । . . निर्वाणबीजमेषेत्यनिष्टफलदाऽन्यथाऽत्यन्तम् . ॥ 182 ॥ ॥ 180 // 112 Page #122 -------------------------------------------------------------------------- ________________ // 183 // // 184 // // 185 // // 186 // // 187 // देशसमग्राख्येयं विरतियाऽसोऽत्र तद्वति च सम्यक् । तत्रामादिस्थापनमविद्रुतं स्वगुरुयोजनतः नामनिमित्तं तत्त्वं तथा तथा चोद्धृतं पुरा यदिह । तत्स्थापना तु दीक्षा तत्त्वेनान्यस्तदुपचारः कीर्त्यारोग्यध्रुवपदसम्प्राप्तेः सूचकानि नियमेन । नामादीन्याचार्या वदन्ति तत् तेषु यतितव्यम् तत्संस्कारादेषा दीक्षा सम्पद्यते महापुंसः । पापविषापगमात् खलु सम्यग्गुरुधारणायोगात् सम्पन्नायां चास्यां लिङ्गं व्यावर्णयन्ति समयविदः । धमैकनिष्ठतैव हि शेषत्यागेन विधिपूर्वम् वचनक्षान्तिरिहादौ धर्मक्षान्त्यादिसाधनं भवति । शुद्धं च तपो नियमाद्यमश्च सत्यं च शौचं च आकिञ्चन्यं मुख्यं ब्रह्मापि परं सदागमविशुद्धम् । सर्व शुक्लमिदं खलु नियमात्संवत्सरादूर्ध्वम् ध्यानाध्ययनाभिरतिः प्रथमं पश्चात्तु भवति तन्मयता । सूक्ष्मालोचनया संवेग: स्पर्शयोगश्च स्पर्शस्तत्तत्त्वाप्तिः संवेदनमात्रमविदितं त्वन्यत् । वन्ध्यमपि स्यादेतत्स्पर्शस्त्वक्षेपतत्फलदः व्याध्यभिभूतो यद्वन्निविण्णस्तेन तकियां यत्नात् । सम्यक्करोति तद्वद्दीक्षित इव साधुसच्चेष्टाम् ॥ 18 ॥ ॥ 189 // // 19 // // 191 // // 192 // 113 Page #123 -------------------------------------------------------------------------- ________________ 13 - गुरुविनयः गुरुविनयः स्वाध्यायो योगाभ्यासः परार्थकरणं च । / . . इतिकर्तव्यतया सह विज्ञेया साधुसच्चेष्टा .. ॥ 193 ॥ औचित्याद् गुरुवृत्तिर्बहुमानस्तत्कृतज्ञताचित्तम् । आज्ञायोगस्तत्सत्यकरणता चेति गुरुविनयः ॥ 194 ॥ यत्तु खलु वाचनादेशसेवनमत्र भवति विधिपूर्वम् । धर्मकथान्तं क्रमशस्तत्स्वाध्यायो विनिर्दिष्टः ॥ 195 ॥ स्थानोर्णालम्बनतदन्ययोगपरिभावनं स्म्य्क्। परतत्त्वयोजनमलं योगाभ्यास इति तत्त्वविदः ॥ 196 ॥ विहितानुष्ठानपरस्य तत्त्वतो योगशुद्धिसचिवस्य । भिक्षाटनादि सर्वं परार्थकरणं यते यम् ॥ 197 ॥ सर्वत्रानाकुलता यतिभावाव्ययपरा समासेन । कालादिग्रहणविधौ क्रियेतिकर्तव्यता भवति ॥ 198 ॥ इति चेष्टावत उच्चैविशुद्धभावस्य सद्यतेः क्षिप्रम् । मैत्रीकरुणामुदितोपेक्षाः किल सिद्धिमुपयान्ति ॥ 199 ॥ एताश्चतुर्विधाः खलु भवन्ति सामान्यतश्चतस्रोऽपि । एतद्भावपरिणतावन्ते मुक्तिर्न तत्रैताः . ॥ 20 ॥ उपकारिस्वजनेतरसामान्यगता चतुर्विधा मैत्री । मोहाऽसुखसंवेगाऽन्यहितयुता चैव करुणेति ॥ 201 ॥ सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु । करुणानुबन्धनिर्वेदतत्त्वसारा ह्युपेक्षेति ॥ 202 ॥ एता: खल्वभ्यासात् क्रमेण वचनानुसारिणां पुंसाम् । सवृत्तानां सततं श्राद्धानां परिणमन्त्युच्चैः . . ॥ 203 ॥ 114 Page #124 -------------------------------------------------------------------------- ________________ // 204 // एतद्रहितं तु तथा तत्त्वाभ्यासात्परार्थकार्येव । सद्बोधमात्रमेव हि चित्तं निष्पनयोगानाम् अभ्यासोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः । कुलयोग्यादीनामिह तन्मूलाधानयुक्तानाम् ॥ 205 ॥ अविराधनया यतते यस्तस्यायमिह सिद्धिमुपयाति । गुरुविनयः श्रुतगर्भो मूलं चास्या अपि ज्ञेयः ॥ 206 ॥ सिद्धान्तकथा सत्सङ्गमश्च मृत्युपरिभावनं चैव । दुष्कृतसुकृतविपाकालोचनमथ मूलमस्यापि ॥ 207 / / एतस्मिन् खलु यत्नो विदुषा सम्यक् सदैव कर्तव्यः । आमूलमिदं परमं सवस्य हि योगमार्गस्य ॥ 208 ॥ ॥ 209 // // 210 // 14 - योगभेदौ . सालम्बनो निरालम्बनश्च योगः परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाधस्तत्तत्त्वगस्त्वपरः अष्टपृथग्जनचित्तत्यागाद्योगिकुलचित्तयोगेन । . जिनरूपं ध्यातव्यं योगविधावन्यथा दोषः खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्रुगासङ्गैः । युक्तानि हि चित्तानि प्रबन्धतो वर्जयेन्मतिमान् खेदे दाआभावान्न प्रणिधानमिह सुन्दरं भवति । एतच्चेह प्रवरं कृषिकर्मणि सलिलवज्ज्ञेयम् उद्धेगे विद्वेषाद्विष्टिसमं करणमस्य पापेन । योगिकुलजन्मबाधकमलमेतत्तद्विदामिष्टम् क्षेपेऽपि चाप्रबन्धादिष्टफलसमृद्धये न जात्वेतत् । नाऽसकृदुत्पाटनतः शालिरपि फलावहः पुंसः ॥ 211 ॥ ॥ 212 // // 213 // // 214 // 15 Page #125 -------------------------------------------------------------------------- ________________ उत्थाने निर्वेदात् करणमकरणोदयं सदैवास्य । अत्यागत्यागोचितमेतत्तु स्वसमयेऽपि मतम् ॥ 215 ॥ भ्रान्तौ विभ्रमयोगान्न हि संस्कारः कृतेतरादिगतः । तदभावे तत्करणं प्रक्रान्तविरोध्यनिष्टफलम् ॥ 216 ॥ अन्यमुदि तत्र रागात् तदनादरताऽर्थतो महापाया । सर्वानर्थनिमित्तं मुद्विषयाङ्गारवृष्ट्याभा ॥ 217 ॥ रुजि निजजात्युच्छेदात् करणमपि हि नेष्टसिद्धये नियमात् । अस्येत्यननुष्ठानं तेनैतद्वन्ध्यफलमेव । . ॥ 218 ॥ आसङ्गेऽप्यविधानादसङ्गसक्त्युचितमित्यफलमेतत् । भवतीष्टफलदमुच्चैदस्तदप्यसङ्गं यतः परमम् ॥ 219 ॥ एतद्दोषविमुक्तं शान्तोदात्तादिभावसंयुक्तम् । सततं परार्थनियतं सङ्कलेशविवर्जितं चैव ॥ 220 ॥ सुस्वप्नदर्शनपरं समुल्लसद्गुणगणौघमत्यन्तम् । कल्पतरुबीजकल्पं शुभोदयं योगिनां चित्तम् .. ॥ 221 ॥ एवंविधमिह चित्तं भवति प्रायः प्रवृत्तचक्रस्य । ध्यानमपि शस्तमस्य त्वधिकृतमित्याहुराचार्याः ॥ 222 ॥ शुद्धे विविक्तदेशे सम्यक्संयमितकाययोगस्य । कायोत्सर्गेण दृढं यद्वा पर्यङ्कबन्धेन ॥ 223 ॥ साध्वागमानुसाराच्चेतो विन्यस्य भगवति विशुद्धम् । स्पर्शावेधात्तत्सिद्धयोगिसंस्मरणयोगेन ॥ 224 ॥ ____15 - ध्येयस्वरूपम् . सर्वजगद्धितमनुपममतिशयसन्दोहमृद्धिसंयुक्तम् । ध्येयं जिनेन्द्ररूपं सदसि गदत्तत्परं चैव . . . ॥ 225 ॥ 111 Page #126 -------------------------------------------------------------------------- ________________ सिंहासनोपविष्टं छत्रत्रयकल्पपादपस्याधः । / सत्त्वार्थसम्प्रवृत्तं देशनया कान्तमत्यन्तम् ॥ 226 ॥ आधीनां परमौषधमव्याहतमखिलसम्पदां बीजम् । चक्रादिलक्षणयुतं सर्वोत्तमपुण्यनिर्माणम् ॥ 227 ॥ निर्वाणसाधनं भुवि भव्यानामग्यमतुलमाहात्म्यम् । सुरसिद्धयोगिवन्धं वरेण्यशब्दाभिधेयं च ॥ 228 ॥ परिणत एतस्मिन् सति सद्ध्याने क्षीणकिल्बिषो जीवः । निर्वाणपदासन्नः शुक्लाभोगो विगतमोहः ॥ 229 ॥ चरमावञ्चकयोगात् प्रातिभसञ्जाततत्त्वसंदृष्टिः । इदमपरं तत्त्वं तद्यद्वशतस्त्वस्त्यतोऽप्यन्यत् ॥ 230 ॥ तस्मिन् दृष्टे दृष्टं तद् भूतं तत् परं मतं ब्रह्म । तद्योगादस्यापि ह्येषा त्रैलोक्यसुन्दरता . ॥ 231 ॥ सामर्थ्ययोगतो या तत्र दिदृक्षेत्यसङ्गसक्त्याढ्या । साऽनालम्बनयोगः प्रोक्तस्तदर्शनं यावत् ॥ 232 ॥ तत्राप्रतिष्ठितोऽयं यतः प्रवृत्तश्च तत्त्वतस्तत्र । सर्वोत्तमानुजः खलु तेनानालम्बनो गीत: ॥ 233 ॥ द्रागस्मात्तदर्शनमिषुपातज्ञातमात्रतो ज्ञेयम् । एतच्च केवलं तज् ज्ञानं यत्तत्परं ज्योतिः । ॥ 234 ॥ आत्मस्थं त्रैलोक्यप्रकाशकं निष्क्रियं परानन्दम् । अतीतादिपरिच्छेदकमलं ध्रुवं चेति समयज्ञाः ॥ 235 ॥ एतद्योगफलं तत्परापरं दृश्यते परमनेन । तत्तत्त्वं यद् दृष्ट्वा निवर्तते दर्शनाकाङ्क्षा । ॥ 236 ॥ तनुकरणादिविरहितं तच्चाचिन्त्यगुणसमुदयं सूक्ष्मम् । / त्रैलोक्यमस्तकस्थं निवृत्तजन्मादिसङ्लेशम् ॥ 237 ॥ 110 Page #127 -------------------------------------------------------------------------- ________________ ज्योतिः परं परस्तात्तमसो यद् गीयते महामुनिभिः । आदित्यवर्णममलं ब्रह्माद्यैरक्षरं ब्रह्म ॥ 238 ॥ नित्यं प्रकृतिवियुक्तं लोकालोकावलोकनाभोगम् । स्तिमिततरङ्गोदधिसममवर्णमस्पर्शमगुरुलघु .: ॥ 239 ॥ सर्वाबाधारहितं परमानन्दसुखसङ्गतमसङ्गम् । . निःशेषकलातीतं सदाशिवाद्यादिपदवाच्यम् ॥ 240 ॥ 16 - समरसः एतद् दृष्ट्वा तत्त्वं परममनेनैव समरसापत्तिः । सञ्जायतेऽस्य परमा परमानन्द इति यामाहुः ॥ 241 ॥ सैषाऽविद्यारहिताऽवस्था परमात्मशब्दवाच्येति । .. एषैव च विज्ञेया रागादिविवर्जिता तथ्यता ॥ 242 ॥ वैशेषिकगुणरहित: पुरुषोऽस्यामेव भवति तत्त्वेन । विध्यातदीपकल्पस्य हन्त जात्यन्तराप्राप्ते: ॥ 243 ॥ एवं पशुत्वविगमो दुःखान्तो भूतविगम इत्यादि। अन्यदपि तन्त्रसिद्धं सर्वमवस्थान्तरेऽत्रैव ॥ 244 ॥ परिणामिन्यात्मनि सति तत्तद्ध्वनिवाच्यमेतदखिलं स्यात् । अर्थान्तरे च तत्त्वेऽविद्यादौ वस्तुसत्येव ॥ 245 ॥ तद्योगयोग्यतायां चित्रायां चैव नान्यथा नियमात् । परिभावनीयमेतद्विद्वद्भिस्तत्त्वदृष्ट्योच्चैः ॥ 246 ॥ पुरुषाद्वैतं तु यदा भवति विशिष्टमथ च बोधमात्रं वा । भवभवविगमविभेदस्तदा कथं युज्यते मुख्यः? ॥ 247 ॥ अग्निजलभूमयो यत्परितापकरा भवेऽनुभवसिद्धाः । . रागादयश्च रौद्रा असत्प्रवृत्त्यास्पदं लोके ॥ 248 ॥ 118 Page #128 -------------------------------------------------------------------------- ________________ परिकल्पिता यदि ततो न सन्ति तत्त्वेन कथममी स्युरिति । तन्मात्र एव तत्त्वे भवभवविगमौ कथं युक्तौ . ॥ 249 ॥ परिकल्पनापि चैषा हन्त विकल्पात्मिका न सम्भवति । तन्मात्र एव तत्त्वे यदि वाऽभावो न जात्वस्याः ॥ 250 ॥ तस्माद्यथोक्तमेतत् त्रितयं नियमेन धीधनैः पम्भिः । भवभवविगमनिबन्धनमालोच्यं शान्तचेतोभिः ॥ 251 ॥ ऐदम्पर्य शुद्ध्यति यत्रासावागमः सुपरिशुद्धः । तदभावे तद्देशः कश्चित्स्यादन्यथाग्रहणात् ॥ 252 ॥ तत्रापि च न द्वेषः कार्यो विषयस्तु यत्नतो मृग्यः । तस्यापि न सद्वचनं सर्वं यत्प्रवचनादन्यत् ॥ 253 ॥ अद्वेषो जिज्ञासा शुश्रूषा श्रवणबोधमीमांसाः । परिशुद्धा प्रतिपत्तिः प्रवृत्तिरष्टाङ्गिकी तत्त्वे ॥ 254 ॥ गर्भार्थं खल्वेषां भावानां यत्नतः समालोच्य । पुंसा प्रवर्त्तितव्यं कुशले न्यायः सतामेषः .. ॥ 255 ॥ एते प्रवचनतः खलु समुद्धता मन्दमतिहितार्थं तु । आत्मानुस्मरणाय च भावा भवविरहसिद्धिफलाः ॥ 256 ॥ धर्मश्रवणे यल: सततं कार्यो बहुश्रुतसमीपे । हितकाङ्क्षिभिर्नृसिंहैर्वचनं ननु हारिभद्रमिदम् ॥ 257 ॥ Page #129 -------------------------------------------------------------------------- ________________ . // 2 // // 4 // // 5 // ||लोक्त्त्त्व्निर्न्न्य्ः ॥ प्रणिपत्यैकमनेकं, केवलरूपं जिनोत्तमं भ्क्त्या। भव्यजनबोधनार्थं, नृतत्त्वनिगमं प्रवक्ष्यामि भव्याऽभव्यविचारो, न हि युक्तोऽनुग्रहप्रवृत्तानाम् । कामं तथापि पूर्व, परीक्षितव्या बुधैः परिषद् वज्रमिवाऽभेद्यमनाः, परिकथने चालनीव यो रिक्तः । कलुषयति यथा महिषः, पूनकवद्दोषमादत्ते जलमन्थनवत् कथितं, बधिरस्येव हि निरर्थकं तस्य । पुरतोऽन्धस्य च नृत्तं, तस्माद्ग्रहणं तु भद्रस्य आचार्यस्यैव तज्जाड्यं, यच्छिष्यो नाऽवबुध्यते । गावो गोपालकेनेव, कुतीर्थेनावतारिताः किं वा करोत्यनार्याणा-मुपदेष्टा सुवागपि । तथा तीक्ष्णकुठारोऽपि, दुर्दारुणि विहन्यते अप्रशान्तमतौ शास्त्र-सद्भावप्रतिपादनम् । . दोषायाऽभिनवोदीर्णे, शमनीयमिव ज्वरे उदितौ चन्द्रादित्यौ, प्रज्वलिता दीपकोटिरमलाऽपिं । नोपकरोति यथाऽन्धे, तथोपदेशस्तमोऽन्धानाम् एकतडागे यद्वत्, पिबति भुजङ्गः शुभं जलं गौश्च । परिणमति विषं सर्प, तदेव गवि जायते क्षीरम् सम्यग्ज्ञानतडागे, पिबतां ज्ञानसलिलं सतामसताम् । . परिणमति सत्सु सम्यग्, मिथ्यात्वमसत्सु च तदेव एकरसमन्तरिक्षात्, पतति जलं तच्च मेदिनीं प्राप्य्। . नानारसतां गच्छति, पृथक् पृथग् भाजनविशेषात् . ॥ 7 ॥ ॥ 8 // // 9 // // 10 // // 11 // 120 Page #130 -------------------------------------------------------------------------- ________________ एकरसमपि तु सुवाक्यं, वक्तुर्वदनाद्विनिःसृतं तद्वत् । नानारसतां गच्छति, पृथक् पृथग् भावमासाद्य ॥ 12 ॥ स्वं दोषं समवाप्य नेक्षति यथा सूर्योदये कौशिको, राद्धि कङ्कुटको न याति च यथा तुल्येऽपि पाके कृते। तद्वत्सर्वपदार्थभावनिकरं सम्प्राप्य जैनं मतं, बोधि पापधियो न यान्ति कुजनास्तुल्ये कथासम्भवे ॥ 13 ॥ हठो हठे यद्वदभिप्लुतः स्या-नौ वि बद्धा च यथा समुद्रे । / तथा परप्रत्ययमात्रदक्षो, लोकः प्रमादाम्भसि बम्भ्रमीति ॥ 14 ॥ यावत्परप्रत्ययकार्यबुद्धि-विवर्त्तते तावदुपायमध्ये । मनः स्वमर्थेषु विघट्टनीयं, न ह्याप्तवादा नभसः पतन्ति ॥ 15 ॥ यच्चिन्त्यमानं न ददाति युक्ति, प्रत्यक्षतो नाप्यनुमानतश्च । तद् बुद्धिमान् को नु भजेत लोके, गोशृङ्गतः क्षीरसमुद्भवो न 16 ॥ ये वैनेया विनयनिपुणैस्ते क्रियन्ते विनीताः, नाऽवैनेया विनयनिपुणैः शक्यते संविनेतुम् । दाहादिभ्यः समलममलं स्यात्सुवर्णं सुवर्णं, . नायस्पिण्डो भवति कनकं छेददाहकमेण ॥ 17 ॥ आगमेन च युक्त्या च, योऽर्थः समभिगम्यते । परीक्ष्य हेमवद् ग्राह्यः, पक्षपाताग्रहेण किम् ॥ 18 ॥ मातृमोदकवद् बाला, ये गृह्णन्त्यविचारितम् । ते पश्चात्परितप्यन्ते, सुवर्णग्राहको यथा . ॥ 19 ॥ श्रोतव्ये च कृतौ करें, वाग् बुद्धिश्च विचारणे । यः श्रुतं न विचारेत, स कार्यं विन्दते कथम् ॥ 20 ॥ नैत्रेनिरीक्ष्य विषकण्टकसर्पकीटान्, सम्यक् पथा व्रजति तान् परिहत्य सर्वान् । 121 Page #131 -------------------------------------------------------------------------- ________________ कुज्ञानकुश्रुतिकुदृष्टिकुमार्गदोषान्, सम्यग् विचारयत कोऽत्र परापवादः .. ॥ 21 ॥ प्रत्यक्षतो न भगवानृषभो न विष्णुरालोक्यते न च हरो न हिरण्यगर्भः । तेषां स्वरूपगुणमागमसम्प्रभावात् ज्ञात्वा विचारयत कोऽत्र परापवादः22 विष्णुः समुद्यतगदायुधरौद्रपाणिः शम्भुर्ललन्नरशिरोऽस्थिकपालमोली । अत्यन्तशान्तचरितातिशयस्तु वीरः, कं पूजयाम उपशान्तमशान्तरूपम्23 दुर्योधनादिकुलनाशकरो बभूव विष्णुर्हरस्त्रिपुरनाशकरः किलासीत् । क्रौञ्चं गुहोऽपि दृढशक्तिहरं चकार वीरस्तु केवलजगद्धितसर्वकारी24 पीड्यो ममैष तु ममैष तु रक्षणीयो, वध्यो ममैष तु न चोत्तमनीतिरेषा । निःश्रेयसाभ्युदयसौख्यहितार्थबुद्धेर्वीरस्य सन्ति रिपवो न च वञ्चनीयाः । ॥ 25 ॥ रागादिदोषजनकानि वचांसि विष्णोरुन्मत्तचेष्टितकराणि वचांसि शम्भोः । निःशेषदोषशमनानि मुनेस्तु सम्यग्, वन्द्यत्वमर्हति तु को नु विचारयध्वम् । ॥ 26 ॥ यश्चोद्यतः परवधाय घृणां विहाय, त्राणाय यश्च जगतः शरणं प्रवृत्तः । रागी च यो भवति यश्च विमुक्तरागः, पूज्यस्तयोः क इह ब्रूत चिरं विचिन्त्य शक्रं वज्रधरं बलं हलधरं विष्णुं च चक्रायुधं, स्कन्दं शक्तिधरं स्मशाननिलयं रुद्रं त्रिशूलायुधम् । एतान् दोषभयादितान् गतघृणान् बालान् विचित्रमयुधान्, नानाप्राणिषु चोद्यतप्रहरणान् कस्तान्नमस्येद् बुधः . ॥ 28 ॥ ॥ 27 // 122 Page #132 -------------------------------------------------------------------------- ________________ न यः शूलं धत्ते न च युवतिमङ्के समदनां, न शक्तिं चक्रं वा न हलमुशलाद्यायुधधरम् । विनिर्मुक्तं क्लेशैः परहितविधावुद्यतधियं, शरण्यं भूतानां तमृषिमुपयातोऽस्मि शरणम् ॥ 29 ॥ रुद्रो रागवशात् स्त्रियं वहति यो हिंस्रो हिया वर्जितो, विष्णुः क्रूरतरः कृतघ्नचरितः स्कन्दः स्वयं ज्ञातिहा । क्रूरार्या महीषान्तकृन्नरवसामांसास्थिकामातुरा, पानेच्छुश्च विनायको जिनवरे स्वल्पोऽपि दोषोऽस्ति कः ॥ 30 ॥ ब्रह्मा लूनशिरा हरिदृशि सरुक् व्यालुप्तशिश्नो हरः । सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः । स्वर्नाथोऽपि विसंस्थुलः खलु वपुःसंस्थैरुपस्थैः कृतः, सन्मार्गस्खलनाद् भवन्ति विपदः प्रायः प्रभूणामपि ॥ 31 ॥ बन्धुर्न नः स भगवानरयोऽपि नान्ये, साक्षान्न दृष्टतर एकतमोऽपि चैषाम् । श्रुत्वा वचः सुचरितं च पृथग्विशेषं, वीरं गुणातिशयलोलतया श्रिताः स्मः ॥ 32 ॥ नाऽस्माकं सुगतः पिता न रिपवस्ती* धनं नैव तैदत्तं नैव तथा जिनेन न हृतं किञ्चित् कणादादिभिः । किन्त्वेकान्तजगद्धितः स भगवान् वीरो यतश्चामलं, वाक्यं सर्वमलोपहर्तृ च यतस्तद्भक्तिमन्तो वयम् ॥ 33 ॥ हितैषी यो नित्यं सततमुपकारी च जगतः, कृतं येन स्वस्थं बहुविधरुजार्तं जगदिदम् । स्फुटं यस्य ज्ञेयं करतलगतं. वेत्ति सकलम्, प्रपद्यध्वं सन्तःसुगतमसमं भक्तिमनसः. ॥ 34 ॥ 123 Page #133 -------------------------------------------------------------------------- ________________ असर्वभावेन यदृच्छया वा, परानुवृत्त्या विचिकित्सया वा। ये त्वां नमस्यन्ति मुनीन्द्रचन्द्र !, तेऽप्यामरी स्म्प्द्माप्नुव्न्ति॥ 35 ॥ यदा रागद्वेषादसुरसुररत्नापहरणे, कृतं मायावित्वं भुवनहरणासक्तमतिना । तदा पूज्यो वन्द्यो हरिरपरिमुक्तोऽध्रुवतया, विनिर्मुक्तं वीरं न नमनि जनो मोहबहुल: / / 36 ॥ त्यक्तस्वार्थः परहितरतः सर्वदा सर्वरूपं, सर्वाकारं विविधमसमं यो विजानाति विश्वम् । ब्रह्मा विष्णुर्भवतु वरदः शङ्करो वा हरो वा, यस्याऽचिन्त्यं चरितमसमं भावतस्तं प्रपद्ये ॥ 37 ॥ पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः ॥ 38 ॥ अवश्यमेषां कतमोऽपि सर्ववित्, जगद्धितैकान्तविशालशासनः । स एव मृग्यो मतिसूक्ष्मचक्षुषा, विशेषमुक्तैः किम्न्र्थ्प्न्न्द्दितैः॥ 39 ॥ यस्य निखिलाश्च दोषा, न सन्ति सर्वे गुणाश्च विद्यन्ते । ब्रह्मा वा विष्णुर्वा, हरो जिनो वा नमस्तस्मै ॥ 40 ॥ लोकक्रियात्मतत्त्वे, विवदन्ते वादिनो विभिन्नार्थ्म्। .. अविदितपूर्वं येषां, स्याद्वादविनिश्चितं तत्त्वम् ॥ 41 ॥ इच्छन्ति कृत्रिमं सृष्टि-वादिनः सर्व एवमिति लोकम् । कृत्स्नं लोकं महे-श्वरादयः सादिपर्यन्तम् ॥ 42 ॥ नाऽनीश्वरजं केचित्, केचित्सोमाग्निसम्भवं लोक्म्। ' द्रव्यादिषड्विकल्पं, जगदेतत् केचिदिच्छन्ति ॥ 43 ॥ द्रव्यगुणकर्मसामान्य-युक्तिविशेषात्(n) कणाशिनस्तत्त्वम् । वैशेषिकमेताव-ज्जगदप्येतावदेतावत् 124 ॥ 44 ॥ Page #134 -------------------------------------------------------------------------- ________________ // 45 // // 46 // // 47 // // 48 // // 49 // // 50 // इच्छन्ति काश्यपीयं, केचित्सर्वं जगन्मनुष्याद्यम् । दक्षप्राजापतीयं, त्रैलोक्यं केचिदिच्छन्ति । केचित्प्राहुर्मूर्ति-स्त्रिघा गतैका हरिः शिवो ब्रह्मा । शम्भुर्बीजं जगतः, कर्ता विष्णुः क्रिया ब्रह्मा वैष्णवं केचिदिच्छन्ति, केचित् कालकृतं जगत् । ईश्वरप्रेरितं केचित्, केचिद् ब्रह्मविनिर्मितम् अव्यक्तप्रभवं सर्वं, विश्वमिच्छन्ति कापिलाः । विज्ञप्तिमात्रं शून्यं च, इति शाक्यस्य निश्चयः पुरुषप्रभवं केचिद्, दैवात् केचित् प्रभावतः । अक्षरात् क्षरितं केचित्, केचिदण्डोद्भवं जगत् यादृच्छिकमिदं सर्वं, केचिद् भूतविकारजम् । केचिच्चानेकरूपं तु, बहुधा सम्प्रधाविताः जले विष्णुः स्थले विष्णु-राकाशे विष्णुमालिनि । विष्णुमालाकुले लोके, नास्ति किञ्चिदवैष्णवम् सर्वतः पाणिपादान्तं, सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमान् लोके, सर्वमाश्रित्य तिष्ठति ऊर्ध्वमूलमधःशाख-मश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पत्राणि, यस्तं वेत्ति स वेदवित् तस्मिन्नेकार्णवीभूते, न्स्स्त्त्स्थाव्र्ज्ञ्ग्ग्मे। . नष्टामरनरे चैव, प्रणष्टोरगराक्षसे . केवलं गह्वरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः तत्र तस्य शयानस्य, नाभौ पद्मं विनिर्गतम् । तरुणार्कमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥ 51 ॥ ॥ 52 // // 53 // // 54 // // 55 // // 56 // 125 Page #135 -------------------------------------------------------------------------- ________________ भगवान् दण्डकमण्डलु-यज्ञोपवीतमृगचर्मवस्त्रसंयुक्तः । ब्रह्मा तत्रोत्पन्न-स्तेन जगन्मातरः सृष्टाः । ॥ 57 ॥ अदितिः सुरसङ्घानां, दितिरसुराणां मनुर्मनुष्याणाम् । विनता विहङ्गमानां, माता विश्वप्रकाराणाम् ॥ 58 ॥ कद्रूः सरीसृपाणां, सुलसा माता तु नागजातीनाम् । . सुरभिश्चतुष्पदानां, इला पुनः सर्वबीजानाम् - ॥ 59 ॥ प्रभवस्तासां विस्तर-मुपागतः केचिदेव्मिच्छ्न्ति। केचिद्वदन्त्यवर्णं, सृष्टं वर्णादिभिस्तेन .. ॥ 60 ॥ कालः सृजति भूतानि, कालः संहरते प्र्जाः। कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥ 61 ॥ प्रकृतीनां यथा राजा, रक्षार्थमिह चोद्यतः । तथा विश्वस्य विश्वात्मा, स जागर्ति महेश्वरः ॥ 62 ॥ अन्यो(ज्ञो)जन्तुरनीशोऽय-मात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्, स्वर्ग वा श्वंभ्रमेव च ॥ 63 ॥ सूक्ष्मोऽचिन्त्यो विकरणगणः सर्ववित् सर्वकर्ता, योगाभ्यासादमलिनधिया योगिना ध्यानगम्यः । चन्द्रार्काग्निक्षितिजलमरुद्दीक्षिताकाशमूर्तिध्येयो नित्यं शमसुखरतैरीश्वरः सिद्धिकामैः आसीदिदं तमोभूत-मप्रज्ञातमलक्षणम् । aprataya'mavijJeyaM, प्रसुप्तमिव सर्वतः ॥ 65 ॥ ततः स्वयम्भूर्भगवा-नव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः, प्रादुरासीत्तमोनुदः * ॥ 66 ॥ लोकानां स च वृद्ध्यर्थं, मुख्बाहूरुपाद्त्ः। .. ब्राह्मणं क्षत्रियं वैश्य, शूद्रं च विन्यवर्त्तयत् ॥ 67 ॥ ॥ 64 // 12 Page #136 -------------------------------------------------------------------------- ________________ // 70 // पञ्चविधमहाभूतं, नानाविधदेहनामसंस्थानम् । अव्यक्तसमुत्थानं, जगदेतत् केचिदिच्छन्ति ॥ 68 ॥ सर्वगतं सामान्यं, सर्वेषामादिकारणं नित्यम् । सूक्ष्ममलिङ्गमचेतन-मक्रियमेकं प्रधानाख्यम् ॥ 69 ॥ प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात्, पञ्चभ्यः पञ्चभूतानि मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो, न प्रकृतिर्न च विकृतिः पुरुषः ॥ 71 ॥ गुणलक्षणो न यस्मात्, कार्यकारणलक्षणोऽपि नो यस्मात् । तस्मादन्यः पुरुषः, फलभोक्ता चेत्यकर्ता च ॥ 72 ॥ प्रवर्त्तमानान् प्रकृतेरिमान् गुणान्, तमोवृतत्वाद्विपरीतचेतनः । अहङ्कारोमीत्यबुधोऽपि मन्यते, तृणस्य kubjiikrnne'pyniishvrH|| 73 / / विज्ञप्तिमात्रमेवैत-दसमर्थाऽवभासनात् । यथा तैमिरकस्येह, कोशकीटादिदर्शनम् . क्रोधशोकमदोन्माद-कामदोषाधुपद्रुताः । / अभूतानि च पश्यन्ति, पुरतोऽवस्थितानि च ॥ 75 ॥ "पुरुष एवेदं सर्वं, यद्भूतं यच्च भाव्यम् । एक एव हि भूतात्मा, तदा सर्वं प्रलीयते ॥ 76 ॥ द्वावेव पुरुषौ लोके, क्षरश्चाऽक्षर एव c। क्षरश्च सर्वभूतानि, कूटस्थोऽक्षर उच्यते ॥ 77 ॥ विद्यमानेषु शास्त्रेषु, ध्रियमाणेषु वक्तृषु । आत्मानं ये न जानन्ति, ते वै आत्महता नराः ॥ 78 ॥ आत्मा वै देवता सर्वः, सर्वमात्मन्यवस्थितम् । आत्मा हि जनयत्येष, कर्मयोगं शरीरिणाम् ॥ 79 ॥ ॥ 74 // 120 Page #137 -------------------------------------------------------------------------- ________________ // 80 // आत्मा धाता विधाता च आत्मा च सुख्दुःख्योः॥ आत्मा स्वर्गश्च नरक-आत्मा सर्वमिदं जगत् न कर्तृत्वं न कर्माणि, लोकस्य सृजते प्रभुः । स्वकर्मफलसंयोगः, स्वभावाद्विप्रवर्तते ॥ 81 ॥ आत्मज्ञानस्वभावेन, स्वयं मननसम्भवात् । स्वकर्मणश्च सम्भूतेः, स्वयम्भूर्जीव उच्यते ॥ 82 ॥ नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः ॥ 83 ॥ अच्छेद्योऽयमभेद्योऽयं, निरुपाख्योऽयमुच्यते । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ 84 ॥ सोऽक्षरः स च भूतात्मा, सम्प्रदायः स उच्य्ते। स प्राणः स परं ब्रह्म, स हंसः पुरुषश्चं सः ॥ 85 ॥ नान्यस्तस्मात्परो द्रष्टा, श्रोता मन्ताऽपि वा भवेत् । न कर्ता न च भोक्ताऽस्ति, वक्ता नैव च विद्यते . ॥ 86 ॥ चेतनोऽध्यवसायेन, कर्मणा स्निब्ध्य्ते। ततो भवस्तस्य भवे-त्तदभावात् परं पदम् । ॥ 87 ॥ उद्धरेद्दीनमात्मानं, नात्मान्म्व्साद्येत्। आत्मनैवात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ 88 ॥ सुतुष्टानि च मित्राणि, सुक्रुद्धाश्चैव शत्रवः । न हि मे तत्करिष्यन्ति, यन्न पूर्वकृतं मया ॥ 89 ॥ शुभाऽशुभानि कर्माणि, स्वयं कुर्वन्ति देहिन्ः। . स्वयमेवोपकुर्वन्ति, दुःखानि च सुखानि च . ॥ 90 ॥ वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥ 91 ॥ 128 Page #138 -------------------------------------------------------------------------- ________________ स्वच्छन्दतो न हि धनं न गुणो न विद्या नाप्येव धर्मचरणं न सुखं न दुःखम् । आरुह्य सारथिवशेन कृतान्तयानं, दैवं यतो नयति तेन पथा व्रजामि ॥ 92 ॥ यथा यथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिवो(हो) पतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्तते ॥ 93 ॥ विधिविधानं नियतिः स्वभावः, कालो ग्रहा ईश्वरकर्मदैवम् । भाग्यानि कर्माणि यमः कृतान्तः, पर्यायनामानि पुराकृतस्य । / 94 ॥ यत्तत्पुराकृतं कर्म, न स्मरन्तीह मानवाः । तदिदं पाण्डवश्रेष्ठ !, दैवमित्यभिधीयते ॥ 95 ॥ कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रतां वा मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः ॥ 96 ॥ बदर्याः कण्टकस्तीक्ष्ण ऋजुरेकश्च कुञ्चितः । फलं च वर्तुलं तस्या वद केन विनिर्मितम् ॥ 97 ॥ अक्षरात् क्षरितः काल-स्तस्माद्व्यापक इष्यते । व्यापकादिप्रकृत्यन्तां, तां हि सृष्टिं प्रचक्षते ॥ 98 ॥ अक्षरांशस्ततो वायु-स्तस्मात्तेजस्ततो जलम् । जलात् प्रसूता पृथिवी, भूतानामेष सम्भवः ॥ 99 ॥ नारायणपराऽव्यक्ता-दण्डमव्यक्तसम्भवम् । / अण्डस्यान्तस्त्वमी भेदाः, सप्तद्वीपा च मेदिनी ॥ 100 ॥ गर्भोदकं समुद्राश्च, जरायुश्चापि पर्वताः । तस्मिन्नण्डे त्वमी लोकाः, सप्त सप्त प्रतिष्ठिताः ॥ 101 ॥ स्वयमेवात्मना ध्यात्वा, तदण्डमकरोद् द्विधा । ताभ्यां स शकलाभ्यां तु, दिवं भूमिं च निर्ममे ॥ 102 ॥ 129 Page #139 -------------------------------------------------------------------------- ________________ हेतुरहिता भवन्ति हि, भावाः प्रतिसमयभाविनश्चित्राः । भावाढते न भाव्यं, सम्भवरहितं खपुष्पमिव ॥ 103 ॥ प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाऽभाव्यं भवति न भाविनोऽस्ति नाशः ॥ 104 ॥ प्रतिसमयं परिणामः, प्रत्यात्मगतश्च सर्वभावानाम् । सम्भवति नेच्छयापि, स्वेच्छा क्रमवर्तिनी यस्मात् कमवात्तना यस्मात् ॥ 105 ॥ सत्यं पिशाचाः स्म वने वसामो, भेरी कराग्रैरपि न स्पृशामः । अयं च वादः प्रथितः पृथिव्यां, भेरी पिशाचाः किल ताडयन्ति106 "पृथिव्यापस्तेजोवायुरिति तत्त्वानि, तत्समुदाये शरीरेन्द्रियविषयसंज्ञा, मदशक्तिवच्चैतन्यं जलबुबुदवज्जीवाश्चैतन्यविशिष्टःकाय:पुरुष इति" भौतिकानि शरीराणि, विषयाः करणानि c। . तथापि मन्दैरन्यस्य, कर्तृत्वमुपदिश्यते ॥ 107 ॥ एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । - भद्रे ! वृकपदं ह्येतद् (पश्य), यद्वदन्ति बहुश्रुताः ॥ 108 ॥ तपांसि यातनाचित्राः, संयमो भोगवञ्चनाः । अग्निहोत्रादिकं कर्म, बालक्रीडेव लभ्यते ॥ 109 ॥ कारणानि विभिन्नानि, कार्याणि च यतः पृथक् । तस्मात्रिष्वपि कालेषु, नैव कर्माऽस्ति निश्चयः ॥ 110 ॥ तेषामेवानिति-मसदृशं सृष्टिवादिनामिष्टम् । एतद्युक्तिविरुद्धं, यथा तथा सम्प्रवक्ष्यामि . ॥ 111 ॥ सदसज्जगदुत्पत्तिः, पूर्वस्मात्कारणात् सतो नास्ति। असतो हि नास्ति कर्ता, सदसद्भयां सम्भवाभावात् ॥ 112 ॥ 130 Page #140 -------------------------------------------------------------------------- ________________ यदसत्तस्योत्पत्तिस्त्रिष्वपि कालेषु निश्चितं नास्ति । खरशृङ्गमुदाहरणं, तस्मात्स्वाभाविको लोकः ॥ 113 ॥ मूर्ताऽमूर्तं द्रव्यं, सर्वन विनाशमेति नान्यत्वम् । यद्वेत्त्येतत्प्रायः, पर्यायविनाशि जैनानाम् ॥ 114 ॥ काश्यपदक्षादीनां, यदभिप्रायेण जायते लोकः । लोकाभावे तेषा-मस्तित्वं संस्थितं कुत्र ? ॥ 115 ॥ सर्वं धराम्बराचं, याति विनाशं यदा तदा लोकः । किं भवति बुद्धिरव्यक्तमाहितं तस्य किं रूपम् ॥ 116 ॥ यदमूर्तं मूर्त वा, स्वलक्षणं विद्यते स्वलक्षणतः । तद्व्यक्तं निर्दिष्टं, सर्वं सर्वोत्तमादेशैः । ॥ 117 ॥ द्रव्यमरूप्यम(मिहारूप्य)रूपि च, यदिहास्ति हि तत्स्वलक्षणं सर्वम् । तल्लक्षणं न यस्य तु, तद्वन्ध्यापुत्रवद् ग्राह्यम् ॥ 118 ॥ यद्युत्पत्तिर्न भवति, तुरगविषाणस्य खरविषाणाग्रात् । उत्पत्तिरभूतेभ्यो, ध्रुवं तथा नास्ति भूतानाम् . ॥ 119 ॥ तत्र व्यक्तमलिङ्गादव्यक्तादुद्भविष्यति कदाचित् । सोमादीनां तनुसम्भवोऽस्ति यदि नास्ति भूतानि ॥ 120 ॥ असति महाभूतगणे, तेषामेव तनुसम्भवो नास्ति । पशुपतिदिनपतिवत्सोमाण्डपितामहहरीणान्तु ॥ 121 ॥ बुद्धिमनोभेदानां, देहाभावे च सम्भवो नास्ति । ' ईहापोहाभावस्तदभावे स्म्भ्वाभाव्ः। ॥ 122 ॥ तदभावेऽस्ति न चिन्ता चिन्ताभावे क्रियागुणो नास्ति। कर्तृत्वमनुपपन्नं, क्रियागुणानामसम्भवतः ॥ 123 ॥ तेन कृतं यदि च जगत्, स कृतः केनाकृतोऽप्य्बुद्धिर्व्ः। . विज्ञेयः सत्येवं भवप्रपञ्चोऽपि तद्वदिह । / 124 ॥ 131 Page #141 -------------------------------------------------------------------------- ________________ अभ्युपगम्येदानी, जगतः सृष्टिर्वदामहे नास्ति। पुरुषार्थैः कृतकृत्यो, न करोत्याप्तो जगत् कलुषम् ॥ 125 ॥ अपकारः प्रेताद्यैः, कस्तस्य कृतः सुरादिभिः किं वा। संयोजिता यदेते, सुखदुःखाभ्यामहेतुभ्याम् ॥ 126 ॥ तुल्ये सति सामर्थ्य, किं न कृतो वित्तसंयुतो लोक्ः। येन कृतो बहुदुःखो, जन्मजरामृत्युपथि लोकः ॥ 127 ॥ . यदि तेन कृतो लोको, भूयोपि किमस्य सङ्क्षयः क्रियते । उत्पादितः किमर्थं, यदि सङ्क्षेपणीय एवासौ ॥ 128 ॥ कः सक्षिप्तेन गुणः, को वा सृष्टेन तस्य लोकेन्। . को वा जन्मादिकृतं, दुःखं सम्प्रापितैः सत्त्वैः ॥ 129 ॥ भूतानुगतशरीरः, कुम्भाद्यं कुम्भकृद्यथा कृत्वा। असकृद्भिनत्ति तद्वत्, कर्ता भूतानि मिस्त्रिंशः ॥ 130 ॥ भवसम्भवदुःखकरं, निष्कारणवैरिणं सदा जगतः । कस्ते व्रजेच्छरण्यं, सूरिः श्रेयोऽर्थमतिपापम् ॥ 131 ॥ स्वकृतं जगत्क्षपयतः, तस्य न बन्धोऽस्ति बुद्धिरन्येषाम् । किं न भवति पुत्रवधे, बन्धः पितुरुग्रचित्तस्य ॥ 132 ॥ जगतः प्रागुत्पत्तिर्यदि कर्तुर्विग्रहात्कथं तद्वत् । / अधुना न भवति तस्यैव विग्रहात्सम्भवस्तस्य ॥ 133 ॥ विविधासु यथा योनिषु, सत्त्वानां साम्प्रतं समुत्पत्तिः । नित्यं तथैव सिद्धिः, प्राहुलोक्स्थितिविधिज्ञ्याः ॥ 134 ॥ एवं विचार्यमाणाः, सृष्टिविशेषाः प्र्स्प्र्विरुद्धाः। . हरिहरविचारतुल्या, युक्तिविहीनाः परित्याज्याः . ॥ 135 ॥ मुक्तो वाऽमुक्तो वाऽस्ति तत्र मूर्तोऽथवा ज्ग्त्क्र्ता। . सदसद्वापि करोति हि, न युज्यते सर्वथा करणम् । ॥ 136 ॥ 1ra0 Page #142 -------------------------------------------------------------------------- ________________ मुक्तो न करोति जगन्न कर्मणा बध्यते विगतरागः । रागादियुतः सतनुर्निबध्यते कर्मणाऽवश्यम् ॥ 137 ॥ ज्ञानचरित्रादिगुणैः, संसिद्धाः शाश्वता: शिवाः सिद्धौ। तनुकरणकर्मरहिता, बहवस्तेषां प्रभु स्ति ॥ 138 ॥ कर्मजनितं प्रभुत्वं, संसारे क्षेत्रतश्च तद्भिन्नम् । प्रभुरेकस्तनुरहितः कर्ता च न विद्यते लोके ॥ 139 ॥ अवगाहाकृतिरूपैः, स्थैर्यस्वभावेन शाश्वते लोके । कृतकत्वमनित्यत्वं, मेर्वादीनां न सम्भवति ॥ 140 ॥ गुणवृद्धिहानिचित्रा, कैश्चिन्न मही कृता न लोकश्च । इति सर्वमिदं प्राहुः, त्रिष्वपि लोकेषु सर्वविदः ॥ 141 ॥ अद्धाचक्रमनीशं, ज्योतिश्चक्रं च जीवचनं c। . नित्यं पुनन्ति लोकानुभावकर्मानुभावाभ्याम् "मादाम्याम् ॥ 142 ॥ चन्द्रादित्यसमुद्रास्त्रिष्वपि लोकेषु नातिव्र्त्त्न्ते। . प्रकृतिप्रमाणमात्मायमित्युवाचोत्तमज्ञानम् . ॥ 143 ॥ सर्वाः पृथिव्यश्च समुद्रशैला:, सस्वर्गसिद्धालयमन्तरीक्षम् । अकृत्रिमः शाश्वत एष लोकः, अतो(न्तो) बहिर्यत्तदलौकिकं tu144 प्रकृतीश्वरौ विधानं, कालः सृष्टिविधिश्च दैवं च । इति नामघनो लोकः, स्वकर्मत: संसरत्यवशः ॥ 145 ॥ कर्मानुभावनिर्मितनैकाकृतिजीवजातिगहनस्य । लोकस्यास्य न पर्यवसानं नैवादिभावश्च ॥ 146 ॥ तस्मादनादिनिधनं व्यसनोरुभीम, जन्मारदोषदृढनेम्यतिरागतुम्बम् । घोरं स्वकर्मपवनेरितलोकचक्रं, भ्राम्यत्यनारतमिदं किमिहेश्वरेण 147 133 Page #143 -------------------------------------------------------------------------- ________________ ||हिण्साफ्लास्स्त्त्क्म् ॥ अविधायापि हिंसां, हिंसाफलभाजनं भ्व्त्येक्ः। .. कृत्वाप्यपरो हिंसां, हिंसाफलभाजनं न स्यात् ... ॥ 1 ॥ एकस्याल्पा हिंसा, ददति काले तथा फलमनल्पम् । . अन्यस्य महाहिंसा, स्वल्पफला भवति परिणामे ॥ 2 ॥ एकस्यैव सतीव्रस्य, दिशति फलं सैव म्न्द्म्न्य्स्य्। भवति सहकारिणामपि, हिंसावैचित्र्यमत्र फलकाले _ ॥ 3 ॥ प्रागेव फलति हिंसा 1, क्रियमाणा फलति 2 फलति च कृतार्था 3 / आरब्धा चाप्यकृता, फलति 4 हिंसानुभावेन . ॥ 4 ॥ एक: करोति हिंसां, भवन्ति फलभोगिनस्तथा भ्व्ः। बहवो विदधति हिंसां, हिंसाफलभुम् भवत्येकः . ॥ 5 ॥ कस्यापि दिशति हिंसा, हिंसाफलमेकमेव फ्ल्काले। अन्यस्य सैव हिंसा, दिशत्यहिंसाफलं विपुलम् हिंसाफलमपरस्य तु, ददात्यहिंसाफलं तु परिणामे । इतरस्य पुनहिंसा, दिशत्यहिंसाफलं नान्यत् ॥ 7 ॥ इतिविविधभङ्गगहने, सुदुस्तरे मार्गमूढदृष्टीनाम् । गुरवो भवन्तु शरणं, प्रबुद्धनयचक्रसञ्चास: ॥ 8 ॥ ॥ शास्त्रवार्तासमुच्चयः ॥ प्रथमः स्तबकः प्रणम्य परमात्मानं वक्ष्यामि हितकाम्यया । सत्त्वानामल्पबुद्धीनां शास्त्रवार्तासमुच्चयम् यं श्रुत्वा सर्वशास्त्रेषु प्रायस्तत्त्वविनिश्चयः । / जायते द्वेषशमनः स्वर्गसिद्धिसुखावहः ॥ 2 ॥ 134 ॥ 1 // Page #144 -------------------------------------------------------------------------- ________________ = // 4 // = // 5 = // = = // 8 // दुःखं पापात्सुखं धर्मात्सर्वशास्त्रेषु संस्थितिः । न कर्त्तव्यमतः पापं कर्तव्यो धर्मसंचयः हिंसानृतादयः पञ्च तत्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार इति पापस्य हेतवः विपरीतास्तु धर्मस्य एत एवोदिता बुधैः । एतेषु सततं यत्नः सम्यक्कार्यः सुखैषिणा साधुसेवा सदा भक्त्या मैत्री सत्त्वेषु भावतः । आत्मीयग्रहमोक्षश्च धर्महेतुप्रसाधनम् उपदेशः शुभो नित्यं दर्शनं धर्मचारिणाम् । स्थाने विनय इत्येतत्साधुसेवाफलं महत् मैत्री भावयतो नित्यं शुभो भावः प्रजायते । / ततो भावोदकाज्जन्तोर्वेषाग्निरुपशाम्यति अशेषदोषजननी नि:शेषगुणघातिनी । आत्मीयग्रहमोक्षेण तृष्णापि विनिवर्तते एवं गुणगणोपेतो विशुद्धात्मा स्थिराशयः । तत्त्वविद्भिः समाख्यातः सम्यग्धर्मस्य साधक: उपादेयश्च संसारे धर्म एवं बुधैः सदा । .. विशुद्धो मुक्तये सर्वं यतोऽन्यदुःखकारणम् अनित्यः प्रियसंयोग इहेआशोकवत्सलः । - अनित्यं यौवनं चापि कुत्सिताचरणास्पदम् अनित्या: संपदस्तीव्रक्लेशवर्गसमुद्भवाः । अनित्यं जीवितं चेह सर्वभावनिबन्धनम् पुनर्जन्म पुनर्मृत्युहीनादिस्थानसंश्रयः । . पुनः पुनश्च यदतः सुखमत्र न विद्यते 135 = ॥ 10 ॥ // 11 // // 12 // // 13 // // 14 // Page #145 -------------------------------------------------------------------------- ________________ // 15 // - // 16 // // 17 // // 18 // // 19 // .. // 20 // प्रकृत्यसुन्दरं ह्येवं संसारे सर्वमेव यत् । अतोऽत्र वद किं युक्ता क्वचिदास्था विवेकिनाम् मुक्त्वा धर्मं जगद्वन्द्यमकलङ्क सनातनम् । परार्थसाधकं धीरैः सेवितं शीलशालिभिः आह तत्रापि नो युक्ता यदि सम्यनिरूप्यते । धर्मस्यापि शुभो यस्माद् बन्ध एव फलं मतम् न चायसस्य बन्धस्य तथा हेममयस्य च । फले कश्चिद्विशेषोऽस्ति पारतन्त्र्याविशेषतः तस्मादधर्मवत्त्याज्यो धर्मोऽप्येवं मुमुक्षुभिः । धर्माधर्मक्षयान्मुक्तिर्मुनिभिर्वणिता यतः उच्यत एवमेवैतत् किं तु धर्मो द्विधा मतः । संज्ञानयोग एवैकस्तथान्यः पुण्यलक्षण: ज्ञानयोगस्तपः शुद्धमाशंसादोषवर्जितम् । अभ्यासातिशयादुक्तं तद्विमुक्तेः प्रसाधकम् धर्मस्तदपि चेत्सत्यं किं न बन्धफलः स यत् । आशंसावर्जितोऽन्योऽपि किं नैव चेन्न यत्तथा भोगमुक्तिफलो धर्मः स प्रवृत्तीतरात्मकः । सम्यमिथ्यादिरूपश्च गीतस्तन्त्रान्तरेष्वपि । तमन्तरेण तु तयोः क्षयः केन प्रसाध्यते । सदा स्यान्न कदाचिद्वा यद्यहेतुक एव सः तस्मादवश्यमेष्टव्यः कश्चिद्धेतुस्तयोः क्षये । स एव धर्मो विज्ञेयः शुद्धो मुक्तिफलप्रदः . धर्माधर्मक्षयान्मुक्तिर्यच्चोक्तं मुक्तिलक्षणम् । हेयं धर्मं तदाश्रित्य न तु संज्ञानयोगकम् . ॥ 21 ॥ ॥ 22 // // 24 // // 25 // // 26 // 136 Page #146 -------------------------------------------------------------------------- ________________ = // 27 // = // 28 // = // 29 // = // 30 // = // 31 // = // 32 // अतस्तत्रैव युक्तास्था यदि सम्यनिरूप्यते । संसारे सर्वमेवान्यद्दर्शितं दुःखकारणम् तस्माच्च जायते मुक्तिर्यथा मृत्यादिवर्जिता । तथोपरिष्टाद्वक्ष्यामः सम्यक्शास्त्रानुसारतः इदानीं तु समासेन शास्त्रसम्यक्त्वमुच्यते । कुवादियुक्त्यपव्याख्यानिरासेनाविरोधतः पृथिव्यादिमहाभूतमात्रकार्यमिदं जगत् । न चात्मादृष्टसद्भावं मन्यन्ते भूतवादिनः अचेतनानि भूतानि न तद्धर्मो न तत्फलम् । चेतनास्ति च यस्येयं स एवात्मेति चापरे यदीयं भूतधर्मः स्यात्प्रत्येकं तेषु सर्वदा । उपलभ्येत सत्त्वादिकठिनत्वादयो यथा. शक्तिरूपेण सा तेषु सदाऽतो नोपलभ्यते । न च तेनापि रूपेण सत्यसत्येव चेन्न तत् . शक्तिचेतनयोरैक्यं नानात्वं वाथ सर्वथा । ऐक्ये सा चेतनैवेति नानात्वेऽन्यस्य सा यतः अनभिव्यक्तिरप्यस्या न्यायंतो नोपपद्यते । आवृतिर्न यदन्येन तत्त्वसंख्याविरोधतः न चासौ तत्स्वरूपेण तेषामन्यतरेण वा । ' व्यञ्जकत्वप्रतिज्ञानान्नावृतिर्व्यञ्जकं यतः विशिष्टपरिणामाभावेऽपि ह्यत्रावृतिर्न वै । भावताप्तेस्तथा नाम व्यञ्जकत्वप्रसंगतः न चासौ भूताभिन्नो यत्ततो व्यक्तिः सदा भवेत् । भेदे त्वधिकभावेन तत्त्वसंख्या न युज्यते . 137 = ॥ 33 ॥ = // 34 // = // 35 // = // 36 // = // 37 // = . // 38 // Page #147 -------------------------------------------------------------------------- ________________ // 39 // - // 40 // // 41 // // 42 // // 43 // - // 44 // स्वकालेऽभिन्न इत्येवं कालाभावे न संगतम् । लोकसिद्धाश्रये त्वात्मा हन्त नाश्रीयते कथम् । / नात्मापि लोके नो सिद्धो जातिस्मरणसंश्रयात् । सर्वेषां तदभावश्च चित्रकर्मविपाकतः लोकेऽपि नैकतः स्थानादागतानां तथेक्ष्यते । अविशेषेण सर्वेषामनुभूतार्थसंस्मृतिः । दिव्यदर्शनतश्चैव तच्छिष्टाव्यभिचारतः । पितृकर्मादिसिद्धेश्च हन्त नात्माप्यलौकिकः काठिन्याबोधरूपाणि भूतान्यध्यक्षसिद्धितः । चेतना तु न तद्रूपा सा कथं तत्फलं भवेत् प्रत्येकमसती तेषु न च स्याद्रेणुतैलवत् । सती चेदुपलभ्येत भिन्नरूपेषु सर्वदा असत्स्थूलत्वमण्वादौ घटदौ दृश्यते यथा । तथा सत्येव भूतेषु चेतनापीति. चेन्मतिः नासत्स्थूलत्वमण्वादौ तेभ्य एव तदुद्भवात् । असतस्तत्समुत्पादो न युक्तोऽतिप्रसङ्गतः पञ्चमस्यापि भूतस्य तेभ्योऽसत्त्वाविशेषतः । / भवेदुत्पत्तिरेवं च तत्तवसंख्या न युज्यते तज्जननस्वभावा नेत्यत्र मानं न विद्यते । स्थूलत्वोत्पाद इष्टश्चेत्तत्सद्भावेऽप्यसौ समः न च मूर्ताणुसंघातभिन्नं स्थूलत्वमित्यदः । तेषामेव तथा भावो न्याय्यं मानाविरोधतः भेदे तददलं यस्मात् कथं सद्भावमश्नुते । तदभावेऽपि तद्भावे सदा सर्वत्र वा भवेत् । 138 ॥ 45 ॥ // 46 // // 47 // // 48 // // 50 // Page #148 -------------------------------------------------------------------------- ________________ // 51 // // 52 // // 54 // // 55 // // 56 // न चैवं भूतसंघातमात्रं चैतन्यमिष्यते । अविशेषेण सर्वत्र तद्वत्तद्भावसंगतेः एवं सति घटादीनां व्यक्तचैतन्यभावतः । पुरुषाद्यविशेषः स्यात् स च प्रत्यक्षबाधितः अथ भिन्नस्वभावानि भूतान्येव यतस्ततः । तत्संघातेषु चैतन्यं न सर्वेष्वेतदप्यसत् स्वभावो भूतमात्रत्वे सति न्यायान्न भिद्यते । विशेषणं विना यस्मान्न तुल्यानां विशिष्टता स्वरूपमात्रभेदे च भेदो भूतेतरात्मकः । अन्यभेदकभावे तु स एवात्मा प्रसज्यते हविर्गुडकणिक्कादिद्रव्यसंघातजान्यपि । यथा भिन्नस्वभावानि खाद्यकानि तथेति चेत् व्यक्तिमात्रत एवैषां न तु भिन्नस्वभावता । . रसवीर्यविपाकादिकार्यभेदो न विद्यते . तदात्मकत्वमात्रत्वे संस्थानादिविलक्षणा । यथेयमस्ति भूतानां तथा सापि कथं न चेत् कञभावात्तथा देशकालभेदाद्ययोगतः । न वा सिद्धमदो भूतमात्रत्वे तदसंभवात् तथा च भूतमात्रत्वे न तत्संघातभेदयोः । भेदकाभावतो भेदो युक्तः सम्यग्विचिन्त्यताम् एकस्तथा परो नेति तन्मात्रत्वे तथाविधः । यतस्तदपि नो भिन्नं ततस्तुल्यं च तत्तयोः स्यादेतद्भूतजत्वेऽपि ग्रावादीनां विचित्रता । लोकसिद्धेति सिद्धैव न सा तन्मात्रजा न तु ॥ 57 ॥ ॥ 58 // // 59 // // 60 // // 61 // // 62 // 139 Page #149 -------------------------------------------------------------------------- ________________ // 63 // // 64 // . . // 66 // // 67 // // 68 // अदृष्टाकाशकालादिसामग्रीतः समुद्भवात् । तथैव लोकसंवित्तेरन्यथा तदभावतः न चेह लौकिको मार्गः स्थितोऽस्माभिर्विचार्यते । किं त्वयं युज्यते क्वेति त्वन्नीतौ चोक्तवन्न सः मृतदेहे च चैतन्यमुपलभ्येत सर्वथा । देहधर्मादिभावेन तन्न धर्मादि नान्यथा न च लावण्यकार्कश्यश्यामत्वैर्व्यभिचारिता । मृतदेहेऽपि सद्भावादध्यक्षेणैव संगते: न चेल्लावण्यसद्भावो न स तन्मात्रहेतुकः । अत एवान्यसद्भावादस्त्यात्मेति व्यवस्थितम् न प्राणादिरसौ मानं किं तद्भावेऽपि तुल्यता । तदभावादभावश्चेदात्माभावे न का प्रेमा तेन तद्भावभावित्वं न भूयो नलिकादिना । संपादितेऽप्यतसिद्धेः सोऽन्य एवेति चेन्न तत्. वायुसामान्यसंसिद्धेस्तत्स्वभावः स नेति चेत् । अत्रापि न प्रमाणं वश्चैतन्योत्पत्तिरेव चेत् । ॥प्र् चत् न तस्यामेव संदेहात्तवायं केन नेति चेत् । तत्तत्स्वरूपभावेन तदभावः कथं नु चेत् तद्वैलक्षण्यसंवित्तेर्मातृचैतन्यजे ह्ययम् । सुते तस्मिन्न दोषः स्यान्न न भावेऽस्य मातरि न च संस्वेदजायेषु मात्रभावे न तद्भवेत् । प्रदीपज्ञातमप्यत्र निमित्तत्वान्न बाधकम् इत्थं न तदुपादानं युज्यते तत्कथञ्चन । अन्योपादानभावे च तदेवात्मा प्रसज्यते ॥ 69 ॥ ॥ 70 // // 71 // // 72 // // 73 // // 74 // 140 Page #150 -------------------------------------------------------------------------- ________________ // 75 // // 76 // // 77 // // 78 // // 79 // // 80 // न तथा भाविनं हेतुमन्तरेणोपजायते । किञ्चिन्नश्यति चैकान्ताद्यथाह व्यासमहर्षिः नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः नाभावो भावमाप्नोति शशशृङ्गे तथागतेः । भावो नाभावमेतीहं दीपश्चेन्न स सर्वथा एवं चैतन्यवानात्मा सिद्धः सततभावतः । परलोक्यपि विज्ञेयो युक्तिमार्गानुसारिभिः सतोऽस्य किं घटस्येव प्रत्यक्षेण न दर्शनम् । अस्त्येव दर्शनं स्पष्टमहंप्रत्ययवेदनात् भ्रान्तोऽहं गुरुरित्येष सत्यमन्यस्त्वसौ मतः । व्यभिचारित्वतो नास्य गमकत्वमथोच्यते प्रत्यक्षस्यापि तत्त्याज्यं तत्सद्भावाविशेषतः । . प्रत्यक्षाभासमन्यच्चेद्व्यभिचारि न साधु तत् . अहंप्रत्ययपक्षेऽपि ननु सर्वमिदं समम् । / अतस्तद्वदसौ मुख्यः सम्यक् प्रत्यक्षमिष्यताम् गुर्वी मे तनुरित्यादौ भेदप्रत्ययदर्शनात् । . भ्रान्तताभिमतस्यैव सा युक्ता नेतरस्य तु. आत्मनात्मग्रहोऽप्यत्र तथानुभवसिद्धितः । तस्यैव तत्स्वभावत्वान्न तु युक्त्या न युज्यते न च बुद्धिविशेषोऽयमहङ्कारः प्रकल्प्यते । दानादिबुद्धिकालेऽपि तथाहंकारवेदनात् आत्मनात्मग्रहे तस्य तत्स्वभावत्वयोगतः । सदैवाग्रहणं ह्येवं विज्ञेयं कर्मदोषतः 141 ॥ 81 ॥ ॥ 82 // // 83 // // 84 // // 85 // // 86 // Page #151 -------------------------------------------------------------------------- ________________ // 87 // // 88 // // 89 // // 90 // // 91 // // 92 // अतः प्रत्यक्षसंसिद्धः सर्वप्राणभृतामयम् । / स्वयंज्योतिः सदैवात्मा तथा वेदेऽपि पठ्यते अत्रापि वर्णयन्त्येके सौगताः कृतबुद्धयः । क्लिष्टं मनोऽस्ति यन्नित्यं तद्यथोक्तात्मलक्षणम् यदि नित्यं तदात्मैव संज्ञाभेदोऽत्र केवलम् । अथानित्यं ततश्चेदं न यथोक्तात्मलक्षणम् . यः कर्ता कर्मभेदानो भोक्ता कर्मफलस्य च । संसर्ता परिनिर्वाता स ह्यात्मा नान्यलक्षणः आत्मत्वेनाविशिष्टस्य वैचित्र्यं तस्य यद्वशात् । नरादिरूपं तच्चित्रमदृष्टं कर्मसंज्ञितम् तथा तुल्येऽपि चारम्भे सदुपायेऽपि यो नृणाम् । फलभेदः स युक्तो न युक्त्या हेत्वन्तरं विना तस्मादवश्यमेष्टव्यमत्र हेत्वन्तरं परैः । / तदेवादृष्टमित्याहुरन्ये शास्त्रकृतश्रमाः भूतानां तत्स्वभावत्वादयमित्यप्यनुत्तरम् । / न भूतात्मक एवात्मेत्येतदत्र निदर्शितम् । कर्मणो भौतिकत्वेन यद्वैतदपि साम्प्रतम् । आत्मनो व्यतिरिक्तं तच्चित्रभावं यतो मतम् शक्तिरूपं तदन्ये तु सूरयः संप्रचक्षते । अन्ये तु वासनारूपं विचित्रफलदं तथा अन्ये त्वभिदधत्यत्र स्वरूपनियतस्य वै । कर्तुविनान्यसंबन्धं शक्तिराकस्मिकी कुतः तक्रियायोगतः सा चेत्तदपुष्टौ न युज्यते । तदन्ययोगाभावे च पुष्टिरस्य कथं भवेत् 142 ॥ 93 ॥ ॥ 94 // // 95 // // 96 // // 97 // // 98 // Page #152 -------------------------------------------------------------------------- ________________ // 99 // // 100 // // 101 // // 102 // // 103 // // 104 // अस्त्येव सा सदा किं तु क्रियया व्यज्यते परम् । आत्ममात्रस्थिताया न तस्या व्यक्तिः कदाचन तदन्यावरणाभावाद्भावे वास्यैव कर्मता । तन्निराकरणाद्व्यक्तिरिति तद्भेदसंस्थितिः पापं तद्भिन्नमेवास्तु क्रियान्तरनिबन्धनम् । एवमिष्टक्रियाजन्यं पुण्यं किमिति नेष्यते वासनाप्यन्यसंबन्धं विना नैवोपपद्यते । पुष्पादिगन्धवैकल्ये तिलादौ नेक्ष्यते यतः बोधमात्रातिरिक्तं तद्वासकं किञ्चिदिष्यताम् । मुख्यं तदेव वः कर्म न युक्ता वासनान्यथा बोधमात्रस्य तद्भावे नास्ति ज्ञानमवासितम् । ततो मुक्तिः सदैव स्याद्वैशिष्ट्यं केवलस्य न एवं शक्त्यादिपक्षोऽयं घटते noppttitH। . बन्ध्यान्न्यूनातिरिक्तत्वे तद्भावानुपपत्तितः . तस्मात्तदात्मनो भिन्नं सच्चित्रं चात्मयोगि च । अदृष्टमवगन्तव्यं तस्य शक्त्यादिसाधकम् अदृष्टं कर्म संस्काराः पुण्यापुण्ये शुभाशुभौ । धर्माधर्मों तथा पाशः पर्यायास्तस्य कीर्तिताः । हेतवोऽस्य समाख्याताः पूर्वं हिंसानृतादयः । तद्वान् संयुज्यतेऽनेन विचित्रफलदायिना नैवं दृष्टेष्टबाधा यत्सिद्धिश्चास्यानिवारिता । तदेनमेव विद्वांसस्तत्त्ववादं प्रचक्षते लोकायतमतं प्राज्ञैर्तेयं पापौघकारणम् । इत्थं तत्त्वविलोमं यत्तन्न ज्ञानविवर्धनम् 143 ॥ 105 ॥ ॥ 106 // // 107 // // 108 // // 109 // // 110 // Page #153 -------------------------------------------------------------------------- ________________ // 111 // इन्द्रप्रतारणायेदं चक्रे किल बृहस्पतिः । . अदोऽपि युक्तिशून्यं यन्नेत्थमिन्द्रः प्रतार्यते तस्माद्दष्टाशयकरं क्लिष्टसत्त्वविचिन्तितम् । पापश्रुतं सदा धीरैर्वयं नास्तिकदर्शनम् ॥ 112 ॥ ॥ 1 // // 2 // - // 3 // // 4 // द्वितीयः स्तबकः हिंसादिभ्योऽशुभं कर्म तदन्येभ्यश्च तच्छुभम् । जायते नियमो मानात्कुतोऽयमिति चापरे आगमाख्यात्तदन्ये तु तच्च दृष्टाद्यबाधितम् । सर्वाविषयं नित्यं व्यक्तार्थं परमात्मना चन्द्रसूर्योपरागादेस्ततः संवाददर्शनात् । अप्रत्यक्षेऽपि पापादौ न प्रामाण्यं न युज्यते यदि नाम क्वचिदृष्टः संवादोऽन्यत्र वस्तुनि । तद्भावस्तस्य तत्त्वं वा कथं समवसीयते आगमैकत्वतस्तच्च वाक्यादेस्तुल्यतादिना । सुवृद्धसंप्रदायेन तथा पापक्षयेण च अन्यथा वस्तुतत्त्वस्य परीक्षैव न युज्यते । आशङ्का सर्वगा यस्माच्छद्मस्थस्योपजायते अपरीक्षापि नो युक्ता गुणदोषाविवेकतः । महत् संकटमायातमाशङ्के न्यायवादिनः तस्माद्यथोदितात्सम्यगागमाख्यात्प्रमाणतः । हिंसादिभ्योशुभादीनि नियमोऽयं व्यवस्थितः क्लिष्टाद्धिसाधनुष्टानात्प्राप्ति: क्लिष्टस्य कर्मणः । यथापथ्यभुजो व्याधेरक्लिष्टस्य विपर्ययात् 144 ॥ 5 ॥ ॥ 7 // // 8 // // 9 // Page #154 -------------------------------------------------------------------------- ________________ // 10 // // 11 // // 12 // // 13 // // 14 // // 15 // स्वभाव एष जीवस्य यत्तथा परिणामभाक् । बध्यते पुण्यंपापाभ्यां माध्यस्थ्यात्तु विमुच्यते सुदूरमपि गत्वेह विहितासूपपत्तिषु । कः स्वभावागमावंते शरणं न प्रपद्यते प्रतिपक्षस्वभावेन प्रतिपक्षागमेन च । बाधितत्वात्कथं ह्येतौ शरणं युक्तिवादिनाम् प्रतीत्या बाध्यते यो यत्स्वभावो न स युज्यते । वस्तुनः कल्पमानोऽपि वयादेः शीततादिवत् वहे: शीतत्वमस्त्येव तत्कार्यं किं न दृश्यते । दृश्यते हि हिमासन्ने कथमित्थं स्वभावतः हिमस्यापि स्वभावोऽयं नियमावह्निसंनिधौ । करोति दाहमित्येवं वयादेः शीतता. न किम् । व्यवस्थाभावतो ह्येवं या tvbuddhirihedRshii| . सा लोष्ठादस्य यत्कार्यं तत्त्वतस्तत्स्वभावतः एवं सुबुद्धिशून्यत्वं भवतोऽपि प्रसज्यते । अस्तु चेत् को विवादो नो बुद्धिशून्येन सर्वथा अन्यस्त्वाहेह सिद्धेऽपि हिंसादिभ्योऽशुभादिके । शुभादेरेव सौख्यादि केन मानेन गम्यते अत्रापि ब्रुवते केचित्सर्वथा युक्तिवादिनः । प्रतीतिगर्भया युक्त्या किलैतदवसीयते तयाहु शुभात्सौख्यं तद्बाहुल्यप्रसङ्गतः । बहवः पापकर्माणो विरलाः शुभकारिणः न चैतदृश्यते लोके दुःखबाहुल्यदर्शनात् । शुभात्सौख्यं ततः सिद्धमतोऽन्यच्चाप्यतोऽन्यतः ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // ( 145 Page #155 -------------------------------------------------------------------------- ________________ // 22 // // 23 // // 24 // ... // 25 // // 26 // - // 27 // अन्ये पुनरिदं श्राद्धा ब्रुवत आगमेन वै । / शुभादेरेव सौख्यादि गम्यते नान्यतः क्वचित् अतीन्द्रियेषु भावेषु प्राय एवंविधेषु यत् । छास्थस्याविसंवादि मानमन्यन्न विद्यते यच्चोक्तं दुःखबाहुल्यदर्शनं तन्न साधकम् । क्वचित्तथोपलम्भेऽपि सर्वत्रादर्शनादिति .. सर्वत्र दर्शनं यस्य तद्वाक्यात्किं न साधनम् । साधनं तद्भवत्येवमागमात्तु न भिद्यते अशुभादप्यनुष्ठानात् सौख्यप्राप्तिश्च या क्वचित् । फलं विपाकविरसा सा तथाविधकर्मणः ब्रह्महत्यानिदेशानुष्ठानाद्ग्रामादिलाभवत् । न पुनस्तत एवैतदागमादेव गम्यते' प्रतिपक्षागमानां च दृष्टेष्टाभ्यां विरोधतः । / तथानाप्तप्रणीतृत्वादागमत्वं न युज्यते दृष्टेष्टाभ्यां विरोधाच्च तेषां नाप्तप्रणीतता । नियमाद् गम्यते यस्मात्तदसावेव दृश्यते अगम्यगमनादीनां धर्मसाधनता क्वचित् । उक्ता लोकप्रसिद्धेन प्रत्यक्षेण विरुध्यते स्वधर्मोत्कर्षादेव तथा मुक्तिरपीष्यते । हेत्वभावेन तद्भावो नित्य इष्टेन बाध्यते माध्यस्थ्यमेव तद्धेतुरगम्यगमनादिना । साध्यते तत्परं येन तेन दोषो न कश्चन एतदप्युक्तिमात्रं यदगम्यगमनादिषु । . तथाप्रवृत्तितो युक्त्या माध्यस्थ्यं नोपपद्यते . ॥ 28 ॥ ॥ 29 // // 30 // // 31 // // 32 // . . // 33 // 141 Page #156 -------------------------------------------------------------------------- ________________ // 34 // // 35 // // 36 // // 37 // // 38 // // 39 // अप्रवृत्त्यैव सर्वत्र यथासामर्थ्यभावतः । विशुद्धभावनाभ्यांसात् तन्माध्यस्थ्यं परं यतः यावदेवंविधं नैतत्प्रवृत्तिस्तावदेव या । साऽविशेषेण साध्वीति तस्योत्कर्षप्रसाधनात् नाप्रवृत्तेरियं हेतुः कुतश्चिदनिवर्तनात् । सर्वत्र भावाविच्छेदादन्यथागम्यसंस्थितिः तच्चास्तु लोकशास्त्रोक्तं तत्रौदासीन्ययोगतः । संभाव्यते परं ह्येतद्भावशुद्धर्महात्मनाम् संसारमोचकस्यापि हिंसा यद्धर्मसाधनम् । मुक्तिश्चास्ति ततस्तस्याप्येष दोषोऽनिवारितः मुक्तिः कर्मक्षयादेव जायते नान्यतः क्वचित् । . जन्मादिरहिता यत्तत्स एवात्र निरूप्यते हिंसाधुत्कर्षसाध्यो वा तद्विपर्ययजोऽपि वा । .. अन्यहेतुरहेतुर्वा स वै कर्मक्षयो ननु . हिंसाधुत्कर्षसाध्यत्वे तदभावे न तत्स्थितिः । कर्मक्षयास्थितौ च स्यान्मुक्तानां मुक्तताक्षतिः तद्विपर्ययसाध्यत्वे परसिद्धान्तसंस्थितिः । कर्मक्षयः सतां यस्मादहिंसादिप्रसाधनः । तदन्यहेतुसाध्यत्वे तत्स्वरूपमसंस्थितम् । .. अहेतुत्वे सदा भावोऽभावो वा स्यात्सदैव हि मुक्तिः कर्मक्षयादिष्टा ज्ञानयोगफलं स च । अहिंसादि च तद्धेतुरिति न्यायः सतां मतः एवं वेदविहितापि हिंसा पापाय तत्त्वतः । शास्त्रचोदितभावेऽपि वचनान्तरबाधनात् ॥ 40 ॥ ॥ 41 // // 42 // // 43 // // 44 // // 45 // 149. Page #157 -------------------------------------------------------------------------- ________________ // 46 // न हिंस्यादिह भूतानि हिंसनं दोषकृन्मतम् । / दाहवद्वैद्यके स्पष्टमुत्सर्गप्रतिषेधतः । ततो व्याधिनिवृत्त्यर्थं दाहः कार्यस्तु चोदिते । न ततोऽपि न दोषः स्यात्फलोद्देशेन चोदनात् ... ॥ 47 ॥ एवं तत्फलभावेऽपि चोदनातोऽपि सर्वथा । ध्रुवमौत्सर्गिको दोषो जायते फलचोदनात् ॥ 48 ॥ अन्येषामपि बुद्ध्यैवं दृष्टेष्टाभ्यां विरुद्धता । दर्शनीया कुशास्त्राणां ततश्च स्थितमित्यदः ॥ 49 ॥ क्लिष्टं हिंसाधनुष्टानं न यत्तस्यान्यतो मतम् । ततः कर्ता स एव स्यात्सर्वस्यैव हि कर्मणः ॥ 50 ॥ अनादिकर्मयुक्तत्वात्तन्मोहात्संप्रवर्तते । अहितेऽप्यात्मनः प्रायो व्याधिपीडितचित्तबत् . ॥ 51 ॥ कालादीनां च कर्तृत्वं मन्यन्तेऽन्ये प्रवादिनः । केवलानां तदन्ये तु मिथः सामग्र्यपेक्षया न कालव्यतिरेकेण गर्भकालशुभादिकम् । यत्किञ्चिज्जायते लोके तदसौ कारणं किल ॥ 53 ॥ काल: पचति भूतानि कालः संहरति प्रजाः । ' कालः सुप्तेषु जागर्ति कालो हि दुरतिकमः ॥ 54 ॥ किञ्च कालादृते नैव मुद्गपक्तिरपीष्यते । स्थाल्यादिसन्निधानेऽपि ततः कालादसौ मता ॥ 55 ॥ कालाभावे च गर्भादि सर्वं स्यादव्यवस्थया । परेष्टहेतुसद्भावमात्रादेव तदुद्भवात् ॥ 56 ॥ न स्वभावातिरेकेण गर्भबालशुभादिकम् । * यत्किञ्चिज्जायते लोके तदसौ कारणं किल . ॥ 57 ॥ 148 Page #158 -------------------------------------------------------------------------- ________________ // 58 // // 59 // // 60 // // 61 // // 62 // = // 63 // = सर्वे भावाः स्वभावेन स्वस्वभावे तथा तथा । वर्तन्तेऽथ निवर्तन्ते कामचारपराङ्मुखाः न विनेह स्वभावेन मुद्गपक्तिरपीष्यते । तथा कालादिभावेऽपि नाश्वमाषस्य सा यतः अतत्स्वभावात्तद्भावेऽतिप्रसङ्गोऽनिवारितः । तुल्ये तत्र मृदः कुम्भो न पाटादीत्ययुक्तिमत् नियतेनैव रूपेण सर्वे भावा भवन्ति यत् । ततो नियतिजा ह्येते तत्स्वरूपानुवेधतः यद्यदैव यतो यावत्तत्तदैव ततस्तथा । नियतं जायते न्यायात् क एतां बाधितुं क्षमः न चर्ते नियति लोके मुद्गपक्तिरपीक्ष्यते । . तत्स्वभावादिभावेऽपि नासावनियता यतः अन्यथानियतत्वेन सर्वभाव: प्रसज्यते । अन्योन्यात्मकतापत्तेः क्रियावैफल्यमेव च . न भोक्तव्यतिरेकेण भोग्यं जगति विद्यते । न चाकृतस्य भोक्ता स्यान्मुक्तानां भोगभावतः भोग्यं च विश्वं सत्त्वानां विधिना तेन तेन यत् । दृश्यतेऽध्यक्षमेवेदं तस्मात्तत्कर्मजं हि तत् . न च तत्कर्मवैधुर्ये मुद्गपक्तिरपीक्ष्यते । . स्थाल्यादिभङ्गभावेन यत्क्वचिन्नोपपद्यते चित्रं भोग्यं तथा चित्रात्कर्मणो हेतुतान्यथा । तस्य यस्माद्विचित्रत्वं नियत्यादेर्न युज्यते नियतेनियतात्मत्वान्नियतानां समानता । तथाऽनियतभावे च बलात्स्यात्तद्विचित्रता ॥ 64 ॥ = ॥ 65 // = // 66 // = // 67 // // 68 // ____= // 69 // 149 Page #159 -------------------------------------------------------------------------- ________________ न च तन्मात्रभावादेर्युज्यतेऽस्या विचित्रता । तदन्यभेदकं मुक्त्वा सम्यग्न्यायाविरोधतः ॥ 70 ॥ न जलस्यैकरूपस्य वियत्पाताद्विचित्रता । ऊषरादिधराभेदमन्तरेणोपजायते ॥ 71 ॥ तद्भिन्नभेदकत्वे च तत्र तस्या न कर्तृता । तत्कर्तृत्वे च चित्रत्वं तद्वत्तस्याप्यसंगतम् ॥ 72 ॥ तस्या एव तथाभूतः स्वभावो यदि वेष्यते । त्यक्तो नियतिवादः स्यात्स्वभावाश्रयणान्ननु . ॥ 73 ॥ स्वो भावश्च स्वभावोऽपि स्वसत्तैव हि भावतः । .. . तस्यापि भेदकाभावे वैचित्र्यं नोपपद्यते ॥ 74 ॥ ततस्तस्याविशिष्टत्वाद्युगपद्विश्वसंभवः । न चासाविति सद्युक्त्या तद्वादोऽपि न संगतः ॥ 75 ॥ तत्तत्कालादिसोपेक्षो विश्वहेतुः स चेन्ननु । मुक्तः स्वभाववादः स्यात् कालवादपरिग्रहात् .. / / 76 ॥ कालोऽपि समयादिर्यत्केवलः सोऽपि कारणम् । तत एव ह्यसंभूतेः कस्यचिन्नोपपद्यते ॥ 77 ॥ यतश्च काले तुल्येऽपि सर्वत्रैव न तत्फलम् । अतो हेत्वन्तरापेक्षं विज्ञेयं तद्विचक्षणैः ॥ 78 ॥ अतः कालादयः सर्वे समुदायेन कारणम् । गर्भादेः कार्यजातस्य विज्ञेया न्यायवादिभिः ॥ 79 ॥ न चैकैकत एवेह क्वचित् किञ्चिदपीक्ष्यते । तस्मात्सर्वस्य कार्यस्य सामग्री जनिका मता . ॥ 80 ॥ स्वभावो नियतिश्चैव कर्मणोऽन्ये प्रचक्षते । ' धर्मावन्ये तु सर्वस्य सामान्येनैव वस्तुनः ॥ 81 ॥ 150 Page #160 -------------------------------------------------------------------------- ________________ // 1 // // 2 // = // 4 = // 5 // = .. तृतीयः स्तबकः ईश्वरः प्रेरकत्वेन कर्ता कैश्चिदिहेष्यते । अचिन्त्यचिच्छक्तियुक्तोऽनादिशुद्धश्च सूरिभिः ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम् अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा अन्ये त्वभिदधत्यत्र वीतरागस्य भावतः । इत्थं प्रयोजनाभावात्कर्तृत्वं युज्यते कथम् नरकादिफले कांश्चित्कांश्चित्स्वर्गादिसाधने । कर्मणि प्रेरयत्याशु स जन्तून् केन हेतुना स्वयमेव प्रवर्तन्ते सत्त्वाश्चेच्चित्रकर्मणि । निरर्थकमिहेशस्य कर्तृत्वं गीयते कथम् फलं ददाति चेत्सर्वं तत्तेनेह प्रचोदितम् । अफले पूर्वदोषः स्यात्सफले भक्तिमात्रता आदिसर्गेऽपि नो हेतुः कृतकृत्यस्य विद्यते । प्रतिज्ञातविरोधित्वात् स्वभावोऽप्यप्रमाणक: कर्मादेस्तत्स्वभावत्वे न किंचिद्बाध्यते विभोः । विभोस्तु तत्स्वभावत्वे कृतकृत्यत्वबाधनम् ततश्चेश्वरकर्तृत्ववादोऽयं युज्यते परम् । सम्यग्न्यायाविरोधेन यथाहुः शुद्धबुद्धयः ईश्वरः परमात्मैव तदुक्तव्रतसेवनात् । यतो मुक्तिस्ततस्तस्याः कर्ता स्याद् गुणभावतः = ॥ 7 ॥ ॥ 8 // = // 9 // // 10 // // 11 // 151 Page #161 -------------------------------------------------------------------------- ________________ // 14 // तदनासेवनादेव यत्संसारोऽपि तत्त्वतः । तेन तस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति ॥ 12 ॥ कर्तायमिति तद्वाक्ये यत: केषाञ्चिंदादरः । अतस्तदानुगुण्येन तस्य कर्तृत्वदेशना .. ॥ 13 ॥ परमैश्वर्ययुक्तत्वान्मत आत्मैव चेश्वरः । स च कर्तेति निर्दोषः कर्तृवादो व्यवस्थितः शास्त्रकारा महात्मानः प्रायो वीतस्पृहा भवे । सत्त्वार्थसंप्रवृत्ताश्च कथं तेऽयुक्तभाषिणः ॥ 15 ॥ अभिप्रायस्ततस्तेषां सम्यग्मृग्यो हितैषिणा । न्यायशास्त्राविरोधेन यथाह मनुरप्यदः ॥ 16 ॥ आर्षं च धर्मशास्त्रं च वेदशास्त्रविरोधिना । यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ 17 ॥ प्रधानोद्भवमन्ये तु मन्यन्ते सर्वमेव हि । महदादिक्रमेणेह कार्यजातं विपश्चितः ॥ 18 ॥ प्रधानान्महतो भावोऽहङ्कारस्य ततोऽपि च । अक्षतन्मात्रवर्गस्य तन्मात्राद्भूतसंहतेः ॥ 19 ॥ घटाद्यपि पृथिव्यादिपरिणामसमुद्भवम् । / नात्मव्यापारजं किञ्चित्तेषां लोकेऽपि विद्यते ॥ 20 ॥ अन्ये तु ब्रुवते ह्येतत्प्रक्रिमात्रवर्णनम् । अविचार्यैव तद्युक्त्या श्रद्धया गम्यते परम् ॥ 21 ॥ युक्त्या तु बाध्यते यस्मात्प्रधानं नित्यमिष्यते । तथात्वाप्रच्युतौ चास्य महदादि कथं भवेत् ॥ 22 ॥ तस्यैव तत्स्वभावत्वादिति चेत्किं न स्र्व्दा। .. अत एवेति चेत्तस्य तथात्वे ननु तत्कुतः ॥ 23 ॥ डते. 15र Page #162 -------------------------------------------------------------------------- ________________ . // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // नानुपादानमन्यस्य भावेऽन्यज्जातुचिद्भवेत् । / तदुपादानतायां च न तस्यैकान्तनित्यता घटाद्यपि कुलालादिसापेक्षं दृश्यते भवत् । अतो न तत्पृथिव्यादिपरिणामैकहेतुकम् तत्रापि देहः कर्ता चेन्नैवासावात्मनः पृथक् । पृथगेवेति चेद्भोग आत्मनो युज्यते कथक् देहभोगेन नैवास्य भावतो भोग इष्यते । प्रतिबिम्बोदयात् किं तु यथोक्तं पूर्वसूरिभिः पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा विभक्तेदृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि प्रतिबिम्बोदयोऽप्यस्य नामूर्तत्वेन युज्यते । . मुक्तेरतिप्रसंगाच्च न वै भोगः कदाचन न च पूर्वस्वभावत्वात्स मुक्तानामसंगतः । स्वभावान्तरभावे च परिणामोऽनिवारितः देहात्पृथक्त्व एवास्य न च हिंसादयः क्वचित् । तदभावेऽनिमित्तत्वात्कथं बन्धः शुभाशुभ: बन्धादृते न संसारो मुक्तिर्वास्योपपद्यते । , यमादि तदभावे च सर्वमेव ह्यपार्थकम् आत्मा न बध्यते नापि मुच्यतेऽसौ कदाचन । बध्यते मुच्यते वापि प्रकृतिः स्वात्मनेति चेत् एकान्तेनैकरूपाया नित्यायाश्च न सर्वथा । तस्याः क्रियान्तराभावाद्बन्धमोक्षौ सुयुक्तितः 153 ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // Page #163 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // मोक्षः प्रकृत्ययोगो यदतोऽस्याः स कथं भवेत् । स्वरूपविगमापत्तेस्तथा तन्त्रविरोधतः । पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः पुरुषस्योदिता मुक्तिरिति तन्त्रे चिरन्तनैः । / इत्थं न घटते चेयमिति सर्वमयुक्तिमत् अत्रापि पुरुषस्यान्ये मुक्तिमिच्छन्ति वादिनः । प्रकृति चापि सन्यायात्कर्मप्रकृतिमेव हि तस्याश्चानेकरूपत्वात् परिणामत्वयोगतः । आत्मनो बन्धनत्वाच्च नोक्तदोषसमुद्भवः नामूर्तं मूर्ततां याति मूर्तं न यात्यमूर्त्तताम् । . यतो बन्धाद्यतो न्यायादात्मनोऽसंगतं तया देहस्पर्शादिसंवित्त्या न यात्येवेत्ययुक्तिमत् । अन्योन्यव्याप्तिजा चेयमिति बन्धादिसंगतम् मूर्तयाप्यात्मनो योगो घटेन नभसो यथा । उपघातादिभावश्च ज्ञानस्येव सुरादिना एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि । ' कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः । ॥ 40 ॥ ॥ 41 // // 42 // // 43 // // 44 // चतुर्थः स्तबकः मन्यन्तेऽन्ये जगत्सर्वं क्लेशकर्मनिबन्धनम् । क्षणक्षयि महाप्राज्ञा ज्ञानमात्रं तथापरे तयाहुः क्षणिकं सर्वं नाशहेतोरयोगतः । . . अर्थक्रियासमर्थत्वात् परिणामात् क्षयेक्षणात् . 154 Page #164 -------------------------------------------------------------------------- ________________ = // 4 // = = // 5 // = // 6 // = // 7 // // 8 // = ज्ञानमात्रं च यल्लोके ज्ञानमेवानुभूयते । नार्थस्तव्यतिरेकेंण ततोऽसौ नैव विद्यते अत्राप्यभिदधत्यन्ये स्मरणादेरसंभवात् । बाह्यार्थवेदनाच्चैव सर्वमेतदपार्थकम् अनुभूतार्थविषयं स्मरणं लौकिकं यतः । कालान्तरे तथाऽनित्ये मुख्यमेतन्न युज्यते सोऽन्तेवासी गुरुः सोऽयं प्रत्यभिज्ञाप्यसंगता । दृष्टकौतुकमुद्वेगः प्रवृत्तिः प्राप्तिरेव च स्वकृतस्योपभोगस्तु दूरोत्सारित एव हि । शीलानुष्ठानहेतुर्यः स नश्यति तदैव यत् संतानापेक्षयास्माकं व्यवहारोऽखिलो मतः । . स चैक एव तस्मिंश्च सति कस्मान्न युज्यते यस्मिन्नेव तु संतान आहिता कर्मवासना । . फलं तत्रैव संधत्ते कसे रक्तता यथा . एतदप्युक्तिमात्रं यन्न हेतुफलभावतः । / संतानोऽन्यः स चायुक्त एवासत्कार्यवादिनः नाभावो भावतां याति शशशृङ्गे तथागतेः । भावो नाभावमेतीह तदुत्पत्त्यादिदोषतः सतोऽसत्त्वे तदुत्पादस्ततो नाशोऽपि तस्य. यत् । तन्नष्टस्य पुनर्भावः सदा नाशे न तत्स्थितिः । स क्षणस्थितिधर्मा चेद्वितीयादिक्षणास्थितौ । युज्यते ह्येतदप्यस्य तथा चोक्तानतिक्रमः क्षणस्थितौ तदैवास्य नास्थितियुक्त्यसंगतेः । न पश्चादपि सा नेति सतोऽसत्त्वं व्यवस्थितम् . 155 ॥ 9 ॥ = // 10 // // 11 // // 12 // // 13 // // 14 // Page #165 -------------------------------------------------------------------------- ________________ // 15 // // 16 // // 17 // // 18 // // 20 // न तद्भवति चेत्किं न सदासत्त्वं तदेव यत् । न भवत्येतदेवास्य भवनं सूरयो विदुः कादाचित्कमदो यस्मादुत्पादाद्यस्य तद्धृवम् । तुच्छत्वान्नेत्यतुच्छस्याप्यतुच्छत्वात् कथं नु यत् तदाभूतेरियं तुल्या तन्निवृत्तेर्न तस्य किम् । तुच्छताप्तेर्न भावोऽस्तु नासत्सत्सदसत् कथम् स्वहेतोरेव तज्जातं तत्स्वभावं यतो ननु । तदनन्तरभावित्वादितरत्राप्यदः समम् नाहेतोरस्य भवनं न तुच्छे तत्स्वभावता । / ततः कथं नु तद्भाव इति युक्त्या कथं समम् स एव भावस्तद्धेतुस्तस्यैव हि तदा स्थितेः । स्वनिवृत्तिस्वभावोऽस्य भावस्यैव ततो न किम् ज्ञेयत्ववत्स भावोऽपि न चायुक्तोऽस्य तद्विधः । तदभावे न तज्ज्ञानं तन्निवृत्तेर्गतिः कथम् .. तत्तद्विधस्वभावं यत्प्रत्यक्षेण तथैव हि। गृह्यते तद्गतिस्तेन नैतत् क्वचिदनिश्चयात् समारोपादसौ नेति गृहीतं तत्त्वतस्तु तत् । यथाभावग्रहात्तस्यातिप्रसङ्गाददोऽप्यसत् गृहीतं सर्वमेतेन तत्त्वतो निश्चयः पुनः । मितग्रहसमारोपादिति तत्त्वव्यवस्थितेः एकत्र निश्चयोऽन्यत्र निरंशानुभवादपि । न तथापाटवाभावादित्यपूर्वमिदं तमः स्वभावक्षणतो ह्यूश्2a तुच्छता तन्निवृत्तितः । नासावेकक्षणग्राहिज्ञानात्सम्यग्विभाव्यते 156 ॥ 21 ॥ ॥ 22 // // 23 // // 24 // . - // 25 // // 26 // Page #166 -------------------------------------------------------------------------- ________________ // 27 // // 28 // // 29 // // 30 // // 31 // // 32 // तस्यां च नागृहीतायां तत्तथेति विनिश्चयः । न हीन्द्रियमतीतादिग्राहकं सद्भिरिष्यते अन्तेऽपि दर्शनं नास्य कपालादिगतेः क्वचित् । न तदेव घटाभावो भावत्वेन प्रतीतितः न तद्गतेर्गतिस्तस्य प्रतिबन्धविवेकतः । तस्यैवाभवनत्वे तु भावाविच्छेदतोऽन्वयः तस्मादवश्यमेष्टव्यं तदूर्ध्वं तुच्छमेव तत् । ज्ञेयं सज्जायते ह्येतदपरेणापि युक्तिमत् नोत्पत्त्यादेस्तयोरैक्यं तुच्छेतरविशेषतः । निवृत्तिभेदतश्चैव बुद्धिभेदाच्च भाव्यताम् एतेनैतत्प्रतिक्षिप्तं यदुक्तं न्यायमानिना । न तत्र किञ्चिद्भवति न भवत्येव केवलम् भावे ह्येष विकल्पः स्याद्विधेर्वस्त्वनुरोधतः । . न भावो भवतीत्युक्तमभावो भवतीत्यपि . एतेनाहेतुकत्वेऽपि ह्यभूत्वा नाशभावतः । / संतानास्तित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् प्रतिक्षिप्तं च यत्सत्तानाशित्वागो निवारितम् । तुच्छरूपा सदा सत्ता भावाप्ते शितोदिता भावस्याभवनं यत्तदभावभवनं तु यत् । / तत्तथाधर्मके ह्युक्तविकल्पो न विरुध्यते तदेव न भवत्येतद्विरुद्धमिव लक्ष्यते । तदेव वस्तुसंस्पर्शाद्भवनप्रतिषेधतः सतोऽसत्त्वं यतश्चैवं सर्वथा नोपपद्यते । भावो नाभावमेतीह ततश्चैतद् व्यवस्थितम् 157 ॥ 33 ॥ ॥ 34 // // 35 // // 36 // // 37 // // 38 // Page #167 -------------------------------------------------------------------------- ________________ // 39 // // 40 // // 41 // // 42 // . // 43 // - // 44 // असतः सत्त्वयोगे तु तत्तथाशक्तियोगतः । नासत्त्वं तदभावे तु न तत्सत्त्वं तदन्यवत् । असदुत्पद्यते तद्धि विद्यते यस्य कारणम् । विशिष्टशक्तिमत्तच्च ततस्तत्सत्त्वसंस्थितिः अत्यन्तासति सर्वस्मिन् कारणस्य न युक्तितः । विशिष्टशक्तिमत्त्वं हि कल्प्यमानं विराजते तत्सत्त्वसाधकं तन्न तदेव हि तदा न यत् । अत एवेदमित्थं तु न चैतस्येत्ययोमतः वस्तुस्थित्या तथा तद्यत्तदनन्तरभावि तत् । नान्यत्ततश्च नाम्नेह न तथास्ति प्रयोजनम् नाम्ना विनापि तत्त्वेन विशिष्टावधिना विना । चिन्त्यतां यदि सन्न्यायाद्वस्तुस्थित्यापि तत्तथा साधकत्वे तु सर्वस्य ततो भाव: प्रसज्यते । कारणाश्रयणेऽप्येवं न तत्सत्त्वं तदन्यवत् किंच तत्कारणं कार्यभूतिकाले न विद्यते । ततो न जनकं तस्य तदा सत्त्वात्परं यथा अनन्तरं च तद्भावस्तत्त्वादेव निरर्थकः । समं च हेतुफलयो शोत्पादावसंगतौ स्तस्तौ भिन्नावभिन्नौ वा ताभ्यां भेदे तयोः कुतः । नाशोत्पादावभेदे तु तयोर्वै तुल्यकालता न हेतुफलभावश्च तस्यां सत्यां हि युज्यते । तन्निबन्धनभावस्य द्वयोरपि वियोगतः कल्पितश्चेदयं धर्मधर्मभावो हि भावतः । . न हेतुफलभावः स्यात्सर्वथा तदभावतः . ॥ 45 ॥ ॥ 46 // // 47 // // 48 // // 49 // // 50 // 158 Page #168 -------------------------------------------------------------------------- ________________ // 51 // // 52 // // 53 // // 54 // // 55 // // 56 // न धर्मी कल्पितो धर्मधर्मभावस्तु कल्पितः । पूर्वो हेतुर्निरंशः स उत्तरः फलमुच्यते पूर्वस्यैव तथाभावाभावे हन्तोत्तरं कुतः । तस्यैव तु तथाभावेऽसतः सत्त्वमदो न सत् तं प्रतीत्य तदुत्पाद इति तुच्छमिदं वचः । अतिप्रसङ्गतश्चैव तथा चाह महामतिः सर्वथैव तथाभाविवस्तुभावादृते न यत् । कारणानन्तरं कार्यं द्राग्नभस्तस्ततो न तत् तस्यैव तत्स्वभावत्वकल्पनासंपदप्यलम् । न युक्ता युक्तिवैकल्यराहुणा जन्मपीडनात् तदनन्तरभावित्वमात्रतस्तद्व्यवस्थितौ । . विश्वस्य विश्वकार्यत्वं स्यात्तद्भावाविशेषतः अभिन्नदेशनादीनामसिद्धत्वादनन्वयात् । सर्वेषामविशिष्टत्वान्न तन्नियमहेतुता योऽप्येकस्यान्यतो भावः संताने दृश्यतेऽन्यदा । तत एव विदेशस्थात्सोऽपि यत्तन्न बाधकः एतेनैतत्प्रतिक्षिप्तं यदुक्तं सूक्ष्मबुद्धिना । नासतो भावकर्तृत्वं तदवस्थान्तरं न सः . वस्तुनोऽनन्तरं सत्ता कस्यचिद्या नियोगतः । / सा तत्फलं मता सैव भावोत्पत्तिस्तदात्मिका असदुत्पत्तिरप्यस्य प्रागसत्त्वात्प्रकीर्तिता । नासतः सत्त्वयोगेन कारणात्कार्यभावतः प्रतिक्षिप्तं च तद्धेतोः प्राप्नोति फलतां विना । असतो भावकर्तृत्वं तदवस्थान्तरं च सः 159 ॥ 57 ॥ ॥ 58 // // 59 // // 60 // // 61 // // 62 // Page #169 -------------------------------------------------------------------------- ________________ // 63 // // 64 // // 65 // // 66 // // 67 // // 68 // वस्तुनोऽनन्तरं सत्ता तत्तथा तां विना भवेत् । / नभ:पातादसत्सत्त्वयोगाद्वेति न तत्फलम् असदुत्पत्तिरप्येवं नास्यैव प्रागसत्त्वतः । किं त्वसत्सद्भवत्येवमिति सम्यग्विचार्यताम् एतच्च नोक्तवद्युक्त्या सर्वथा युज्यते यतः । . नाभावो भावतां याति व्यवस्थितमिदं ततः यापि रूपादिसामग्री विशिष्टप्रत्ययोद्भवा । जनकत्वेन बुद्ध्यादेः कल्प्यते साप्यर्थिका .. सर्वेषां बुद्धिजनने यदि सामर्थ्य मिष्यते । रूपादीनां ततः कार्यभेदस्तेभ्यो न युज्यते रूपालोकादिकं कार्यमनेकं चोपजायते । तेभ्यस्तावद्भय एवेति तदेतच्चिन्त्यतां कथम् प्रभूतानां च नैकत्र साध्वी सामर्थ्यकल्पना । तेषां प्रभूतभावेन तदेकत्वविरोधतः तानशेषान् प्रतीत्येह भवदेकं कथं भवेत् । एकस्वभावमेकं यत्तत्तु नानेकभावतः यतो भिन्नस्वभावत्वे सति तेषामनेकता । तावत्सामर्थ्यजत्वे च कुतस्तस्यैकरूपता यज्जायते प्रतीत्यैकसामर्थ्य नान्यतो हि तत् । तयोरभिन्नतापत्तेर्भेदे भेदस्तयोरपि न प्रतीत्यैकसामर्थ्य जायते तत्र किंचन । सर्वसामर्थ्यभूतिस्वभावत्वात्तस्य चेन्न तत् प्रत्येकं तस्य तद्भावे युक्ता ह्युक्त्स्व्भाव्ता। न हि यत्सर्वसामर्थ्यं तत्प्रत्येकत्ववर्जितम् । 160 ॥ 69 ॥ // 70 // // 71 // // 72 // // 73 // // 74 // Page #170 -------------------------------------------------------------------------- ________________ // 75 // // 76 // // 77 // // 78 // // 79 // // 80 // अत्र चोक्तं न चाप्येषां तत्स्वभावत्वकल्पना । साध्वीत्यतिप्रसङ्गादेरन्यथाप्युक्तिसंभवात् अथान्यत्रापि सामर्थ्य रूपादीनां प्रकल्प्यते । न तदेव तदित्येवं नाना चैकत्र तत्कुतः सामग्रीभेदतो यश्च कार्यभेदः प्रगीयते । नानाकार्यसमुत्पाद एकस्याः सोऽपि बाध्यते उपादानादिभेदेन न चैकस्यास्तु संगता । युक्त्या विचार्यमाणेह तदनेकत्वकल्पना रूपं येन स्वभावेन रूपोपादानकारणम् । निमित्तकारणं ज्ञाने तत्तेनान्येन वा भवेत् यदि तेनैव विज्ञानं बोधरूपं न युज्यते । अथान्येन बलाद्रूपं द्विस्वभावं प्रसज्यते अबुद्धिजनकव्यावृत्त्या चेबुद्धिप्रसाधकः । . रूपक्षणो ह्यबुद्धित्वात् कथं रूपस्य साधकः. स हि व्यावृत्तिभेदेन रूपादिजनको ननु । . उच्यते व्यवहारार्थमेकरूपोऽपि तत्त्वतः अगन्धजननव्यावृत्त्यायं कस्मान्न गन्धकृत् । उच्यते तदभावाच्चेद्भावोऽन्यस्याः प्रसज्यते एवं व्यावृत्तिभेदेऽपि तस्यानेकस्वभावता । . बलादापद्यते सा चायुक्ताभ्युपगमक्षते: विभिन्नकार्यजननस्वभावाश्चक्षुरादयः । यदि ज्ञानेऽपि भेदः स्यान्न चेतेंदो न युज्यते सामग्र्यपेक्षयाप्येवं सर्वथा नोपपद्यते । यद्धेतुहेतुमद्भावस्तदेषाप्युक्तिमात्रकम् 161 ॥ 81 ॥ ॥ 82 // // 83 // // 84 // // 85 // // 86 // Page #171 -------------------------------------------------------------------------- ________________ // 87 // // 88 // // 89 // // 90 // // 91 // // 92 // नानात्वाबाधनाच्चेह कुतः स्वकृतवेदनम् । सत्यप्यस्मिन् मिथोऽत्यन्ततद्भेदादिति चिन्त्यताम् वास्यवासकभावाच्चेन्नैतत्तस्याप्यसंभवात् । असंभवः कथं न्वस्य विकल्पानुपपत्तितः वासकाद्वासना भिन्ना अभिन्ना वा भवेद्यदि । . भिन्ना स्वयं तया शून्यो नैवान्यं वासयत्यसौ . अथाभिन्ना न संक्रान्तिस्तस्या वासकरूपवत् । वास्ये सत्यां च संसिद्धिर्द्रव्यांशस्य प्रजायते असत्यामपि संक्रान्तौ वासयत्येव चेदसौ । अतिप्रसङ्गः स्यादेवं स च न्यायबहिष्कृतः वास्यवासकभावश्च न हेतुफलभावतः । तत्त्वतोऽन्य इति न्यायात्स चायुक्तो ऽनिदर्शितः तत्तज्जननस्वभावं जन्यभावं तथापरम् । अतः स्वभावनियमान्नायुक्तः स. कदाचन उभयोर्ग्रहणाभावे न तथाभावकल्पनम् । / तयोआय्यं न चैकेन द्वयोर्ग्रहणमस्ति वः एकमर्थं विजानाति न विज्ञानद्वयं यथा । विजानाति न विज्ञानमेकमर्थद्वयं तथा वस्तुस्थित्या तयोस्तत्त्व एकेनापि तथाग्रहात् । नो बाधकं न चैकेन द्वयोर्ग्रहणमस्त्यदः तथाग्रहस्तयोर्नेतरेतरग्रहणात्मकः । कदाचिदपि युक्तो यदतः कथमबाधकम् तथाग्रहे च सर्वत्राविनाभावग्रहं विना। .. न धूमादिग्रहादेव ह्यनलादिगतिः कथम् ॥ 94 ॥ ॥ 95 // // 96 // // 97 // // 98 // 12 Page #172 -------------------------------------------------------------------------- ________________ // 99 // // 100 // // 101 // // 102 // // 103 // // 104 // समनन्तरवैकल्यं तन्नेत्यनुपपत्तिकम् । तुल्ययोरपि तद्भावे हन्त क्वचिददर्शनात् । न तयोस्तुल्यतैकस्य यस्मात्कारणकारणम् । ओघात्तद्धेतुविषयं नन्वेवमितरस्य च । यः केवलानलग्राहिज्ञानकारणकारणः । सोऽप्येवं न च तद्धेतोस्तज्ज्ञानादपि तद्गतिः तज्ज्ञानं यन्न वै धूमज्ञानस्य समनन्तरः । तथाभूदित्यतो नेह तज्ज्ञानादपि तद्गतिः तथेति हन्त कोऽन्वर्थस्तत्तथाभावतो यदि । इतरत्रैकमेवेत्थं ज्ञानं तद्ग्राहि भाव्यताम् तदभावेऽन्यथाभावस्तस्य सोऽस्यापि विद्यते । अनन्तरचिरातीतं तत्पुनर्वस्तुतः समम् . अग्निज्ञानजमेतेन धूमज्ञानं स्वभावतः । तथाविकल्पकृन्नान्यदिति प्रत्युक्तमिष्यताम् . अथ कथञ्चिदेकेन तयोरग्रहणे सति । तथाप्रतीतितो न्याय्यं न तथाभावकल्पनम् प्रत्यक्षानुपलम्भाभ्यां हन्तैवं साध्यते कथम् । कार्यकारणता तस्मात्तद्भावादेरनिश्चयात् . न पूर्वमुत्तरं चेह तदन्याग्रहणाद्धृवम् । . . गृह्यतेऽत इदं नातो नन्वतीन्द्रियदर्शनम् विकल्पोऽपि तथा न्यायाधुज्यते न ह्यनीदृशः । तत्संस्कारप्रसूतत्वात् क्षणिकत्वाच्च सर्वथा नेत्थं बोधान्वयाभावे घटते तद्विनिश्चयः । माध्यस्थ्यमवलम्ब्यैतच्चिन्त्यतां स्वयमेव तु .. . 173 ॥ 105 // / सात । ॥ 106 ॥ ॥ 107 // // 108 // // 109 // // 110 // Page #173 -------------------------------------------------------------------------- ________________ अग्न्यादिज्ञानमेवेह न धूमज्ञानतां यतः । व्रजत्याकारभेदेन कुतो बोधान्वयस्ततः ॥ 111 ॥ तदाकारपरित्यागात्तस्याकारांतरस्थितिः । बोधान्वयप्रदीधैंकाध्यवसायप्रवर्तकः - ॥ 112 ॥ स्वसंवेदनसिद्धत्वान्न च भ्रान्तोऽयमित्यपि । कल्पना युज्यते युक्त्या सर्वभ्रान्तिप्रसङ्गतः __ / | 113 ॥ प्रदीर्घाध्यवसायेन नश्वरादिविनिश्चयः । अस्य च भ्रान्ततायां यत्तत्तथेति न युक्तिमत् . ॥ 114 ॥ तस्मादवश्यमेष्टव्या विकल्पस्यापि कस्यचित् । येन तेन प्रकारेण सर्वथाऽभ्रान्तरूपता ॥ 115 ॥ सत्यामस्यां स्थितोऽस्माकमुक्तवत्र्याययोगतः । बोधान्वयो दलोत्पत्त्यभावाच्चातिप्रसङ्गतः अन्यादृशपदार्थेभ्यः स्वयमन्यादृशोप्ययम् । यतश्चेष्टस्ततो नास्मात्तत्रासंदिग्धनिश्चयः ॥ 117 ॥ तत्तज्जननभावत्वे ध्रुवं तद्भावसंगतिः । . तस्यैव भावो नान्यो यज्जन्याच्च जननं तथा ॥ 118 ॥ एवं तज्जन्यभावत्वेऽप्येषा भाव्या विचक्षणैः । तदेव हि यतो भाव: स चेतरसमाश्रयः ॥ 119 ॥ इत्येवमन्वयापत्तिः शब्दार्थादेव जायते । अन्यथा कल्पनं चास्य सर्वथा न्यायबाधितम् ॥ 120 ॥ तद्रूपशक्तिशून्यं तत्कार्यं कार्यन्तरं यथा । व्यापारोऽपि न तस्यापि नापेक्षा सत्त्वतः क्वचित् . ॥ 121 ॥ तथापि तु तयोरेव तत्स्वभावत्वकल्पनम् । * अन्यत्रापि समानत्वात् केवलं ध्यान्ध्यसूचकम् . ॥ 122 ॥ . 14 Page #174 -------------------------------------------------------------------------- ________________ // 123 // // 124 // / / 125 // // 126 // // 127 // // 128 // किं चान्यत्क्षणिकत्वे व आर्षार्थोऽपि विरुध्यते । विरोधापादनं चास्य नाल्पस्य तमसः फलम् इत एकनवते कल्पे शक्त्या में पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः मे मयेत्यात्मनिर्देशस्तद्गतोक्ता वधकिया । स्वयमाप्तेन यत्तद्वः कोऽयं क्षणिकताग्रहः संतानापेक्षयैतच्चेदुक्तं भगवता ननु । स हेतुफलभावो यत्तन्मे इति न संगतम् ममेति हेतुशक्त्या. चेत्तस्यार्थोऽयं विवक्षितः । नात्र प्रमाणमत्यक्षा तद्विवक्षा यतो मता तद्देशना प्रमाणं चेन्न सान्यार्था भविष्यति । तत्रापि किं प्रमाणं चेदिदं पूर्वोक्तमार्षकम् तथान्यदपि यत्कल्पस्थायिनी पृथिवी क्वचित् । . उक्ता भगवता भिक्षूनामन्त्र्य स्वयमेव तु पञ्च बाह्या द्विविज्ञेया इत्यन्यदपि चार्षकम् । . प्रमाणमवगन्तव्यं प्रकान्तार्थप्रसाधकम् क्षणिकत्वे यतोऽमीषां न द्विविज्ञेयता भवेत् । भिन्नकालग्रहे ह्याभ्यां तच्छब्दार्थोपपत्तितः .. एककालग्रहे तु स्यात्तत्रैकस्याप्रमाणता । . . गृहीतग्रहणादेवं मिथ्या ताथागतं वचः इन्द्रियेण परिच्छिन्ने रूपादौ तदनन्तरम् । यद्रूपादि ततस्तत्र मनोज्ञानं प्रवर्तते एवं च न विरोधोऽस्ति द्विविज्ञेयत्वभावतः । पञ्चानामपि चेन्न्यायादेतदप्यसमञ्जसम् ॥ 129 ॥ ॥ 130 // // 131 // // 132 // // 133 // // 134 // . 15 Page #175 -------------------------------------------------------------------------- ________________ // 135 // नैकोऽपि यद्विविज्ञेय एकैकेनैव वेदनात् । सामान्यापेक्षयैतच्चेन्न तत्सत्त्वप्रसङ्गतः सत्त्वेऽपि नेन्द्रियज्ञानं हन्त तद्गोचरं मतम् । द्विविज्ञेयत्वमित्येवं क्षणभेदे न तत्त्वतः सर्वमेतेन विक्षिप्तं क्षणिकत्वप्रसाधनम् । तथाप्यूर्वं विशेषेण किञ्चित्तत्रापि वक्ष्यते ॥ 136 ॥ ॥ 137 // // 2 // // 3 // पञ्चमः स्तबकः विज्ञानमात्रवादोऽपि न सम्यगुपपद्यते । . मानं यत्तत्त्वतः किञ्चिदर्थाभावे न विद्यते न प्रत्यक्षं यतो भावालम्बनं न तदिष्यते । नानुमानं तथाभूतसल्लिङ्गानुपलब्धित: उपलब्धिलक्षणप्राप्तोऽर्थो येनोपलभ्यते । ततश्चानुपलब्ध्यैव तदभावोऽवसीयते उपलब्धिलक्षणप्राप्तिस्तद्धत्वन्तरसंहतिः । तेषां च तत्स्वभावत्वे तस्यासिद्धिः कथं भवेत् सहार्थेन तज्जननस्वभावानीति चेन्ननु । जनयत्येव सत्येवमन्यथा तत्स्वभावता योग्यतामधिकृत्याथ तत्स्वभावत्वकल्पना । हन्तवमपि सिद्धोऽर्थः कदाचिदुपलब्धितः अन्यथा योग्यता तेषां कथं युक्त्योपपद्यते । न हि लोकेऽश्वमाषादेः सिद्धा पक्त्यादियोग्यता पराभिप्रायतो ह्येतदेवं चेदुच्यते न यत् । ... उपलब्धिलक्षणप्राप्तोऽर्थस्तस्योपलभ्यते ॥ 4 ॥ ॥ 6 ॥ // 8 // 16 Page #176 -------------------------------------------------------------------------- ________________ - // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // अतद्ग्रहणभावैश्च यदि नाम न गृह्यते । तत एतावता सत्त्वं न तस्यातिप्रसङ्गतः .. विज्ञानं यत्स्वसंवेद्यं न त्वर्थो युक्तियोगतः । अतस्तद्वेदने तस्य ग्रहणं नोपपद्यते एवं चाग्रहणादेव तदभावोऽवसीयते । अतः किमुच्यते मानमर्थाभावे न विद्यते अर्थग्रहणरूपं यत्तत्स्वसंवेद्यमिष्यते । तद्वेदने ग्रहस्तस्य ततः किं नोपपद्यते घटादिज्ञानमित्यादिसंवित्तेस्तत्प्रवृत्तितः । प्राप्तेरर्थक्रियायोगात् स्मृतेः कौतुकभावतः ज्ञानमात्रे तु विज्ञानं ज्ञानमेवेत्यदो भवेत् । प्रवृत्त्यादि ततो न स्यात्प्रसिद्ध लोकशास्त्रयोः । तदन्यग्रहणे चास्य प्रद्वेषोऽर्थेनिबन्धनः । ज्ञानान्तरेऽपि सदृशं तदसंवेदनादि य्त्। युक्त्ययोगश्च योऽर्थस्य गीयते जातिवादतः । ग्राह्यादिभावद्वारेण ज्ञानवादेऽप्यसौ समः नैकान्तग्राह्यभावं तद्ग्राहकाभावतो भुवि । ग्राहकैकान्तभावं तु ग्राह्याभावादसंगतम् । विरोधान्नोभयाकारमन्यथा तदसद्भवेत् । निःस्वभावत्वतस्तस्य सत्तैवं युज्यते कथम् प्रकाशैकस्वभावं हि विज्ञानं तत्त्वंतो मतम् । अकर्मकं तथा चैतत्स्वयमेव प्रकाशते यथास्ते शेत इत्यादौ विना कर्म स एव हि । तथोच्यते जगत्यस्मिंस्तथा ज्ञानमपीष्यताम् 10 ॥ 15 ॥ ॥ 16 // // 17 // // 18 // // 19 // // 20 // Page #177 -------------------------------------------------------------------------- ________________ // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // उच्यते साम्प्रतमदः स्वयमेव विचिन्त्यताम् । . प्रमाणाभावतस्तत्र यद्येतदुपपद्यते . . एवं न यत्तदात्मानमपि हन्त प्रकाशयेत् । अतस्तदित्थं नो युक्तमन्यथा न व्यवस्थितिः ... व्यवस्थितौ च तत्त्वस्य तथाभावप्रकाशकम् । ध्रुवं यतस्ततोऽकर्मकत्वमस्य कथं भवेत् । व्यवस्थापकमस्यैवं भ्रान्तं चैतत्तु भावतः । तथेत्यभ्रान्तमत्रापि ननु मानं न विद्यते भ्रान्ताच्चाभ्रान्तिरूपा न युक्तियुक्त्या व्यवस्थितिः । दृष्टा तैमिरिकादीनामक्षादाविति चेन्न तत् नाक्षादिदोषविज्ञानं तदन्यभ्रान्तिवद्यतः । भ्रान्तं तस्य तथाभावे भ्रान्तस्याभ्रान्तता भवेत् न च प्रकाशमानं तु लोके क्वचिदकर्मकम् । दीपादौ युज्यते न्यायादतश्चैतदपार्थकम् । दृष्टान्तमात्रतः सिद्धिस्तदत्यन्तविधर्मिणः । न च साध्यस्य यत्तेन शब्दमात्रमसावपि किं च विज्ञानमात्रत्वे न संसारापवर्गयोः । विशेषो विद्यते कश्चित्तथा चैतवृथोदितम् चित्तमेव हि संसारो रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते रागादिक्लेशवर्गो यन्न विज्ञानात्पृथग्मतः । एकान्तकस्वभावे च तस्मिन् किं केन वासितम् . क्लिष्टं विज्ञानमेवासौ क्लिष्टता तत्र यद्वशात् । नील्यादिवदसौ वस्तु तद्वदेव प्रसज्यते 168 ॥ 27 ॥ ॥ 28 // // 29 // // 30 // // 31 // // 32 // Page #178 -------------------------------------------------------------------------- ________________ // 33 // // 34 // // 35 // मुक्तौ च तस्य भेदेन भावः स्यात्पटशुद्धिवत् । ततो बाह्यार्थतासिद्धिरनिष्टा संप्रसज्यते । प्रकृत्यैव तथाभूतं तदेव क्लिष्टतेति चेत् । तदन्यूनातिरिक्तत्वे केन युक्तिविचिन्त्यताम् असत्यपि च या बाह्ये ग्राह्यग्राहकलक्षणे । द्विचन्द्रभ्रान्तिवद्धान्तिरियं वः क्लिष्टतेति चेत् अस्त्वेतत्किं तु तद्धेतुभिन्नहेत्वन्तरोद्भवा । इयं स्यात्तिमिराभावे न हीन्दुद्वयदर्शनम् न चासदेव तद्धेतुर्बोधमात्रं न वापि तत् । सदैव क्लिष्टतापत्तिरिति मुक्तिर्न युज्यते । मुक्त्यभावे च सर्वैव ननु चिन्ता निरर्थिका । भावेऽपि सर्वदा तस्याः सम्यगेतद्विचिन्त्यताम् विज्ञानमात्रवादोऽयं नेत्थं युक्त्योपपद्यते । प्राज्ञस्याभिनिवेशो न तस्मादत्रापि युज्यते . ॥ 37 ॥ ॥ 38 // // 39 // = षष्ठः स्तबकः यच्चोक्तं पूर्वमत्रैव क्षणिकत्वप्रसाधकम् । . नाशहेतोरयोगादि तदिदानी परीक्ष्यते हेतोः स्यान्नश्वरो भावोऽनश्वरो वा विकल्पयन् । नाशहेतोरयोगित्वमुच्यते तन्न युक्तिमत् हेतुं प्रतीत्य यदसौ तथा नश्वर इष्यते । यथैव भवतो हेतुर्विशिष्टफलसाधकः तथास्वभाव एवासौ स्वहेतोरेव जायते । सहकारिणमासाद्य यस्तथाविधकार्यकृत् ॥ 2 ॥ = ॥ 4 // 198 Page #179 -------------------------------------------------------------------------- ________________ // 5 // 7 // // 9 // - // 10 // न पुनः क्रियते किंचित्तेनास्य सहकारिणा । समानकालभावित्वात्तथा चोक्तमिदं तव उपकारी विरोधी च सहकारी च यो मतः । प्रबन्धापेक्षया सर्वो नैककाले कथञ्चन सहकारिकृतो हेतोविशेषो नास्ति यद्यपि । फलस्य तु विशेषोऽस्ति तत्कृतातिशयाप्तितः न चास्यातत्स्वभावत्वे सफलस्यापि युज्यते । सभागक्षणजन्माप्तेस्तथाविधतदन्यवत् । अस्थानपक्षपातश्च हेतोरनुपकारिणः । . अपेक्षायां नियुक्ते यत्कार्यमेतद्बथोदितम् यस्मात्तस्याप्यदस्तुल्यं विशिष्टफलसाधकम् । भावहेतुं समाश्रित्य ननु न्यायान्निदर्शितम् एवं च व्यर्थमेवेह व्यतिरिक्तादिचिन्तनम् । नाश्यमाश्रित्य नाशस्य क्रियते यद्विचक्षणैः . किञ्च निर्हेतुके नाशे हिंसकत्वं न युज्यते । व्यापाद्यते सदा यस्मान्न कश्चित्केनचित्क्वचित् कारणत्वात् स संतानविशेषप्रभवस्य चेत् । हिंसकस्तत्र संतानसमुत्पत्तेरसंभवात् सांवृतत्वाव्ययोत्पादौ संतानस्य खपुष्पवत् । न स्तस्तदधर्मत्वाच्च हेतुस्तत्संभवे कुतः विसभागक्षणस्याथ जनको हिंसको न तत् । स्वतोऽपि तस्य तत्प्राप्तेर्जनकत्वाविशेषतः हन्म्येनमिति संक्लेशाद्धिंसकश्चेत्प्रकल्प्यते । नैव त्वन्नीतितो यस्मादयमेव न युज्यते 170 ॥ 11 ॥ ॥ 12 // // 13 // // 14 // // 16 // Page #180 -------------------------------------------------------------------------- ________________ // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // संक्लेशो यद्गुणोत्पादः स चाक्लिष्टान्न केवलात् । न चान्यसचिवस्यापि तस्यानतिशयात्ततः तं प्राप्य तत्स्वभावत्वात्ततः स इति चेन्ननु । नाशहेतुमवाप्यैवं नाशपक्षेऽपि न क्षतिः अन्ये तु जन्यमाश्रित्य सत्स्वभावाद्यपेक्षया । एवमाहुरहेतुत्वं जनकस्यापि सर्वथा न सत्स्वभावजनकस्तद्वैफल्यप्रसङ्गतः । जन्मायोगादिदोषाच्च नेतरस्यापि युज्यते न चोभयादिभावस्य विरोधासंभवादितः । स्वनिवृत्त्यादिभावादौ कार्याभावादितोऽपरे न चाध्यक्षविरुद्धत्वं जनकत्वस्य मानतः । असिद्धरत्र नीत्या तद्व्यवहारनिषेधतः . मानाभावे परेणापि व्यवहारो निषिध्यते । सज्ज्ञानशब्दविषयस्तद्वदत्रापि दृश्यताम् अर्थक्रियासमर्थत्वं क्षणिके यच्च गीयते । उत्पत्त्यनन्तरं नाशाद्विज्ञेयं तदयुक्तिमत् अर्थक्रिया यतोऽसौ वा तदन्या वा द्वयी गतिः । तत्त्वे न तत्र सामर्थ्यमन्यतस्तत्समुद्भवात् । न स्वसन्धारणे न्यायाज्जन्मानन्तरनाशतः । . . न च नाशेऽपि सद्युक्त्या तद्धेतोस्तत्समुद्भवात् अन्यत्वेऽन्यस्य सामर्थ्यमन्यत्रेति न सङ्गतम् । ततोऽन्यभाव एवैतन्नासौ न्याय्यो दलं विना नासत्सज्जायते यस्मादन्यसत्त्वस्थितावपि । तस्यैव तु तथाभावे नन्वसिद्धोऽन्वयः कथम् . 171 ॥ 23 ॥ // 24 // // 25 // // 26 // // 27 // // 28 // Page #181 -------------------------------------------------------------------------- ________________ भूतिर्येषां क्रिया सोक्ता न चासौं युज्यते क्वचित् । कर्तृभोक्तृस्वभावत्वविरोधादिति चिन्त्यताम् । ॥ 29 ॥ न चातीतस्य सामर्थ्यं तस्यामिति निदर्शितम् । न चान्यो लौकिकः कश्चिच्छब्दार्थोऽत्रेत्ययुक्तिमत् । - ॥ 30 ॥ परिणामोऽपि नो हेतुः क्षणिकत्वप्रसाधने । सर्वदैवान्यथात्वेऽपि तथाभावोपलब्धित: ॥ 31 ॥ नार्थान्तरगमो यस्मात्सर्वथैव न चागमः । परिणामः प्रमासिद्ध इष्टश्च खलु पण्डितैः ॥ 32 ॥ यच्चेदमुच्यते ब्रूमोऽतादवस्थ्यमनित्यताम् । एतत्तदेव न भवत्यतोऽन्यत्वे ध्रुवोऽन्वयः ॥ 33 ॥ तदेव न भवत्येतत्तच्चेन्न भवंतीति च । विरुद्धं हन्त किं चान्यदादिमत्तत्प्रसज्यते ॥ 34 ॥ क्षीरनाशश्च दध्येव यदृष्टं गोरसान्वितम् । न तु तैलाद्यत; सिद्धः परिणामोऽन्वयावहः ॥ 35 ॥ नासत्सज्जायते जातु सच्चासत्सर्वथैव हि । शक्त्यभावादिति व्याप्तेः सत्स्वभावत्वहानित: ॥ 36 ॥ नित्येतरदतो न्यायात्तत्तथाभावतो हि तत् । प्रतीतिसचिवात्सम्यक् परिणामेन गम्यते ॥ 37 ॥ अन्ते क्षयेक्षणं चाद्यक्षणक्षयप्रसाधनम् । तस्यैव तत्स्वभावत्वाधुज्यते न कदाचन ॥ 38 ॥ आदौ क्षयस्वभावे च तत्रान्ते दर्शनं कथम् । तुल्यापरापरोत्पत्तिविप्रलम्भाद्यथोदितम् ॥ 39 ॥ अन्ते क्षयेक्षणादादौ क्षयोऽदृष्टोऽनुमीयते । / / सदृशेनावरुद्धत्वात्तद्ग्रहाद्धि तदग्रहः ॥ 40 ॥ 12 Page #182 -------------------------------------------------------------------------- ________________ // 41 // // 42 // // 43 // // 44 // // 45 // // 46 // एतदप्यसदेवेति सदृशो भिन्न एव यत् । भेदाग्रहे कथं तस्य तत्स्वभावत्वतो ग्रहः । तदर्थनियतोऽसौ यद्भेदमन्याग्रहाद्धि तत् । न गृह्णातीति चेत्तुल्यः सोऽपरेण कुतो गतिः तथागतेरभावे च वचस्तुच्छमिदं ननु । सदृशेनावरुद्धत्वात्तद्ग्रहाद्धि तदग्रहः भावे चास्या बलादेकमनेकग्रहणात्मकम् । अन्वयि ज्ञानमेष्टव्यं सर्वं तत्क्षणिकं कुतः ज्ञानेन गृह्यते चार्थो न चापि परदर्शने । तदभावे नु तद्भावात्कदाचिदपि तत्त्वतः ग्रहणेऽपि यदा ज्ञानमुदेत्युत्पत्त्यनन्तरम् । तदा तत्तस्य जानाति क्षणिकत्वं कथं ननु तस्यैव तत्स्वभावत्वात् स्वात्मनैव तदुद्भवात् । यथा नीलादिताद्रूप्यान्नैतन्मिथ्यात्वसंशयात् . न चापि स्वानुमानेन धर्मभेदस्य संभवात् । लिङ्गधर्मातिपाताच्च तत्स्वभावाद्ययोगतः नित्यस्यार्थक्रियायोगोऽप्येवं युक्त्या न गम्यते । सर्वमेवाविशेषेण विज्ञानं क्षणिकं यतः तथा चित्रस्वभावत्त्वान्न चार्थस्य न युज्यते । अर्थक्रिया ननु न्यायात्क्रमाक्रमबिभावनी अन्ये त्वभिदधत्येवमेतदास्थानिवृत्तये । क्षणिकं सर्वमेवेति बुद्धेनोक्तं न तत्त्वतः विज्ञानमात्रमप्येवं बाह्यसङ्गनिवृत्तये । विनेयान् कांश्चिदाश्रित्य यद्वा तद्देशनार्हतः .. . 173 ॥ 47 // // 48 // // 49 // // 50 // // 51 // // 52 // Page #183 -------------------------------------------------------------------------- ________________ // 53 // // 54 // // 55 // // 56 // - // 57 // न चैतदपि न न्याय्यं यतो बुद्धो महामुनिः । सुवैद्यवद्विना कार्यं द्रव्यासत्यं न भाषते ब्रुवते शून्यमन्ये तु सर्वमेव विचक्षणाः । न नित्यं नाप्यनित्यं यद्वस्तु युक्त्योपपद्यते नित्यमर्थक्रियाभावात्क्रमाक्रमविरोधतः । अनित्यमपि चोत्पादव्ययाभावान्न जातुचित् उत्पादव्ययबुद्धिश्च 'भ्रान्तानन्दादिकारणम् । कुमार्याः स्वप्नवज्ज्ञेया पुत्रजन्मादिबुद्धिवत् अत्राप्यभिदधत्यन्ये किमित्थं तत्त्वसाधनम् । प्रमाणं विद्यते किंचिदाहोस्विच्छून्यमेव हि शून्यं चेत्सुस्थितं तत्त्वमस्ति चेच्छून्यता कथम् । तस्यैव ननु सद्भावादिति सम्यग्विचिन्त्यताम् प्रमाणमन्तरेणापि स्यादेवं तत्त्वसंस्थितिः । अन्यथा नेति सुव्यक्तमिदमीश्वरचेष्टितम् .. उक्तं विहाय मानं चेच्छून्यतान्यस्य वस्तुनः । शून्यत्वे प्रतिपाद्यस्य ननु व्यर्थः परिश्रमः तस्याप्यशून्यतायां च प्राश्निकानां बहुत्वतः । / प्रभूता शून्यतापत्तिरनिष्टा संप्रसज्यते यावतामस्ति तन्मानं प्रतिपाद्यास्तथा च ये । सन्ति ते सर्व एवेति प्रभूतानामशून्यता एवं च शून्यवादोऽपि तद्विनेयानुगुण्यतः । अभिप्रायत इत्युक्तो लक्ष्यते तत्त्ववेदिना ॥ 58 ॥ ॥ 59 // // 60 // // 61 // // 62 // 104 Page #184 -------------------------------------------------------------------------- ________________ = // 2 // = // 4 = // 5 // - सप्तमः स्तबकः अन्ये त्वाहुरनाद्येव जीवाजीवात्मकं जगत् । सदुत्पादव्ययघ्रौव्ययुक्तं शास्त्रकृतश्रमाः घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे तस्मात्तत्त्वं त्रयात्मकम् अत्राप्यभिदधत्यन्ये विरुद्धं हि मिथस्त्रयम् । एकत्रैवैकदा नैतद् घट प्राञ्चति जातुचित् उत्पादोऽभूतभवनं विनाशस्तद्विपर्ययः । ध्रौव्यं चोभयशून्यं यदेकदैकत्र तत्कथम् शोकप्रमोदमाध्यस्थ्यमुक्तं यच्चात्र साधनम् । . तदप्यसाम्प्रतं यत्तद्वासनाहेतुकं. मतम् किं च स्याद्वादिनो नैव युज्यते निश्चयः क्वचित् । स्वतन्त्रापेक्षया तस्य न मानं मानमेव यत् संसार्यपि न संसारी मुक्तोऽपि न स एव हि । तदतद्रूपभावेन सर्वमेवाव्यवस्थितम् . त आहुर्मुकुटोत्पादो न घटनाशधर्मकः । . स्वर्णान्न चान्य एवेति न विरुद्धं मिथस्त्रयम् न चोत्पादव्ययौ न. स्तो ध्रौव्यवत्तद्धिया गतेः । नास्तित्वे तु. तयोध्रौव्यं तत्त्वतोऽस्तीति न प्रमा न नास्ति ध्रौव्यमप्येवमविगानेन तद्गते; / अस्याश्च भ्रान्ततायां न जगत्यभ्रान्ततागतिः ॥ 6 ॥ = ॥ 8 = // // 9 // // 10 // // 11 // = 105 Page #185 -------------------------------------------------------------------------- ________________ - // 13 // // 14 // // 15 // // 16 // // 17 // उत्पादोऽभूतभवनं स्वहेत्वन्तरधर्मकम् । तथाप्रतीतियोगेन विनाशस्तद्विपर्ययः तथैतदुभयाधारस्वभावे ध्रौव्यमित्यपि । अन्यथा त्रितयाभाव एकदैकत्र किं न तत् । एकत्रैवैकदैवैतदित्थं त्रयमपि स्थितम् । न्याय्यं भिन्ननिमित्तत्वात्तदभेदे न युज्यते . इष्यते च परैर्मोहात्तत्क्षणस्थितिधर्मिणि । / अभावेऽन्यतमस्यापि तत्र तत्त्वं न यद्भवेत् । सपनवद्भवत् भावमानं तदिष्टं चेत्तदित्थं निविशेषणम् । क्षणस्थितिस्वभावं तु न ह्युत्पादव्ययौ विना तदित्थंभूतमेवेति द्राग्नभस्तो न जातुचित् । भूत्वाभावश्च नाशोऽपि तदेवेति न लौकिकम् वासनाहेतुकं यच्च शोकादि परिकीर्तितम् । तदयुक्तं यतश्चित्रा सा न जात्वनिबन्धना सदा भावेतरापत्तिरेकभावाच्च वस्तुनः । / तद्भावेऽतिप्रसङ्गादिनियमात् संप्रसज्यते न मानं मानमेवेति सर्वथा निश्चयश्च यः । उक्तो न युज्यते सोऽपि यदेकान्तनिबन्धनः मानं चेन्मानमेवेति प्रत्यक्षं लैङ्गिकं न तु । तत्तच्चेन्मानमेवेति स्यात्तद्भावाहते कथम् न स्वसत्त्वं परासत्त्वं तदसत्त्वविरोधतः । स्वसत्त्वासत्त्ववन्न्यायान्न च नास्त्येव तत्र तत् परिकल्पितमेतच्चेन्नन्वित्थं तत्त्वतो न तत् । ततः क इह दोषश्चेन्ननु तद्भावसंगतिः ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // 106 Page #186 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // अनेकान्तत एवातः सम्यग्मानव्यवस्थितेः । स्याद्वादिनो नियोगेन युज्यते निश्चयः परम् एतेन सर्वमेवेति यदुक्तं तन्निराकृतम् । शिष्यव्युत्पत्तये किंचित्तथाप्यपरमुच्यते संसारी चेत्स एवेति कथं मुक्तस्य संभवः । मुक्तोऽपि चेत्स एवेति व्यपदेशोऽनिबन्धनः संसाराद्विप्रमुक्तो यन्मुक्त इत्यभिधीयते । नैतत्तस्यैव तद्भावमन्तरेणोपपद्यते तस्यैव च तथाभावे तन्निवृत्तीतरात्मकम् । द्रव्यपर्यायवद्वस्तु बलादेव प्रसिध्यति लज्जते बाल्यचरितैर्बाल एव न चापि यत् । युवा न लज्जते चान्यस्तैरायत्यैव चेष्टते युवैव न च वृद्धोऽपि नान्यार्थं चेष्टनं च तत् । . अन्वयादिमयं वस्तु तदभावोऽन्यथा भवेत् . अन्वयो व्यतिरेकश्च द्रव्यपर्यायसंज्ञितौ । / अन्योन्यव्याप्तितो भेदाभेदवृत्त्येव वस्तु तौ नान्योऽन्यव्याप्तिरैकान्तभेदेऽभेदे च युज्यते । अतिप्रसङ्गादैक्याच्च शब्दार्थीनुपपत्तितः . अन्योऽन्यमिति यद्भेदं व्याप्तिश्चाह विपर्ययम् । भेदाभेदे द्वयोस्तस्मादन्योऽन्यव्याप्तिसंभवः एवं न्यायाविरुद्धेऽस्मिन् विरोधोद्भावनं नृणाम् । व्यसनं वा जडत्वं वा प्रकाशयति केवलम् न्यायात् खलु विरोधो यः स विरोध इहोच्यते । यद्वदेकान्तभेदादौ तयोरेवाप्रसिद्धितः ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // 177 Page #187 -------------------------------------------------------------------------- ________________ // 36 // - // 37 // : // 38 // . // 39 // // 40 // - // 41 // मृद्रव्यं यन्न पिण्डादिधर्मान्तरविवर्जितम् । यद्वा तेन विनिर्मुक्तं केवलं गम्यते क्वचित् ततोऽसत्तत्तथान्यायादेकं चोभयसिद्धितः । अन्यत्रातो विरोधस्तदभावापत्तिलक्षणः । जात्यन्तरात्मके चास्मिन्नावस्थादिदूषणम् । . नियतत्वाद्विविक्तस्य ,bhedaadeshcaapysNbhvaat| नाभेदो भेदरहितो भेदो वाऽभेदवर्जितः । केवलोऽस्ति यतस्तेन कुतस्तत्र विकल्पनम् येनाकारेण भेदः किं तेनासावेव किं द्वयम् । असत्त्वात्केवलस्येह सतश्च कथितत्वतः यतश्च तत्प्रमाणेन गम्यते ह्युभयात्मकम् । अतोऽपि जातिमात्रं तदनवस्थादिकल्पनम् एवं ह्युभयदोषादिदोषा अपि न दूषणम् । सम्यग्जात्यन्तरत्वेन भेदाभेदप्रसिद्धितः .. एतेनैतत्प्रतिक्षिप्तं यदुक्तं पूर्ववादिभिः । विहायानुभवं महाज्जातियुक्त्यनुसारिभिः द्रव्यपर्याययोर्भेदे नैकस्योभयरूपता । अभेदेऽन्यतरस्थाननिवृत्ती चिन्त्यतां कथम् यन्निवृत्तौ न यस्येह निवृत्तिस्तत्ततो यतः । भिन्नं नियमतो दृष्टं यथा कर्कः क्रमेलकात् निवर्तते च पर्यायो न तु द्रव्यं ततो न स्ः। अभिन्नो द्रव्यतोऽभेदेऽनिवृत्तिस्तत्स्वरूपवत् प्रतिक्षिप्तं च यद्भेदाभेदपक्षोऽन्य एव हि। भेदाभेदविकल्पाभ्यां हन्त जात्यन्तरात्मकः । ॥ 42 ॥ ॥ 43 // // 44 // // 45 // . // 46 // // 47 // 108 Page #188 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // . // 53 // जात्यन्तरात्मकं चैवं दोषास्ते समियुः कथम् । भेदाभेदे च येऽत्यन्तं जातिभिन्ने व्यवस्थिताः किञ्चिन्निवर्ततेऽवश्यं तस्याप्यन्यत्तथा न यत् । अतस्तद्भेद एवेह निवृत्त्याद्यन्यथा कथम् तस्येति योगसामर्थ्याद्भेद एवेति बाधितम् । अभिन्नदेशस्तस्येति यत्तद्व्याप्त्या तथोच्यते अतस्तद्भेद एवेति प्रतीतिविमुखं वचः । तस्यैव च तथाभावात्तन्निवृत्तीतरात्मकम् नानुवृत्तिनिवृत्तिभ्यां विना यदुपपद्यते । तस्यैव हि तथाभावः सूक्ष्मबुद्ध्या विचिन्त्यताम् तस्यैव तु तथाभावे तदेव हि यतस्तथा । भवत्यतो न दोषो नः कश्चिदप्युपपद्यते इत्थमालोचनं चेदमन्वयव्यतिरेकवत् । वस्तुनस्तत्स्वभावत्वात्तथाभावप्रसाधकम् । न च भेदोऽपि बाधायै तस्यानेकान्तवादिनः । जात्यन्तरात्मकं वस्तु नित्यानित्यं यतो मतम् प्रत्यभिज्ञाबलाच्चैतदित्थं समवसीयते । . इयं च लोकसिद्धैव तदेवेदमिति क्षितौ न युज्यते च सन्न्यायाहते त्त्प्रिन्नामिता.| कालादिभेदेतो वस्त्वभेदतश्च तथागते: एकान्तैक्ये न नाना यन्नानात्वे चैकमप्यदः । अतः कथं नु तद्भावस्तदेतदुभयात्मकम् तस्यैव तुं तथाभावे कथञ्चिद्भेदयोगतः । प्रमातुरपि तद्भावाधुज्यते मुख्यवृत्तितः 109 . रकवत् । ॥ 54 ॥ ॥ 55 // // 56 // // 57 // // 58 // // 59 // Page #189 -------------------------------------------------------------------------- ________________ // 60 // नित्यैकयोगतो व्यक्तिभेदेऽप्येषा न संगता । तदिहेति प्रसङ्गेन तदेवेदमयोगतः सादृश्याज्ञानतो न्याय्या न विभ्रमबलादपि । एतद्द्वयाग्रहे युक्तं न च सादृश्यकल्पनम् न च भ्रान्तापि सद्बाधा भावादेव कदाचन । योगिप्रत्ययतद्भावे प्रमाणं नास्ति किञ्चन नाना योगी विजानात्यनाना नेत्यत्र न प्रमा । देशनाया विनेयानुगुण्येनापि प्रवृत्तितः या च लूनपुनर्जातनखकेशतृणादिषु । ' इयं संलक्ष्यते सापि तदाभासा न सैव हि प्रत्यक्षाभासभावेऽपि नाप्रमाणं यथैव हि । प्रत्यक्षं तद्वदेवेयं प्रमाणमवगम्यताम् मतिज्ञानविकल्पत्वान्न चानिष्टिरियं यतः । एतद्बालात्ततः सिद्धं नित्यानित्यादि वस्तुनः ॥ 65 ॥ ॥ 5 ॥ // 66 // // 1 // // 2 // अष्टमः स्तबकः अन्ये त्वद्वैतमिच्छन्ति सद्ब्रह्मादिव्यपेक्षया । सतो यद्भेदकं नान्यत्तच्च तन्मात्रमेव हि यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । संकीर्णमिव मात्राभिभिन्नाभिरभिमन्यते ... तथेदममलं ब्रह्म निर्विकल्पमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रकाशते अत्राप्यन्ये वदन्त्येवमविद्या न सतः पृथक् । / तच्च तन्मात्रमेवेति भेदाभासोऽनिबन्धनः 180 ॥ 3 ॥ ॥ 4 // Page #190 -------------------------------------------------------------------------- ________________ // 5 // // 6 // // 7 // - // 8 // - - // 9 // // 10 // सैवाथाभेदरूपापि भेदाभासनिबन्धनम् । प्रमाणमन्तरेणैतदवगन्तुं न शक्यते भावेऽपि च प्रमाणस्य प्रमेयव्यतिरेकतः । ननु नाद्वैतमेवेति तदभावे प्रमाणकम् विद्याविद्यादिभेदाच्च स्वतन्त्रेणैव बाध्यते । तत्संशयादियोगाच्च प्रतीत्या च विचिन्त्यताम् अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्धये । अद्वैतदेशना शास्त्रे निर्दिष्टा न तु तत्त्वतः न चैतद्बाध्यते युक्त्या सच्छास्त्रादिव्यवस्थितेः । संसारमोक्षभावाच्च तदर्थं यत्नसिद्धितः अन्यथा तत्त्वतोऽद्वैते हन्त संसारमोक्षयोः । सर्वानुष्ठानवैयर्थ्यमनिष्टं संप्रसज्यते । अन्ये पुनर्वदन्त्येवं मोक्ष एव न विद्यते । उपायाभावतः किं वा न सदा सर्वदेहिनाम् कर्मादिपरिणत्यादिसापेक्षो यद्यसौ ततः । अनादिमत्त्वात्कर्मादिपरिणत्यादिकं तथा तस्यैव चित्ररूपत्वात्तत्तथेतिं न युज्यते । उत्कृष्टाद्या स्थितिस्तस्य यज्ञातानेकशः किल अत्रापि वर्णयन्त्यन्ये विद्यते दर्शनादिकः । / उपायो मोक्षतत्त्वस्य पर: सर्वज्ञभाषितः दर्शनं मुक्तिबीजं च सम्यक्त्वं तत्त्ववेदनम् । दुःखान्तकृत् सुखारम्भः पर्यायास्तस्य कीर्तिताः अनादिभव्यभावस्य तत्स्वभावत्वयोगतः । उत्कृष्टाद्यास्वतीतासु तथाकर्मस्थितिष्वलम् ॥ 11 ॥ = ॥ 12 // // 13 // = // 14 // // 15 // = // 16 // 181 Page #191 -------------------------------------------------------------------------- ________________ // 17 // . // 18 // // 19 // . // 20 // // 21 // // 22 // तद्दर्शनमवाप्नोति कर्मग्रन्थिं सुदारुणम् । निर्भिद्य शुभभावेन कदाचित्कश्चिदेव हि सति चास्मिन्नसौ धन्यः सम्यग्दर्शनंसंयुतः । तत्त्वश्रद्धानपूतात्मा रमते न भवोदधौ स पश्यत्यस्य यद्रूपं भावतो बुद्धिचक्षुषा । सम्यक्छास्त्रानुसारेण रूपं नष्टाक्षिरोगवत् तदृष्ट्वा चिन्तयत्येवं प्रशान्तेनान्तरात्मना । भावगर्भं यथाभावं परं संवेगमाश्रित:जन्ममृत्युजराव्याधिरोगशोकायुपद्रुतः । क्लेशाय केवलं पुंसामहो भीमो भवोदधिः सुखाय तु परं मोक्षो जन्मादिक्लेशवर्जितः । भयशक्त्या विनिर्मुक्तो व्याबाधावर्जितः सदा हेतुर्भवस्य हिंसादिर्दुःखाद्यन्वयदर्शनात् । मुक्तेः पुनरहिंसादिआबाधाविनिवृत्तितः बुद्धवैवं भवनैर्गुण्यं मुक्तेश्च गुणरूपताम् । . तदर्थं चेष्टते नित्यं विशुद्धात्मा यथागमम् दुष्करं क्षुद्रसत्त्वानामनुष्ठानं करोत्यसौ । मुक्तौ दृढानुरागत्वात् कामीव वनितान्तरे उपादेयविशेषस्य न यत्सम्यक्प्रसाधनम् । दुनोति चेतोऽनुष्टानं तद्भावप्रतिबन्धत: ततश्च दुष्करं तन्न सम्यगालोच्यते यदा । अतोऽन्यदुष्करं न्यायाद्धेयवस्तुप्रसाधकम् व्याधिग्रस्तो यथारोग्यलेशमास्वादयन्बुधः । . कष्टेऽप्युपक्रमे धीरः सम्यक्प्रीत्या प्रवर्तते 182 ॥ 23 ॥ ॥ 24 // // 25 // // 26 // . // 27 // . // 28 // Page #192 -------------------------------------------------------------------------- ________________ // 29 // // 30 // // 31 // // 32 // // 33 // // 34 // संसारव्याधिना ग्रस्तस्तद्वज्ज्ञेयो नरोत्तमः । शमारोग्यलवं प्राप्य भावतस्तदुपक्रमे प्रवर्तमान एवं च यथाशक्ति स्थिराशयः । शुद्धं चारित्रमासाद्य केवलं लभते क्रमात् ततः स सर्वविद्भूत्वा भवोपग्राहिकर्मणः । ज्ञानयोगात्क्षयं कृत्वा मोक्षमाप्नोति शाश्वतम् ज्ञानयोगस्तपः शुद्धमित्यादि यदुदीरितम् । ऐदंपर्येण भावार्थस्तस्यायमभिधीयते ज्ञानयोगस्य योगीन्द्रैः परा काष्ठा प्रकीर्तिता । शैलेशीसंज्ञितं स्थैर्यं ततो मुक्तिरशंसयम् धर्मस्तच्चात्मधर्मत्वान्मुक्तिदः शुद्धिसाधनात् । अक्षयोऽप्रतिपातित्वात् सदा मुक्तौ तथास्थितेः चारित्रपरिणामस्य निवृत्तिर्न च सर्वथा । सिद्ध उक्तो यतः शास्त्रे न चरित्री न चेतरः न चावस्थानिवृत्त्येह निवृत्तिस्तस्य युज्यते । समयातिकमे यद्वत्सिद्धभावश्च तत्र वै ज्ञानयोगादतो मुक्तिरिति संम्यग्व्यवस्थितम् । तन्त्रान्तरानुरोधेन गीतं चेत्थं न दोषकृत् . अत्राप्यभिदधत्यन्ये सर्वज्ञो नैव विद्यते । / तद्ग्राहकप्रमाभावादिति न्यायानुसारिणः । / प्रत्यक्षेण प्रमाणेन सर्वज्ञो नैव गृह्यते । लिङ्गमप्यविनाभवि तेन किञ्चिन्न दृश्यते न चागमेन यदसौ विध्यादिप्रतिपादकः । अप्रत्यक्षत्वतो नैवोपमानेनापि गम्यते ॥ 35 ॥ ॥ 36 // // 37 // // 38 // // 39 // // 40 // 183 Page #193 -------------------------------------------------------------------------- ________________ // 41 // // 42 // // 43 // // 44 // // 45 // || 46 // नार्थापत्त्यापि सर्वोऽर्थस्तं विनाप्युपपद्यते । प्रमाणपञ्चकावृत्तेस्तत्राभावप्रमाणता धर्माधर्मव्यवस्था तु वेदाख्यादागमात् किल । अपौरुषेयोऽसौ यस्माद्धेतुदोषविवर्जितः आह चालोकवद्वेदे सर्वसाधारणे सति । / धर्माधर्मपरिज्ञाता किमर्थं कल्पते नरः इष्टापूर्तादिभेदोऽस्मात्सर्वलोकप्रतिष्ठितः । व्यवहारप्रसिद्धयैव यथैव दिवसादयः । ऋत्विग्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः । अन्तर्वेद्यां तु यद्दत्तमिष्टं तदभिधीयते वापीकूपतडागानि देवतायतनानि च । अन्नप्रदानमित्येतत्पूर्तमित्यभिधीयते अतोऽपि शुक्लं यवृत्तं निरीहस्य महात्मनः । ध्यानादिमोक्षफलदं श्रेयस्तदभिधीयते वर्णाश्रमव्यवस्थापि सर्वा तत्प्रभवैव हि । . अतीन्द्रियार्थद्रष्ट्रा तन्नास्ति किञ्चित्प्रयोजनम् अत्रापि ब्रुवते केचिदित्थं सर्वज्ञवादिनः । प्रमाणपञ्चकावृत्तिः कथं तत्रोपपद्यते सर्वार्थविषयं तच्चेत्प्रत्यक्षं तन्निषेधकृत् । अभावः कथमेतस्य न चेदत्राप्यदः समम् धर्मादयोऽपि चाध्यक्षा ज्ञेयभावाद्धटादिवत् । कस्यचित्सर्व एवेति नानुमानं न विद्यते आगमादपि तत्सिद्धिर्यदसौ चोदनाफलम् । प्रामाण्यं च स्वतस्तस्य नित्यत्वं च श्रुतेरिव . ॥ 47 ॥ ॥ 48 // // 49 // // 50 // // 51 // 184 Page #194 -------------------------------------------------------------------------- ________________ // 53 // // 54 // // 55 // // 56 // // 57 // // 58 // हृद्गताशेषसंशीतिनिर्णयात्तद्ग्रहे पुनः । उपमान्यग्रहे तत्र न चान्यत्रापि चान्यथा शास्त्रादतीन्द्रियगतेरापत्त्यापि गम्यते । अन्यथा तत्र नाश्वासश्छद्मस्थस्योपजायते प्रमाणपञ्चकावृत्तिरेवं तत्र न युज्यते । तथाप्यभावप्रामाण्यमिति ध्यान्ध्यविजृम्भितम् वेदाद्धर्मादिसंस्थापि हन्तातीन्द्रियदर्शनम् । विहाय गम्यते सम्यक्कुत एतद्विचिन्त्यताम् न वृद्धसंप्रदायेन च्छिन्नमूलत्वयोगतः । न चार्वाग्दर्शिना तस्यातीन्द्रियार्थोऽवसीयते प्रामाण्यं रूपविषये संप्रदाये न युक्तिमत् । यथानादिमदन्धानां तथात्रापि निरूप्यताम् न लौकिकपदार्थेन तत्पदार्थस्य तुल्यता । निश्चेतुं पार्यतेऽन्यत्र तद्विपर्ययभावतः नित्यत्वापौरुषेयत्वाद्यस्ति किञ्चिदलौकिकम् । तत्रान्यत्राप्यतः शङ्का विदुषो न निवर्तते तन्निवृत्तौ न चोपायो विनातीन्द्रियवेदिनम् । एवं च कृत्वा साध्वेतत्कीर्तितं धर्मकीर्तिना स्वयं रागादिमान्नार्थं वेत्ति वेदस्य नान्यतः । न वेदयति वेदोऽपि वेदार्थस्य कुतो गति: तेनाग्निहोत्रं जुहुयात्स्वर्गकाम इति श्रुतौ । खादेत्स्वमांसमित्येष नार्थ इत्यत्र का प्रमा प्रदीपादिवदिष्टश्चेत्तच्छब्दोऽर्थप्रकाशकः । स्वत एव प्रमाणं न किञ्चिदत्रापि विद्यते 185 ॥ 59 ॥ ॥ 60 // // 61 // // 62 // // 63 // // 64 // Page #195 -------------------------------------------------------------------------- ________________ विपरीतप्रकाशश्च ध्रुवमापद्यते क्वचित् । तथाहीन्दीवरे दीपः प्रकाशयति रक्तताम् ॥ 65 ॥ तस्मान्न चाविशेषेण प्रतीतिरुपजायते । संकेतसव्यपेक्षत्वे स्वत एवेत्ययुक्तिमत् ॥ 66 ॥ साधुर्न वेति संकेतो न चाशङ्का निवर्तते । तद्वैचित्र्योपलब्धेश्च स्वाशयाभिनिवेशतः ॥ 67 ॥ व्याख्याप्यपौरुषेयस्य मानाभावान्न संगता । मिथो विरुद्धभावाच्च तत्साधुत्वाद्यनिश्चितेः ॥ 68. ॥ नान्यप्रमाणसंवादात्तत्साधुत्वविनिश्चयः । . सोऽतीन्द्रिये न यन्न्याय्यस्तत्तद्भावविरोधतः ॥ 69 ॥ तस्माद्व्याख्यानमस्येदं स्वाभिप्रायनिवेदनम् । ... जैमिन्यादेर्न तुल्यं किं वचनेनापरेण च ॥ 70 ॥ एष स्थाणुरयं मार्ग इति वक्तीह कश्चन । अन्यः स्वयं ब्रवीमीति तयोर्भेदः परीक्ष्यताम् ॥ 71 ॥ न चाप्यपौरुषेयोऽसौ घटते सूपपत्तितः । . वक्तृव्यापारवैकल्ये तच्छब्दानुपलब्धितः ॥ 72 ॥ वक्तृव्यापारभावेऽपि तद्भावे लौकिकं न किम् । अपौरुषेयमिष्टं वो वचो द्रव्यव्यपेक्षया ॥ 73 ॥ दृश्यमानेऽपि चाशङ्का दृश्यकर्तृसमुद्भवा । नातीन्द्रियार्थद्रष्टमन्तरेण निवर्तते पापादत्रेदृशी बुद्धिर्न पुण्यादिति न प्रमा । न लोको हि विगानत्वात्तद्बहुत्वाद्यनिश्चितेः . ॥ 75 ॥ बहूनामपि संमोहभावान्मिथ्याप्रवर्तनात् । . . मानसंख्याविरोधाच्च कथमित्थमिदं ननु . ॥ 76 ॥ 186 // 74 // Page #196 -------------------------------------------------------------------------- ________________ // 77 // // 78 // // 79 // // 80 // // 81 // // 82 // अतीन्दियार्थद्रष्टा तु पुमान् कश्चिद्यदीष्यते । संभवद्विषयापि स्यादेवंभूतार्थकल्पना अपौरुषेयताप्यस्य नान्यतो ह्यवगम्यते । कर्तुरस्मरणादीनां व्यभिचारादिदोषोतः नाभ्यास एवमादीनामापि कर्ताविगानतः । स्मर्यते च विगानेन हन्तेहाप्यष्टकादिकः स्वकृताध्ययनस्यापि तद्भावो न विरुध्यते । गौरवापादनार्थं च तथा स्यादनिवेदनम् मन्त्रादीनां च सामर्थ्य शाबराणामपि स्फुटम् । प्रतीतं सर्वलोकेऽपि न चाप्यव्यभिचारि तत् वेदेऽपि पठ्यते ह्येष महात्मा तत्र तत्र यत् । स च मानमतोऽप्यस्यासत्त्वं वक्तुं न युज्यते न चाप्यतीन्द्रियार्थत्वाज्ज्यायो विषयकल्पनम् । . असाक्षाद्दर्शिनस्तत्र रूपेऽन्धस्थेव सर्वथा सर्वज्ञेन ह्यभिव्यक्तात्सर्वार्थादागमात्परा । धर्माधर्मव्यवस्थेयं युज्यते नान्यतः क्वचित् अत्रापि प्राज्ञ इत्यन्य इत्थमाह सुभाषितम् । इष्टोऽयमर्थः शक्येत ज्ञातुं. सोऽतिशयो यदि अयमेवं नवेत्यन्यदोषो निर्दोषतापि वा । . दुर्लभत्वात्प्रमाणानां दुर्बोधेत्यपरे विदुः अत्रापि ब्रुवते वृद्धाः सिद्धमव्यभिचार्यपि । लोके गुणादिविज्ञानसामान्येन महात्मना तन्नीतिप्रतिपत्त्यादेरन्यथा तन्न युक्तिमत् । विशेषज्ञानमप्येवं तद्वदभ्यासतो न किम् ॥ 83 ॥ ॥ 84 // // 85 // // 86 // // 87 // // 88 // 180 Page #197 -------------------------------------------------------------------------- ________________ // 89 // // 90 // // 91 // // 92 // // 94 // दोषाणां हासदृष्ट्येह तत्सर्वक्षयसंभवात् । तत्सिद्धौ ज्ञायते प्राज्ञैस्तस्यातिशय इत्यपि हृद्गताशेषसंशीतिनिर्णयादिप्रभावतः । तदात्वे वर्तमाने तु तद्व्यक्तार्थाविरोधतः न चास्यादर्शनेऽप्यद्य साम्राज्यस्येव नास्तिता । .. संभवो न्याययुक्तस्तु पूर्वमेव निदर्शितः प्रातिभालोचनं तावदिदानीमप्यतीन्द्रिये । सुवैद्यसंयतादीनामविसंवादि दृश्यते .. एवं तत्रापि तद्भावे न विरोधोऽस्ति कश्चन । तद्व्यक्तार्थाविरोधादौ ज्ञानभावाच्च साम्प्रतम् सर्वत्र दृष्टे संवादाददृष्टे नोपजायते । ज्ञातुर्विसंवादाशङ्का तद्वैशिष्ट्योपलब्धितः वस्तुस्थित्यापि तत्तादृग्न विसंवादकं भवेत् । यथोत्तरं तथादृष्टेरिति चेत्तन्न साम्प्रतम् सिध्येत्प्रमाणं यद्येवमप्रमाणमथेह किम् । न ह्येकं नास्ति सत्यार्थं पुरुषे बहुभाषिणि यत एकं न सत्यार्थं किंतु सर्वं यथाश्रुतम् । यत्रागमे प्रमाणं स इष्यते पण्डितैर्जनैः आत्मनोऽमी पृथक्कर्म तत्संयोगाद्भवोऽन्यथा । मुक्तिहिंसादयो मुख्यास्तन्निवृत्तिः ससाधना अतीन्द्रियार्थसंवादो विशुद्धो भावनाविधिः । यत्रेदं युज्यते सर्वं योगिव्यक्तः स आगमः - अधिकार्यपि चास्येह स्वयमज्ञो हि यः पुमान् । कथितज्ञः पुनर्धीमांस्तद्वैयर्थ्यमतोऽन्यथा । 188 ॥ 95 ॥ // 96 // // 97 // // 98 // // 99 // // 100 // Page #198 -------------------------------------------------------------------------- ________________ // 101 // // 102 // // 103 // // 104 // // 105 // // 106 // परचित्तादिधर्माणां गत्युपायाभिधानतः । सर्वार्थविषयोऽप्येष इति तद्भावसंस्थितिः अन्ये त्वभिदधत्येवं युक्तिमार्गकृतश्रमाः । शब्दार्थयोर्न संबन्धो वस्तुस्थित्येह विद्यते न तादात्म्यं द्वयाभावप्रसङ्गाद्बुद्धिभेदतः । शस्त्राद्युक्तौ मुखच्छेदादिसङ्गात्समयस्थितेः अर्थासन्निधिभावेन तद्दृष्टावन्यथोक्तितः । अन्याभावनियोगाच्च न तदुत्पत्तिरप्यलम् परमार्थकतानत्वे शब्दानामनिबन्धना । न स्यात्प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु अतीताजातयोर्वापि न च स्यादनृतार्थता । वाचः कस्यचिदित्येषा बौद्धार्थविषया मता वाच्य इत्थमपोहस्तु न जाति: पार्मार्थिकी। . तदयोगाद्विना भेदं तदन्येभ्यस्तथास्थितेः . सति चास्मिन् किमन्येन शब्दात्तद्वत्प्रतीतितः । तदभावे न तद्वत्त्वं तद्भ्रान्तत्वात्तथा न किम् अभ्रान्तिजातिवादे तु न दण्डाद्दण्डिवद्गतिः । तद्वत्युभयसाङ्कर्ये न भेदावोऽपि तादृशम् अन्ये त्वभिदधत्येवं वाच्यवाचकलक्षणः । अस्ति शब्दार्थयोर्योगस्तत्प्रतीत्यादितत्त्वतः नैतदृश्यविकल्पार्थेकीकरणेन भेदतः । एकप्रमात्रभावाच्च तयोस्तत्त्वाप्रसिद्धितः शब्दात्तद्वासनाबोधो विकल्पस्य ततो हि यत् । तदित्थमुच्यतेऽस्माभिर्न ततस्तदसिद्धितः ॥ 107 ॥ ॥ 108 // // 109 // // 110 // // 111 // // 112 // 189 Page #199 -------------------------------------------------------------------------- ________________ // 113 // // 114 // // 115 // // 116 // // 117 // // 118 // विशिष्टं वासनाजन्म बोधस्तच्च न जातुचित् । अन्यतस्तुल्यकालादेविशेषोऽन्यस्य नो यतः .. निष्पन्नत्वादसत्त्वाच्च द्वाभ्यामन्योदयो न सः । उपादानाविशेषेण तत्स्वभावं तु तत्कुतः न ह्युक्तवत्स्वहेतोस्तु स्याच्च नाशः सहेतुकः । इत्थं प्रकल्पने न्यायादत एवं न युक्तिमत् अनभ्युपगमाच्चेह तादात्म्यादिसमुद्भवाः । न दोषा नो न चान्येऽपि तद्भेदाद्धेतुभेदतः वन्ध्येतरादिको भेदो रामादीनां यथैव हि । मृषासत्यादिशब्दानां तद्वत्तद्धेतुभेदतः परमार्थंकतानत्वेऽप्युक्तदोषोपवर्णनम् । प्रत्याख्यातं हि शब्दानामिति सम्यग्विचिन्त्यताम् अन्यदोषो यदन्यस्य युक्त्या युक्तो न जातुचित् । व्यक्तवर्णं न. बुद्धानां भिक्ष्वादि शबरादिवत् ज्ञायते तद्विशेषस्तु प्रमाणेतरयोरिव । . स्वरूपालोचनादिभ्यस्तथादर्शनतो भुवि समयापेक्षणं चेह तत्क्षयोपशमं विना । तत्कर्तृत्वेन सफलं योगिनां तु न विद्यते सर्ववाचकभावत्वाच्छब्दानां चित्रशक्तितः । वाच्यस्य च तथान्यत्र नागोऽस्य समयेऽपि हि अनन्तधर्मकं वस्तु तद्धर्मः कश्चिदेव च । वाच्यो न सर्व एवेति ततश्चैतन्न बाधकम् अन्यदेवेन्द्रियग्राह्यमन्यच्छब्दस्य गोचरः । शब्दात्प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्षते । ॥ 119 ॥ ॥ 120 // // 121 // // 122 // // 123 // // 124 // 190 Page #200 -------------------------------------------------------------------------- ________________ // 125 // // 126 // = // 127 // = = // 128 // // 129 // = // 130 // = अन्यथा दाहसंबन्धाद्दाहं दग्धोऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः संप्रतीयते इन्द्रियग्राह्यतोऽन्योऽपिं वाच्योऽसौ न च दाहकृत् । तथाप्रतीतितो भेदाभेदसिद्धयैव तस्थितेः अपोहस्यापि वाच्यत्वमुपपत्त्या न युज्यते । असत्त्वाद्वस्तुभेदेन बुद्ध्या तस्यापि बोधतः क्षणिकाः सर्वसंस्कारा अन्यथैतद्विरुध्यते । अपोहो यन्न संस्कारो न च क्षणिक इष्यते एवं च वस्तुनस्तत्त्वं हन्त शास्त्रादनिश्चितम् । तदभावे च सुव्यक्तं तदेतत्तुषखण्डनम् बुद्धावर्णेऽपि चादोषः संस्तवेऽप्यगुणस्तथा । . आह्वानाप्रतिपत्त्यादि शब्दार्थायोगतो ध्रुवम् ज्ञानादेव नियोगेन सिद्धिमिच्छन्ति केचन । . अन्ये क्रियात एवेति द्वाभ्यामन्ये विचक्षणाः . ज्ञानं हि फलदं पुंसां न किया फलदा मता । मिथ्याज्ञानात्प्रवृत्तस्य फलप्राप्तेरसंभवात् ज्ञानहीनाश्च यल्लोके दृश्यन्ते हि महाक्रियाः । ताम्यन्तोऽतिचिरं कालं क्लेशायासपरायणाः । ज्ञानवन्तश्च तद्वीर्यात्तत्र तत्र स्वकर्मणि । .. विशिष्टफलयोगेन सुखिनोऽल्पक्रिया अपि केवलज्ञानभावे च मुक्तिरप्यन्यथा न यत् । क्रियावतोऽपि यत्नेन तस्माज्ज्ञानादसौ मता क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् ॥ 131 ॥ = ॥ 132 // = // 133 // // 134 // // 135 // // 136 // 19 Page #201 -------------------------------------------------------------------------- ________________ // 137 // // 138 // // 139 // ... . // 140 // ... // 141 // // 142 // क्रियाहीनाश्च यल्लोके दृश्यन्ते ज्ञानिनोऽपि हि । कृपायतनमन्येषां सुखसंपद्विवर्जिताः क्रियोपेताश्च तद्योगादुदग्रफलभावतः । मूर्खा अपि हि भूयांसो विपश्चित्स्वामिनोऽनघाः क्रियातिशययोगे च मुक्तिः केवलिनोऽपि हि । नान्यदा केवलित्वेऽपि तदसौ तन्निबन्धना फलं ज्ञानक्रियायोगे सर्वमेवोपपद्यते । तयोरपि च तद्भावः परमार्थेन नान्यथा साध्यमर्थं परिज्ञाय यदि सम्यक् प्रवर्तते । ततस्तत्साधयत्येव तथा चाह बृहस्पतिः सम्यक्प्रवृत्तिः साध्यस्य प्राप्त्युपायोऽभिधीयते । तदप्राप्तावुपायत्वं न तस्या उपपद्यते असाध्यारम्भिणस्तेन सम्यग्ज्ञानं न जातुचित् । साध्यानारम्भिणश्चेति द्वयमन्योऽन्यसंगतम् अत एवागमज्ञस्य या क्रिया सा क्रियोच्यते । आगमज्ञोऽपि यस्तस्यां यथाशक्ति प्रवर्तते चिन्तामणिस्वरूपज्ञो दौर्गत्योपहतो न हि । तत्प्राप्त्युपायवैचित्र्ये मुक्त्वान्यत्र प्रवर्तते न चासौ तत्स्वरूपज्ञो योऽन्यत्रापि प्रवर्तते । मालतीगन्धगुणविद्दर्भे न रमते ह्यलिः मुक्तिश्च केवलज्ञानक्रियातिशयजैव हि । तद्भाव एव तद्भावात्तदभावेऽप्यभावतः न विविक्तं द्वयं सम्यगेतदन्यैरपीष्यते । .. स्वकार्यसाधनाभावाद्यथाह व्यासमहर्षिः ॥ 143 ॥ ॥ 144 // // 145 // // 146 // // 147 // // 148 // 192 Page #202 -------------------------------------------------------------------------- ________________ बठरश्च तपस्वी च शूरश्चाप्यकृतवणः । मद्यपा स्त्री सतीस्वं च राजन्न श्रद्दधाम्यहम् । ॥ 149 ॥ मृत्यादिवर्जिता चेह मुक्तिः कर्मपरिक्षयात् । नाकर्मणः क्वचिज्जन्म यथोक्तं पूर्वसूरिभिः ॥ 150 ॥ दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे न रोहति भवाङ्कुरः ॥ 151 ॥ जन्माभावे जरामृत्योरभावो हेत्वभावतः । तदभावे च नि:शेषदुःखाभावः सदैव हि ॥ 152 ॥ परमानन्दभावश्च तदभावे हि शाश्वतः । व्याबाधाभावसंसिद्धः सिद्धानां सुखमिष्यते ॥ 153 ॥ सर्वद्वन्द्वविनिर्मुक्ताः सर्वेबाधाविवर्जिताः । सर्वसंसिद्धसत्कार्याः सुखं चेषां किमुच्यते ॥ 154 ॥ अमूर्ताः सर्वभावज्ञास्त्रैलोक्योपरिवर्तिनः । क्षीणसङ्गा महात्मानस्ते सदा सुखमासते . ॥ 155 ॥ एता वार्ता उपश्रुत्य भावयन् बुद्धिमान्नरः । / इहोपन्यस्तशास्त्राणां भावार्थमधिगच्छति ॥ 156 ॥ शतानि सप्त श्लोकानामनुष्टुप्छन्दसां कृतः । .. आचार्यहरिभद्रेण शास्त्रवार्तासमुच्चयः ॥ 157 ॥ कृत्वा प्रकरणमेतद्यदवाप्तं किञ्चिदिह मया कुशलम् । भवविरहबीजमनघं लभतां भव्यो जनस्तेन ॥ 158 ॥ यं बुद्धवा बोधयन्तः शिखिजलमरुतस्तुष्टुवुर्लोकवृत्त्यै ज्ञानं यत्रोदपादि प्रतिहतभुवनालोकवन्ध्याच्च हेतोः । सर्वप्राणिस्वभाषापरिणतिसुभगं कौशलं यस्य वाचां । तस्मिन्देवाधिदेवे भगवति भवताधीयतां भक्तिरागः ॥ 159 ॥ 183 Page #203 -------------------------------------------------------------------------- ________________ // 3 // // 4 // ||योग्दृस्स्त्तिस्मुच्च्य्ः॥ नत्वेच्छायोगतोऽयोगं योगिगम्यं जिनोत्तमम् । वीरं वक्ष्ये समासेन योगं तदृष्टिभेदतः इहैवेच्छादियोगानां स्वरूपमभिधीयते । योगिनामुपकाराय व्यक्तं योगप्रसङ्गतः कर्तुमिच्छोः श्रुतार्थस्य ज्ञानिनोऽपि प्रमादतः । विकलो धर्मयोगो यः स इच्छायोग उच्यते शास्त्रयोगस्त्विह ज्ञेयो यथाशक्त्यप्रमादिनः । श्राद्धस्य तीव्रबोधेन वचसाऽविकलस्तथा शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः । शक्त्युद्रेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तमः सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदा न तत्त्वतः । शास्त्रादेवावगम्यन्ते सर्वथैवेह योगिभिः सर्वथा तत्परिच्छेदात् साक्षात्कारित्वयोगतः । तत्सर्वज्ञत्वसंसिद्धेस्तदा सिद्धिपदाप्तितः न चैतदेवं य्त्त्स्मात्प्रातिभ्ज्ञ्यान्स्न्ग्ग्त्ः। सामर्थ्ययोगोऽवाच्योऽस्ति सर्वज्ञत्वादिसाधनम् द्विधाऽयं धर्मसंन्यासयोगसंन्याससंज्ञितः । क्षायोपशमिका धर्मा योगाः कायादिकर्म तु द्वितीयापूर्वकरणे प्रथमस्तात्त्विको भवेत् । आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः अतस्त्वयोगो योगानां योगः पर उदाहृत्ः। मोक्षयोजनभावेन सर्वसंन्यासलक्षण: 194 ॥ 6 ॥ ॥ 7 // // 8 // // 9 // // 10 // // 11 // Page #204 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // एतत्त्रयमनाश्रित्य विशेषेणैतदुद्भवाः । योगदृष्टय उच्यन्त अष्टौ सामान्यतस्तु ताः मित्रा तारा बला दीप्रा स्थिरा कान्ता प्रभा परा । नामानि योगदृष्टीनां लक्षणं च निबोधत समेघाऽमेघरात्र्यादौ सग्रहाद्यर्भकादिवत् । ओघदृष्टिरिह ज्ञेया मिथ्यादृष्टीतराश्रया तृणगोमयकाष्ठाग्निकणदीपप्रभोपमा । रत्नतारार्कचन्द्राभा सद्दष्टेर्दृष्टिरष्टधा यमादियोगयुक्तानां खेदादिपरिहारतः । अद्वेषादिगुणस्थानं क्रमेणैषा सतां मता सच्छ्रद्धासंगतो बोधो दृष्टिरित्यभिधीयते । असत्प्रवृत्तिव्याघातात्सत्प्रवृत्तिपदावहः . इयं चावरणापायभेदादष्टविधा स्मृता । सामान्येन विशेषास्तु भूयांसः सूक्ष्मभेदतः प्रतिपातयुताश्चाद्याश्चतस्रो नोत्तरास्तथा । ' सापाया अपि चैतास्ताः प्रतिपातेन नेतराः प्रयाणभङ्गाभावेन निशि स्वापसमः पुनः । विघातो दिव्यभवतश्चरणस्योपजायते मित्रायां दर्शनं मन्दं यम इच्छादिक्स्त्था। . अखेदो देवकार्यादावद्वेषश्चापरत्र तु : करोति योगबीजानामुपादानमिह स्थितः । अवन्ध्यमोक्षहेतूनामिति योगविदो विदुः जिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् . 185 ॥ 18 ॥ // 19 // // 20 // // 21 // // 22 // // 23 // Page #205 -------------------------------------------------------------------------- ________________ // 24 // - // 25 // // 26 // // 27 // // 28 // - // 29 // चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः । . संशुद्धमेतन्नियमानान्यदापीति तद्विदः उपादेयधियाऽत्यन्तं स्ण्ज्ञ्याविस्स्क्म्भ्न्नान्वित्म्। फलाभिसन्धिरहितं संशुद्धं ह्येतदीदृशम् आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवच्छृद्धाशयविशेषतः भवोद्वेगश्च सहजो द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य विधिना लेखमादि च लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः । प्रकाशनाथ स्वाध्यायश्चिन्तना भावनेति च बीजश्रुतौ च संवेगात्प्रतिपत्तिः sthiraashyaa। तदुपादेयभावश्च परिशुद्धो महोदयः' एतद्भावमले क्षीणे प्रभूते जायते नृणाम् । करोत्यव्यक्तचैतन्यो महत्कार्यं न यक्वचित् चरमे पुद्गलावर्ते kssyshcaasyoppdyte| . . जीवानां लक्षणं तत्र यत एतदुदाहृतम् दुःखितेषु दयात्यन्तमद्वेषो गुणवत्सु च । औचित्यात्सेवनं चैव सर्वत्रैवाविशेषतः एवंविधस्य जीवस्य भद्रमूर्तेर्महात्मनः । शुभो निमित्तसंयोगो जायतेऽवञ्चकोदयात् योगक्रियाफलाख्यं यच् छूयतेऽवञ्चकत्रयम् । साधूनाश्रित्य परममिषुलक्ष्यक्रियोपमम् एतच्च सत्प्रणामादिनिमित्तं समये स्थितम् । अस्य हेतुश्च परमस्तथाभावमलाल्पता ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // 1लक Page #206 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // // 39 // // 40 // // 41 / / नास्मिन् घने यतः सत्सु त्त्प्र्तीतिर्म्होद्या। किं सम्यग् रूपमादत्ते कदाचिद्मन्दलोचनः अल्पव्याधिर्यथा लोके तद्विकारैर्न बाध्यते । चेष्टते चेष्टसिद्ध्यर्थं वृत्त्यैवायं तथा हिते यथाप्रवृत्तकरणे चरमेऽल्पमलत्वतः । आसन्नग्रन्थिभेदस्य समस्तं जायते ह्यदः अपूर्वासन्नभावेन व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति योगविदो विदुः प्रथमं यद्गुणस्थानं सामान्येनोपवर्णितम् । अस्यां तु तदवस्थायां मुख्यमन्वर्थयोगतः तारायां तु मनाक्स्पष्टं नियमश्च तथाविधः । अनुद्वेगो हितारम्भे जिज्ञासा तत्त्वगोचरा .. भवत्यस्यां तथाऽच्छिन्ना प्रीतिर्योग्क्थास्व्ल्म्। . शुद्धयोगेषु नियमाद् बहुमानश्च योगिषु यथाशक्त्युपचारश्च योगवृद्धिफलप्रदः । योगिनां नियमादेव तदनुग्रहधीयुतः लाभान्तरफलश्चास्य श्रद्धायुक्तो हितोद्य्ः। क्षुद्रोपद्रवहानिश्च शिष्टसम्मतता तथा भयं नातीव भवजं कृत्यहानिर्न चोचिते। . तथानाभोगतोऽप्युच्चैर्न चाप्यनुचितक्रिया कृत्येऽधिकेऽधिकगते जिज्ञासा लालसान्विता । तुल्ये निजे तु विकले संत्रासो द्वेषवर्जितः दुःखरूपो भवः सर्व उच्छेदोऽस्य कुतः कथम् । चित्रा सतां प्रवृत्तिश्च साशेषा ज्ञायते कथम् ? 190 ॥ 42 ॥ // 43 // // 44 // // 45 // // 46 // // 47 // Page #207 -------------------------------------------------------------------------- ________________ // 48 // ... // 49 // // 50 // // 51 // // 52 // . // 53 // नास्माकं महती प्रज्ञा सुमहान् shaastrvistrH। शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते सदा सुखासनसमायुक्तं बलायां दर्शनं दृढम् । परा च तत्त्वशुश्रूषा न क्षेपो योगगोचरः नास्यां सत्यामसत्तृष्णा प्रकृत्यैव प्रवर्तते । तदभावाच्च सर्वत्र स्थितमेव सुखासनम् अत्वरापूर्वकं सर्वं गमनं कृत्यमेव वा। प्रणिधानसमायुक्तमपायपरिहारतः , कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथास्यां तत्त्वगोचरा बोधाम्भ:स्रोतसश्चैषा सिरातुल्या सतां म्ता। अभावेऽस्याः श्रुतं व्यर्थमसिरावनिकूपवत् श्रुताभावेऽपि भावेऽस्याः शुभभावप्रवृत्तितः । फलं कर्मक्षयाख्यं स्यात्परंबोधनिबन्धनम् शुभयोगसमारम्भे न क्षेपोऽस्यां कदाचन । / उपायकौशलं चापि चारु तद्विषयं भवेत् परिष्कारगतः प्रायो विघातोऽपि न विद्यते । अविघातश्च सावधपरिहारान्महोदयः प्राणायामवती दीप्रा न योगोत्थानवत्यलम् । तत्त्वश्रवणसंयुक्ता सूक्ष्मबोधविवर्जिता प्राणेभ्योऽपि गुरुर्धर्मः सत्यामस्यामसंशयम् । प्राणांस्त्यजति धर्मार्थं न धर्मं प्राणसङ्कटे एक एव सुहृद्धर्मो मृतमप्यनुयाति य्ः। .. शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ॥ 54 ॥ ॥ 55 // // 56 // // 57 // // 58 // / // 59 // 198 Page #208 -------------------------------------------------------------------------- ________________ // 60 // // 61 // // 62 // // 63 // // 64 // // 65 // इत्थं सदाशयोपेतस्तत्त्वश्रवणतत्परः । प्राणेभ्यः परमं धर्म बलादेव प्रपद्यते क्षाराम्भस्त्यागतो यद्वन्मधुरोदकयोगतः । बीजं प्ररोहमाधत्ते तद्वत्तत्त्वश्रुतेनर: क्षाराम्भस्तुल्य इह च भवयोगोऽखिलो मतः । मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा अतस्तु नियमादेव कल्याणमखिलं नृणाम् । गुरुभक्तिसुखोपेतं लोकद्वयहितावहम् गुरुभक्तिप्रभावेन तीर्थकृद्दर्शनं मतम् । समापत्त्यादिभेदेन निर्वाणैकनिबन्धनम् सम्यग्घेत्वादिभेदेन लोके यस्तत्त्वनिर्णयः । वेद्यसंवेद्यपदतः सूक्ष्मबोधः स उच्यते . भवाम्भोधिसमुत्तारात्कर्मवज्रविभेदतः । ज्ञेयव्याप्तेश्च कात्स्न्येन सूक्ष्मत्वं नायमत्र तु अवेद्यसंवेद्यपदं यस्मादासु तथोल्बणम् । पक्षिच्छायाजलचरप्रवृत्त्याभमतः परम् अपायशक्तिमालिन्यं सूक्ष्मबोधविबन्धकृत् । नैतद्वतोऽयं तत्तत्त्वे कदाचिदुपजायते । अपायदर्शनं तस्माच्छ्रुतदीपान्न तात्त्विकम् । . तदाभालम्बनं त्वस्य तथा पापे प्रवृत्तितः 'अतोऽन्यदुत्तरास्वस्मात्पापे कर्मागसोऽपि हि । तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि वेद्यसंवेद्यपदतः संवेगातिशयादिति । चरमैव भवत्येषा पुनर्दुर्गत्ययोगतः । ॥ 66 ॥ ॥ 67 // // 68 // // 69 // // 70 // // 71 // 19 Page #209 -------------------------------------------------------------------------- ________________ // 72 // - // 73 // // 74 // // 75 // अवेद्यसंवेद्यपदमपदं प्र्मार्थ्त्ः॥ पदं तु वेद्यसंवेद्यपदमेव हि योगिनाम् । / वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । तथाप्रवृत्तिबुद्ध्यापि स्त्र्याद्यागमविशुद्धया तत्पदं साध्ववस्थानाद्भिन्नग्रन्थ्यादिलक्षणम् । . अन्वर्थयोगतस्तन्त्रे वेसंवेद्यमुच्यते अवेद्यसंवेद्यपदं विपरीतमतो मतम् । भवाभिनन्दिविषयं समारोपसमाकुलम् क्षुद्रो लाभरतिर्दीनो मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यानिष्फलारम्भसङ्गतः इत्यसत्परिणामानुविद्धो बोधो न सुन्दरः । तत्सङ्गादेव नियमाद्विषसम्पृक्तकान्नवत् एतद्वन्तोऽत एवेह विपर्यासपरा नराः । हिताहितविवेकान्धा खिद्यन्ते साम्प्रतक्षिणः जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतम् । / वीक्षमाणा अपि भवं नोद्विजन्तेऽतिमोहतः कुकृत्यं कृत्यमाभाति कृत्यं चाकृत्यवत्सदा । दुःखे सुखधियाकृष्टाः कच्छूकण्डूयकादिवत् ॥ 76 ॥ . ॥ 77 // // 78 // // 79 // // 80 // / / 81 // भोगाङ्गेषु तथैतेषां न तदिच्छापरिक्षये आत्मानं पाशयन्त्येते सदाऽसच्चेष्टया भृशम् । पापधूल्या जडाः कार्यमविचार्यैव तत्त्वतः धर्मबीजं परं प्राप्य मानुष्यं कर्मभूमिषु । . न सत्कर्मकृषावस्य प्रयतन्तेऽल्पमेधसः । ॥ 82 ॥ . ॥ 83 // 200 Page #210 -------------------------------------------------------------------------- ________________ // 84 // // 85 // // 86 // // 87 // // 88 // // 89 // बडिशामिषवत्तुच्छे कुसुखे दारुणोदये । सक्तास्त्यजन्ति सच्चेष्टां धिगहो ! दारुणं तमः । अवेद्यसंवेद्यपदमान्ध्यं दुर्गतिपातकृत् । सत्सङ्गागमयोगेन जेयमेतन्महात्मभिः जीयमाने च नियमादेतस्मिंस्तत्त्वतो नृणाम् । निवर्तते स्वतोऽत्यन्तं कुतर्कविषमग्रहः बोधरोगः शमापाय: श्रद्धाभङ्गोऽभिमानकृत् । कुतर्कश्चेतसो व्यक्तं भावशत्रुरनेकधा कुतर्केऽभिनिवेशस्तन्न युक्तो मुक्तिवादिनाम् । युक्तः पुनः श्रुते शीले समाधौ च महात्मनाम् बीजं चास्य परं सिद्धमवन्ध्यं सर्वयोगिनाम् । परार्थकरणं येन परिशुद्धमतोऽत्र च अविद्यासङ्गताः प्रायो विकल्पाः सर्व एव य्त्। . तद्योजनात्मकश्चैष कुतर्कः किमनेन तत् जातिप्रायश्च सर्वोऽयं प्रतीतिफलबाधितः । हस्ती. व्यापादयत्युक्तौ प्राप्ताप्राप्तविकल्पवत् स्वभावोत्तरपर्यन्त एषोऽसावपि तत्त्वतः । नार्वाग्दृग्गोचरो न्यायादन्यथान्येन कल्पितः अतोऽग्नि: क्लेदयत्यम्बुसंनिधौ दहतीति c। अम्ब्वग्निसंनिधौ तत्स्वाभाव्यादित्युदिते तयोः कोशपानादृते ज्ञानोपायो नास्त्यत्र युक्तितः । विप्रकृष्टोऽप्ययस्कान्त: स्वार्थकृदृश्यते यतः दृष्टान्तमात्र सर्वत्र यदेव सुलभं क्स्सितौ। . एतत्प्रधानस्तत्केन स्वनीत्यापोद्यते ह्ययम् 201 ॥ 90 ॥ ॥ 91 // // 92 // // 93 // // 94 // // 95 // Page #211 -------------------------------------------------------------------------- ________________ // 96 // // 97 // // 98 // // 99 // // 10 // .. ||101 // द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थितः । / निरालम्बनतां सर्वज्ञानानां साधयन्यथा सर्वं सर्वत्र चाप्नोति यदस्मादसमञ्जसम् । प्रतीतिबाधितं लोके तदनेन न किंचन अतीन्द्रियार्थसिद्ध्यर्थं यथालोचितकारिणाम् । प्रायसः शुष्कतर्कस्य न चासौ गोचरः क्वचित् गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः । चन्द्रसूर्योपरागादिसंवाद्यागमदर्शनात् एतत्प्रधानः सच्छ्राद्धः शीलवान् योग्त्त्प्र्ः। . जानात्यतीन्द्रियानर्थांस्तथा चाह महामतिः आगमेनानुमानेन योगाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां लभते तत्त्वमुत्तमम् न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः । मोहस्तदधिमुक्तीनां तद्भेदाश्रयणं ततः सर्वज्ञो नाम यः कश्चित्पारमार्थिक एव हि । स एक एव सर्वत्र व्यक्तिभेदेऽपि तत्त्वतः प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा विशेषस्तु पुनस्तस्य कात्स्न्येनासर्वदर्शिभिः । सर्वैर्न ज्ञायते तेन तमापन्नो न कश्चन तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याजं तुल्य एवासौ तेनांशेनैव धीमताम् यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दूरासन्नादिभेदेऽपि तद्धृत्याः सर्व एव ते । / 202 ॥ 102 // // 103 // . // 104 // // 105 // // 106 // / / 107 // Page #212 -------------------------------------------------------------------------- ________________ // 108 // // 109 // // 110 // // 111 // // 112 // // 113 // सर्वज्ञतत्त्वाभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाचारस्थिता अपि न भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् । तथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः चित्राचित्रविभागेन यच्च देवेषु वर्णिता । भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् चित्रा चाद्येषु त्द्राग्त्द्न्य्द्वेस्स्स्न्ग्ग्ता। अचित्रा चरमे त्वेषा शमसाराखिलैव हि संसारिणां हि देवानां यस्माच्चित्राण्यनेकधा । स्थित्यैश्वर्यप्रभावाद्यैः स्थानानि प्रतिशासनम् तस्मात्तत्साधनोपायो नियमाच्चित्र एव हि। . . न भिन्ननगराणां स्यादेकं वर्त्म कदाचन । इष्टापूर्तानि कर्माणि लोके चित्राभिसन्धितः । / नानाफलानि सर्वाणि द्रष्टव्यानि विचक्षणैः ऋत्विग्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां स्म्क्स्स्त्ः। अन्तर्वेद्यां हि यद्दत्तमिष्टं तदर्भिधीयते वापीकूपतडागानि देवतायतनानि c। . अन्नप्रदानमेतत्तु पूर्तं तत्त्वविदो विदु: अभिसंधेः फलं भिन्नमनुष्ठाने समेऽपि हि। परमोऽतः स एवेह वारीव कृषिकर्मणि रागादिभिरयं चेह भिद्यतेऽनेकधा नृणाम् । नानाफलोपभोक्तृणां तथाबुद्ध्यादिभेदतः ॥ 114 ॥ ॥ 115 // // 116 // // 117 // // 118 // // 119 // 203 Page #213 -------------------------------------------------------------------------- ________________ // 120 // // 121 // // 122 // // 123 // / / 124 // // 125 // बुद्धिर्ज्ञानमसंमोहस्त्रिविधो बोध इष्यते । तद्भेदात्सर्वकर्माणि भिद्यन्ते सर्वदेहिनाम् इन्द्रियार्थाश्रया बुद्धिर्ज्ञानं त्वागमपूर्वकम् । सदनुष्ठानवच्चैतदसंमोहोऽभिधीयते रत्नोपलम्भतज्ज्ञानतत्प्राप्त्यादि यथाक्रमम् । इहोदाहरणं साधु ज्ञेयं बुद्ध्यादिसिद्धये आदर: करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तन्निसेवा च सदनुष्ठानलक्षणम् बुद्धिपूर्वाणि कर्माणि सर्वाण्येवेह देहिनाम् । संसारफलदान्येव विपाकविरसत्वतः ज्ञानपूर्वाणि तान्येव मुक्त्यङ्ग कुलयोगिनाम् । श्रुतशक्तिसमावेशादनुबन्धफलत्वतः असंमोहसमुत्थानि त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु भवातीतार्थयायिनाम् प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम् । भवभोगविरक्तास्ते भवातीतार्थयायिनः एक एव तु मार्गोऽपि तेषां शमपरायणः । अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् संसारातीततत्त्वं तु परं निर्वाणसंज्ञितम् । तद्ध्येकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः सदाशिवः परं ब्रह्म सिद्धात्मा तथातेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः तल्लक्षणाविसंवादान्निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः ॥ 126 ॥ ॥ 127 // // 128 // // 129 // // 130 / / // 131 // 204 Page #214 -------------------------------------------------------------------------- ________________ // 132 // // 133 // // 134 // // 135 // // 136 // // 137 // ज्ञाते निर्वाणतत्त्वेऽस्मिन्नसंमोहेन तत्त्वतः । प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते सर्वज्ञपूर्वकं चैतनियमादेव यत्स्थितम् । आसन्नोऽयमृजुर्मार्गस्तद्भेदस्तत्कथं भवेत् चित्रा तु देशनैतेषां स्याद्विनेयानुगुण्यतः । यस्मादेते महात्मानो भवव्याधिभिषग्वराः यस्य येन प्रकारेण बीजाधानादिसम्भवः । सानुबन्धो भवत्येते तथा तस्य जगुस्ततः एकापि देशनैतेषां यद्वा श्रोतृविभेदतः । अचिन्त्यपुण्यसामर्थ्यात्तथा चित्रावभासते यथाभव्यं च सर्वेषामुपकारोऽपि तत्कृतः । जायतेऽवन्ध्यताप्येवमस्याः सर्वत्र सुस्थिता यद्वा तत्तन्नयापेक्षा तत्कालादिनियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषापि तत्त्वतः . तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । . युज्यते तत्प्रतिक्षेपो महानर्थकर: पर: निशानाथप्रतिक्षेपो य्थान्धाण्नाम्स्न्ग्ग्त्ः। तद्भेदपरिकल्पश्च tathaivAgdRizAmayam न युज्यते प्रतिक्षेपः सामान्यस्यापि तत्सताम् । आर्यापवादस्तु पुनर्जिह्वाछेदाधिको मतः कुदृष्टा च दि वनो सन्तो भाषन्ते प्रायशः क्वचित् । निश्चितं सारवच्चैव किन्तु सत्त्वार्थकृत्सदा निश्चयोऽतीन्द्रियार्थस्य योगिज्ञानादृते न च । अतोऽप्यत्रान्धकल्पानां विवादेन न किंचन . 205 ॥ 138 ॥ // 139 // // 140 // // 141 // // 142 // // 143 // Page #215 -------------------------------------------------------------------------- ________________ // 144 // // 145 // // .146 // // 147 // // 148 // // 149 // न चानुमानविषय एषोऽर्थस्तत्त्वतो मतः । न चातो निश्चयः सम्यगन्यत्राप्याह धीधनः यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते । ज्ञायेरन्हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः न चैतदेवं यत्तस्माच्छुष्कतर्कग्रहो महान् । मिथ्याभिमानहेतुत्वात्त्याज्य एव मुमुक्षुभिः ग्रहः सर्वत्र तत्त्वेन मुमुक्षूणामसङ्गतः । / मुक्तौ धर्मा अपि प्रायस्त्यक्तव्याः किमनेन तत् तदत्र महतां वर्त्म समाश्रित्य विचक्षणैः । वर्तितव्यं यथान्यायं तदतिक्रमवजितें: परपीडेह सूक्ष्मापि वर्जनीया प्रयत्नतः । तद्वत्तदुपकारेऽपि यतितव्यं सदैव हि गुरवो देवता विप्रा यतयश्च तपोधनाः । / पूजनीया महात्मानः सुप्रयत्नेन चेतसा पापवत्स्वपि चात्यन्तं स्वकर्मनिहतेष्वलम् । अनुकम्पैव सत्त्वेषु न्याय्या धर्मोऽयमुत्तमः कृतमत्र प्रसङ्गेन प्रकृतं प्र्स्तुमोऽधुना। तत्पुनः पञ्चमी तावद्योगदृष्टिमहोदया स्थिरायां दर्शनं नित्यं प्रत्याहारवदेव च । कृत्यमभ्रान्तमनघं सूक्ष्मबोधसमन्वितम् बालधूलीगृहक्रीडातुल्यास्यां भाति धीमताम् तमोग्रन्थिविभेदेन भवचेष्टाखिलैव हि 206 ॥ 150 ॥ ॥ 151 // // 152 // // 153 // // 154 // // 155 // Page #216 -------------------------------------------------------------------------- ________________ // 156 // // 157 // // 158 // // 159 // // 160 // // 161 // मायामरीचिगन्धर्वनगरस्वप्नसंनिभान् । बाह्यान् पश्यति तत्त्वेन भावान् श्रुतविवेकतः अबाह्यं केवलं ज्योतिर्निराबाधमनामयम् । यदत्र तत्परं तत्त्वं शेषः पुनरुपप्लवः एवं विवेकिनो धीराः प्रत्याहारपरास्तथा । धर्मबाधापरित्यागयत्नवन्तश्च तत्त्वतः न ह्यलक्ष्मीसखी लक्ष्मीर्यथानन्दाय धीमताम् । तथा पापसखा लोके देहिनां भोगविस्तरः धर्मादपि भवन् भोगः प्रायोऽनर्थाय देहिनाम् । चन्दनादपि सम्भूतो दहत्येव हुताशनः भोगात्तदिच्छाविरतिः स्कन्धभारापनुत्तये । स्कन्धान्तरसमारोपस्तत्संस्कारविधानतः. कान्तायामेतदन्येषां प्रीतये धारणा प्रा। अतोऽत्र नान्यमुन्नित्यं मीमांसास्ति हितोदया अस्यां तु धर्ममाहात्म्यात्समाचारविशुद्धितः । प्रियो भवति भूतानां धर्मैकाग्रमनास्तथा श्रुतधर्मे मनो नित्यं कायस्तस्यान्यचेष्टिते । अतस्त्वाक्षेपकज्ञानान्न भोगा भवहेतवः मायाम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् ! . तन्मध्येन प्रयात्येव यथा व्याघातवर्जितः भोगास्वरूपतः पश्यंस्तथा मायोदकोपमान् । भुञ्जानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् भोगतत्त्वस्य तु पुनर्न भवोदधिलङ्घनम् । मायोदकदृढावेशस्तेन यातीह कः पथा ॥ 162 ॥ ॥ 163 // / / 164 // // 165 / / // 166 // // 167 // 200 Page #217 -------------------------------------------------------------------------- ________________ // 168 // " // 169 // // 170 // // 171 // // 172 // // 173 // स तत्रैव भवोद्विग्नो यथा tisstthtysNshym| मोक्षमार्गेऽपि हि तथा भोगजम्बालमोहितः मीमांसाभावतो नित्यं न मोहोऽस्यां यतो भवेत् । अतस्तत्त्वसमावेशात्सदैव हि हितोदयः ध्यानप्रिया प्रभा प्रायो नास्यां रुगत एव हि । तत्त्वप्रतिपत्तियुता विशेषेण शमान्विता ध्यानजं सुखमस्यां तु जित्म्न्म्थ्साध्न्म्। विवेकबलनिर्जातं शमसारं सदैव हि सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्तं समासेन लक्षणं सुखदुःखयोः पुण्यापेक्षमपि ह्येवं सुखं परवंशं स्थितम् । ततश्च दुःखमेवैतत्तल्लक्षणनियोगतः । ध्यानं च निर्मले बोधे सदैव हि महात्मनाम् । क्षीणप्रायमलं हेम सदा कल्याणमेव हि सत्प्रवृत्तिपदं चेहासङ्गानुष्ठानसंज्ञितम् । . महापथप्रयाणं यदनागामिपदावहम् ' प्रशान्तवाहितासंज्ञं विसभागपरिक्षयः । शिववर्त्म ध्रुवाध्वेति योगिभिर्गीयते ह्यदः एतत्प्रसाधयत्याशु यद्योग्यस्यां व्यवस्थितः । एतत्पदावहैषैव तत्तत्रैतद्विदां मता समाधिनिष्ठा तु परा त्दास्न्ग्ग्विव्र्जिता। सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च निराचारपदो ह्यस्यामतिचारविवर्जितः । आरूढारोहणाभावगतिवत्त्वस्य चेष्टितम् 208 ॥ 174 ॥ ॥ 175 // // 176 // // 177 // / / 178 // // 179 // Page #218 -------------------------------------------------------------------------- ________________ // 180 // // 181 // // 182 // // 183 // // 184 // // 185 // रत्नादिशिक्षादृग्भ्योऽन्या यथा दृक्तनियोजने । तथाचारक्रियाप्यस्य सैवान्या फलभेदतः तन्नियोगान्महात्मेह कृतकृत्यो यथा भवेत् । तथायं धर्मसंन्यासविनियोगान्महामुनिः द्वितीयाऽपूर्वकरणे मुख्योऽयमुपजायते । केवलश्रीस्ततश्चास्य निःसपत्ना सदोदया स्थितः शीतांशुवज्जीवः प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् घातिकर्माभ्रकल्पं तदुक्तयोगानिलाहतेः । यदापैति तदा श्रीमान् जायते ज्ञानकेवली क्षीणदोषोऽथ सर्वज्ञः सर्वलब्धिफलान्वितः । परं परार्थं संपाद्य ततो योगान्तमश्नुते. तत्र द्रागेव भगवानयोगाद्योगसत्तमात् । भवव्याधिक्षयं कृत्वा निर्वाणं लभते परम् . व्याधिमुक्तः पुमान् लोके यादृशस्तादृशो ह्ययम् । नाभावो न च नो मुक्तो व्याधिनाव्याधितो न च भव एव महाव्याधिर्जन्ममृत्युविकारवान् । . विचित्रमोहजननस्तीव्ररागादिवेदनः मुख्योऽयमात्मनोऽनादिचित्रकर्मनिदानजः । तथानुभवसिद्धत्वात्सर्वप्राणभृतामिति एतन्मुक्तश्च मुक्तोऽपि मुख्य एवोपपद्यते । जन्मादिदोषविगमात्तददोषत्वसङ्गतेः तत्स्वभावोपमर्देऽपि तत्तत्स्वाभाव्ययोगतः । तस्यैव हि तथाभावात्तददोषत्वसङ्गतिः 200 ॥ 186 ॥ ॥ 187 // // 188 // // 189 // // 190 // // 191 // Page #219 -------------------------------------------------------------------------- ________________ // 192 // // 193 // 194 // // 195 // // 196 // // 197 // स्वभावोऽस्य स्वभावो यन्निजा सत्तैव तत्त्वतः । भावावधिरयं युक्तो नान्यथातिप्रसङ्गतः अनन्तरक्षणाभूतिरात्मभूतेह यस्य तु । तयाऽविरोधान्नित्योऽसौ स्यादसत्त्वात् सदैव हि स एव न भवत्येतदन्यथाभवतीतिवत् । विरुद्धं तन्नयादेव तदुत्पत्त्यादितस्तथा सतोऽसत्त्वे तदुत्पादस्ततो नाशोऽपि तस्य यत् । तन्नष्टस्य पुनर्भावः सदा नाशे न तत्स्थितिः स क्षणस्थितिधर्मा चेद् द्वितीयादिक्षणास्थितौ । युज्यते ह्येतदप्यस्य तथा चोक्तानतिक्रमः क्षणस्थितौ तदैवास्य नास्थितियुक्त्य्स्न्ग्ग्तेः। न पश्चादपि सेत्येवं सतोऽसत्त्वं व्यवस्थितम् भवभावानिवृत्तावप्ययुक्ता मुक्तकल्पना । एकान्तैकस्वभावस्य न ह्यवस्थाद्वयं क्वचित् तदभावे च संसारी मुक्तश्चेति निरर्थकम् । . तत्स्वभावोपमर्दोऽस्य नीत्या तात्त्विक इष्यताम् दिदृक्षाद्यात्मभूतं तन्मुख्यमस्या निवर्तते । प्रधानादिनतेर्हेतुस्तदभावान्न तन्नतिः अन्यथा स्यादियं नित्यमेषा च भव उच्यते । एवं च भवनित्यत्वे कथं मुक्तस्य सम्भवः अवस्था तत्त्वतो नो चेन्ननु तत्प्रत्ययः क्थ्म्। भ्रान्तोऽयं किमनेनेति मानमत्र न विद्यते योगिज्ञानं तु मानं चेत्तदवस्थान्तरं तु तत् । ' ततः किं भ्रान्तमेतत्स्यादन्यथा सिद्धसाध्यता 210 ॥ 198 ॥ ॥ 199 // // 200 // // 201 // // 202 // // 203 / / Page #220 -------------------------------------------------------------------------- ________________ / 204 // // 205 // // 206 // // 207 // // 208 // / 209 // व्याधितस्तदभावो वा तदन्यो वा यथैव हि। व्याधिमुक्तो न सन्नीत्या कदाचिदुपपद्यते संसारी तदभावो वा तदन्यो वा तथैव हि । मुक्तोऽपि हन्त नो मुक्तो मुख्यवृत्त्येति तद्विदः क्षीणव्याधिर्यथा लोके व्याधिमुक्त इति स्थितः । भवरोग्येव तु तथा मुक्तस्तन्त्रेषु तत्क्षयात् अनेकयोगशास्त्रेभ्यः सङ्केपेण समुद्धृतः । दृष्टिभेदेन योगोऽयमात्मानुस्मृतये पर: कुलादियोगभेदेन चतुर्धा योगिनो यतः । अतः परोपकारोऽपि लेशतो न विरुध्यते कुलप्रवृत्तचक्रा ये त एवास्याधिकारिणः । योगिनो न तु सर्वेऽपि तथा सिद्धयादिभावतः ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये। कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नापरे सर्वत्राद्वेषिणश्चैते गुरुदेवद्विजप्रियाः । ' दयालवो विनीताश्च बोधवन्तो यतेन्द्रियाः प्रवृत्तचक्रास्तु पुनर्यमद्वयसमाश्रयाः । शेषद्वयार्थिनोऽत्यन्तं शुश्रूषादिगुणान्विताः । आद्यावञ्चकयोगाप्त्या तदन्यद्वयलाभिनः । .. एतेऽधिकारिणो योगप्रयोगस्येति तद्विदः इहाहिंसादयः पञ्च सुप्रसिद्धा यमाः सताम् । अपरिग्रहपर्यन्तास्तथेच्छादिचतुर्विधाः तद्वत्कथाप्रीतियुता तथाविपरिणामिनी । . यमेष्विच्छावसेयेह प्रथमो यम एव तु ॥ 210 ॥ ॥ 211 // // 212 // // 213 // // 214 // // 215 // . 211 Page #221 -------------------------------------------------------------------------- ________________ // 216 // - // 217 // // 218 // // 219 // / / 220 // // 221 // सर्वत्र शमसारं तु यमपालनमेव य्त्। . प्रवृत्तिरिह विज्ञेया द्वितीयो यम एव तत् विपक्षचिन्तारहितं यमपालनमेव यत् । तत्स्थैर्यमिह विज्ञेयं तृतीयो यम एव हि परार्थसाधकं त्वेतत्सिद्धिः shuddhaantraatmnH| अचिन्त्यशक्तियोगेन चतुर्थो यम एव तु सद्भिः कल्याणसम्पन्नैर्दर्शनादपि पावनैः । तथादर्शनतो योग आद्यावञ्चक उच्यते तेषामेव प्रणामादिक्रियानियम इत्यलम् । क्रियावञ्चकयोगः स्यान्महापापक्षयोदयः फलावञ्चकयोगस्तु सभ्य एव नियोगतः । सानुबन्धफलावाप्तिधर्मसिद्धौ सतां मता कुलादियोगिनामस्मान्मत्तोऽपि जडधीमताम् । श्रवणात्पक्षपातादेरुपकारोऽस्ति लेशतः तात्त्विकः पक्षपातश्च भावशून्या च या क्रिया। अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव खद्योतकस्य यत्तेजस्तदल्पं च विनाशि c। विपरीतमिदं भानोरिति भाव्यमिदं बुधैः श्रवणे प्रार्थनीयाः स्युन हि योग्याः कदाचन । यत्नः कल्याणसत्त्वानां महारत्ने स्थितो यतः नैतद्विदस्त्वयोग्येभ्यो ददत्येनं तथापि तु । हरिभद्र इदं प्राह नैतेभ्यो देय आदरात् अवज्ञेह कृताल्पापि यदनाय जाय्ते। अतस्तत्परिहारार्थं न पुनर्भावदोषतः ॥ 222 ॥ ॥ 223 // // 224 // // 225 // रात् - ॥ 226 ॥ ॥ 227 // 212 Page #222 -------------------------------------------------------------------------- ________________ योग्येभ्यस्तु प्रयत्नेन देयोऽयं विधिनान्वितैः । मात्सर्यविरहेणोच्चैः श्रेयोविघ्नप्रशान्तये ॥ 228 ॥ ॥ 1 // // 2 // // 3 // // 4 // ||योग्बिन्दुः ॥ नत्वाद्यन्तविनिर्मुक्तं शिवं योगीन्द्रवन्दितम् । योगबिन्दुं प्रवक्ष्यामि तत्त्वसिद्ध्यै महोदयम् सर्वेषां योगशास्त्राणामविरोधेन तत्त्वतः । सन्नीत्या स्थापकं चैव मध्यस्थांस्तद्विदः प्रति मोक्षहेतुर्यतो योगो भिद्यते न ततः क्वचित् । साध्याभेदात्तथाभावे तूक्तिभेदो न कारणम् मोक्षहेतुत्वमेवास्य किन्तु यत्नेन धीधनैः । सद्गोचरादिसंशुद्धं मृग्यं स्वहितकाटिभिः गोचरश्च स्वरूपं च फलं च यदि युज्यते । अस्य योगस्ततोऽयं यन्मुख्यशब्दार्थयोगतः आत्मा तदन्यसंयोगात्संसारी तद्वियोगतः । स एव मुक्त एतौ च तत्स्वाभाव्यात्तयोस्तथा अन्यतोऽनुग्रहोऽप्यत्र तत्स्वाभाव्यनिबन्धनः । अतोऽन्यथा त्वदः सर्वं न मुख्यमुपपद्यते . केवलस्यात्मनो न्यायात्सदात्मत्वाविशेषतः । संसारी मुक्त इत्येतद्वितयं कल्पनैव हि काञ्चनत्वाविशेषेऽपि यथा सत्काञ्चनस्य न । शुद्धयशुद्धी ऋते शब्दात्तद्वदत्राप्यसंशयम् योग्यतामन्तरेणास्य संयोगोऽपि न युज्यते । सा च तत्तत्त्वमित्येवं तत्संयोगोऽप्यनादिमान् ॥ 5 ॥ ॥ 6 ॥ // 7 // // 8 // // 9 // // 10 // 213 Page #223 -------------------------------------------------------------------------- ________________ // 11 // .. // 12 // // 13 // // 14 // // 15 // - // 16 // योग्यतायास्तथात्वेन विरोधोऽस्यान्यथा पुनः । अतीतकालसाधर्म्यात्किन्त्वाज्ञातोऽयमीदृशः अनुग्रहोऽप्यनुग्राह्ययोग्यतापेक्ष एव तु । नाणुः कदाचिदात्मा स्याद्देवतानुग्रहादपि कर्मणो योग्यतायां हि कर्ता तव्यपदेशभाक् । . नान्यथातिप्रसङ्गेन लोकृसिद्धमिदं ननु अन्यथा सर्वमेवैतदौपचारिकमेव हि। प्राप्नोत्यशोभनं चैतत्तत्त्वतस्तदभावत: उपचारोऽपि च प्रायो लोके यन्मुख्यपूर्वकः । दृष्टस्ततोऽप्यदः सर्वमित्थमेव व्यवस्थितम् ऐदम्पर्यं तु विज्ञेयं सर्वस्यैवास्य भावतः । एवं व्यवस्थिते तत्त्वे योगमार्गस्य सम्भवः पुरुषः क्षेत्रविज्ज्ञानमिति नाम यदात्मनः । अविद्या प्रकृतिः कर्म तदन्यस्य तु भेदतः भ्रान्तिप्रवृत्तिबन्धास्तु संयोगस्येति कीर्तितम् । शास्ता वन्द्योऽविकारी च तथानुग्राहकस्य तु साकल्यस्यास्य विज्ञेया परिपाकादिभावतः । औचित्याबाधया सम्यग्योगसिद्धिस्तथा तथा एकान्ते सति तद्यत्नस्तथासति च यद्वथा । तत्तथायोग्यतायां तु तद्भावेनैष सार्थक: दैवं पुरुषकारश्च तुल्यावेतदपि स्फुटम् । युज्यते एवमेवेति वक्ष्याम्यूर्ध्वमदोऽपि हि लोकशास्त्राविरोधेन यद्योगो योग्यतां व्रजेत् । श्रद्धामात्रैकगम्यस्तु हन्त नेष्टो विपश्चिताम् । ॥ 17 ॥ ॥ 18 // // 19 // // 20 // // 21 // // 22 // 214 Page #224 -------------------------------------------------------------------------- ________________ / / 23 // // 24 // / / 25 // // 26 // // 27 // // 28 // वचनादस्य संसिद्धिरेतदप्येवमेव हि। दृष्टेष्टाबाधितं तस्मादेतन्मृग्यं हितैषिणा दृष्टबाधैव यत्रास्ति ततोऽदृष्टप्रवर्तनम् । असच्छ्रद्धाभिभूतानां केवलं ध्यान्ध्यसूचकम् प्रत्यक्षेणानुमानेन यदुक्तोऽर्थो न बाध्यते । दृष्टेऽदृष्टेऽपि युक्ता स्यात्प्रवृत्तिस्तत एव तु अतोऽन्यथाप्रवृत्तौ तु स्यात्साधुत्वाद्यनिश्चितम् । वस्तुतत्त्वस्य हन्तैवं सर्वमेवासमञ्जसम् तदृष्टाद्यनुसारेण वस्तुतत्त्वव्यपेक्षया । तथातथोक्तिभेदेऽपि साध्वी तत्त्वव्यवस्थितिः अमुख्यविषयो यः स्यादुक्तिभेदः स बाधकः । हिंसाऽहिंसादिवद्यद्वा तत्त्वभेदव्यपाश्रयः मुख्ये तु तत्र नैवासौ बाधकः स्याद्विपश्चिताम् । . हिंसादिविरतावर्थे यमव्रतगतो यथा मुख्यतत्त्वानुवेधेन स्पष्टलिङ्गान्वितस्ततः । युक्तागमानुसारेण योगमार्गोऽभिधीयते अध्यात्म भावना ध्यानं समता वृत्तिसङ्ग्यः । मोक्षेण योजनाद्योग एष श्रेष्ठो यथोत्तरम् तात्त्विकोऽतात्त्विकश्चायं सानुबन्धस्तथाऽपरः । सास्रवोऽनास्त्रवश्चेति संज्ञाभेदेन कीर्तितः तात्त्विको भूत एव स्यादन्यो लोकव्यपेक्षया । अच्छिनः सानुबन्धस्तु छेदवानपरो मतः सास्रवो दीर्घसंसारस्ततोऽन्योऽनास्रवः परः । अवस्थाभेदविषयाः संज्ञा एता यथोदिताः 215 ॥ 29 ॥ ॥ 30 // // 31 // // 32 // // 33 // // 34 // Page #225 -------------------------------------------------------------------------- ________________ स्वरूपं सम्भवं चैव व्क्स्स्याम्यूर्ध्व्म्नुक्र्मात्। अमीषां योगभेदानां सम्यक् शास्त्रानुसारतः । ॥ 35 / / इदानीं तु समासेन योग्माहात्म्य्मुच्य्ते। पूर्वसेवाक्रमश्चैव प्रवृत्त्यङ्गतया सताम् । . ॥ 36 ॥ योगः कल्पतरुः श्रेष्ठो योगश्चिन्तामणिः परः । . योगः प्रधानं धर्माणां योगः सिद्धेः स्वयंग्रहः : ॥ 37 ॥ तथा च जन्मबीजाग्निर्जरसोऽपि जरा परा । दुःखानां राजयक्ष्मायं मृत्योर्मृत्युरुदाहृतः - ॥ 38 ॥ कुण्ठीभवन्ति तीक्ष्णानि मन्मथास्त्राणि स्र्व्था। ... योगवर्मावृते चित्ते तपश्छिद्रकराण्यपि ॥ 39 ॥ अक्षरद्वयमप्येतच्छ्यमाणं विधानतः । गीतं पापक्षयायोच्चैर्योगसिद्धैर्महात्मभिः . ॥ 40 ॥ मलिनस्य यथा हेम्नो वह्नः शुद्धिर्नियोगतः । योगाग्नेश्चेतसस्तद्वदविद्यामंलिनात्मनः ॥ 41 ॥ अमुत्र संशयापन्नचेतसोऽपि ह्यतो ध्रुवम् । सत्स्वप्नप्रत्ययादिभ्यः संशयो विनिवर्तते ॥ 42 ॥ श्रद्धालेशान्नियोगेन बाह्ययोगवतोऽपि हि। शुक्लस्वप्ना भवन्तीष्टदेवतादर्शनादयः ॥ 43 ॥ देवान्गुरून्द्विजान्साधून्सत्कर्मस्था हि योगिनः । प्रायः स्वप्ने प्रपश्यन्ति हृष्टान्सन्नोदनापरान् ॥ 44 ॥ नोदनापि च सा यतो यथार्थेवोपजायते । तथाकालादिभेदेन हन्त नोपप्लवस्ततः ॥ 45 ॥ स्वप्नमन्त्रप्रयोगाच्च स्त्य्स्व्प्नोऽभिजाय्ते। . विद्वज्जनेऽविगानेन सुप्रसिद्धमिदं तथा । ॥ 46 ॥ 216 Page #226 -------------------------------------------------------------------------- ________________ // 47 // // 48 // // 49 // // 50 // // 51 // न ह्येतद्भूतमात्रत्वनिमित्तं सङ्गतं वचः । अयोगिनः समध्यक्षं यन्नैवंविधगोचरम् प्रलापमात्रं च वचो यदप्रत्यक्षपूर्वकम् । यथेहाप्सरसः स्वर्गे मोक्षे चानन्द उत्तमः योगिनो यत्समध्यक्षं ततश्चेदुक्तनिश्चयः । आत्मादेरपि युक्तोऽयं तत एवेति चिन्त्यताम् अयोगिनो हि प्रत्यक्षगोचरातीतमप्यलम् । विजानात्येतदेवं च बाधात्रापि न विद्यते आत्माद्यतीन्द्रियं वस्तु योगिप्रत्यक्षभावतः । परोक्षमपि चान्येषां न हि युक्त्या न युज्यते किं चान्यद्योगतः स्थैर्य धैर्यं श्रद्धा च जायते । मैत्री जनप्रियत्वं च प्रातिभं तत्त्वभासनम् विनिवृत्ताग्रहत्वं च तथा dvndvshissnnutaa| तदभावश्च लाभश्च बाह्यानां कालसङ्गतः . धृतिः क्षमा सदाचारो योगवृद्धिः shubhodyaa। . आदेयता गुरुत्वं च शमसौख्यमनुत्तरम् आविद्वदङ्गनासिद्धमिदानीमपि दृश्यते । एतत्प्रायस्तदन्यत्तु सुबह्वागमभाषितम् न चैत्द्भूत्स्न्ग्घात्मात्रादेवोप्प्द्य्ते॥ तदन्यभेदकाभावे तद्वैचित्र्याप्रसिद्धितः ब्रह्मचर्येण तपसा सवेदाध्ययनेन च । विद्यामन्त्रविशेषेण सत्तीर्थासेवनेन च पित्रोः सम्यगुपस्थानाद् ग्लानभैषज्यदानतः । देवादिशोधनाच्चैव भवेज्जातिस्मरः पुमान् ॥ 53 ॥ ॥ 54 // // 55 // / / 56 // / / 57 // // 58 // 210 Page #227 -------------------------------------------------------------------------- ________________ // 59 // // 60 // // 61 // // 62 // // 63 // // 64 // अत एव न सर्वेषामेतदागमनेऽपि हि। . परलोकाद्यथैकस्मात्स्थानात्तनुभृतामिति न चैतेषामपि ह्येत्दुन्माद्ग्र्ह्योग्त्ः। सर्वेषामनुभूतार्थस्मरणं स्याद्विशेषतः सामान्येन तु सर्वेषां स्त्न्वृत्त्यादिचिह्नित्म्। . अभ्यासातिशयात्स्वप्नवृत्तितुल्यं व्यवस्थितम् स्वप्ने वृत्तिस्तथाभ्यासाद्विशिष्टस्मृतिवर्जिता । जाग्रतोऽपि क्वचित्सिद्धा सूक्ष्मबुद्ध्या निरूप्यताम् . श्रूयन्ते च महात्मान एते दृश्यन्त इत्यपि । क्वचित्संवादिनस्तस्मादात्मादेर्हन्त निश्चयः एवं च तत्त्वसंसिद्धेर्योग एव निबन्धनम् । अतो यनिश्चितैवेयं नान्यतस्त्वीदृशी क्वचित् अतोऽत्रैव महान्यत्नस्तत्तत्तत्त्वप्रसिद्धये । प्रेक्षावता सदा कार्यो वादग्रन्थास्त्वकारणम् उक्तं च योगमार्गज्ञैस्तपोनिधूतकल्मषैः । भावियोगिहितायोच्चैर्मोहदीपसमं वचः वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद्गतौ अध्यात्ममत्र परम उपाय: परिकीर्तितः । गतौ सन्मार्गगमनं यथैव ह्यप्रमादिनः मुक्त्वातो वादसट्टमध्यात्ममनुचिन्त्यताम् । नाविधूते तमस्कन्धे ज्ञेये ज्ञानं प्रवर्तते सदुपायाद्यथैवाप्तिरुपेयस्य तथैव हि । नेतरस्मादिति प्राज्ञः सदुपायपरो भवेत् ॥ 65 ॥ ॥ 66 // // 67 // // 68 // // 69 // // 70 // 218 Page #228 -------------------------------------------------------------------------- ________________ // 71 // / / 72 // // 73 // // 74 // // 75 // // 76 // सदुपायश्च नाध्यात्मादन्यः सन्दर्शितो बुधैः । दुरापं किन्त्वदोऽपीह भवाब्धौ सुष्ठु देहिनाम् चरमे पुद्गलावर्ते यतो यः shuklpaakssikH। भिन्नग्नन्थिश्चरित्री च तस्यैवैतदुदाहृतम् प्रदीर्घभवसद्भावान्मालिन्यातिशयात्तथा । अतत्त्वाभिनिवेशाच्च नान्येष्वन्यस्य जातुचित् अनादिरेष संसारो नानागतिसमाश्रयः । पुद्गलानां परावर्ता अत्रानन्तास्तथा गताः सर्वेषामेव सत्त्वानां तत्स्वाभाव्यनियोगतः । नान्यथा संविदेतेषां सूक्ष्मबुद्ध्या विभाव्यताम् यादृच्छिकं न यत्कार्यं कदाचिज्जायते क्वचित् । सत्त्वपुद्गलयोगश्च तथा कार्यमिति स्थितम् चित्रस्यास्य तथा भावे तत्स्वाभाव्याहते परः । न कश्चिद्धेतुरेवं च तदेव हि तथेष्यताम् । स्वभाववादापत्तिश्चेदत्र को दोष उच्यताम् । तदन्यवादाभावश्चेन्न तदन्यानपोहनात् कालादिसचिवश्चायमिष्ट एव महात्मभिः । सर्वत्र व्यापकत्वेन न च युक्त्या न युज्यते तथात्मपरिणामात्तु कर्मबन्धस्ततोऽपि च । तथा दुःखादि कालेन तत्स्वभावादृते कथम् वृथा कालादिवादश्चेन तद्बीजस्य भावतः । अकिञ्चित्करमेतच्चेन स्वभावोपयोगतः सामग्र्याः कार्यहेतुत्वं तदन्याभावतोऽपि हि। तदभावादिति ज्ञेयं कालादीनां नियोगतः . ॥ 77 ॥ ॥ 78 // // 79 // // 80 // // 81 // // 82 // 219 Page #229 -------------------------------------------------------------------------- ________________ / / 83 // // 84 // / / 85 // // 86 // // 87 // // 88 // एतच्चान्यत्र महता प्रपञ्चेन निरूपितम् । नेह प्रतन्यतेऽत्यन्तं लेशतस्तूक्तमेव हि कृतमत्र प्रसङ्गेन प्रकृतं प्रस्तुमोऽधुना । नाध्यात्मयोगभेदत्वादावर्तेष्वपरेष्वपि तीव्र्पापाभिभूत्त्वाज्ज्ञ्यान्लोच्न्व्र्जिताः। सद्ववितरन्त्येषु न सल्वा गहनान्धवत् भवाभिनन्दिनः प्रायस्त्रिसंज्ञा एव दुःखिताः । केचिद्धर्मकृतोऽपि स्युर्लोकपङ्क्तिकृतादराः क्षुद्रो लाभरतिर्दीनो मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यानिष्फलारम्भसङ्गतः लोकाराधनहेतोर्या मलिनेनान्तरात्मना । क्रियते सत्क्रिया सात्र लोकपङ्क्तिरुदाहृता भवाभिनन्दिनो लोकपङ्क्त्या धर्मक्रियामपि । महतो हीनदृष्ट्योच्चैर्दुरन्तां तद्विदो विदुः धर्मार्थं लोकपङ्क्तिः स्यात्कल्याणाझं महामतेः । तदर्थं तु पुनर्धर्मः पापायाल्पधियामलम् लोकपङ्क्तिमतः प्राहुरनाभोगवतो वरम् । धर्मक्रियां न महतो हीनतात्र यतस्तथा तत्त्वेन तु पुनर्नैकाप्यत्र धर्मक्रिया म्ता। तत्प्रवृत्त्यादिवैगुण्याल्लोभक्रोधक्रिया यथा तस्मादचरमावर्तेष्वध्यात्मं नैव युज्यते । कायस्थितितरोर्यद्वत्तज्जन्मस्वामरं सुखम् । तैजसानां च जीवानां भव्यानामपि नो त्दा॥ यथा चारित्रमित्येवं नान्यदा योगसम्भवः ॥ 89 ॥ ॥ 90 // // 91 // // 92 // // 93 // // 94 // 220 Page #230 -------------------------------------------------------------------------- ________________ // 95 // // 96 // // 97 // . // 98 // // 99 // // 100 // तृणादीनां च भावानां योग्यानामपि नो यथा । तदा घृतादिभावः स्यात्तद्वद्योगोऽपि नान्यदा . नवनीतादिकल्पस्तत्तद्भावेऽत्र निबन्धनम् । पुद्गलानां परावर्तश्चरमो न्यायसङ्गतम् अत एवेह निर्दिष्टा पूर्वसेवापि या परैः । सासन्नान्यगता मन्ये भवाभिष्वङ्गभावतः अपुनर्बन्धकादीनां भवाब्धौ चलितात्मनाम् । नासौ तथाविधा युक्ता वक्ष्यामो युक्तिमत्र तु मुक्तिमार्गपरं युक्त्या युज्यते विमलं मनः । सद्बुद्ध्यासन्नभावेन यदमीषां महात्मनाम् तथा चान्यैरपि ह्येतद्योगमार्गकृतश्रमैः । सङ्गीतमुक्तिभेदेन यद्गौपेन्द्रमिदं वचः अनिवृत्ताधिकारायां प्रकृतौ सर्वथैव हि । न पुंसस्तत्त्वमार्गेऽस्मिञ्जिज्ञासापि प्रवर्तते क्षेत्ररोगाभिभूतस्य यथात्यन्तं विपर्ययः । . तद्वदेवास्य विज्ञेयस्तदावर्तनियोगतः जिज्ञासायामपि ह्यत्र कश्चित्सर्गो निवर्तते । नाक्षीणपाप एकान्तादाप्नोति कुशलां धियम् ततस्तदात्वे कल्याणमायत्यां तु विशेषतः । मन्त्राद्यपि सदा चारु सर्वावस्थाहितं मतम् उभयोस्तत्स्वभावत्वात्तदावर्तनियोगतः । युज्यते सर्वमेवैतन्नान्यथेति मनीषिणः अत्राप्येतद्विचित्रायाः प्रकृतेर्युज्यते परम् । इत्थमावर्तभेदेन यदि सम्यग्निरूप्यते 221 ॥ 101 ॥ ॥ 102 // // 103 // // 104 // // 105 // // 106 // Page #231 -------------------------------------------------------------------------- ________________ // 107 // - // 108 // // 109 // // 110 // // 111 // // 112 // अन्यथैकस्वभावत्वादधिकारनिवृत्तितः । . एकस्य सर्वतद्भावो बलादापद्यते सदा . तुल्य एव तथा सर्गः सर्वेषां सम्प्रसज्यते । ब्रह्मादिस्तम्बपर्यन्त एवं मुक्तिः ससाधना पूर्वसेवा तु तन्त्रज्ञैर्गुरुदेवादिपूजनम् । सदाचारस्तपो मुक्त्यद्वेषच्छेह प्रकीर्तिता माता पिता कलाचार्य एतेषां ज्ञ्यात्य्स्त्था। वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः' पूजनं चास्य विज्ञेयं त्रिसन्ध्यं नमनक्रिया । / तस्यानवसरेऽप्युच्चैश्चेतस्यारोपितस्य तु अभ्युत्थानादियोगश्च तदन्ते निभृतासनम् । नामग्रहश्च नास्थाने नावर्णश्रवणं क्वचित् साराणां च यथाशक्ति वस्त्रादीनां निवेदनम् । परलोकक्रियाणां च कारणं तेन सर्वदा त्यागश्च तदनिष्टानां तदिष्टेषु प्रवर्तनम् । औचित्येन त्विदं ज्ञेयं प्राहुर्धर्माद्यपीडया तदासनाद्यभोगश्च तीर्थे तद्वित्तयोजनम् । . तबिम्बन्याससंस्कार ऊर्ध्वदेहक्रिया परा पुष्पैश्च बलिना चैव वस्त्रैः स्तोत्रैश्च शोभनैः । देवानां पूजनं ज्ञेयं शौचश्रद्धासमन्वितम् अविशेषेण सर्वेषामधिमुक्तिवशेन वा। गृहिणां माननीया यत्सर्वे देवा महात्मनाम् सर्वान्देवान्नमस्यन्ति नैकं देवं समाश्रिताः । . . जितेन्द्रिया जितक्रोधा दुर्गाण्यतितरन्ति ते ॥ 113 ॥ ॥ 114 // // 115 // // . 116 // . // 117 // // 118 // 222 Page #232 -------------------------------------------------------------------------- ________________ // 119 // // 120 // // 121 // // 122 // // 123 // // 124 // चारिसञ्जीवनीचारन्याय एष सतां मतः । नान्यथाढेष्टसिद्धिः स्याद्विशेषेणादिकर्मणाम् गुणाधिक्यपरिज्ञानाद्विशेषेऽप्येतदिष्यते । अद्वेषेण तदन्येषां वृत्ताधिक्ये तथात्मनः पात्रे दीनादिवर्गे च दानं विधिवदिष्यते । पोष्यवर्गाविरोधेन न विरुद्धं स्वतश्च यत् व्रतस्था लिङ्गिनः पात्रमपचास्तु विशेषतः । स्वसिद्धान्ताविरोधेन वर्तन्ते ये सदैव हि दीनान्धकृपणा ये तु व्याधिग्रस्ता विशेषतः । नि:स्वाः क्रियान्तराशक्ता एतद्वर्गो हि मीलकः दत्तं यदुपकाराय द्वयोरप्युपजायते । नातुरापथ्यतुल्यं तु तदेतद्विधिवन्मतम् . धर्मस्यादिपदं दानं दानं दारिद्यनाशनम् । जनप्रियकरं दानं दानं कीर्त्यादिवर्धनम् लोकापवादभीरुत्वं दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः सर्वत्र निन्दासन्त्यागो वर्णवादश्च साधुषु । / आपद्यदैन्यमत्यन्तं तद्वत्सम्पदि नम्रता प्रस्तावे मितभाषित्वमविसंवादनं त्था। . . प्रतिपन्नक्रिया चेति कुलधर्मानुपालनम् असद्व्ययपरित्यागः स्थाने चैतक्रिया सदा । प्रधानकार्ये निर्बन्धः प्रमादस्य विवर्जनम् लोकाचारानुवृत्तिश्च सर्वत्रौचित्यपालनम् । प्रवृत्तिर्गर्हिते नेति प्राणैः कण्ठगतैरपि 223 पवनम् . ॥ 125 ॥ / / 126 // // 127 // // 128 // / / 129 // // 130 / / Page #233 -------------------------------------------------------------------------- ________________ // 131 // // 132 // // 1.33 // . // 134 // // 135 // तपोऽपि च यथाशक्ति कर्तव्यं पापतापनम् । तच्च चान्द्रायणं कृच्छं मृत्युनं पापसूदनम् - एकैकं वर्धयेद्यासं शुक्ले कृष्णे च हापयेत् । भुञ्जीत नामावास्यायामेष चान्द्रायणो विधि: सन्तापनादिभेदेन कृच्छ्रमुक्तमनेकधा । अकृच्छ्रादतिकृच्छ्रेषु हन्त सन्तारणं परम् mAsopavAsamityAhuma'tyughnaM तु तपोधनाः । मृत्युञ्जयजपोपेतं परिशुद्धं विधानतः । पापसूदनमप्येवं त्त्त्त्पाण्पाद्य्पेक्स्स्या। चित्रमन्त्रजपप्रायं प्रत्यापत्तिविशोधितम् कृत्स्नकर्मक्षयान्मुक्ति गसङ्क्लेशर्जिता । भवाभिनन्दिनामस्यां द्वेषोऽज्ञाननिबन्धनः श्रूयन्ते चैतदालापा लोके तावदशोभनाः । शास्त्रेष्वपि हि मूढानामश्रोतव्याः सदा सताम् .. वरं वृन्दावने रम्ये क्रोष्टुत्वमभिवाञ्छितम् । न त्वेवाविषयो मोक्षः कदाचिदपि गौतम ! महामोहाभिभूतानामेवं द्वेषोऽत्र जायते । अकल्याणवतां पुंसां तथा संसारवर्धनः नास्ति येषामयं तत्र तेऽपि धन्याः प्रकीर्तिताः । भवबीजपरित्यागात्तथा कल्याणभागिनः सज्ज्ञानादिश्च यो मुक्तेरुपायः समुदाहृतः । मलनायैव तत्रापि न चेष्टैषां प्रवर्तते स्वाराधनाद्यथैतस्य फलमुक्तमनुत्तरम् । मलनायास्त्वनर्थोऽपि महानेव तथैव हि 224 ॥ 137 ॥ ॥ 138 // // 139 // // 140 // // 141 // // 142 // Page #234 -------------------------------------------------------------------------- ________________ // 143 // // 144 // // 145 // // 146 // // 147 // // 148 // उत्तुङ्गारोहणात्पातो विषान्नात्तृप्तिरेव च । अनर्थाय यथात्यन्तं मलनापि तथेक्ष्यताम् अत एव च शस्त्राग्निव्यालंदुर्ग्रहसन्निभः । श्रामण्यदुर्ग्रहोऽस्वन्तः शास्त्र उक्तो महात्मभिः ग्रैवेयकाप्तिरप्येवं नातः श्लाघ्या सुनीतितः । यथाऽन्यायाजिता सम्पद्विपाकविरसत्वतः अनेनापि प्रकारेण द्वेषाभावोऽत्र तत्त्वतः । हितस्तु यत्तदेतेऽपि तथाकल्याणभागिनः येषामेव न मुक्त्यादौ द्वेषो गुर्वादिपूजनम् । त एव चारु कुर्वन्ति नान्ये तद्गुरुदोषतः सच्चेष्टितमपि स्तोकं गुरुदोषवतो न तत् । भौतहन्तुर्यथान्यत्र पादस्पर्शनिषेधनम् । गुर्वादिपूजनान्नेह तथा गुण उदाहृतः । मुक्त्यद्वेषाद्यथात्यन्तं महापायनिवृत्तितः भवाभिष्वङ्गभावेन तथाऽनाभोगयोगतः । saadhvnusstthaanmevaahunetaanbhedaanvipshcitH इहामुत्र फलापेक्षा भवाभिष्वङ्ग उच्यते । तथानध्यवसायस्तु स्यादनाभोग इत्यपि । एतद्युक्तमनुष्ठानमन्यावर्तेषु तद्धृवम् । चरमं त्वन्यथा ज्ञेयं सहजाल्पमलत्वतः एकमेव ह्यनुष्ठानं कर्तृभेदेन भिद्यते । सरुजेतरभेदेन भोजनादिगतं यथा इत्थं चैतद्यतः प्रोक्तं सामान्येनैव प्न्य्च्धा। . विषादिकमनुष्ठानं विचारेऽत्रैव योगिभिः 225 ॥ 149 ॥ ॥ 150 // // 151 // / / 152 // // 153 // // 154 // Page #235 -------------------------------------------------------------------------- ________________ // 155 // // 156 // // 157 // . // 158 // // 159 // // .160 // विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् । गुर्वादिपूजानुष्ठानमपेक्षादिविधानतः विषं लब्ध्याद्यपेक्षात इदं सच्चित्तमारणात् । महतोऽल्पार्थनाज्ज्ञेयं लघुत्वापादनात्तथा दिव्यभोगाभिलाषेण गरमाहुर्मनीषिणः । एतद्विहितनीत्यैव कालान्तरनिपातनात् anaabhogvtshcaitdnnusstthaanmucyte|| सम्प्रमुग्धं मनोऽस्येति ततश्चैतद्यथोदितम् एतद्रागादिदं हेतुः श्रेष्ठो योगविदो विदुः । सदनुष्ठानभावस्य शुभभावांशयोगतः जिनोदितमिति त्वाहुर्भावसारमदः पुनः । संवेगगर्भमत्यन्तममृतं मुनिपुङ्गवाः ' एवं च कर्तृभेदेन चरमेऽन्यादृशं स्थितम् । पुद्गलानां परावर्ते गुरुदेवादिपूजनम् यतो विशिष्टः कर्तायं तदन्येभ्यो नियोगतः । : तद्योगयोग्यताभेदादिति सम्यग्विचिन्त्यताम् चतुर्थमेतत्प्रायेण ज्ञेयमस्य महात्मनः । . सहजाल्पमलत्वं तु युक्तिरत्र पुरोदिता सहजं तु मलं विद्यात्कर्मसम्बन्धयोग्यताम् । आत्मनोऽनादिमत्त्वेऽपि नायमेनां विना यतः अनादिमानपि ह्येष बन्धत्वं नातिवर्तते । योग्यतामन्तरेणापि भावेऽस्यातिप्रसङ्गता एवं चानादिमान्मुक्तो योग्यताविकलोऽपि हि । बध्येत कर्मणा न्यायात्तदन्यामुक्तवृन्दवत् 226 ॥ 161 ॥ ॥ 162 // // 163 // // 164 // // 165 // // 166 // Page #236 -------------------------------------------------------------------------- ________________ // 167 // // 168 // // 169 // / / 170 // // 171 // / / 172 // तदन्यकर्मविरहान्न चेत्तद्बन्ध इष्यते । तुल्ये तद्योग्यताभावे ननु किं तेन चिन्त्यताम् तस्मादवश्यमेष्टव्या स्वाभाविक्येव योग्यता । तस्यानादिमती सा च मलनान्मल उच्यते दिदृक्षाभवबीजादिशब्दवाच्या तथा तथा । इष्टा चान्यैरपि ह्येषा मुक्तिमार्गावलम्बिभिः एवं चापगमोऽप्यस्याः प्रत्यावर्त सुनीतितः । स्थित एव तदल्पत्वे भावशुद्धिरपि ध्रुवा तत: शुभमनुष्ठानं सर्वमेव हि देहिनाम् । विनिवृत्ताग्रहत्वेन तथाबन्धेऽपि तत्त्वतः नात एवाणवस्तस्य प्राग्वत्सङ् क्लेशहेतवः । तथान्तस्तत्त्वसंशुद्धरुदग्रशुभभावतः सत्साधकस्य चरमा समयापि बिभीषिका । न खेदाय यथात्यन्तं तद्वदेतद्विभाव्यताम् सिद्धेरासन्नभावेन यः प्रमोदो विजृम्भते । चेतस्यस्य कुतस्तेन खेदोऽपि लभतेऽन्तरम् न चेयं महतोऽर्थस्य सिद्धिरात्यन्तिकी न c। मुक्तिः पुनर्द्वयोपेता सत्प्रमोदास्पदं ततः आसन्ना चेयमस्योच्चैश्चरमावर्तिनो ytH। . भूयांसोऽमी व्यतिक्रान्तास्तदेकोऽत्र न किञ्चन अत एव च योगज्ञैरपुनर्बन्धकादयः । भावसारा विनिर्दिष्टास्तथापेक्षादिवर्जिताः भवाभिनन्दिदोषाणां प्रतिपक्षगुणैर्युतः । वर्धमानगुणप्रायो ह्यपुनर्बन्धको मतः - 227 ॥ 173 ॥ // 174 // // 175 // // 176 // // 177 // // 178 // Page #237 -------------------------------------------------------------------------- ________________ // 179 // . // 18 // // 181 // // 182 // . // 183 // * // 184 // अस्यैषा मुख्यरूपा स्यात्पूर्वसेवा य्थोदिता। कल्याणाशययोगेन शेषस्याप्युपचारतः . कृतश्चास्या उपन्यासः शेषापेक्षोऽपि कार्यतः । नासन्नोऽप्यस्य बाहुल्यादन्यथैतत्प्रदर्शकः शुध्यल्लोके यथा रत्नं जात्यं काञ्चनमेव वा। गुणैः संयुज्यते चित्रैस्तद्वदात्मापि दृश्यताम् तत्प्रकृत्यैव शेषस्य केचिदेनां प्रचक्षते । आलोचनाद्यभावेन तथानाभोगसङ्गताम् युज्यते चैतदप्येवं तीव्र मलविषे न यत् । तदावेगो भवासङ्गस्तस्योच्चैर्विनिवर्तते सङ्क्लेशायोगतो भूयः कल्याणाङ्गतया च यत् । तात्त्विकी प्रकृतिज्ञेया तदन्या तूपचारतः एनां चाश्रित्य शास्त्रेषु व्यवहारः प्रवर्तते । ततश्चाधिकृतं वस्तु नान्यथेति स्थितं ह्यदः . शान्तोदात्तत्वमत्रैव शुद्धानुष्ठानसाधनम् । सूक्ष्मभावोहसंयुक्तं तत्त्वसंवेदनानुगम् शान्तोदात्तः प्रकृत्येह शुभभावाश्रयो mtH। dhanyo bhogasukhasyeva वित्ताढ्यो रूपवान्युवा अनीदृशस्य च यथा न भोगसुखमुत्तमम् । अशान्तादेस्तथा शुद्धं नानुष्ठानं कदाचन मिथ्याविकल्परूपं तु द्वयोर्द्वयमपि स्थितम् । स्वबुद्धिकल्पनाशिल्पिनिर्मितं न तु तत्त्वतः भोगाङ्गशक्तिवैकल्यं द्रिद्रायौव्न्स्थ्योः। सुरूपरागाशङ्के च कुरूपस्य स्वयोषिति । / 228 ॥ 185 // / / 186 // // 187 // " // 188 // // 189 // // 190 // Page #238 -------------------------------------------------------------------------- ________________ // 191 // // 192 // // 193 // // 194 // // 195 // // 196 // अभिमानसुखाभावे तथा क्लिष्टान्तरात्मनः । अपायशक्तियोगाच्च न हीत्थं भोगिनः सुखम् अतोऽन्यस्य तु धन्यादेरिदमत्यन्तमुत्तमम् । यथा तथैव शान्तादेः शुद्धानुष्ठानमित्यपि क्रोधाद्यबाधितः शान्त उदात्तस्तु महाशयः । शुभानुबन्धिपुण्याच्च विशिष्टमतिसङ्गतः ऊहतेऽयमतः प्रायो भवबीजादिगोचरम् । कान्तादिगतगेयादि तथा भोगीव सुन्दरम् प्रकृतेर्भेदयोगेन नासमो नाम आत्मनः । हेत्वभेदादिदं चारु न्यायमुद्रानुसारतः एवं च सर्वस्तद्योगादयमात्मा तथा तथा । भवे भवेदतः सर्वप्राप्तिरस्याविरोधिनी . सांसिद्धिकमलाद्यद्वा न हेतोरस्ति सिद्ध्ता। तद्भिन्नं यदभेदेऽपि तत्कालादिविभेदतः विरोधिन्यपि चैवं स्यात्तथा लोकेऽपि दृश्यते । / स्वरूपेतरहेतुभ्यां भेदादेः फलचित्रता एवमूहप्रधानस्य प्रायो मार्गानुसारिणः । एतद्वियोगविषयोऽप्येष सम्यक् प्रवर्तते एवंलक्षणयुक्तस्य प्रारम्भादेव चाप्रैः। .. योग उक्तोऽस्य विद्वद्भिर्गोपेन्द्रेण यथोदितम् योजनोद्योग इत्युक्तो मोक्षेण मुनिसत्तमैः । स निवृत्ताधिकारायां प्रकृतौ लेशतो ध्रुवः वेलावलनवंन्नद्यास्तदापूरोपसंहृतेः । प्रतिस्रोतोनुगत्वेन प्रत्यहं वृद्धिसंयुतः - 220 . ॥ 197 // // 198 // // 199 // // 200 // // 201 // // 202 // Page #239 -------------------------------------------------------------------------- ________________ // 203 // // 204 // // 205 // // 206 // - // 207 // || 208 // भिन्नग्रन्थेस्तु यत्प्रायो मोक्षे चित्तं भवे तनुः । तस्य तत्सर्व एवेह योगो योगो हि भावतः नार्या यथान्यसक्तायास्तत्र भावे सदा स्थिते । तद्योगः पापबन्धश्च तथा मोक्षेऽस्य दृश्यताम् । न चेह ग्रन्थिभेदेन पश्यतो भावमुत्तमम् । इतरेणाकुलस्यापि तत्र चित्तं न जायते चारु चैतद्यतो ह्यस्य तथोहः सम्प्रवर्तते । एतद्वियोगविषयः शुद्धानुष्ठानभाक् स यत् प्रकृतेरा यतश्चैव नाप्रवृत्त्यादिधर्मताम् । तथा विहाय घटत ऊहोऽस्य विमलं मनः सति चास्मिन्स्फुरद्रत्नकल्पे सत्त्वोल्बणत्वतः । भावस्तैमित्यतः शुद्धमनुष्ठानं सदैवं हि एतच्च योगहेतुत्वाद्योग इत्युचितं वचः । मुख्यायां पूर्वसेवायामवतारोऽस्य केवलम् त्रिधा शुद्धमनुष्ठानं स्च्छास्त्र्प्र्त्न्त्र्ता। सम्यक्प्रत्ययवृत्तिश्च तथात्रैव प्रचक्षते विषयात्मानुबन्धैस्तु त्रिधा शुद्धमुदाहृतम् । अनुष्ठानं प्रधानत्वं ज्ञेयमस्य यथोत्तरम् आद्यं यदेव मुक्त्यर्थं क्रियते पतनाद्यपि । तदेव मुक्तयुपादेयलेशभावाच्छुभं मतम् द्वितीयं तु यमाद्येव लोकदृष्ट्या व्यवस्थितम् । न यथाशास्त्रमेवेह सम्यग्ज्ञानाद्ययोगतः तृतीयमप्यदः किन्तु त्त्त्व्स्ण्वेद्नानुग्म्। प्रशान्तवृत्त्या सर्वत्र दृढमौत्सुक्यवर्जितम् 230 ॥ 209 ॥ ॥ 210 // // 211 // // 212 // // 213 // // 214 // Page #240 -------------------------------------------------------------------------- ________________ // 215 // // 216 // // 217 // // 218 // // 219 // || 220 // आद्यान्न दोषविगमस्तमोबाहुल्ययोगतः । तद्योग्यजन्मसन्धानमत एके प्रचक्षते मुक्ताविच्छापि यच्छ्लाघ्या तमःक्षयकरी मता । तस्याः समन्तभद्रत्वादनिदर्शनमित्यदः द्वितीयाद्दोषविगमो न त्वेकान्तानुबन्धनात् । गुरुलाघवचिन्तादि न यत्तत्र नियोगतः अत एवेदमार्याणां बाह्यमन्तर्मलीमसम् । कुराजपुरसच्छालयत्नकल्पं व्यवस्थितम् तृतीयाद्दोषविगमः सानुबन्धो नियोगतः । गृहाद्यभूमिकाऽऽपाततुल्य: कैश्चिदुदाहृतः एतद्ध्युदग्रफलदं गुरुलाघवचिन्तया । अतः प्रवृत्तिः सर्वैव सदैव हि महोदया परलोकविधौ शास्त्रात्प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान् श्रद्धाधनसमन्वितः . उपदेशं विनाप्यर्थकामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रादिति तत्रादरो हितः अर्थादावविधानेऽपि तदभावः परं नृणाम् । धर्मेऽविधानतोऽनर्थः क्रियोदाहरणात्परः । तस्मात्सदैव धर्मार्थी शास्त्रयत्नः प्रशस्यते । / लोकें मोहान्धकारेऽस्मिशास्त्रालोकः प्रवर्तकः पापामयौषधं शास्त्रं शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं शास्त्रं सर्वार्थसाधनम् न यस्य भक्तिरेतस्मिंस्तस्य धर्मक्रियापि हि । अन्धप्रेक्षाक्रियातुल्या कर्मदोषादसत्फला 231 ॥ 221 ॥ ॥ 222 // // 223 // // 224 // // 225 // // 226 // Page #241 -------------------------------------------------------------------------- ________________ // 227 // // 228 // // 229 // // 230 // // 231 // // 232 // यः श्राद्धो मन्यते मान्यानहङ्कारविवर्जितः । गुणरागी महाभागस्तस्य धर्मक्रिया परा यस्य त्वनादरः शास्त्रे तस्य श्रद्धादयो गुणाः । उन्मत्तगुणतुल्यत्वान्न प्रशंसास्पदं सताम् मलिनस्य यथात्यन्तं जलं वस्त्रस्य शोधनम् । . अन्तःकरणरत्नस्य तथा शास्त्रं विदुर्बुधाः शास्त्रे भक्तिर्जगद्वन्द्यैर्मुक्तेदूंती परोदिता । अत्रैवेयमतो न्याय्या तत्प्राप्त्यासन्नभावतः तथात्मगुरुलिङ्गानि प्रत्ययस्त्रिविधो मतः । सर्वत्र सदनुष्ठाने योगमार्गे विशेषतः आत्मा तदभिलाषी स्याद्गुरुराह तदेव तु । तल्लिङ्गोपनिपातश्च सम्पूर्ण सिद्धिसाधनम् सिद्ध्यन्तरस्य सद्बीजं या सा सिद्धिरिहोच्यते । ऐकान्तिक्यन्यथा नैव पातशक्त्यनुवेधत: सिद्ध्यन्तरं न सन्धत्ते या सावश्यं पतत्यतः । तच्छक्त्याप्यनुविद्धैव पातोऽसौ तत्त्वतो मतः सिद्धयन्तराङ्गसंयोगात्साध्वी चैकान्तिकी भृशम् । आत्मादिप्रत्ययोपेता तदेषा नियमेन तु न ह्युपायान्तरोपेयमुपायान्तरतोऽपि हि । हाठिकानामपि यतस्तत्प्रत्ययपरो भवेत् पठितः सिद्धिदूतोऽयं प्रत्ययो ह्यत एव हि । सिद्धिहस्तावलम्बश्च तथान्यैर्मुख्ययोगिभिः अपेक्षते ध्रुवं ह्येनं सद्योगारम्भकस्तु य्ः। . . नान्यः प्रवर्तमानोऽपि तत्र दैवनियोगतः ॥ 233 ॥ ॥ 234 // // 235 // // 236 // // 237 // // 238 // 232 Page #242 -------------------------------------------------------------------------- ________________ // 239 // // 240 // // 241 // // 242 / / // 243 // // 244 // आगमात्सर्व एवायं व्यवहारः स्थितो यतः । तत्रापि हाठिको यस्तु हन्ताज्ञानां स शेखरः । तत्कारी स्यात्स नियमात्तद्वेषी चेति यो जङः । आगमार्थे तमुल्लङ्घय तत एव प्रवर्तते न च सद्योगभव्यस्य वृत्तिरेवंविधापि हि । न जात्वजात्यधर्मान्यज्जात्य: सन् भजते शिखी एतस्य गर्भयोगेऽपि मातृणां श्रूयते परः । औचित्यारम्भनिष्पत्तौ जनश्लाघ्यो महोदयः जात्यकाञ्चनतुल्यास्तत्प्रतिपच्चन्द्रसन्निभाः । सदोजोरत्नतुल्याश्च लोकाभ्युदयहेतवः औचित्यारम्भिणोऽक्षुद्राः प्रेक्षावन्तः shubhaashyaaH। अवन्ध्यचेष्टाः कालज्ञा योगधर्माधिकारिणः यश्चात्र शिखिदृष्टान्तः शास्त्रे प्रोक्तो महात्मभिः । स तदण्डरसादीनां सच्छक्त्यादिप्रसाधनः प्रवृत्तिरपि चैतेषां धैर्यात्सर्वत्र वस्तुनि । अपायपरिहारेण दीर्घालोचनसङ्गता तत्प्रणेतृसमाकान्तचित्तरत्नविभूषणा । साध्यसिद्धावनौत्सुक्यगाम्भीर्यस्तिमितानना फलवद्रुमसद्बीजप्ररोहसदृशं त्था। साध्वनुष्ठानमित्युक्तं सानुबन्धं महर्षिभिः । अन्तविवेकसम्भूतं शान्तोदात्तमविप्लुतम् । नाग्रोद्भवलताप्रायं बहिश्चेष्टाधिमुक्तिकम् इष्यते चैतदप्यत्र विषयोपाधिसङ्गतम् । निदर्शितमिदं तावत्पूर्वमत्रैव लेशतः ॥ 245 ॥ ॥ 246 // // 247 // // 248 // // 249 // // 250 // 233 Page #243 -------------------------------------------------------------------------- ________________ // 251 // -- // 252 // // 253 // // 254 // // 255 // // .256 // अपुनर्बन्धकस्यैवं सम्यग्नीत्योपपद्यते । तत्तत्तन्त्रोक्तमखिलमवस्थाभेदसंश्रयात् । स्वतन्त्रनीतितस्त्वेव ग्रन्थिभेदे तथा सति । सम्यग्दृष्टिर्भवत्युच्चैः प्रशमादिगुणान्वितः शुश्रूषा धर्मरागश्च गुरुदेवादिपूजनम् । यथाशक्ति विनिर्दिष्टं लिङ्गमस्य महात्मभिः न किंनरादिगेयादौ शुश्रूषा भोगिनस्तथा । यथा जिनोक्तावस्येति हेतुसामर्थ्यभेदतः तुच्छं च तुच्छनिलयाप्रतिबद्धं च तद्यतः । गेयं जिनोक्तिस्त्रैलोक्यभोगसंसिद्धिसङ्गता हेतुभेदो महानेवमनयोर्यव्यवस्थितः । चरमात्तद्युज्यतेऽत्यन्तं भावातिशययोगतः धर्मरागोऽधिकोऽस्यैवं भोगिनः स्त्र्यादिरागतः । भावतः कर्मसामर्थ्यात्प्रवृत्तिस्त्वन्यथापि हि न चैवं तत्र नो राग इति युक्त्योप्प्द्य्ते। . हविःपूर्णप्रियो विप्रो भुङ्क्ते यत्पूयिकाद्यपि पातात्त्वस्येत्वरं कालं भावोऽपि विनिवर्तते । वातरेणुभृतं चक्षुः स्त्रीरत्नमपि नेक्षते भोगिनोऽस्य स दूरेण भावसारं तथेक्षते । सर्वकर्तव्यतात्यागाद् गुरुदेवादिपूजनम् निजं न हापयत्येव कालमत्र महामतिः । सारतामस्य विज्ञाय सद्भावप्रतिबन्धतः शक्तेन्यूनाधिकत्वेन नात्राप्येष प्र्व्र्त्ते। .. प्रवृत्तिमात्रमेतद्यद्यथाशक्ति तु सत्फलम् । / 257 ॥ ॥ 258 // // 259 // // 260 // . // 261 // // 262 // 234 Page #244 -------------------------------------------------------------------------- ________________ // 263 // // 264 // // 265 // // 266 // // 267 // // 268 // एवम्भूतोऽयमाख्यातः सम्यग्दृष्टिर्जिनोत्तमैः । यथाप्रवृत्तिकरणंव्यतिक्रान्तो महाशयः करणं परिणामोऽत्र सत्त्वानां त्त्पुन्स्त्रिधा। यथाप्रवृत्तिमाख्यातमपूर्वमनिवृत्ति च एतत्रिधापि भव्यानामन्येषामाद्यमेव हि। ग्रन्थिं यावत्त्विदं तं तु समतिक्रामतोऽपरम् भिन्नग्रन्थेस्तृतीयं तु सम्यग्दृष्टेरतो हि न । पतितस्याऽऽप्यते बन्धो ग्रन्थिमुल्लङ्घय देशितः एवं सामान्यतो ज्ञेयः परिणामोऽस्य शोभनः । मिथ्यादृष्टेरपि सतो महाबन्धविशेषतः सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः । अभिन्नग्रन्थिबन्धो यन्न त्वेकोऽपीतरस्य तु तदत्र परिणामस्य भेदकत्वं नियोगतः । बाह्यं त्वसदनुष्ठानं प्रायस्तुल्यं द्वयोरपि . अयमस्यामवस्थायां बोधिसत्त्वोऽभिधीयते । / अन्यैस्तल्लक्षणं यस्मात्सर्वमस्योपपद्यते कायपातिन एवेह बोधिसत्त्वाः परोदितम् । न चित्तपातिनस्तावदेतदत्रापि युक्तिमत् । परार्थरसिको धीमान्मार्गगामी महाशयः । . गुणरांगी तथेत्यादि सर्वं तुल्यं द्वयोरपि यत्सम्यग्दर्शनं बोधिस्तत्प्रधानो महोदयः । सत्त्वोऽस्तु बोधिसत्त्वस्तद्धन्तैषोऽन्वर्थतोऽपि हि वरबोधिसमेतो वा तीर्थकृद्यो भविष्यति । तथाभव्यत्वतोऽसौ वा बोधिसत्त्वः सतां मतः 235 ॥ 269 ॥ ॥ 270 // // 271 // // 272 // // 273 // // 274 // Page #245 -------------------------------------------------------------------------- ________________ // 275 // // 276 // // 277 // .. // 278 // // 279 // // 280 // सांसिद्धिकमिदं ज्ञेयं सम्यक्चित्रं च देहिनाम् । तथा कालादिभेदेन बीजसिद्धयादिभावतः सर्वथा योग्यताभेदे तदभावोऽन्यथा भवेत् । निमित्तानामपि प्राप्तिस्तुल्या यत्तनियोगतः अन्यथा योग्यताभेदः सर्वथा नोपपद्यते । निमित्तोपनिपातोऽपि यत्तदाक्षेपतो ध्रुवम् योग्यता चेह विज्ञेया बीजसिद्ध्याद्यपेक्षया । आत्मनः सहजा चित्रा तथाभव्यत्वमित्यंतः वरबोधेरपि न्यायात्सिद्धि! हेतुभेदतः । / फलभेदो यतो युक्तस्तथा व्यवहितादपि तथा ca bhinne durbhede krmgrnthimhaable| . तीक्ष्णेन भाववज्रेण बहुसङ्क्लेशकारिणि आनन्दो जायतेऽत्यन्तं तात्त्विकोऽस्य महात्मनः । सव्याध्यभिभवे यद्वद्व्याधितस्य महौषधात् भेदोऽपि चास्य विज्ञेयो न भूयो भवनं तथा । तीव्रसङ्क्लेशविगमात्सदा निःश्रेयसावहः जात्यन्धस्य यथा पुंसश्चक्षुर्लाभे शुभोदये । सद्दर्शनं तथैवास्य ग्रन्थिभेदेऽपरे जगुः अनेन भवनैर्गुण्यं सम्यग्वीक्ष्य महाशयः । तथाभव्यत्वयोगेन विचित्रं चिन्तयत्यसौ मोहान्धकारगहने संसारे दुःखिता ब्त्। सत्त्वाः परिभ्रमन्त्युच्चैः सत्यस्मिन्धर्मतेजसि अहमेतानतः कृच्छ्राद्यथायोगं क्थ्न्य्च्न्॥ अनेनोत्तारयामीति वरबोधिसमन्वितः ॥ 281 ॥ ॥ 282 // // 283 // // 284 // - // 285 // // 286 // 235 Page #246 -------------------------------------------------------------------------- ________________ // 287 // // 288 // // 289 // // 290 // // 291 // // 292 // करुणादिगुणोपेतः परार्थव्यसनी सदा । तथैव चेष्टते धीमान्वर्धमानमहोदयः तत्तत्कल्याणयोगेन कुर्वन्सत्त्वार्थमेव सः । तीर्थकृत्त्वमवाप्नोति परं सत्त्वार्थसाधनम् चिन्तयत्येवमेवैतत्स्वजनादिगतं तु य्ः। तथानुष्ठानतः सोऽपि धीमान् गणधरो भवेत् संविग्नो भवनिर्वेदादात्मनिःसरणं तु यः । आत्मार्थसम्प्रवृत्तोऽसौ सदा स्यान्मुण्डकेवली तथाभव्यत्वतश्चित्रनिमित्तोपनिपाततः । एवं चिन्तादिसिद्धिश्च सन्न्यायागमसङ्गता एवं कालादिभेदेन बीज्सिद्ध्यादिस्ण्स्थितिः। सामग्र्यपेक्षया न्यायादन्यथा नोपपद्यते तत्तत्स्वभावता चित्रा तदन्यापेक्षणी तथा । सर्वाभ्युपगमव्याप्त्या न्यायश्चात्र निदर्शितः अधिमुक्त्याशयस्थैर्यविशेषवदिहापरैः । इष्यते सदनुष्ठानं हेतुरत्रैव वस्तुनि विशेष चास्य मन्यन्त iishvraanugrhaaditi| .. प्रधानपरिणामात्तु तथान्ये.तत्त्ववादिनः तत्तत्स्वभावतां मुक्त्वा नोभयत्राप्यदो भवेत् । एवं च कृत्वा ह्यत्रापि हन्तैषैव निबन्धनम् । आर्थ्य व्यापारमाश्रित्य न च दोषोऽपि विद्यते । अत्र माध्यस्थ्यमालम्ब्य यदि सम्यग्निरूप्यते गुणप्रकर्षरूपो यत्सर्वैर्वन्धस्तथेष्यते । देवतातिशयः कश्चित्स्तवादेः फलदस्तथा ॥ 293 ॥ ॥ 294 // // 295 // // 296 // // 297 // // 298 // 23che. Page #247 -------------------------------------------------------------------------- ________________ // 299 // * // 300 // // 301 // / / 302 // / / 303 / / - // 304 // भवंश्चाप्यात्मनो यस्मादन्यतश्चित्रशक्तिकात् । कर्मादेर भिधानादेर्नान्यथातिप्रसङ्गतः माध्यस्थ्यमवलम्ब्यैवमैदम्पर्यव्यपेक्षया । तत्त्वं निरूपणीयं स्यात्कालातीतोऽप्यदोऽब्रवीत् । अन्येषामप्ययं मार्गो मुक्ताविद्यादिवादिनाम् । . अभिधानादिभेदेन तत्त्वनीत्या व्यवस्थितः मुक्तो बुद्धोऽर्हन्वापि यदैश्वर्येण समन्वितः । तदीश्वरः स एव स्यात्संज्ञाभेदोऽत्र केवलम् अनादिशुद्ध इत्यादिर्यश्च भेदोऽस्य कल्प्यते । तत्तत्तन्त्रानुसारेण मन्ये सोऽपि निरर्थकः विशेषस्यापरिज्ञानाद्युक्तीनां जातिवादतः । प्रायो विरोधतश्चैव फलाभेदाच्च भावतः अविद्याक्लेशकर्मादि यतश्च भवकारणम् । ततः प्रधानमेवैतत्संज्ञाभेदमुपागतम् अस्यापि योऽपरो भेदश्चित्रोपाधिस्तथा तथा । गीयतेऽतीतहेतुभ्यो धीमतां सोऽप्यपार्थकः ततोऽस्थानप्रयासोऽयं यत्तद्भेदनिरूपणम् । सामान्यमनुमानस्य यतश्च विषयो मतः साधु चैतद्यतो नीत्या शास्त्रमत्र प्रवर्तकम् । तथाभिधानभेदात्तु भेदः कुचितिकाग्रहः विपश्चितां न युक्तोऽयमैदम्पर्यप्रिया हि ते। यथोक्तास्तत्पुनश्चारु हन्तात्रापि निरूप्यताम् उभयोः परिणामित्वं तथाभ्युपगमाद् ध्रुवम् । / अनुग्रहात्प्रवृत्तेश्च तथाद्धाभेदतः स्थितम् । ॥ 305 ॥ ॥ 306 // // 307 // / / 308 // // 309 // // 310 // 238 Page #248 -------------------------------------------------------------------------- ________________ // 311 // // 312 // // 313 // // 314 // // 315 // // 316 // सर्वेषां तत्स्वभावत्वात्तदेतदुपपद्यते । नान्यथाऽतिप्रसंङ्गेन सूक्ष्मबुद्ध्या निरूप्यताम् आत्मनां तत्स्वभावत्वें प्रधानस्यापि संस्थिते । ईश्वरस्यापि सन्न्यायाद्विशेषोऽधिकृतो भवेत् सांसिद्धिकं च सर्वेषामेतदाहुर्मनीषिणः । अन्ये नियतभावत्वादन्यथा न्यायवादिनः सांसिद्धिकमदोऽप्येवमन्यथा नोपपद्यते । योगिनो वा विजानन्ति किमस्थानग्रहेण नः अस्थानं रूपमन्धस्य यथा सन्निश्चयं प्रति । तथैवातीन्द्रियं वस्तु च्छद्मस्थस्यापि तत्त्वतः हस्तस्पर्शसमं शास्त्रं तत एव कथञ्चन । अत्र तन्निश्चयोऽपि स्यात्तथा चन्द्रोपरागवत् ग्रहं सर्वत्र सन्त्यज्य तद् गम्भीरेण चेत्सा। शास्त्रगर्भः समालोच्यो ग्राह्यश्चेष्टार्थसङ्गतः . दैवं पुरुषकारश्च तुल्यावेतदपि स्फुटम् । एवं व्यवस्थिते तत्त्वे युज्यते न्यायतः परम् दैवं नामेह तत्त्वेन कर्मैव हि शुभाशुभम् । तथा पुरुषकारश्च स्वव्यापारो हि सिद्धिदः . स्वरूपं nishcyenaitdnyostttvvedinH| . . ब्रुवते व्यवहारेण चित्रमन्योन्यसंश्रयम् न भवस्थस्य यत्कर्म विना व्यापारसम्भवः । न च व्यापारशून्यस्य फलं यत्कर्मणोऽपि हि व्यापारमात्रात्फलदं निष्फलं महतोऽपि च । अतो यत्कर्म तदैवं चित्रं ज्ञेयं हिताहितम् . ॥ 317 ॥ ॥ 318 // // 319 // // 320 // // 321 // // 322 // 236 Page #249 -------------------------------------------------------------------------- ________________ // 323 // // 324 // // 325 // // 326 // // 327 // // 328 // एवं पुरुषकारस्तु व्यापारबहुलस्तथा । . फलहेतुनियोगेन ज्ञेयो जन्मान्तरेऽपि हि अन्योन्यसंश्रयावेवं द्वावप्येतौ विचक्षणैः । उक्तावन्यैस्तु कर्मैव केवलं कालभेदतः दैवमात्मकृतं विद्यात्कर्म य्त्पौर्व्देहिक्म्। . स्मृतः पुरुषकारस्तु क्रियते यदिहापरम् । नेदमात्मक्रियाभावे यतः स्वफलसाधकम् । अतः पूर्वोक्तमेवेह लक्षणं तात्त्विकं तयोः दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते । / दैवेन चैषोऽपीत्येतन्नान्यथा चोपपद्यते कर्मणा कर्ममात्रस्य नोपघातादि तत्त्वतः । स्वव्यापारगतत्वे तु तस्यैतदपि युज्यते उभयोस्तत्स्वभावत्वे तत्तत्कालाद्यपेक्षया । बाध्यबाधकभावः स्यात्सम्यग्न्यायाविरोधतः .. तथा च तत्स्वभावत्वनियमात्कर्तृकर्मणोः । फलभावोऽन्यथा तु स्यान्न काङ्कटुकपक्तिवत् कर्मानियतभावं तु यत्स्याच्चित्रं फलं प्रति । तद्बाध्यमत्र दादिप्रतिमायोग्यतासमम् नियमात्प्रतिमा नात्र न चातोऽयोग्यतैव हि । तल्लक्षणनियोगेन प्रतिमेवास्य बाधक: दार्वादेः प्रतिमाक्षेपे तद्भावः सर्वतो ध्रुवः । योग्यस्यायोग्यता चेति न चैषा लोकसिद्धितः कर्मणोऽप्येतदाक्षेपे दानादौ भावभेदतः । फलभेदः कथं नु स्यात्तथा शास्त्रादिसङ्गतः । / ॥ 329 ॥ ॥ 330 // // 331 // // 332 // // 333 // // 334 // 240 Page #250 -------------------------------------------------------------------------- ________________ // 335 // // 336 // // 337 // // 338 // // 339 // / / 340 // शुभात्ततस्त्वसौ भावो हन्तायं तत्स्वभावभाक् । एवं किमत्र सिद्धं स्यात्तत एवास्त्वतो ह्यदः तत्त्वं पुनर्द्वयस्यापि त्त्स्व्भाव्त्व्स्ण्स्थितौ। . भवत्येवमिदं न्यायात्तत्प्राधान्याद्यपेक्षया एवं च चरमावर्ते परमार्थेन बाध्यते । दैवं पुरुषकारेण प्रायशो व्यत्ययोऽन्यदा तुल्यत्वमेवमनयोर्व्यवहाराद्यपेक्षया । सूक्ष्मबुद्ध्याऽवगन्तव्यं न्यायशास्त्राऽविरोधत: एवं पुरुषकारेण ग्रन्थिभेदोऽपि सङ्गतः । तदूर्ध्वं बाध्यते दैवं प्रायोऽयं तु विजृम्भते अस्यौचित्यानुसारित्वात्प्रवृत्ति सती भवेत् । . सत्प्रवृतिश्च नियमाद्धृवः कर्मक्षयो यतः संसारादस्य निर्वेदस्तथोच्चैः पारमार्थिकः । संज्ञानचक्षुषा सम्यक्तन्नैर्गुण्योपलब्धितः मुक्तौ दृढानुरागश्च तथा तद्गुणसिद्धितः । विपर्ययो महादुःखबीजनाशाच्च तत्त्वतः एतत्त्यागाप्तिसिद्ध्यर्थमन्यथा त्द्भाव्त्ः। अस्यौचित्यानुसारित्वमलमिष्टार्थसाधनम् . औचित्यं भावतो यत्र तत्रायं स्म्प्र्व्र्त्ते|. उपदेशं विनाप्युच्चैरन्तस्तेनैव चोदितः अतस्तु भावो भावस्य तत्त्वतः सम्प्रवर्तकः । शिराकूपे पय इव पयोवृद्धेनियोगतः निमित्तमुपदेशस्तु पचनादिसमो मतः । अनैकान्तिकभावेन सतामत्रैव वस्तुनि '241 ॥ 341 ॥ // 342 // // 343 // // 344 // // 345 // // 346 // Page #251 -------------------------------------------------------------------------- ________________ // 347 // // 348 // // 349 // // 350 // / / 351 // // 352 // प्रक्रान्ताद्यदनुष्ठानादौचित्येनोत्तरं भवेत् । . तदाश्रित्योपदेशोऽपि ज्ञेयो विद्यादिगोचरः प्रकृतेर्वाऽऽनुगुण्येन चित्रः सद्भावसाधनः । गम्भीरोक्त्या मितश्चैव शास्त्राध्ययनपूर्वकः शिरोदकसमो भाव आत्मन्येव व्यवस्थितः । प्रवृत्तिरस्य विज्ञेया चाभिव्यक्तिस्ततस्ततः सत्क्षयोपशमात्सर्वमनुष्ठानं शुभं मतम् । क्षीणसंसारचक्राणां ग्रन्थिभेदादयं यतः भाववृद्धिरतोऽवश्यं सानुबन्धं शुभोदयम् । गीयतेऽन्यैरपि ह्येतत्सुवर्णघटसन्निभम् एवं तु वर्तमानोऽयं चारित्री जायते ततः । पल्योपमपृथक्त्वेन विनिवृत्तेन कर्मणः लिङ्गं मार्गानुसार्येष श्राद्धः प्रज्ञापनाप्रियः । गुणरागी महासत्त्वः सच्छक्त्यारम्भसङ्गतः असातोदयशून्योऽन्धः कान्तारपतितो य्था। गर्तादिपरिहारेण सम्यक्तत्राभिगच्छति तथायं भवकान्तारे पापादिपरिहारतः । श्रुतचक्षुर्विहीनोऽपि सत्सातोदयसंयुतः अनीदृशस्य तु पुनश्चारित्रं शब्दमात्रकम् । ईदृशस्यापि वैकल्यं विचित्रत्वेन कर्मणाम् देशादिभेदतश्चित्रमिदं चोक्तं महात्मभिः । अत्र पूर्वोदितो योगोऽध्यात्मादिः सम्प्रवर्तते औचित्याद्वृत्तयुक्तस्य वचनात्तत्त्वचिन्तनम् । मैत्र्यादिसारमत्यन्तमध्यात्मं तद्विदो विदुः 242 ॥ 353 ॥ ॥ 354 // // 355 // // 356 // // 357 // // 358 // Page #252 -------------------------------------------------------------------------- ________________ // 359 // // 360 // // 361 // // 362 // // 363 // // 364 // अतः पापक्षयः सत्त्वं शीलं ज्ञानं च शाश्वतम् । तथाऽनुभवसंसिद्धममृतं ह्यद एव तु अभ्यासोऽस्यैव विज्ञेयः प्रत्यहं वृद्धिसङ्गतः । मन:समाधिसंयुक्तः पौनःपुन्येन भावना निवृत्तिरशुभाभ्यासाच्छुभाभ्यासानुकूलता । तथा सुचित्तवृद्धिश्च भावनायाः फलं मतम् शुभैकालम्बनं चित्तं ध्यानमाहुर्मनीषिणः । स्थिरप्रदीपसदृशं सूक्ष्माभोगसमन्वितम् वशिता चैव सर्वत्र भावस्तमित्यमेव च । अनुबन्धव्यवच्छेद उदर्कोऽस्येति तद्विदः अविद्याकल्पितेषूच्चैरिष्टानिष्टेषु वस्तुषु । संज्ञानात्तद्वयुदासेन समता समतोच्यते . ऋद्ध्यप्रवर्तनं चैव सूक्ष्मकर्मक्षयस्तथा । अपेक्षातन्तुविच्छेदः फलमस्याः प्रचक्षते अन्यसंयोगवृत्तीनां यो निरोधस्तथा त्था। अपुनर्भावरूपेण स तु तत्संक्षयो मतः अतोऽपि केवलज्ञानं शैलेंशीसम्परिग्रहः । . मोक्षप्राप्तिरनाबाधा सदानन्दविधायिनी । तात्त्विकोऽतात्त्विकश्चायमिति यच्चोदितं पुरा । तस्येदानीं यथायोगं योजनात्राभिधीयते अपुनर्बन्धकस्यायं व्यवहारेण तात्त्विकः । अध्यात्मभावनारूपो निश्चयेनोत्तरस्य तु सकृदावर्तनादीनामतात्त्विक उदाहृतः । प्रत्यपायफलप्रायस्तथावेषादिमात्रतः ॥ 365 ॥ ॥ 366 // // 367 // // 368 // / / 369 // // 370 // 243 Page #253 -------------------------------------------------------------------------- ________________ // 371 // // 372 // // 373 // // 374 // // 375 // // 376 // चारित्रिणस्तु विज्ञेयः शुद्ध्यपेक्षो यथोत्तरम् । ध्यानादिरूपो नियमात्तथा तात्त्विक एव तु अस्यैव त्वनपायस्य सानुबन्धस्तथा स्मृतः । यथोदितक्रमेणैव सापायस्य तथाऽपरः अपायमाहुः कर्मैव निरपायाः पुरातनम् । पापाशयकरं चित्रं निरुपक्रमसंज्ञकम् कण्टकज्वरमोहैस्तु समो विघ्नः प्रकीर्तितः । मोक्षमार्गप्रवृत्तानामत एवापरैरपि । अस्यैव सास्रवः प्रोक्तो बहुजन्मान्तरावहः । पूर्वव्यावर्णितन्यायादेकजन्मा त्वनास्रवः आस्रवो बन्धहेतुत्वाद्बन्ध एवेह यन्मतः । स साम्परायिको मुख्यस्तदेषोऽर्थोऽस्य सङ्गतः एवं चरमदेहस्य सम्परायवियोगतः । / इत्वरास्रवभावेऽपि स तथानास्रवो मतः निश्चयेनात्र शब्दार्थः सर्वत्र व्यवहारतः । निश्चयव्यवहारौ च द्वावप्यभिमतार्थदौ संक्षेपात्सफलो योग इति सन्दर्शितो ह्ययम् । आद्यन्तौ तु पुनः स्पष्टं ब्रूमोऽस्यैव विशेषतः तत्त्वचिन्तनमध्यात्ममौचित्यादियुतस्य तु । उक्तं विचित्रमेतच्च तथाऽवस्थादिभेदतः आदिकर्मकमाश्रित्य जपो ह्यध्यात्ममुच्यते । देवताऽनुग्रहाङ्गत्वादतोऽयमभिधीयते जपः सन्मन्त्रविषयः स चोक्तो देव्तास्त्व्ः। दृष्टः पापापहारोऽस्माद्विषापहरणं यथा ॥ 377 ॥ ॥ 378 // // 379 // // 380 // // 381 // // 382 // 44 Page #254 -------------------------------------------------------------------------- ________________ // 383 // // 384 // // 385 // // 386 // // 387 / / // 388 // देवतापुरतो वापि जले वाऽकलुषात्मनि । विशिष्टद्रुमकुळे वा कर्तव्योऽयं सतां मतः पर्वोपलक्षितो यद्वा पुत्र्न्य्जीव्क्माल्या। नासाग्रस्थितया दृष्ट्या प्रशान्तेनान्तरात्मना विधाने चेतसो वृत्तिस्तद्वर्णेषु तथेष्यते । अर्थे चालम्बने चैव त्यागश्चोपप्लवे सति मिथ्याचारपरित्याग आश्वासात्तत्र वर्तनम् । तच्छुद्धिकामता चेति त्यागोऽत्यागोऽयमीदृशः यथाप्रतिज्ञमस्येह कालमानं प्रकीर्तितम् । अतो ह्यकरणेऽप्यत्र भाववृत्तिं विदुर्बुधाः मुनीन्द्रैः शस्यते तेन यत्नतोऽभिग्रहः शुभः । सदातो भावतो धर्मः क्रियाकाले क्रियोद्भवः स्वौचित्यालोचनं सम्यक्ततो धर्मप्रवर्तनम् । आत्मसम्प्रेक्षणं चैव तदेतदपरे जगुः योगेभ्यो जनवादाच्च लिङ्गेभ्योऽथ यथागमम् । स्वौचित्यालोचनं प्राहुर्योगमार्गकृतश्रमाः योगाः कायादिकर्माणि जनवादस्तु तत्कथा । शकुनादीनि लिङ्गानि स्वौचित्यालोचनास्पदम् एकान्तफलदं ज्ञेयमतो धर्मप्रवर्तनम् । .. अत्यन्तं भावसारत्वात्तत्रैव प्रतिबन्धतः । तद्भङ्गादिभयोपेतस्तत्सिद्धौ चोत्सुको दृढम् । यो धीमानिति सन्यायात्स यदौचित्यमीक्षते आत्मसम्प्रेक्षणं चैव ज्ञेयमारब्धकर्मणि । पापकर्मोदयादत्र भयं तदुपशान्तये 245 ॥ 389 ॥ ॥ 390 // // 391 // // 392 // // 393 // // 394 // . . . 245 Page #255 -------------------------------------------------------------------------- ________________ // 395 // // 396 // // 397 // . // 398 // // 399 // // 400 // विस्रोतोगमने न्याय्यं भयादौ शरणादिवत् । गुर्वाद्याश्रयणं सम्यक्ततः स्यादुरितक्षयः सर्वमेवेदमध्यात्म कुशलाशयभावतः । औचित्याद्यत्र नियमाल्लक्षणं यत्पुरोदितम् देवादिवन्दनं सम्यक्प्रतिक्रमणमेव च । मैत्र्यादिचिन्तनं चैतत्सत्त्वादिष्वपरे विदुः स्थानकालक्रमोपेतं शब्दार्थानुगतं त्था। अन्यासंमोहजनकं श्रद्धासंवेगसूचकम्' प्रोल्लसद्भावरोमाञ्चं वर्धमानशुभाशयम् । / अवनामादिसंशुद्धमिष्टं देवादिवन्दनम् प्रतिक्रमणमप्येवं सति दोषे प्रमादतः । तृतीयौषधकल्पत्वाद्विसन्ध्यमथवाऽसंति निषिद्धासेवनादि यद्विषयोऽस्य प्रकीर्तितः । तदेतद्भावसंशुद्धेः कारणं परमं मतम् मैत्रीप्रमोदकारुण्यमाध्यस्थ्यपरिचिन्तनम् । . सत्त्वगुणाधिकक्लिश्यमानाऽप्रज्ञाप्यगोचरम् विवेकिनो विशेषेण भवत्येतद्यथागमम् । तथा गम्भीरचित्तस्य सम्यग्मार्गानुसारिणः एवं विचित्रमध्यात्ममेतदन्वर्थयोगतः । आत्मन्यधीति संवृत्ते यमध्यात्मचिन्तकैः भावनादित्रयाभ्यासाद्वर्णितो वृत्तिसंक्षयः । स चात्मकर्मसंयोगयोग्यताऽपगमोऽर्थतः स्थूरसूक्ष्मा यतश्चेष्टा आत्मनो वृत्तयो मताः । अन्यसंयोगजाश्चैता योग्यताबीजमस्य तु ॥ 401 ॥ ॥ 402 // // 403 // // 404 // - // 405 // // 406 // 246 Page #256 -------------------------------------------------------------------------- ________________ // 407 // // 408 // // 409 // // 410 // // 411 // // 412 // तदभावेऽपि तद्भावो युक्तो नातिप्रसङ्गतः । मुख्यैषा भवमातेति तदस्या अयमुत्तमः पल्लवाद्यपुनर्भावो न स्कंन्धापगमे तरोः । स्यान्मूलापगमे यद्वत्तद्वद्भवतरोरपि मूलं च योग्यता ह्यस्य विज्ञेयोदितलक्षणा । पल्लवा वृत्तयश्चित्रा हन्त तत्त्वमिदं परम् उपायोपगमे चास्या एतदाक्षिप्त एव हि । तत्त्वतोऽधिकृतो योग उत्साहादिस्तथास्य तु उत्साहान्निश्चयाद्धैर्यात्सन्तोषात्तत्त्वदर्शनात् । मुनेर्जनपदत्यागात्षड्भिर्योगः प्रसिध्यति आगमेनानुमानेन ध्यानाभ्यासरसेन च । त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् आत्मा कर्माणि तद्योगः sheturkhilstthaa| . फलं द्विधा वियोगश्च सर्वं तत्तत्स्वभावतः । अस्मिन्पुरुषकारोऽपि सत्येव सफलो भवेत् । अन्यथा न्यायवैगुण्याद्भवन्नपि न शस्यते अतोऽकरणनियमात्तत्तद्वस्तुगतात्तथा । वृत्तयोऽस्मिनिरुध्यन्ते तास्तास्तद्बीजसम्भवाः ग्रन्थिभेदे यथैवाऽयं बन्धहेतुं परं प्रति । . . नरकादिगतिष्वेवं ज्ञेयस्तद्धेतुगोचरः अन्यथाऽऽत्यन्तिको मृत्यु यस्तत्र गतिस्तथा । न युज्यते हि सन्न्यायादित्यादि समयोदितम् हेतुमस्य परं भावं सत्त्वाद्यागोनिवर्तनम् । प्रधानकरुणारूपं ब्रुवते सूक्ष्मदर्शिनः ॥ 413 ॥ ॥ 414 // // 415 // // 416 // // 417 // // 418 // 240 Page #257 -------------------------------------------------------------------------- ________________ // 419 / ... // 420 // // 421 // // 422 // // 423 // // 424 // समाधिरेष एवाऽन्यैः सम्प्रज्ञातोऽभिधीयते । सम्यक्प्रकर्षरूपेण वृत्त्यर्थज्ञानतस्तथा एवमासाद्य चरमं जन्माऽजन्मत्वकारणम् । श्रेणिमाप्य ततः क्षिप्रं केवलं लभते क्रमात् असम्प्रज्ञात एषोऽपि समाधिर्गीयते परैः । निरुद्धाऽशेषवृत्त्यादि तत्स्वरूपानुवेधतः धर्ममेघोऽमृतात्मा च भवशक्रशिवोदयः । सत्त्वानन्दः परश्चेति योज्योऽत्रैवार्थयोगतः मण्डूकभस्मन्यायेन वृत्तिबीजं महामुनिः । योग्यताऽपगमाद्दग्ध्वा ततः कल्याणमश्नुते यथोदितायाः सामग्र्यास्तत्स्वाभाव्यनियोगतः । योग्यतापगमोऽप्येवं सम्यग्ज्ञेयो महात्मभिः साक्षादतीन्द्रियानन्दृष्ट्वा केवलचक्षुषा । अधिकारवशात्कश्चिद्देशनायां प्रवर्तते प्रकृष्टपुण्यसामर्थ्यात्प्रातिहार्यसमन्वितः । . अवन्ध्यदेशनः श्रीमान्यथाभव्यं नियोगतः केचित्तु योगिनोऽप्येतदित्थं नेच्छन्ति केवलम् । अन्ये तु मुक्त्यवस्थायां सहकारिवियोगतः चैतन्यमात्मनो रूपं न च तज्ज्ञानतः पृथक् । युक्तितो युज्यतेऽन्ये तु ततः केवलमाश्रिताः अस्मादतीन्द्रियज्ञप्तिस्ततः सद्देशनागमः । नान्यथा छिन्नमूलत्वादेतदन्यत्र दर्शितम् तथा चेहात्मनो ज्ञत्वे स्ण्विद्स्योप्प्द्य्ते। * * एषां चानुभवात्सिद्धा प्रतिप्राण्येव देहिनाम् . 248 ॥ 425 ॥ // 426 // // 427 // // 428 // // 429 // // 430 // Page #258 -------------------------------------------------------------------------- ________________ // 431 // // 432 // // 433 / / // 434 // // 435 // / // 436 // अग्नेरुष्णत्वकल्पं तज्ज्ञानमस्य व्यवस्थितम् । प्रतिबन्धकसामर्थ्यान्न स्वकार्ये प्रवर्तते ज्ञो ज्ञेये कथमज्ञः स्वादसति प्रतिबन्धके । दाह्येऽग्निर्दाहको न स्यात्कथमप्रतिबन्धकः न देशविप्रकर्षोऽस्य युज्यते प्रतिबन्धकः । तथाऽनुभवसिद्धत्वादग्नेरिव सुनीतितः अंशतस्त्वेष दृष्टान्तो धर्ममात्रत्वदर्शकः । अदाह्यादहनाद्येवमत एव न बाधकम् सर्वत्र सर्वसामान्यज्ञानाज्ज्ञेयत्वसिद्धितः । तस्याखिलविशेषेषु तदेतन्यायसङ्गतम् सामान्यवद्विशेषाणां स्वभावो ज्ञेयभावतः । ज्ञायते स च साक्षात्त्वाद्विना विज्ञायते.कथम् अतोऽयं ज्ञस्वभावत्वात्सर्वज्ञः स्यान्नियोगतः । / नान्यथा ज्ञत्वमस्येति सूक्ष्मबुद्ध्या निरूप्यताम् एवं च तत्त्वतोऽसारं यदुक्तं mtishaalinaa। . इह व्यतिकरे किञ्चिच्चारुबुद्ध्या सुभाषितम् ज्ञानवान्मृग्यते kshcittduktprtipttye| अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः । तस्मादनुष्ठानगतं ज्ञानमस्य विचार्यताम् । . कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः । यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे ॥ 437 ॥ ॥ 438 // // 439 // // 440 // // 441 // // 442 // 248 Page #259 -------------------------------------------------------------------------- ________________ // 443 // * // 444 // * // 445 // // 446 // // 447 // // 448 // एवमाधुक्तसन्नीत्या हेयाद्यपि च तत्त्वतः । . तत्त्वस्यासर्वदर्शी न वेत्त्यावरणभावतः । बुद्ध्यध्यवसितं यस्मादर्थं चेतयते पुमान् । इतीष्टं चेतना चेह संवित्सिद्धा जगत्त्रये चैतन्यं च निजं रूपं पुरुषस्योदितं ytH। tata आवरणाभावे नैतत्स्वफलकृत्कुतः न निमित्तवियोगेन लद्ध्यावरणसङ्गतम् । न च तत्तत्स्वभावत्वात्संवेदनमिदं यतः चैतन्यमेव विज्ञानमिति नास्माकमागमः । किन्तु तन्महतो धर्मः प्राकृतश्च महानपि बुद्ध्यध्यवसितस्यैवं कथमर्थस्य चेतनम् । गीयते तत्र नन्वेतत्स्वयमेव निभाल्यतम् पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा विभक्तेदृक्परिणतौ बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि स्फटिकस्य तथा नाम भावे त्दुप्धेस्त्था। विकारो नान्यथासौ स्यादन्धाश्मन इव स्फुटम् तथा नामैव सिद्धैव विक्रियाप्यस्य तत्त्वतः । चैतन्यविक्रियाप्येवमस्तु ज्ञानं च सात्मनः निमित्ताभावतो नो चेनिमित्तमखिलं जगत् । नान्तःकरणमिति चेत्क्षीणदोषस्य तेन किम् निरावरणमेतद्यद्विश्वमाश्रित्य विक्रियाम् । .. न याति यदि तत्त्वेन न निरावरणं भवेत् ॥ 449 ॥ ॥ 450 // // 451 // // 452 // ... // 453 // // 454 // 250 Page #260 -------------------------------------------------------------------------- ________________ // 455 // // 456 // // 457 // // 458 // // 459 // // 460 // दिदृक्षा विनिवृत्तापि नेच्छामात्रनिवर्तनात् । पुरुषस्यापि युक्तेयं स च चिद्रूप एव वः चैतन्यं चेह संशुद्धं स्थितं सर्वस्य वेदकम् । तन्त्रे ज्ञाननिषेधस्तु प्राकृतापेक्षया भवेत् आत्मदर्शनतश्च स्यान्मुक्तिर्यत्तन्त्रनीतितः । तदस्य ज्ञानसद्भावस्तन्त्रयुक्त्यैव साधित: नैरात्म्यदर्शनादन्ये निबन्धनवियोगतः । दोषप्रहाणमिच्छन्ति सर्वथा न्याययोगिनः समाधिराज एतत्तत्तदेतत्तत्त्वदर्शनम् । आग्रहच्छेदकार्ये तत्तदेतदमृतं परम् तृष्णा यज्जन्मनो योनिर्बुवा सा चात्मदर्शनात् । तदभावान्न तद्भावस्तत्ततो मुक्तिरित्यपि न ह्यपश्यनहमिति स्निआत्यात्मनि kshcn। . न चात्मनि विना प्रेम्णा सुखकामोऽभिधावति. सत्यात्मनि स्थिरे प्रेम्णि न वैराग्यस्य सम्भवः । न च रागवतो मुक्तिर्दातव्योऽस्या जलाञ्जलिः नैरात्म्यमात्मनोऽभावः क्षणिको वाऽयमित्यदः । विचार्यमाणं नो युक्त्या द्वयमप्युपपद्यते . सर्वथैवात्मनोऽभावे सर्वा चिन्ता निर्र्थ्का। सतिं धर्मिणि धर्मा यच्चिन्त्यन्ते नीतिमद्वचः नैरात्म्यदर्शनं कस्य को वाऽस्य प्रतिपादकः । एकान्ततुच्छतायां हि प्रतिपाद्यस्तथेह कः कुमारीसुत्ज्ञ्मादिस्व्प्न्बुद्धिस्मोदिता। भ्रान्तिः सर्वेयमिति चेननु सा धर्म एव हि ॥ 461 ॥ ॥ 462 // // 463 // // 464 // // 465 // // 466 // - 251 Page #261 -------------------------------------------------------------------------- ________________ // 467 // // 468 // // 469 // .. // 470 // // 471 // // 472 // कुमार्या भाव एवेह य्देत्दुप्प्द्य्ते। वन्ध्यापुत्रस्य लोकेऽस्मिन्न जातु स्वप्नदर्शनम् क्षणिकत्वं तु नैवाऽस्य क्षणादूर्ध्वं विनाशतः । अन्यस्याभावतोऽसिद्धेरन्यथान्वयभावतः भावाविच्छेद एवायमन्वयो गीयते यतः । स चानन्तरभावित्वे हेतोरस्यानिवारितः स्वनिवृत्तिस्वभावत्वे क्षणस्य नापरोदयः । अन्यजन्मस्वभावत्वे स्वनिवृत्तिरसङ्गता' इत्थं द्वयैकभावत्वे न विरुद्धोऽन्वयोऽपि हि। व्यावृत्त्यायेकभावत्वयोगतो भाव्यतामिदम् अन्वयार्थस्य न आत्मा चित्रभावो यतो मतः । न पुनर्नित्य एवेति ततो दोषो न कश्चन न चात्मदर्शनादेव स्नेहो यत्कर्महेतुकः । नैरात्म्येऽप्यन्यथायं स्याज्ज्ञानस्यापि स्वदर्शनात् ... अध्रुवेक्षणतो नो चेत्कोऽपराधो ध्रुवेक्स्स्न्ने। तद्गता कालचिन्ता चेन्नासौ कर्मनिवृत्तितः उपप्लववशात्प्रेम स्र्व्त्रैवोप्जाय्ते। . निवृत्ते तु न तत्तस्मिन् ज्ञाने ग्राह्यादिरूपवत् स्थिरत्वमित्थं न प्रेम्णो यतो मुख्यस्य युज्यते । ततो वैराग्यसंसिद्धेर्मुक्तिरस्य नियोगतः बोधमात्रेऽद्वये तत्त्वे कल्पिते सति कर्मणि । कथं सदाऽस्या भावादि नेति सम्यग्विचिन्त्यताम् एवमेकान्तनित्योऽपि हन्तात्मा नोपपद्यते । स्थिरस्वभाव एकान्ताद्यतो नित्योऽभिधीयते ॥ 473 ॥ ॥ 474 // // 475 // // 476 // // 477 // // 478 // 2pa0 Page #262 -------------------------------------------------------------------------- ________________ // 479 // // 480 // // 481 // // 482 // // 483 // // 484 // तदयं कर्तृभावः स्याद्भोक्तृभावोऽथवा भवेत् । उभयानुभयभावो वा सर्वथापि न युज्यते एकान्तकर्तृभावत्वे कथं भोक्तृत्वसम्भवः । भोक्तृभावनियोगेऽपि कर्तृत्वं ननु दुःस्थितम् न चाकृतस्य भोगोऽस्ति कृतं चाऽभोगमित्यपि । उभयानुभयभावत्वे विरोधासम्भवौ ध्रुवौ यत्तथोभयभावत्वेऽप्यभ्युपेतं विरुध्यते । परिणामित्वसङ्गत्या न त्वागोऽत्रापरोऽपि वः एकान्तनित्यतायां तु तत्तथैकत्वभावतः । भवापवर्गभेदोऽपि न मुख्य उपपद्यते स्वभावापगमे यस्माद्व्यक्तैव प्रिन्नामिता। तयाऽनुपगमे त्वस्य रूपमेकं सदैव हि तत्पुन विकं वा स्यादापवर्गिकमेव वा। . आकालमेकमेतद्धि भवमुक्ती न सङ्गते . बन्धाच्च भवसंसिद्धिः सम्बन्धश्चित्रकार्यतः । तस्यैकान्तकभावत्वे न त्वेषोऽप्यनिबन्धनः नृपस्येवाभिधानाद्यः साताबन्धः प्रकीर्त्यते । अहिशङ्काविषज्ञाताच्चेतरोऽसौ निरर्थकः एवं च योगमार्गोऽपि मुक्तये यः प्र्क्ल्प्य्ते। सोऽपि निविषयत्वेन कल्पनामात्रभद्रक: दिक्षादिनिवृत्त्यादि पूर्वसूर्युदितं त्था। आत्मनोऽपरिणामित्वे सर्वमेतदपार्थकम् परिणामिन्यतो नीत्या चित्रभावे तथात्मनि । अवस्थाभेदसङ्गत्या योगमार्गस्य सम्भवः 253 ॥ 485 ॥ ॥ 486 // // 487 // // 488 // // 489 // // 490 // Page #263 -------------------------------------------------------------------------- ________________ // 491 // // 492 // // 493 // // 494 // // 495 // // 496 // तत्स्वभावत्वतो यस्मादस्य तात्त्विक एव हि। क्लिष्टस्तदन्यसंयोगात्परिणामो भवावहः स योगाभ्यासजे यो यत्तत्क्षयोपशमादितः । योगोऽपि मुख्य एवेह शुद्ध्यवस्थास्वलक्षणः ततस्तथा तु साध्वेव तदवस्थान्तरं परम् । / तदेवं तात्त्विकी मुक्तिः स्यात्तदन्यवियोगतः अत एव च निर्दिष्टं नामास्यास्तत्त्ववेदिभिः । वियोगोऽविद्यया बुद्धिः कृत्स्नकर्मक्षयंस्तथा शैलेशीसंज्ञिताच्चेह समाधिरुपजायते । / कृत्स्नकर्मक्षयः सोऽयं गीयते वृत्तिसंक्षयः तथा तथा क्रियाविष्टः समाधिरभिधीयते । निष्ठाप्राप्तस्तु योगज्ञैर्मुक्तिरेष उदाहृतः संयोगयोग्यताऽभावो यदिहात्मतदन्ययोः । कृतो न जातु संयोगो भूयो नैवं भवस्ततः योग्यतात्मस्वभावस्तत्कथमस्या निवर्तनम् । तत्तत्स्वभावतायोगादेतल्लेशेन दर्शितम् स्वनिवृत्तिः स्वभावश्चेदेवमस्य प्र्स्ज्य्ते। अस्त्वेवमपि नो दोषः कश्चिदत्र विभाव्यते परिणामित्व एवैतत्सम्यगस्योपपद्यते । आत्माभावेऽन्यथा तु स्यादात्मसत्तेत्यदश्च न स्वभावविनिवृत्तिश्च स्थितस्यापीह दृश्यते । घटादेर्नवतात्यागे तथा तद्भावसिद्धितः नवताया न चात्यागस्तथा नाऽत्त्स्व्भाव्ता। घटादेर्न न तद्भाव इत्यत्रानुभवः प्रमा ॥ 497 ॥ ॥ 498 // // 499 // // 500 // // 501 // // 502 // 254 Page #264 -------------------------------------------------------------------------- ________________ // 503 // // 504 // // 505 // // 506 // // 507 // // 508 // योग्यतापगमेऽप्येवमस्य भावो व्यवस्थितः । सर्वोत्सुक्यविनिर्मुक्तः स्तिमितोदधिसन्निभः एकान्तक्षीणसंक्लेशो निष्ठितार्थस्ततश्च सः । निराबाधः सदानन्दो मुक्तावात्मावतिष्ठते अस्यावाच्योऽयमानन्दः कुमारी स्त्रीसुखं यथा । अयोगी न विजानाति सम्यग्जात्यन्धवद् घटम् योगस्यैतत्फलं मुख्यमैकान्तिकमनुत्तरम् । आत्यन्तिकं परं ब्रह्म योगविद्भिरुदाहृतम् सद्गोचरादिसंशुद्धिरेषाऽऽलोच्येह धीधनैः । साध्वी चेत्प्रतिपत्तव्या विद्वत्ताफलकासिभिः विद्वत्तायाः फलं नान्यत्सद्योगाभ्यासतः परम् । तथा च शास्त्रसंसार उक्तो विमलबुद्धिभिः पुत्रदारादिसंसारः पुंसां संमूढचेतसाम् । . विदुषां शास्त्रसंसारः सद्योगरहितात्मनाम् . कृतमत्र प्रसङ्गेन प्रायेणोक्तं तु वाञ्छितम् । / अनेनैवानुसारेण विज्ञेयं शेषमन्यतः । एवं तु मूलशुद्ध्येह योगभेदोपवर्णनम् । चारुमात्रादिसत्पुत्रभेदव्यावर्णनोपमम् .. अन्यद्वान्ध्येयभेदोपवर्णनाकल्पमित्यतः । . न मूलशुद्ध्यभावेन भेदसाम्येऽपि वाचिके यथेह पुरुषाद्वैते बद्धमुक्ताविशेषतः । तदन्याभावनादेव तद्द्वैतेऽपि निरूप्यताम् अंशावतार एकस्य कुत एकल्वहानितः । निरंश एक इत्युक्तः स चाद्वैतनिबन्धनम् ra55 ॥ 509 ॥ // 510 // // 511 // // 512 // // 513 // // 514 // Page #265 -------------------------------------------------------------------------- ________________ मुक्तांशत्वे विकारित्वमंशानां नोप्प्द्य्ते। .. तेषां चेहाऽविकारित्वे सन्नीत्या मुक्ततांशिनः ॥ 515 ॥ समुद्रोर्मिसमत्वं च यदंशानां प्रकल्प्यते । न हि तद्भेदकाभावे सम्यग्युक्त्योपपद्यते ॥ 516 ॥ सदाद्यमत्र हेतुः स्यात्तात्त्विके भेद एव हि। प्रागभावादिसंसिद्धेर्न सर्वथान्यथा त्रयम् । ॥ 517 ॥ सत्त्वाद्यभेद एकान्तांद्यदि तद्भेददर्शनम् । भिन्नार्थमसदेवेति तद्वदद्वैतदर्शनम् । ॥ 518 ॥ यदा नार्थान्तरं तत्त्वं विद्यते किञ्चिदात्मनाम् । मालिन्यकारि तत्त्वेन न तदा बन्धसम्भवः ॥ 519 ॥ असत्यस्मिन् कुतो मुक्तिबन्धाभावनिबन्धना । मुक्तमुक्तिर्न यन्याय्या भावेऽस्यातिप्रसङ्गिता ॥ 520 ॥ कल्पितादन्यतो बन्धो न जातु स्यादकल्पितः । कल्पितश्चेत्ततश्चिन्त्यो ननु मुक्तिरकल्पिता ॥ 521 ॥ नान्यतोऽपि तथाभावाहते तेषां भवादिकम् । ततः किं केवलानां तु ननु हेतुसमत्वतः ॥ 522 ॥ मुक्तस्येव तथाभावकल्पना य्न्निर्र्थ्का। स्यादस्यां प्रभवन्त्यां तु बीजादेवाङ्कुरोदयः ॥ 523 ॥ एवमाद्यत्र शास्त्रज्ञैस्तत्त्वतः स्वहितोद्यतैः । माध्यस्थ्यमवलम्ब्योच्चैरालोच्यं स्वयमेव तु ॥ 524 ॥ आत्मीयः परकीयो वा कः सिद्धान्तो vipshcitaam। . दृष्टेष्टाबाधितो यस्तु युक्तस्तस्य परिग्रहः ॥ 525 ॥ स्वल्पमत्यनुकम्पायै योगशास्त्रमहार्णवात् । / आचार्यहरिभद्रेण योगबिन्दुः समुद्धृतः ॥ 526 ॥ 256 Page #266 -------------------------------------------------------------------------- ________________ समुद्धृत्यार्जितं पुण्यं यदेनं shubhyogtH। . भवान्ध्यविरहात्तेन जनः स्ताद्योगलोचनः ॥ 527 ॥ ॥ 2 // // 3 // // 4 // ||yogshtkm // नमिऊण जोगिणाहं, सुजोगसंदंसगं महावीरं । वोच्छामि जोगलेसं, जोगज्झयणाणुसारेणं निच्छयओ इह जोगो सण्णाणाईण तिण्ह संबंधो । मोक्खेण जोयणाओ णिद्दिट्ठो जोगिनाहेहिं सण्णाणं वत्थुगओ बोहो, सइंसणं तु तत्थ रुई। सच्चरणमणुट्टाणं विहि-पडिसेहाणुगं तत्थ ववहारओ उ एसो विन्नेओ एयकारणाणं पि। जो संबंधो सो वि य कारणकज्जोवयाराओ गुरु विणओ सुस्सूसाइया य विहिणा उ धम्मसत्थेसु तह चेवाणुट्ठाणं विहि-पडिसेहेसु जहसत्ति एत्तो च्चिय कालेणं नियमा सिद्धी पगिट्ठरूवाणं । सण्णाणाईण तहा जायै अणुबंधभावेण मग्गेणं गच्छंतो सम्मं सत्तीए इत्त्त्थ्पुर्फिओ। जह तह गुरुविणयाइसु पयट्टओ एत्थ जोगि त्ति अहिगारिणो उवाएण होइ सिद्धी समत्थवत्थुम्मि । फलंपगरिसभावाओ, विसेसओ जोगमग्गम्मि अहिगारी पुण एत्थं विण्णेओ अपुणबंधगाइ त्ति । तह तह णियत्तपगई-अहिगारो णेगभेओ त्ति अणियत्ते पुण तिए एगंतेणेव हंदि अहिगारे । तप्परतंतो भवरागओ दढं अणहिगारि त्ति ॥ 6 ॥ ॥ 7 ॥ // 8 // // 10 // रप. Page #267 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 / / गाई ॥ 14 ॥ ॥ 15 // // 16 // तप्पोग्गलाण तग्गहण सहावावगमओ य एयं ति । इय दट्ठव्वं इहरा, तहबंधाई न जुज्जति एयं पुण णिच्छयओ ऐसयणाणी वियाणए न्न्व्र्ण्॥ इयरो वि य लिंगेहिं उवउत्तो तेण भणिएहिं पावं न तिव्वभावा कुणै, ण बहुमण्णई भवं घोरं । उचियट्टिई च सेवै, सव्वत्थ वि अपुणबंधो त्ति . सुस्सूस धम्मराओ गुरु-देवाणं झास्माहीए। वेयावच्चे णियमो सम्मद्दिट्ठिस्स लिंगाई .. मग्गणुसारी सद्धो पण्णवणिज्जो कियापरो चेव्। गुणरागी सक्कारंभसंगओ तह य चारित्ती एसो सामाइयसुद्धिभेयओ णेगहा मुन्नेय्व्वो। आणापरिणइभेया अंते जा वीयरागो त्ति पडिसिद्धेसु अदेसे विहिएसु य ईसिरागभावे वि। सामाइयं असुद्धं सुद्धं समयाए दोसुं पि एवं विसेसणाणा आवरणावगमभेयओ चेय । इय दट्ठव्वं पढमं भूसणठाणाइपत्तिसमं किरिया उ दंडजोगेण चक्कभमणं va hoi eyss। आणाजोगा पुव्वाणुवेहओ चेव णवरं ति वासी-चंदणकप्पो समसुह-दुक्खो मुणी स्म्क्खाओ। भव-मोक्खापडिबद्धो अओ य पाएण सत्थेसु एएसि णियणियभूमियाए उचियं jamettha'NuTThANaM / आणामयसंयुत्तं तं सव्वं चेव योगो त्ति तल्लक्खणयोगाओ उ चित्तवित्तीणिरोहओ चेव . तह कुसलपवित्तीए मोक्खेण उ जोयणाओ त्ति ॥ 17 ॥ ॥ 18 // // 19 // // 20 // // 22 // 258 Page #268 -------------------------------------------------------------------------- ________________ // 23 // // 24 // // 25 // // 26 // // 27 // // 28 // एएसि पि य पायं बज्झाणायोगओ उ उचिय्म्मि। अणुठाणम्मि पवित्ती जायै तह सुपरिसुद्ध त्ति गुरुणा लिंगेहि तओ एएसिं भूमिगं मुणेऊण । उवएसो दायव्वो जहोचियं ओसहाऽऽहरणा पढमस्स लोगधम्मे परपीडावज्जणाइ ओहेणं । गुरु देवा-'तिहिपूयाइ दीणदाणाइ अहिगिच्च एवं चिय अवयारो जायै मग्गम्मि हंदि एयस्स । रण्णे पहपब्भट्ठोऽवट्टाए वट्टमोयरै बीयस्स उ लोगुत्तरधम्मम्मि अणुव्वयाइ अहिगिच्च । परिसुद्धाणायोगा तस्स तहा भावमासज्ज तस्साऽऽसण्णत्तणओ तम्मि दढं प्क्ख्वाय्जोगाओ। सिग्धं परिणामाओ सम्मं परिपालणाओ य . तैयस्स पुण विचित्तो तहुत्तरसुजोगसाहगो न्नेओ। सामाइयाइविसओ णयणिउणं भावसारो त्ति सद्धम्माणुवरोहा वित्ती दाणं च तेण सुविसुद्धं । जिणपुय-भोयणविही संझाणियमो य जोगंतो चीवंदण जैविस्सामणा य सवणं च धम्मविसयं ति। गिहिणो इमो वि जोगो कि पुण जो भावणामग्गो? एमाइवत्थुविसओ गिहीण उवएस मो मुणेयव्वो । जइणो उण उवएसो सामायारी जहा सव्वा गुरुकुलवासो गुरुतंतयाय उचियविणयस्स करणं च । वसहीपमज्जणाइसु जत्तो तह कालवेक्खाए अणिगृहणा बलम्मी सव्वत्थ पवत्तणं पसंतीए । णियलाभचिंतणं सइ अणुग्गहो मे त्ति गुरुवयणे ॥ 29 ॥ ॥ 30 // // 31 // // 32 // // 33 // // 34 // 59 Page #269 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // .. // 39 // // 40 // संवरणिच्छिड्डुत्तं सुधुंछुज्जीवणं suprisuddhN। विहिसज्झाओ मरणादवेक्खणं जैजणुवएसो उवएसोऽविसयम्मी विसए वि अणीइसो अन्नुवेसो। बंधनिमित्तं णियमा जहोइओ पुण भवे जोगो गुरुणो अजोगिजोगो अच्चंतविवागदारुणो न्नेओ। जोगीगुणहीलणा णट्ठणासणा धम्मलाघवओ एयम्मि परिणयम्मी पवत्तमाणस्स अहिगठाणेसु । एस विही ऐणिउणं पायं साहारणो णेओ निययसहावालोयण-जणवायावगम-जोगसुद्धीहिं । . उचियत्तं णाऊणं निमित्तओ सइ पयट्टेज्जा गमणाइएहि कायं णिरवज्जेहिं वयं च भ्न्निएहिण्। सुहचिंतणेहि य मणं सोहेज्जा जोगसुद्धि त्ति सुहसंठाणा अण्णे कायं वायं च सुहसरेणं तु । सुहसुविणेहिं च. मणं जाणेज्जा साहु सुद्धि त्ति .. एत्थ उवाओ य इमो सुहदव्वाइसमवायमासज्ज । पडिवज्जइ गुणठाणं सुगुरू समीवम्मि विहिणा तु वंदणमाई उ विही णिमित्तसुद्धी पहाण मो न्नेओ। सम्मं अवेक्खियव्वा एसा इहरा विही ण भवे उड्ढं अहिगगुणेहिं तुल्गुणेहिं च णिच्च स्ण्वासो। तग्गुणठाणोचियकिरियपालणासइसमाउत्तो उत्तरगुणबहुमाणो सम्मं भवरूवचिंतणं चित्तं । अरईए अहिगयगुणे तहा तहा जत्तकरणं तु अकुसलकम्मोदयपुव्वरूवमेसा जओ स्म्क्खाया। . सो पुण उवायसज्झो पाएण भयाइसु पसिद्धो 260 ॥ 41 ॥ ॥ 42 // // 43 // // 44 // // 45 // Page #270 -------------------------------------------------------------------------- ________________ // 47 // // 48 // // 49 // // 50 // // 51 // // 52 // सरणं भए उवाओ रोगे किरिया विसम्मि मंतो ति। . एए वि पावकम्मोवक्कमभेया उ तत्तेणं सरणं गुरू उ इत्थं किरिया उ तवो त्ति क्म्म्रोग्म्मि। मंतो पुण सज्झाओ मोहविसविणासणो पयडो एएसु जत्तकरणा तस्सोवक्कमणभावओ पायं । नो होइ पच्चवाओ अवि य गुणो एस परमत्थो चउसरणगमण दुक्कडगरहा सुकडाणुमोयणा चेव । एस गणो अणवरयं कायव्वो कुसलहेउ त्ति घडमाण-पवत्ताणं जोगीणं जोगसाहणोवाओ । एसो पहाणतरओ णवर पवत्तस्स विण्णेओ भावणसुयपाढो तित्थसवणमसति tytthjaannmmi। tatto ya आयपेहणमतिनिउणं दोसवेक्खाए रागो दोसो मोहो एए एत्था 'ऽयदूसणा दोसा। .. कम्मोदयसंजणिया विण्णेया आयपरिणामा कम्मं च चित्तपोग्गलरूवं jIvassa'NAisaMbaddhaM / मिच्छत्तादिनिमित्तं णाएणमतीयकालसमं अणुभूयवत्तमाणो सव्वो वेसो पवाहओऽणादी । जह तह कम्मं णेयं कयकत्तं वत्तमाणसमं . मुत्तेणममुत्तिमओ उवघायाऽणुग्गहा वि जुज्जति । जह विण्णाणस्स इहं मैरापाणोसहादीहिं एवमणादी एसो संबंधो कंचणोवलाणं v। एयाणमुवाएणं तह वि विओगो वि हवै त्ति एवं तु बंध-मोक्खा विणोवयारेण दो वि जुज्जति । सुह-दुक्खाइ य दिट्ठा इहरा ण, कयं पसंगेण ॥ 53 ॥ ॥ 54 // // 55 // // 56 // // 57 // // 58 // च ... Page #271 -------------------------------------------------------------------------- ________________ तत्थाभिस्संगो खलु रागो अप्पीइलक्खणो दोसो। अण्णाणं पुण मोहो को पीडइ मं दढमिमेसि ॥ 59 ॥ णाऊण ततो तव्विसयतत्त-परिणइ-विवागदोसे त्ति । चितेज्जाऽऽणाए दढं पैरिक्के- सम्ममुवउत्तो ॥ 60 ॥ गुरु-देवयापणामं काउं पुमास्न्नाइत्थान्नेन्न्॥ दंस-मसगाइ काए अगणेतो taggaya'jjhappo // 6 // गुरु-देवयहि जायै अणुग्गहो अहिगयस्स तो सिद्धी। एसो य तन्निमित्तो तहाऽऽयभावाओ विण्णेओ __ ॥ 2 ॥ जह चेव मंत-रयणाइएहिं vihisevagassa bhvvss| ..... उवगाराभावम्मि वि तेसि होइ त्ति तह एसो * ॥ 63 ॥ ठाणा कायनिरोहो तक्कारीसु बहुमाणभावो y। दंसादिअगणणम्मि वि वीरियजोगो य इट्ठफलो - ॥ 64 ॥ तग्गयचित्तस्स तहोवओगओ तत्तभासणं होति । एयं एत्थ पहाणं अंगं खलु इट्ठसिद्धीए ॥ 65 ॥ एवं खु तत्तणाणं असप्पवित्तिविणिवित्तिसंजणगं । थिरचित्तगारि लोगदुगसाहगं बेंति समयण्णू थीरागम्मी तत्तं तासिं चितेज्ज स्म्म्बुद्धीए। कलमल-मंस-सोणिय-पुरीस-कंकालपायं ति . ॥ 6 ॥ रोग-जरापरिणामं णरगादिविवागसंगयं अह्वा। चलरागपरिणति जीयनासणविवाग दोसं ति ॥ 68 ॥ अत्थे रागम्मि उ अज्जणाइदुक्खसयसंकुलं त्त्त्ण्। . गमणपरिणामजुत्तं कुगइविवागं च चिंतेज्जा ॥ 69 ॥ दोसम्मि उ जीवाणं विभिण्णयं एव पोग्गलाणं c। अणवट्ठियं परिणति विवागदोसं च परलोअइ . ॥ 70 ॥ 22 Page #272 -------------------------------------------------------------------------- ________________ // 71 // // 72 // // 73 // // 74 // // 75 // // 76 // चितेज्जा मोहम्मी ओहेणं ताव वत्थुणो तत्तं । उप्पाय-वय-धुवजुयं अणुहवजुत्तीए सम्मं ति नाभावो च्चिय भावो अतिप्पसंगेण जुज्जइ क्याइ। ण य भावोऽभावो खलु tahAsahAvatta'bhAvAo एयस्स उ भावाओ णिवित्ति-अणुवित्तिजोगओ होति । उप्पायादी णेवं अविगारी va'NuhavavirohA आणाए चिंतणम्मी तत्तावगमो णिओगओ होति । भावगुणागरबहुमाणओ य कम्मक्खओ परमो पैरिक्के वाघाओ न होइ पाएण योगवसिया य । जायै तहा पसत्था हंदि अणब्भत्थजोगाणं उवओगो पुण एत्थ विण्णेओ जो समीवजोगो त्ति । विहियकिरियागओ खलु अवितहभावो उ सव्वत्थ एवं अब्भासाओ तत्तं परिणमै चित्तथेज्जं c। . जायै भवाणुगामी सिवसुहसंसाहगं परमं अहवा ओहेणं चिय भणियविहाणाओ चेव भावेज्जा । सत्ताइएसु मेत्ताइए गुणे परमसंविग्गो सत्तेसु ताव मेत्तिं तहा पमोयं guNAhieK ति । करुणा-मज्झत्थत्ते किलिस्समाणाऽविणेएसु . एसो चेवेत्थ कमो उचियपवित्तीए वण्णिओ साहूं। इहराऽसमंजसत्तं तहातहाऽठाणविणिओया साहारणो पुण विही सुक्काहारो इमस्स विन्न्न्नेओ। अण्णत्थओ य एसो उ सव्वसंपक्करी भिक्खा वणलेवोवम्मेणं उचियत्तं तग्गयं निओएणं । एत्थं अवेक्खियव्वं इहराऽयोगो त्ति दोसफलो ॥ 77 ॥ ॥ 78 // // 79 // / / 80 // // 81 // // 82 // 253 Page #273 -------------------------------------------------------------------------- ________________ // 88 // जोगाणुभावओ च्चिय पायं ण य सोहणस्स वि अलाभो। लद्धीण वि संपत्ती इमस्स जं वण्णिया समए . ॥ 83 ॥ रयणाई लद्धीओ अणिमादीयाओ तह य चित्ताओ। आमोसहाइयाओ तहातहा जोगवुड्ढीए . ॥ 84 ॥ एतीए एस जुत्तो सम्म असुहस्स खवग मो न्नेओ। इयरस्स बंधगो वह सुहेणमिय मोक्खगामि त्ति ॥ 85 ॥ कायकिरियाए दोसा खविया मंडुक्कचुण्णतुल्ल त्ति । ते चेव भावणाए नेया तच्छारसरिस त्ति ॥ 86 ॥ एवं पुण्णं पि दुहा मिम्मय कणयकलसोवमं भणियं । अण्णेहि वि इह मग्गे नामविवज्जासभेएणं ॥ 87 ॥ तह कायपाइणो ण पुण चित्तमहिकिच्च बोहिसत्त त्ति । होंति तहभावणाओ आसययोगेण सुद्धाओ एमाइ जहोइयभावणाविसेसाउ जुज्जए सव्वं । मुक्काहिनिवेसं.खलु निरूवियव्वं सबुद्धीए ॥ 89 ॥ एएण पगारेणं जायै सामाइयस्स सुद्धि त्ति। तत्तो सुक्कज्झाणं कमेण तह केवलं चेव ॥ 90 ॥ वासी-चंदणकप्पं तु एत्थ सिटुं अओ चिंय बुहेहिं । आसयरयणं भणियं अओऽण्णहा ईसि दोसो वि ॥ 91 ॥ जै तब्भवेण जायै जोगसमत्ती अजोगयाए तो। जम्मादिदोसरहिया होइ सदेगंतसिद्धि ति ॥ 92 ॥ असमत्तीय उ चित्तेसु एत्थ ठाणेसु होइ उप्पाओ। . तत्थ वि य तयणुबंधो तस्स taha'bbhAsao चेव ॥ 93 ॥ जह खलु divasa'bmatthaM रातीए सुविणयम्मि पेच्छंति । तह इह jamma'bbhatthaM सेवंति भवंतरे जीवा . ॥ 94 ॥ 264 Page #274 -------------------------------------------------------------------------- ________________ // 95 // // 96 // // 97 // ता सुद्धजोगमग्गोच्चियम्मि ठाणम्मि एत्थ वट्टेज्जा । इह-परलोगेसु दढं जीविय-मरणेसु य समाणो परिसुद्धचित्तरयणो चएज्ज देहं तहंतकाले वि। आसण्णमिणं णाउं अणसणविहिणा विसुद्धेणं णाणं चाऽऽगम-देवय-पैहा-sumiNaMdharAda'diTThio / NAsa'cchi-तारगादसणाओ kaNNagga'savaNAo अणसणसुद्धीए इहं जत्तोऽतिसएण होइ काय्व्वो। जल्लेसे मरै जओ तल्लेसेसुं तु उववाओ लेसाय वि आणाजोगओ उ आराहगो इहं नेओ। इहरा असतिं एसा वि haMta'NAimmi संसारे ता इय आणाजोगे जइयव्वमजोगात्थिणा सम्मं । . एसो चिय भवविरहो सिद्धीए सया अविरहो य ॥ 98 ॥ ॥ 99 // // 100 // // 1 // // धूर्ताख्यानम् ॥ प्रथममाख्यानकम् नमिऊण जिणवरिंदे तिअसेसरविदिए धुअकिलेसे । / विउसजणबोहणत्थं धुत्तक्खाणं पवक्खामि . ललिअसमिद्धजणवया अस्थि पुरी सुरपुरि विसेसंती । उज्जुअजाणाहिवासा उज्जेणी णाम णामेणं तीसे उत्तरपासे णाणाविहकुसुमगुम्मलयगहणं । महुअरिगणोबमीअं उज्जाणं णंदणसरिच्छं तत्थुज्जाणगिहम्मी णाणाविहरूवकम्मणिज्जुत्ता । धुत्ताण सयाणेगा समागया कह वि हिंडंता ॥ 2 ॥ ॥ 3 ॥ // 4 // RSHI Page #275 -------------------------------------------------------------------------- ________________ 9. मायाणिअडिपहाणा अकज्जणिच्चुज्जुआ णिरणुकंपा । थीबालवुड्डवीसत्थघाइणो वंचणिक्कपरा धूवंजणजोगेहि अ ओसोअणि-थंभणीहिं विज्जाहिं । सर-वनभेयकुसला तेसि पहू पंचिमे कमसो मूलसिरि कंडरीओ एलासाढो ससो अ खंडवणा । इक्किक्कस्स य तेसिं धूत्ताणू पंच-पंचसया : - ॥ 7 ॥ धूत्तीणं पंचसया खंडवणाए अ णवरि प्रिवारो। सव्वाण वि ताण पहू मूलसिरी लोअविक्खाओ ॥ 8 ॥ वट्टै अ ताण कालो जलयसमुच्छ्न सूर-ससिमग्गो । .... इंदधणुविज्जुगज्जिअजलयरमुहलो वरिसयालो । ॥ 9 ॥ सत्ताहदुद्दिणम्मि अ समंतओ भरिअवप्पकूवसरे । कयचिक्खिल्लचिलिप्फिलदुस्संचारासु रच्छासु ॥ 10 ॥ एआरिसम्मि काले ते धुत्ता सीअवद्दलाभिहया । भुक्खत्ता बिति तर्हि-'को अहं दिज्ज भत्तं' ति ॥ 11 ॥ अह भणइ मूलदेवो-'जं जेण सुअं च समणुभूअं वा। सो तं कहेउ सव्वं मिलिआणेआण धुत्ताणं ॥ 12 ॥ जो तं न पत्तीज्जा असच्चवयणं ति तेण सव्वेसि । धुत्ताण समुइआणं दायव्वं भत्तपाणं ति ॥ 13 ॥ जो पुण-पुराण-भारह-रामायण-सुइ-समुत्थ वयणेहिं । तं वयण समत्थित्ता महायणं पत्तिआविज्ज ॥ 14 ॥ सो धुत्ताण अहिवई महामई अस्थि स्त्थ्न्निम्माओ। . मा देउ किंचि कस्स वि-' इअ भणिए मूलदेवेण ॥ 15 ॥ ते सव्वे विअ भणिया - 'इअ हौ सुसोहणं तए भणिअं' / किंतु तुमं पढमं चिअ कहेहि जं ते समणुभूअं । ॥ 16 ॥ 2 Page #276 -------------------------------------------------------------------------- ________________ अह भणइ मूलदेवो- 'जं अणुभूअं मए तरुणभावे । तं णिसुणेह अवहिआ कहिज्जमाणं सुजुत्तीए ॥ 17 ॥ तरुणत्तणम्मि अहयं इच्छिअसुहसंपयं अहिलसंतो । धाराधरणहाए सामिगिहं पत्थिओ सुइरं ॥ 18 ॥ छत्तकमंडलुहत्थो पंथं वाहेमि गहिअपच्छयणो । मत्तं पव्वयमित्तं पिच्छामि अ गयवरं इंतं ॥ 19 ॥ मेहमिव गुलगुलिंतं पभिण्णकरडामुहं महामत्तं । दट्टण वणगइंदं भएण वेवंतगत्तो हं ॥ 20 ॥ अत्ताणो अ असरणो कत्थ निलुक्कामि हं ति चिंतंतो । तो सहसा य ऐगओ कमंडलुं मरणभयभीओ ॥ 21 ॥ अह सो वि मत्तहत्थी ऊसविअकरो सरोसरत्तच्छो । मज्झाणुमग्गलग्गो कमंडलुं ऐगओ सिग्धं ॥ 22 ॥ तो हं भयसंभंतो समंतओ विहुअं पलोअंतो । हत्थिं कमंडलुम्मी वामोहेऊण छम्मासं ॥ 23 ॥ गीवाइ णिग्गओ हं हत्थी वि ममाणुमग्गओ णिन्तो । लग्गो वालग्गंते कुंडागीवाइ छिद्दम्मि ॥ 24 ॥ अहमवि अ णवरि पुरओ गंगं पिच्छामि रंगिरतरंगं । फेणणिअट्टहासं वणगयदंतक्खयतडग्गं .. ॥ 25 ॥ उम्मीसहस्सपौरं झस-मयर-ग्गाह-कुम्मपरियरियं । जुवैहिअय व्वगाहं उअहि व्व सुदूरपरपारं ॥ 26 ॥ पहमनं अलहंतो तो हं इसुवेअवाहिणि सिग्धं । बाहाहिं समुत्तिण्णो गोपयमिव भारहिं विउलं ॥ 27 ॥ तो सामिगिहं गंतु छुह-तण्हापरिसहेहिं सहमाणो । छम्मासा सीसेणं धरेमि धारा घटाए ॥ 28 ॥ 200 Page #277 -------------------------------------------------------------------------- ________________ धारेऊण य धारं पयओ अहिवंदिऊण महसेणं । संपत्तो उज्जेणिं तुब्भेहिं समं च मिलिओ हं.. ॥ 29 ॥ तो जै सच्चं एअं तो मे हेऊहिं पत्तिआवेह । . अह मण्णह अलिअं तं धुत्ताणं देह तो भत्तं' ॥ 30 ॥ अह भणइ कंडरीओ -'को भणिही तुममसच्चवयणं ति । भारह-पुराण-रामायणाणि पुरिसो विआणंतो'.. ॥ 31 ॥ परिभणइ मूलदेवो-'सो हत्थी कुंडिआइ कह माओ । कह भमिओ छम्मासं कमंडले तम्मि वणहत्थी.. ॥ 32 ॥ सुहमच्छिद्देण कमंडलाओ कह णिग्गओ अहं सो a। . णिग्गंतो वणहत्थी वालग्गंते कहं लग्गो कह गंगा उत्तिण्णा बाहाहिं मए सुदूरपरपारा । कह छम्मासं धरिआ भुक्खिअतिसिएणुदयधारा ?' ॥ 34 ॥ अह भणइ कंडरीओ-'जं सुम्मै भारहे पुराणे अ । तं जै सव्वं सच्चं तो सच्चं तुज्झ वि य वयणं ॥ 35 ॥ हत्थी कमंडलुम्मी अहं पि माओ कहं ति जं भणसि । / इत्थ दिआइपसिद्धं वयणं सुण पच्चयणिमित्तं ॥ 36 ॥ बंभाणस्स मुहाओ विप्पा, खत्तियजणो अ बाहासु । उरूसु णिग्गया किर वैसा, सुद्दा य पाएसु ॥ 37 ॥ बंभाणस्स सरीरे जै माओ इत्तिओ जणसमूहो । तो कह कमंडलुम्मी ण मासि तं वणगयसमग्गो ॥ 38 ॥ अण्णं च बंभ-विण्हू उट्टुं च अहो अ बेवि धावंता ! अंतं जस्स ण पत्ता वाससहस्सेण दिव्वेण ॥ 39 ॥ लिंगं महप्पमाणं कह मायं तस्सुमासरीरम्मिं । एवं जै कुंडिआए~ हत्थी माओ त्ति को दोसो ॥ 40 ॥ 268 Page #278 -------------------------------------------------------------------------- ________________ // 44 // अण्णं च इमं सुव्वै रिसिणा वासेण भार्हेऽभिहिअण्। . जह वेणुपव्वमझे कीअगभाइअसयं जायं । ॥ 41 ॥ कीओ वंसो भण्णई तहिं जाया कीअग त्ति भण्णंति । कह तेसि उप्पत्ती विराडरायग्गमहिसीए ॥ 42 ॥ तीए वि णत्थि पुत्तो तो सा रिसिआसमम्मि रिसिमिक्कं । आराहिउं पयत्ता तेण वि सो साहिओ चरुओ ॥ 43 ॥ भणिआ तेण य रिसिणा एअं चरुअं कुडंगम्मि । भुंजाहि पहिट्ठमणा होही ते तत्थ पुत्तसयं सा तं परिभुत्तुं जे वंसकुडंगम्मि तो गया सगिहं । कस्सइ कालस्स तहिं गग्गलिणामो रिसिवरु त्ति ॥ 45 ॥ वंसीजालपविट्ठो चरै तवं णवरि तत्थ पउमसरे । अच्छरसा पहायंती रिसिणा दिट्ठा विगयवस्था ॥ 46 ॥ खुहियस्स सुक्कबिंदुं पडिअं णालीइ कीअगो पढमो । णवणायसहस्सबलो संजाओं पढमबिंदुम्मि . ॥ 47 ॥ जह जह णि ज्झाइ मुणी अच्छरसं पवररूवलावण्णं । तह तह खिरै अ बीअं जायं तहिं कीअगाण सयं ॥ 48 ॥ वंसीणालीओ रिसी णिक्खिविउं णिययमालयं पत्तो । सु च्चिय वंसकुडंगो राया रक्खावए णिच्चं ॥ 49 ॥ संजायसव्वगत्ता गहिआ देवीइ तुट्ठमणसाए । तं तीए पुर्तसयं भण्णइ णालीसमुप्पन्नं । ॥ 50 ॥ जै वंससमुप्पन्नं भायसयं कीअगाण माइ तहि । तो कह कमंडलुम्मी ण मासि तं वणगयसमग्गो ॥ 51 ॥ वाससहस्सं गंगा जडासु वामोहिआ जै हरेणं । छम्मासं कुंडिआए विमोहिओ वणगओ सच्चं ॥ 52 ॥ . . . 2%e Page #279 -------------------------------------------------------------------------- ________________ लग्गो वालग्गंते हत्थी अहयं च णिग्गओ कह णु । जं भणसि तं सुणिज्जसु पुराणसुइआगयं वयणं ॥ 53 ॥ विण्हू जगस्स कत्ता सो किर एगण्णवम्मि लोगम्मि । आगासभूमिमारूअतसथावरजलणरहियम्मि ण?णरासुरतिरिए ताराससिसूरविरहिआलोए । तप्पइ तवं अणंतो जलसयणगओ अचिंतप्पा . ॥ 55 ॥ तस्स किर पंकयत्थी बंभो णाहीइ पुम्ग्ब्भाओ। दंडकमंडलुहत्थो विणिग्गओ पंकयं लग्गं . . ॥ 56 ॥ एवं कमंडलुगीवाइ णिग्गओ जै तुमं गयसमं पि|... हत्थी वालग्गंते लग्गो तो इत्थ किमजुत्तं ॥ 57 ॥ जं पि अ भणसि गुणागर कुंडियगीवाइ णिग्गओ किमहं । भारहपसिद्धमित्थ वि वयणं सुण पंच्चयणिमित्तं ॥ 58 ॥ दिव्वं वाससहस्सं बंभाणो तप्पई तवं रण्णे । तो खुहिआ तिअसगणा भणंति कह हुज्ज से विग्धं ॥ 59 ॥ तो भणइ सुरवरिंदो थीलोलो पसुवई विवाहम्मि । अग्गीकम्मणिउत्तो दट्टण उमं ल्हसियचेलं खुहिओ बीअनिसग्गं करेइ विहुणै णियंसणं ताहे। पडिअं बीअं कलसे दोणायरिओ समुप्पन्नो. ॥ 61 ॥ एरिसिअइत्थिआहिं एसो खुब्भिज्ज रूवकलिआहिं । को इत्थीहिं न खुहिओ मुत्तूण जिणं महावीरं ॥ 2 ॥ गोअम-विसिट्ठ-पारासुरो अ जमयग्गि-कासवो-'गत्थी । अहयं च सुराहिवई हरो हरी तिहुअणवरिट्ठा ॥ 63 ॥ अण्णे वि एवमाई तवसत्तणिही जयम्मि विक्खाया। वम्महबाणाभिहया इत्थीहिं कराविआ आणं . ॥ 64 ॥ 200. Page #280 -------------------------------------------------------------------------- ________________ ता गंतूणं सिग्धं तिलुत्तमा उत्तमा सुरवहूणं । खोहेउ तवविसिटुं इटेण पिआमहं विहिणा ॥ 65 ॥ तो सा संगयवेसा तिअसाहिववयणगहिअसंदेसा । गंतुं विभुस्स पुरओ दिव्वं पट्टं पयासेइ ॥ 66 ॥ जहणुव्वहणभमिरया उच्छालिअहारमंथरुच्छोहा । घणमसिणंसिअथणहरसुकं पुअपेलवदुगुल्ला ॥ 67 ॥ ललिअपणयंगलट्ठी सकडक्खुब्भेअभुअलयाजुअला । रेहै पणच्चमाणा पवणेरियचंपयलय व्व ॥ 68 ॥ दट्ठण णच्चमाणं बंभा एगिदिओ व्व संवुत्तो । णिज्झाइ अणिमिसच्छो सेसिदिअमुक्कवावारो ॥ 39 ॥ णाऊण तस्स भावं तो सा संगयमणोहरसुवेसा । विविहाहरणविहूसा दक्खिणपासे ठिया विहुणों ॥ 70 ॥ तो तं अपिच्छमाणो बंभाणो मणसि म्न्न्सिजाभिहो। तं दट्टण सतण्हो करेइ बीअं तओ वयणं । ॥ 71 ॥ इत्तोऽवरेण तैयं चउत्थं कुणै. उत्तरेणं सो । उड्ढे उप्पइआए पंचमवयणं उवरिहुत्तं ॥ 72 ॥ तो तस्स पमत्तस्स यं तिलुत्तमागयमणस्स रुद्देणं । तं वयणं पंचमयं णहेण उक्खंटिअं सहसा ॥ 73 ॥ तो बंभा परिकुविओ दाहिणहत्थप्पएसिणीए उ । उंव्वट्टेइ णिलाडे असरिसरोसुट्ठिअं सेअं ॥ 74 ॥ तत्थुप्पन्नो सेए बलवंतो सेअकुंडली नाम । बंभेणाणत्तेणं उक्खित्तो संकरो तेणं ॥ 75 ॥ तो सो भयसंभंतो णासंतो बयरिआसमे पत्तो । तत्थ हरी णियमत्थो भिक्खं देहि त्ति संलत्तो ॥ 76 ॥ . . . 271 Page #281 -------------------------------------------------------------------------- ________________ ता तेण तक्खणं चिअ मुक्कसिरा अप्पणो न्निलाद्द्म्मि। बंभाणसिरकवालं रुद्देण समुद्दिअं हिढे . ॥ 77 ॥ वाससहस्सेण वि तं ण भरिज्जइ तीइ रुहिरधाराए । तं रुहिरमंगुलीए पसुवइणा डोहिअं णवर ॥ 7 ॥ बंभाणसिरकवाले केसवरुहिरंगुलीइ रुद्दस्स । तो रत्तकुंडलिणरो तिण्हं संजोगओ जाओ ॥ 79 ॥ सो रुद्देणाणत्तो पजुज्झिओ सेअकुंडलीइ समं । जुझंताणं ताणं वाससहस्सं ऐक्कंतं . . ॥ 80 ॥ तो गिव्हिऊण दुन्नि सव्वेहि वि सुरवरेहि मिलिएहि । दिण्णो सक्कस्स णरो सूरस्स समप्पिओ बीओ ॥ 81 ॥ भणिआ भारहकाले भारहजुज्झस्स कारणट्ठाए । ' भारहवयारकाले उवणिज्जह मणुअलोयम्मि । / 82 ॥ तो काले संपत्ते सूरो कुंतीइ रूवउम्मत्तो । कयसंजोओ तीए कुच्छीइ जणेइ. तं गब्भं ॥ 83 ॥ सण्णद्धबद्धकवओ कुंतीकण्णेण णिग्गओ कण्णो । तो किं तुमं ण णीसरिसि कुंडीगीवाइ मूलसिरी ॥ 84 ॥ गंगा अणोरपारा कहमुत्तिण्ण त्ति भणसि मे जं तु । इत्थ वि पच्चयजणणं सुणेहि रामायणे वित्तं ॥ 5 ॥ सीआपउत्तिहेउं पवणसुओ राहवेण आणत्तो । लंकापुरि ऐगओ बाहाहिं महोअहिं तरिउं ॥ 86 ॥ दिट्ठाए सीआए पिअपडिवत्तिं सुणित्तु तुट्ठाए । भणिओ कह ते उअही तिण्णो हणुअंत सो भणइ . ॥ 87 ॥ तव प्रसादात् तव च प्रसायाद् भर्तुश्च ते देवि तव प्रसादात् । साधूनते(?) येन पितुः प्रसादात् तीर्णो मया गोष्पदवत् समुद्रः ॥ 22 Page #282 -------------------------------------------------------------------------- ________________ जै तेण समुत्तिण्णो तिरिएण महोअही दुरुत्तारो । तो किं तए णरुत्तम ण हुज्ज गंगा समुत्तिण्णा ॥ 88 ॥ जं भणसि कह णु धारा छम्मासा धारिया सिरेण मए । इत्थ वि मे सुण हेउं दिआइसुइआगयं वयणं ॥ 89 ॥ लोगहिअट्ठाए किर गंगा अब्भत्थिया सुरवरेहिं । अवयरसु मणुअलोअं सग्गाओ भणइ सा ताहे ॥ 90 ॥ को मं धरिउं सक्को निवडंति भणइ पसुवई अहयं । धारेमि तओ पडिया धरिया सीसेण पसुवइणा ॥ 91 ॥ दिव्वं वाससहस्सं जै धरिया जण्हवी उमावइणा । तो कह न धरेसि तुमं छम्मासं सिरेणुदयधारा ॥ 92 ॥ उत्तमपुरिसो सि तुमं विण्णाणागमगुणेहिं संपुण्णो । णिग्गयजसो महप्पा विक्खाओ जीवलोअम्मि ॥ 93 ॥ द्वितीयमाख्यानकम् ऐसैओ मूलसिरी कंडरिअं भणइ-'सु(भ)णसु इत्ताहे । जं दिटुं जं च सुअं अणुहूयं जं च ते इहई' ॥ 94 ॥ अह भणइ कंडरीओ-'अविणयपुण्णो मि आसि बालत्ते । अम्मापीदुदंतो रोसेण घराउ णिक्खंतो . ॥ 95 ॥ परिहिंडंतो अ अहं पत्तो देसंतसंठिअं गामं । गो-महिस-अजा-एलय-खर-करहसमाउलं मुइयं ॥ 96 ॥ आरामुज्जाणवणेहिं सोहियं कुसुमफलसमिद्धेहिं । अयलापुरिसारिच्छं बहुघरसयसंकुलं रम्म ॥ 97 ॥ तस्स बहुमज्झदेसे पिच्छं var3अपायवं मणभिरामं । मेहणिउरंबभूअं सउणसहस्साण आवासं ॥ 98 ॥ 273 Page #283 -------------------------------------------------------------------------- ________________ तस्स य हिढे जक्खो कमलदलक्खो गुणेहिं प्रिकिन्न्न्नो। सण्णिहिअपाडिहेरो देइ वरं सो वरत्थीणं जक्खस्स तस्स जत्ता वट्टै बहुजणसमाउला मुइया । तत्थेइ जणो मुइओ धूवबलीपुष्फहत्थगओ ॥ 10 ॥ ण्हायपसाहियजिमिओ सव्वालंकारभूसियसरीरो । णाणाविहवत्थधरो चंदणपरिवण्णणविलितो. ॥ 101 ॥ . तो हं सकौहल्लो उवागओ तं महायणसमूहं । जक्खस्स कमे णमिउं रममाणे घोडहे पिच्छं ॥ 102 ॥ सण्णद्धबद्धकवया गहिआउहपहरणा य ऐबहुला । कलयलरवं करिता पडिया चोरा णवरि तत्थ ॥ 103 ॥ तो सो सबालवुड्डो सैथिओ जणवओ स्प्सुव्ग्गो। अह घोडएहिं सहिओ वालुंकं ऐगओ सव्वो ॥ 104 ॥ तत्थ वि ते घोडहए रमंतपिच्छाजणे अ मुइअमणे । चोरा वि पडिणिअत्ता णट्ठों गामो त्ति जंपंता .. ॥ 105 ॥ णवरि तहिं पसुवग्गो चरमाणो आगओ सुधीसत्थो । इक्काइ पसूइ तओ ओइलिअं चिब्भडं सहसा ॥ 106 ॥ सा अयगरेण घत्था सो वि अ दिकीइ णवरि ओइलिओ। सा तत्थेव णिलीणा तुंगे वडपायवे विउले ॥ 107 ॥ तस्स अहे खंधारो णवरि ठिओ राइणो अ म्त्त्गो। ढिंकीपाए जमिओ वडपारोहु त्ति काऊण ॥ 108 ॥ आउंचिअम्मि पाए कड्डिज्जइ gayavaro gulguliNto| . to ravai मिण्ठवग्गो केणावि गओ समुक्खित्तो ॥ 109 ॥ सोऊण ताण सदं संपत्ता सद्दवेहिणो जोहा। / इसुचावगहिअहत्था कलयलरावं करेमाणा ॥ 110 ॥ 274 Page #284 -------------------------------------------------------------------------- ________________ // 114 // छिण्णा य तीइ पंखा से सीसं हथिएहिं दक्खेहिं । सा विलवंती पडिआ पव्वयसिहर व्व महिवढे ॥ 111 ॥ फालाविआ य रण्णा पुट्टे दिट्ठो अ अयगरो विउलो । सगडस्स ईदरो विव खोडी विव महिअले पडिआ ॥ 112 ॥ अह भणइ णरवरिंदो फालिज्जौ एस अयगरो विउलो । एयस्स वि मा मज्झे माणुसतिरिअं च हुज्जाहि ॥ 113 ॥ अह फालिअम्मि उ अरे दिट्ठा सा छालिआ महाकाया । तीए वि उअरमज्झे रमणिज्जं चिब्भडं दिटुं ही ही अहो महल्लं ति चिब्भडं जाव जंपए राया । तो घोडया वि रमिउं णवरि ठिया. उज्जवंसकरा ॥ 115 ॥ णिग्गंतुं च पवत्तो वालुक्काओ तओ जणसमूहो । जह सलभाण य सेणा रेप्फबिलाओ विणिक्खमै ॥ 116 ॥ णमिऊण जिणवरिंदं to so sacauppao जणो स्व्वो। णियणियठाणाई गओ अहं पि पत्तो इमं णयरिं ॥ 117 ॥ एअं मे अणुभूअं पच्चक्खमिहेव माणुसे लोए। जो मे ण पत्तिआयै धुत्ताणं देउ सो भुति ॥ 118 ॥ अह भणइ एलसाढो-'पत्तिज्जामो ण किंचि संदेहो' / पडिभणइ कंडरीओ - 'गामो कह चिब्भडे माओ? ॥ 119 ॥ 'ऽडिभणइ एलसाढो पुराण-भारह-सुईदिट्ठत्थो . किं तुहं विण्हुपुराणं कण्णसुइपहं न पत्तं ते ॥ 120 ॥ पुविं आसि जगमिणं पंचमहाभूअवज्जिअं गहिरं । एगण्णवं जलेणं महप्पमाणं तहिं अंडं ॥ 121 ॥ वीईपरंपरेणं घोलंतं अच्छिउं सुचिरकालं । फुट्ट दुभागजायं अद्धं भूमीइ संवुत्तं ॥ 122 ॥ - 2015 Page #285 -------------------------------------------------------------------------- ________________ तत्थ सुरासुरणायरमणुअचउप्पयमयं जयं सव्वं । जै मायं ता गामो कह णु ण माइज्ज वालुंके ॥ 123 ॥ अण्णं च इमं सुव्वै अरणीपव्वम्मि धम्मपुत्तस्स । कहिअं सुअमणुभूअं मक्कंडेणं च अण्णजए ॥ 124 ॥ सो किल जुगंतसमए उदएणेगण्णवीकए लोए । वीईपरंपरेणं घोलिंतो उदयमज्झम्मि ॥ 125 ॥ पिच्छइ गयतसथावरपणट्ठसुरणरतिरिक्खजोणीअं । एगण्णवं जगमिणं पंचमहाभूअपब्मटुं . ॥ 126 ॥ एवंविहे जगम्मी पिच्छइ णग्गोहपायवं अह सो। .. मंदरगिरि व्व तुंगं महासमुदं व वित्थिण्णं ॥ 127 ॥ खंधम्मि तस्स सयणं अच्छइ तहिं बालओ मणभिरामो । संपुण्णसरीरुदओ मिउमद्दवकुंचिअंसुदेसो ॥ 128 ॥ हत्थो पसारिओ से रिसिणा एहेहि वच्छ ! भणिओ अ । खंघे ममं विलग्गसु मा मरिहिसि उदयवाहीए ॥ 129 ॥ तेण य घित्तुं हत्थो ओइलिओ सो रिसी तओ तस्स । पिच्छइ उअरम्मि जयं ससेलवणकाणणं सव्वं ॥ 130 ॥ दिव्वं वाससहस्सं कुच्छीए सो रिसी परिभमंतो । अंतं न चेव पत्तो विणिग्गओ रिसिवरो तत्तो ॥ 131 ॥ जै दारयस्स उअरे ससुरासुरमाणुसं जयं मायं । तो चिब्भडम्मि गामो कहणु ण माइज्ज कंडरिअ ॥ 132 ॥ ढिंकोअरे अयगरो तस्स पसूई अ चिब्भडं उअरे । . तत्थ वि य जणसमूहो कहमाओ भणसि सुणसु इमं ॥ 133 ॥ मुट्ठीगिज्झसुमज्झाइ केसवो देवईइ कुच्छिम्मि। - वुत्तो तस्स य उअरे ससेलवणकाणणा पुहई - ॥ 134 ॥ 206 Page #286 -------------------------------------------------------------------------- ________________ अह भणइ कंडरीओ चिब्भडपसुअयगराइमज्झम्मि । अच्छंतो कह ण मओ एअं मे पत्तिआवेह . ॥ 135 / / भणइ अ एलासाढो तद्दिअसं चेअ णिग्गओ तं सि । / पुहई कह ण विवज्जए~ वसुदेवसुअस्स पुट्टत्था ॥ 136 ॥ पुढे किसि-वाणिज्जं संगामा बहुविहा य आरंभा । आवाह-विवाहा वि अ उस्सव-पसवा य वटुंति ॥ 137 ॥ कह पुण हविज्ज एअं जयं तु उअरे वि जस्स जं वुत्थं । बंभाण-केसवाणं पुव्विं किर भंडणं आसि ॥ 138 ॥ कत्ता अहं ति बंभा भणइ जओ वयण-बाह-उरूहि । / पाएसु अ णिक्खंतं चाउव्वएणं जगमिणं ति ॥ 139 / / पडिभणइ तं अणंतो बंभाणं सपरिहासवयणेहिं । / तं सिं मम चेडरूवं ण जुज्जए एरिसं वुत्तुं ॥ 140 ॥ अब्भा-भूमि कौटे पव्वयदाढे समुद्दजीहाले । पविसेहि मज्झ उअरे जा पिच्छ सविब्भमं पुहैं ॥ 141 ॥ मह चेव समुप्पण्णो जलसयणे णाहिणिग्गए पउमे । बंभाण ! तं ण सोहसि गुरुपुरओ इत्तिअं वुत्तुं ॥ 142 ॥ जस्स पभावेणुम्मिल्लियाईं तं चेव कह क्य्ग्घाई। . कुमुआइ~ अत्तसंभाविआई. चंदं उवहसंति ॥ 143 ॥ अह भणइ कंडरीओ पोराणसुईसु कत्थ य सुयं ते । ढिंकी महप्षमाणा जस्सुअरे इत्तियं मायं ॥ 144 ॥ परिभणइ एलसाढो दोवैदेवीसयंवरे पत्ता । / जह किर धणुं पविट्ठा महिहरणागा य अग्गी य ॥ 145 / / दुपयणरिंदस्स धणुं सुमहल्लं देव परिग्गहियं । जो आरुहिओ विंधै वामे अच्छिम्मि सूअरियं ॥ 146 ॥ Page #287 -------------------------------------------------------------------------- ________________ जिज्जइ कलासु कुसला किर कण्णा तस्स दोवई सौं। . रायाणो तं धणुहं आरुहिउं तो समाढत्ता ॥ 147 ॥ ण चयंति आरुहेउं अह ससिपालों महाबलो ताहे । ... संधेऊण पयत्तो णवरि धणुं तं अयत्तेणं ॥ 148 ॥ तो कण्हेणं ताहे गरुलो णागा गया य संखा य । चकं णंगलमुसलं मंदरमेरू अ पक्खित्ता ॥ 149 ॥ . संधेइ तो वि जाहे. ता ससिसूरग्गिउदहिसेला य । पक्खित्ता सव्व च्चिय वसुहा अह धणुहरे तम्मि ॥ 150 ॥ अद्धंगुलमित्ते किर असंधिए केसवेण ठाणं सो। ... पाएण वि मोअविउं ताहे पडिओ सहधणू णं ॥ 151 ॥ पत्थेण य तं गहियं अह ऐभारेण ण सहई धरणी । भीमस्स तओ हत्थे आरुहिअ तं पयत्तेण ॥ .152 ॥ कण्णविदिनेण सरेण विधिउं अज्जुणेण तं राहं । लद्धा दोवैकण्णा वीरपडागं हरंतेण ॥ 153 ॥ जै तं महल्लधणुअं णागग्गिगया य ऐगया जत्थ । तो कह ण होइ ढिंकी महई जत्थित्तियं मायं ॥ 154 ॥ रामायणे वि सुव्वै सीआहरणे जडाउगिद्ध त्ति । पंखाउहो महप्पा जुज्झेणं रामणस्स ठिओ ॥ 155 ॥ तेण वि से रुटेणं चंदाहासेण लूडिआ पंखा । तो लुअपंखो पडिओ मंदरसिहरू व्व महिवट्टे ॥ 156 ॥ सीआए सो भणिओ सीलवईणं सईण तेएणं । दट्टण रामदूअं होर्हिति पुणो वि ते पंखा . ॥ 157 ॥ कस्स य कालस्स तओ हणुअंतो राहवेण आणत्तो । सीआपउत्तिहेउं हिंडंतो आगओ तहियं . ॥ 158 ॥ 278 Page #288 -------------------------------------------------------------------------- ________________ चितेइ य हणुअंतो अहो गिरी एस उण्णओऽतीव । इत्थारुहिऊण अहं पुलएमि समंतओ वसुहं ॥ 159 ॥ संलत्तो अ खगेणं कोऽसि तुमं एरिसेण वेसेण । सो भणइ रामदूओ अहं ति सीआ (अं?) गवेसामि ॥ 160 ॥ भणिओ जडाउणा सो रामवहू रामणेण विलवंती । तेलुक्कडामरेणं लंकापुरपट्टणं NIA ॥ 161 ॥ मा भमसु अरण्णाइं सीआदेवीइ मग्गणट्ठाए । दहरहसुअस्स सिग्धं गंतूण पिअं णिवेएहि ॥ 162 ॥ अहमवि सीअट्ठाए जुझंतो णिसिअराहिवेणेवं । असिणा दुवे वि पंखे छित्तूण अजंगमो मुक्को ॥ 163 ॥ अह भणइ वाउपुत्तो जं सि ठिओ रामणस्स जुज्झेण । जं वा वि अम्ह कहिअं होहि त्ति तुमं पि पिअभागी ॥ 164 ॥ सोऊण दूअवयणं तो से जाया पुणण्णवा पंखा । आयासेणुप्पइओ गओ अ सग्गं णिरुवसग्गं . ॥ 165 ॥ आख्यास्यति खगः स्वर्गे पितुर्दशरथस्य मे । एकस्त्रीपरिपाल्येऽपि न रामः शक्तुमर्हति ॥ 166 ॥ मंदरसिहरागारो जै आसि जडाउ खहयरो गिद्धो । ता कह ण होइ ढिंकी कंडरिअ ! महप्पमाणाओ ॥ 167 ॥ एलासाढेणेवं कंडरिओ जंपिओ भणइ ताहे । एलासाढ ! इयाणि कहेहिं जं ते समणुभूअं ॥ 168 ॥ 27. Page #289 -------------------------------------------------------------------------- ________________ तृतीयमाख्यानकम् अह भणइ एलसाढो अहयं तरुणतणे दविणबुद्धी । धाउव्वायपिसाएण भामिओ परिभमामि जगं . ॥ 169 ॥ इत्थ बिलं इत्थ रसो एसो सो पव्वओ जहिं धाऊ । एवं लक्खगएणं णडिज्जमाणो परिभमामि ॥ 170 ॥ लद्धो अ आगमो मे जह पुव्वदिसाइ जोअणसहस्से । णवरं गंतूण गिरि सहस्सवेही रसो तहियं ॥ 171 ॥ जोअणवित्थिण्णाए सिलाइं तं रसबिलं समुच्छण्णं । उक्खिविऊण सिलं सो चित्तव्वो कणयकुंडाओ ॥ 172 ॥ आसापासणिबद्धो जोअणसइएहिं तो कमेहिं अहं । गंतूण गिरिपएसे उक्खिविअ सिलं रसं गहिऊं ॥ 173 ॥ परिढक्किऊण य बिलं सिलाइ तो आगयं इमं भवणं । तो जाओ मे विभओ धणयसरिच्छो रसपसाया ॥ 174 ॥ अह पंणइणिपरिकिण्णो थुव्वंतों तह य मागहसएहि । वरतरुणिसंपउत्तेहिं णाडएहिं च गिज्जंतो ॥ 175 ॥ / अच्छामि विलसमाणो अच्छरसा परिगओ धणवै व्व । तालायर-माहण-भिक्खुआण दाणं पयच्छामि ॥ 176 ॥ तो धणयविहवसरिसं णाऊण ममं विणिग्गयजसोहं । चोरा सामत्थेउं रत्तिं पडिआ मम गिहम्मि ॥ 177 ॥ सण्णद्धबद्धपढेहिं तेहिं गहिआउहप्पहारेहिं । कयसीहणायबोलेहिं वेढियं मज्झ वरभवणं ॥ 178 ॥ पर(रि ?)संचियस्स अत्थस्स कारणे मरणमागयं तेहिं । सभुअबलज्जिअमत्थं ण देमि हरिउं विचिंतेउं ॥ 179 ॥ 280. Page #290 -------------------------------------------------------------------------- ________________ सहसा य उट्ठिओ हं धणुअं घित्तूण सरसहस्सं च । तो भंडणमाढत्तं चोराण महंत भीसणयं . ॥ 180 ॥ सत्तट्ठदसदुवालस [ह]यं इक्केण सरपहारेणं । जत्तो वलामि तत्तो पेसेमि जमालयं core ॥ 181 ॥ to चोराण सयं मे मुहुत्तमित्तेण घाइयं तहियं । हयसेसा सयराहं पडिआ मज्झोवरि सव्वे ॥ 182 ॥ तो मं खंडाखंडिं काउं सीसं च छिण्णिउं मज्झ । बयरीए ठविऊणं मुसिऊण घरं गया चोरा. ॥ 183 सरुहिर-सकुंडलं. चिय सीसं मे बयरितरुवरारूढं । वीसत्थमणुव्विग्गं खायै बोरे कसकसस्स ॥ 184 ॥ तं सीसं सूरुदए दिटुं लोएण बयरिउवरिम्मि । बयराइं खायंतं एस सजीओ त्ति काऊण ॥ 185 ॥ मज्झं अंगोवंगा जणेण पिंडे वि मेलिआ तुरिअण्। जाओ पुणो वि तोऽहं णिरुवहयसरीरलायण्णो ॥ 186 ॥ एयं मे अणुभूअं सयमेव इमम्मि माणुसे लोए । जो पुण ण पत्तिऐ मं धुत्ताणं देउ सो भुति ॥ 187 ॥ भणइ संसो सब्भूअं कह सक्का भाणिऊ(u) अलिअमेअं । जं पोराणसुईए भारह-रामायणे आयं ॥ 188 ॥ जमयग्गी आसि रिसी पत्ती तस्सासि रेणुआ 'णामं । तीए सीलवईए णमंति कुसुमत्थिए रुक्खा ॥ 189 / / दिट्ठो अणाइ राया अस्सावहिओ मणोअ से खुहिओं । ण णमंति. तओ रुक्खा ताहे जमयग्गिणा रामो ॥ 190 ॥ रुद्रुण समाणत्तो सीसं छिंदाहि दुट्ठसीलाए । तेण वि सीसं छिण्णं झड त्ति पिउवयणकारेण ॥ 191 ॥ 281 Page #291 -------------------------------------------------------------------------- ________________ भणइ तओ जमयग्गी वरसु वरं पुत्त ! जो तुहं i8o । सो भणइ मज्झ माया पुणो वि जीवंतिआ हौ ॥ 192 ॥ इय हौ त्ति पभणिए जाया सा तक्खणेण सज्जीवा । : जै सब्भूअं एअं तुमं पि जीवोसि तं सच्चं ॥ 193 ॥ राया वि जरासंधो स्म्र्प्र्क्क्म्प्याव्विक्खाओ। सो संधिओ जराए रायसहस्साहिवो जाओ ॥ 194 ॥ अण्णं च इमं सुब्वै सुंद-णिसुंदा सहोअरा सूरा । बलवीरिअसंपण्णा सुरलोअभयं जग्गेमाणा ॥ 195 ॥ सामत्थेतु सुरेहिं तिलोत्तमा तेसि वहणिमित्तं तु । .. णिम्मविया तिलमित्तं इक्किक्कसुरस्स घित्तूणं ॥ 196 ॥ अंगोवंगसुअंगयलावण्णगुणागरा अणोवम्मा । . कमलागरवत्थव्वा लच्छि व्व सयं समुत्तिण्णा ॥ 197 ॥ विणओणामियगत्ता सरसामलविकयकमलदलणयणा । णमिऊण सुरसमूहं महुरुल्लावा समुल्लवै ॥ 198 ॥ जं कायव्वं तं आणवेह देवेहिं जंपिअं इणमो । सुंद-णिसुंदा सुरसत्थकंटया ते समुद्धरसु ॥ 199 ॥ इअ हौ त्ति अ भणिउं तिलुत्तमा गिहिउं सुराणत्ति । पत्ता खणेण य तहिं सुंद-णिसुंदा सुरा जत्थ ॥ 200 ॥ हारद्धहारकेऊरभूसिआ जणमणस्स वब्भूआ । विथडुण्णयथणवट्टा दो वि जणे ते पलोभेइ ॥ 201 ॥ तो ते मयणवसगया तीइ कए जुज्झिउं अह पवत्ता । णिहणं च गया दुण्णि वि परुप्परं सत्थघाएहिं ॥ 202 ॥ स्त्रीणां कृते भ्रातृयुगस्य भेदः संबन्धिभेदे स्त्रिय एव मूलम् । अप्राप्तकामा बहवो नरेन्द्रा नारीभिरुच्छेदितराजवंशाः ॥ 203 ॥ 282 Page #292 -------------------------------------------------------------------------- ________________ अच्छरसा जै एवं तिलुत्तमा णिम्मिआ सुरगणेहिं । तो कह तुज्झ वि अंगा लाइज्जंता न लग्गिज्जा ॥ 204 ॥ अण्णाणंगावयवा जै लग्गा संमिलिस्सिआ संतो । तो ससरीरावयवा भणसु तुहं किं न लग्गति ॥ 205 / / सुव्वै य पवणतणओ बालत्ते अंजण त्ति णामेणं । जणणि पुच्छइ अम्मो को मे छुहियस्स आहारो ॥ 206 ॥ रत्ताई वणफलाइं आहारो तुज्झ तेण अह सूरो(रं ?) / गहिउं समुट्ठिअं तो तेणावि तलप्पहारेणं ॥ 207 ॥ सयसिक्करो कओ सो जणणी से दट्ट तं पइण्णंगं । भत्तुसयासे गंतुं विलवै सोगाउरा कलुणं ॥ 208 ॥ दटुं निअयकलत्तं रोअंतिं बहुविहाई कंदति । दट्टण य हणुअंतं पुत्तं परलोअसंकंतं ॥ 209 ॥ तो पवणो परिकुविओ पायाले पविसिउं ठिओ ताहे । ससुरासुरं जगमिणं पवणशिरोहेण आदण्णं ॥ 210 ॥ गंतुं च तत्थ दिट्ठो पसाइओ सुरवरेहिं सो पवणो । अंगाई तस्सुअस्स वि संधाएउं कओं सजीओ ॥ 211 ॥ इक्का य तस्स हणुया ण य दिट्ठा सुरवरेहिं सव्वेहिं । हणुयाइ एस अण्णो हणुअंतो तो कओं णामं ॥ 212 ॥ जै सच्चं पवणसुओ खंडाखंडिकओ वि संमिलिओ । तो कह सक्का वुत्तुं जुज्झ औव्वं वयंणमेअं ॥ 213 ॥ दसरहतणयकहाए सीआदेवीइ हरणसंबंधे । सेउं संधावेउं लंकादीवं गए रामे ॥ 214 ॥ दसमुह-रामबलाणं दुण्ह वि भडवाययं वहंताणं । . संगामम्मि पलग्गे हण हण सद्दाउले घोरे ॥ 215 ॥ 283 Page #293 -------------------------------------------------------------------------- ________________ मंदोअरिदैयभडुक्कडेहिं णेगाई वाणरसयाई । असिपरसु अद्धचंदप्पहारच्छिण्णंगमंगाई .. ॥ 216 ॥ सत्तीपहरणिरुद्धे महीअलि पडिअम्मि लक्खणकुमारे । . रामे सोगाभिहए विलवंते पवणतणएण . ॥ 217 ॥ गंतुं दोणगिरीओ उवणीआ ओसही ज्ल्ण्तीओ। . निस्सल्ल त्ति पभावा झडि त्ति सत्ती वि णिस्सरिया ॥ 218 ॥ जे णिसिअरकुद्धग्घाएहि समरम्मि अभिहया पवया । संछिण्णभिण्णगत्ता ते वि अ सव्वे,समासत्था ॥ 219 ॥ विवइण्णसरीरा वि अ जै सव्वे वानरा समुज्जीआ । . खंडसहस्सो कओ एलसाढ ! तो जीवसि तुमं पि ॥ 220 ॥ अण्णं च जणपगासा णिहिआ सुअपुत्थएसु बहुएसु । . किं वा तुम्हेहि इमा ण सुआ महसेणउप्पत्ती ॥ 221 ॥ हिमसेलगुहगयाइं दो वि महामेहुणं णिसेवंति । दिव्वं वाससहस्सं गिरिसुअ ससिभूसणो चेव ॥ 222 ॥ तं सोऊण पौत्तिं देवा किर तिहुअणम्मि आदण्णा । सव्वायरेण मिलिउं गब्भुवघायं विचितंति ॥ 223 ॥ सुइरं सामत्थेउं तिहुअणउज्जोअकारओ जलणो । महुरक्खरवयणपयंपिएहिं भणिओ सुरगणेहिं . ॥ 224 ॥ इक्कस्स वि ता कीरै कज्जं अब्भत्थिएहिं जिअलोए । किं पुण महाणुभावो जं जंपइ सुरसमूहु त्ति ॥ 225 ॥ जस्स य कएण सव्वे देवा चिंतोवहिं समोइण्णा । / तस्स य जत्तेण तुमं हुअवह ! इक्को समत्थोऽसि ॥ 226 ॥ पविसित्तु गुहाविवरे हरपुरओ अप्पयं पयंसेसु । . तो तुह कयाइ विलिओ मेहुणतत्तिं विसज्जिज्जा ॥ 227 ॥ 284 Page #294 -------------------------------------------------------------------------- ________________ वेसाणरेण भणिअं को धावै अभिमुहं मुहत्तं पि । इहरा वि उमावइणो किं पुण एयारिसे भावे ॥ 228 ॥ णरसिरकवालमालाउलस्स खटुंगवग्गहत्थस्स । जस्स रई पेअवणे को तस्स जणो समल्लिऐ ॥ 229 ॥ जो दारुवणे रिसिआसमम्मि विणिअंसणो पलायंतो । वहिओ उद्धालिंगो को तं विबुहो समालवै ॥ 230 ॥ किं बहुणा जणमझे जो णच्चै उद्धिएण लिंगेणं । बलवंतो वज्जहरो तस्स वि णिस्संसयं भाइ ॥ 231 ॥ जै कह वि. सूलपाणी कुप्पइ हिमगिरिगुहापविट्ठस्स । को जाणइ किं मे होही ति मा संकडे छुहह ॥ 232 ॥ इत्थंतरे अ भणिओ सप्पणयं बहुअलोअणेणेवं । / सव्वसुराणं वयणं हुअवह ! इणमो. णिसामेहि ॥ 233 ॥ मा भाहि उमावइणो हुअवह ! जेणेरिसो उमासत्तो । गयतुरयपुरिसदमणो किं च इमो आगमो ण सुओ ॥ 234 ॥ हत्थी दम्मै संवच्छरेण मासेण दम्मै तुरंगो । महिला पुण किर पुरिसं दमेइ इक्केण दिवसेणं ॥ 235 ॥ जं भणइ उमादेवी करेंइ तं पसुवई अकज्जं पि । किं वा देहाणुगयं उमं वहतो ण दिट्ठो ते ॥ 236 ॥ मुंचसु आसंकमिणं रुद्दो रुट्ठो वि ते स्रीर्स्स्। ण करेइ कि पि पीडं पव्वैचित्तावरक्खाए ॥ 237 ॥ . इअ हौ त्ति अ जलणो गंतुं हिमवंतगिरिगुहं विउलं । / पिच्छइ. तिउरंतयरं रैकज्जसमुग्गयमईणं । ॥ 238 ॥ अब्भासत्थं दर्दू महदेवो उट्ठिओ समारूढो । हुं हुं उमाइ भणिओ उद्भुयलिंगोऽणलं भणइ ॥ 239 ॥ Page #295 -------------------------------------------------------------------------- ________________ उड्ड णिअंचिअ वयणं पिब रेअंमा करेहि विक्खेवं । रुद्देण हुअवहो घडघडस्स तो पाइओ रेअं. ॥ 240 ॥ उअरगएण य रेएण सो पलित्तग्गिणा व द्द्झ्ण्तो। .. मुअमरणो संभंतो कहकह वि महोअहिं पत्तो ॥ 241 ॥ दाऊणमंगुलिं हुअवहेण उग्गालिओ jale reo । uggAliammi ree ताहे. जलणों समासत्थो ॥ 242 ॥ . तप्पभिई चिअ सुम्मै जणसुइवायागयं इमं वयणं । रेअपभावा किर सागरम्मि रयणाण उप्पत्ती ॥ 243 ॥ लवणजलाओ अग्गी णीलुप्पलसुरहिकमलगंधड्ढे । ... सरमेगं गंतुं जो रेअवि सेसं समुग्गिलै ॥ 244 ॥ जं भण्णइ कित्तिअ सह उअंति फुडविअडपायडं ताओ । छक्किर अच्छरसाओ तं पउमसरं समोइण्णा ॥ 245 ॥ ता मज्जिउमाढत्ता तम्मि सरे णयणमणभिरामम्मि । मज्जंतीणं जोणीसु ताण बीअं अणुपविटुं ... ॥ 246 ॥ पउमसरे मज्जित्ता पुणरवि ता जोइसालयं पत्ता । पैदिवसं चिअ तासि छह वि परिवड्डए उअरं ॥ 247 ॥ कालंतरेण केण य समयं चिअ ता तहिं प्सूआओ। इक्किक्कमुत्तिमंगं बाहूरुसरीरुंडाइं ॥ 248 ॥ ता ता वि विम्हियमणा दंसंति परुप्परिक्कमिक्कस्स । पिच्छसु अच्छेरमिणं लोगम्मि अभूअपुव्वं तु ॥ 249 ॥ बाहूरू अ सरीरं सीसाणि अ णिअय-णिअयठाणेसु । लग्गाई तक्खण च्चिय महसेणो छम्मुहो जाओ ॥ 250 ॥ कोमारबंभयारी णिच्छइ मणसावि जुवैसंजोंअं । / सव्वजणम्मि पगासो दक्खिणदेसे ठिओ रण्णे . ॥ 251 ॥ 286 Page #296 -------------------------------------------------------------------------- ________________ causu a दिसासु जहिअं धावै लोगो भवंतरदिसट्ठा । सीसेण य छम्मासं धरेइ धारंबढाए ॥ 252 ॥ जै महसेणंगाई पिहुंगब्भविणिग्गयाइं ल्ग्गाई। तो तुज्झ न लग्गिज्जा ताई किमेगुदरवत्थाई ॥ 253 ॥ छिण्णा णासा कण्णो अ लग्गए लोअवीअमेअण्पि॥ परमाणुपमाणओ पगंपिओं [य] लग्गसि तुमं पि ॥ 254 ॥ तो भणइ एलसाढो पुरिसो कह छिण्णएण सीसेणं । भुक्खत्तो बयराइं खाएउं सक्कए कह णु ॥ 255 ॥ भणइ ससो राहू किर सीसच्छिण्णो जयम्मि सुइवाओ । तह विअ गयणे हिंडइ आभंसइ चंद-सूरे अ ॥ 256 ॥ अह भणइ एलसाढो कह गम्मै तं विगिट्ठमद्धाणं । कह वावि जोअणसयं कमेहिं अक्कमै भूमीए ॥ 257 ॥ पडिभणइ ससो जण्णे बलिस्स विण्हू दिआइवेसेण । तिण्णि कमे जाइत्ता हरै ससेलं वसुमई सो ॥ 258 ॥ जै सव्वा वि वसुमई तिण्णि ण पुण्णा कमे महुमहस्स । को दोसो जै तुझं इक्ककमो जोअणसयं तु ॥ 259 ॥ पुणरवि एलासाढो भणइ सिला सा मए ऐमहल्ला । . कह उक्खित्ता गरुआ एअं मे पत्तिआवेहि ॥ 260 ॥ भणइ ससो किं ण सुअं तुमए रामायणे कहिज्जंतं । रामस्स रावणस्स य संगामे वट्टमाणम्मि ॥ 261 ॥ लक्खणकुमारपडणे हणुएण दोणपव्वओ तुण्गो। ओसहिमग्गंतेणं समूलडालो समुक्खित्तो ॥ 262 ॥ महइसिलासंघाओ सेलो जै वाणरेण उक्खित्तो । जोअणपमाणमित्तं उक्खिवसि सिलं न संदेहो ॥ 263 ॥ 280 Page #297 -------------------------------------------------------------------------- ________________ लोए वि पयरै सुई वटुंती मेइणी महुमहेणं । काउं वराहरूवं ससेलवणकाणणा धरिया ॥ 264 ॥ जै तेण समुक्खित्ता ण णज्जई कत्थई ठिएणं ति । उक्खिवसि ता तुमं पि अ धरणिअलत्थो सिला दो वि ॥ 265 ॥ एलासाढो जाहे ससेण ऐसंधिओ भणइ ताहे. / जं ते सुअमणुभूअं कहेहि सव्वं अपरिसेसं ॥ 266 ॥ चतुर्थमाख्यानकम् अह भणइ ससो अहयं णिअयं छित्तं गओ सरयकाले । गामाओ दूरत्थं तं छित्तं गिरिवरासन्ने ॥ 267 ॥ छित्तम्मि अ अच्छंतो तत्तो पव्वयवराओं ओयरिउं । उच्छित्तो मि गएणं पव्वयमित्तेण मंत्तेण । ॥ 268 ॥ थरथरथरंतगत्तो हाहा गहिओ मएण चितंतो । विवलाइउमचयंतो परिभमामि तर्हि तर्हि चेव. ॥ 269 ॥ भीउब्विग्गेण मए दिट्ठो तिलपायवो ऐमहल्लो । तत्थ विलग्गो मि अहं वणगयभयवेविरसरीरो ॥ 270 ॥ पत्तो अ सो वणगओ आरुसिओ तिलदुमं समंतेणं । परिभमै गुलुगुलिंतो कुलालचक्कु व्व आइट्ठो . ॥ 271 ॥ तेण भमंतेण य सो चालिज्जतो तिले दवदवस्स । वासासु जलहरो इव जलणिवहं मुंचई घोरं ॥ 272 ॥ तिलचक्केण व्व तिला ते सव्वे पीलिआ गयवरेणं । . तत्थ पवूढा सरिआ तिल्लोआ णाम णामेणं ॥ 273 / खुत्तो अ वणगओ सो खलचलणीए अ तिल्लपंकम्मि । आरडिऊण य विरसं भुक्खिअ-तिसिओ मओ हत्थी ॥ 274 ॥ 288 Page #298 -------------------------------------------------------------------------- ________________ था। गयभयसंतत्तमणो अहयं पुण-जायओं त्ति म्न्न्न्न्ण्तो॥ कहकह वि तिलंदुमाओ divasa'vasANe समोइण्णो ॥ 275 / / कुसिओ दिअं च काउं भरिओ तिल्लस्स सो मए हत्थी । ताहे दस तिल्लघडे पाउं भक्खेमि खलभारं ॥ 276 ॥ तिल्लस्स सुपडिपुण्णं तं दीअं गिव्हिडं गओ गामं । गामबहिं तं दीयं पायवसाहाइ णिक्खिविउं ॥ 277 ॥ णिअयं भवणमैगओ पुत्तं पेसेमि तिल्लदीअस्स । जाहे उ ण पावेई रुक्खं पाडित्तु तो गिण्हे ॥ 278 ॥ एयं मे अणुभूअं सयमेव इमम्मि माणुसे लोए । जो ण उ पत्तिऐ महं सो देउ महायणे भत्तं . ॥ 279 ॥ सव्वकलापत्तट्ठा भणइ ससं खंडवाणई धुत्ती । . अत्थेस आगमो मे भारह-रामायणे अ सुओ ॥ 280 ॥ खंडा ससेण भणिआ भारह-रामायणे पुराणे वा। एआरिसाइं अ सहेऊआई. भण कत्थ भणिआई ॥ 281 ॥ कह तिलदुमो महल्लो तिल्लाण य कह महाणई वूढा । कह पीआ य दसघडा कह खलभारो मए खइओ ॥ 282 ॥ खंडाए ससो भणिओं सच्चं तं लोअबाहिरो तं सि । किं कैयाइ सुओ ते बालों वि जणो पयंपंतो ॥ 283 ॥ जह किर पाडलिपुत्तो(त्ते ?)णिम्मविआ मासपायवो(वा?) भेरी। तो किं सो तिलरुक्खो महप्पमाणो ण हुज्जाहि ॥ 284 ॥ सुव्वै अ भारहम्मि वि गयाण पुण इत्थ दाणसलिलेणं । महई गई पवत्ता हयगयरहवाहिणी घोरा ॥ 285 ॥ तेषां कटतटभृष्टैर्गजानां मदबिन्दुभिः । प्रावर्त्तत नदी घोरा हस्त्यश्वरथवाहिनी ॥ 286 ॥ . 28 Page #299 -------------------------------------------------------------------------- ________________ जै गयमयसलिलेणं हयगयरहवाहिणी णई विउला । सरिआ तया पवत्ता तो तिल्लोदा कह ण होइ ॥ 287 ॥ रज्जाउ धाडिएणं सुव्वै लोअम्मि भीमसेणेणं । गंतूण इक्कचकं घोरो बगरक्खसो वहिओ ॥ 288 ॥ भत्तं तंदुलकुंभं महिसं तह मज्जघडसहस्सं च । . जं तस्स भत्तपाणं उवणीअं तेण तं भुत्तं . ॥ 289 ॥ जै बगरक्खसभत्तं भुत्तं. भीमेण तो किमेगेणं । भारेण वि तं जिमिओ भारसयं किं णं भक्खेसि ॥ 290 ॥ सुव्वै अ कुंभयण्णो सुत्तविउद्धट्ठिओ णिंअयकालं । so piai ghaDasahassaM khAyai Nege Narasae a // 291 // jai piai कुंभयण्णो सुत्तविउद्धट्ठिओ घडसहस्सं । दसहिं घडएहिं किं सस ! किं पण्णासं ण पीआ ते ॥ 292 / / अण्णं च इमं सुव्वै पुराणसुइणिग्गयं इमं वयणं । असुराण जह वहत्था अगस्थिणा सायरो पीओ ... ॥ 293 ॥ सग्गाओ अवइण्णा गंगा हरजडविणिग्गया स्ण्ती। जण्हुरिसिआसमपयं मज्झेण उवागया णवरं ॥ 294 ॥ पीआ य तेण रिसिणा वाससहस्सं च भामिआ उअरे । तो जण्हुएण मुक्का किर भण्णइ जण्हवी तेणं ॥ 295 ॥ जै उअहि अगत्थीणं पीआ गंगा य जण्हुरिसिणा य । / तो जै दस तिल्लघडा पीआ य तए किमच्छेरं ॥ 296 ॥ भणइ ससो सो दीओ सुमहंतो कह मए समुक्खित्तो । ' अह उक्खित्तो कह पुण णीओ एगागिणा गामं ॥ 297 ॥ उच्चप्फलिअं दाउं हसिऊणं खंडवाणई भणइ । / णूणं सस ! ण कयाइ वि सुओ तुमे गरुलवित्तंतों ॥ 298 ॥ 90 Page #300 -------------------------------------------------------------------------- ________________ कासवरिसिपत्तीओ कड्डू विणया अहेसि तीअम्मि । दोहिं वि ताहिं संवत्तीहिं किं पि किल पणिअयं छिप्पं ॥ 299 ॥ जा पणिअयम्मि जिप्पई तीए दासत्तणं च कायव्वं । जावज्जीवाइ च्चिय अहवा दायव्वयं अमयं ॥ 300 ॥ विणया जिअ कड्डूए करेइ दासत्तणं सवत्तीए । कडू वि सावत्तीवेहएण विणयं विमाणेइ ॥ 301 ॥ विणया किर गुरुभारा दासत्ते परमदुक्खिआ जाया । तत्थेव सा पसूआ तीसे अंडत्तयं जायं ॥ 302 ॥ दासत्तणमुक्खट्ठा भिदै तत्थेगमंडयं विणया । तत्थ किल अंडयम्मी जाया विच्छू असंपुण्णा ॥ 303 ॥ दुम्मणमणा य विणया परितप्पइ अंडयं विणटुं मे । अण्णह चिंतेमि अहं तं पि अ मे अण्णहा होइ ॥ 304 ॥ मुच्चिज्ज पराहीणत्तणस्स अह णाम दासणामस्स । कह वि दुरासाइ मए अंडं भिण्णथिए भिण्णं ॥ 305 ॥ अद्धी लद्धाए विलविऊण आसाणिबद्धहिअयाए । कैहि वि दिवसेहिं तओ पुणो वि बीअंडयं भिण्णं ॥ 306 ॥ बीअंडम्मि अणूरु जाओ किल सो वि मायरं भणइ । . अम्मो तुम्हेहि इमं किमकाले अंडयं भिण्णं ॥ 307 ॥ जो ते. मणोरहो चिंतिउ त्ति सो पूरिओ मए हुतो । इण्डिं अयंगमो किं करेमि अहयं पराहीणो ॥ 308 ॥ एअं पि ताव तइअं परिरक्खसु अंडयं पयत्तेण । जो को वि इत्थ होही सो दुक्खविमुक्खओ तुम्हं ॥ 309 ॥ रहसारही अणूरू ठविओ सूरेण जो जगे अरुणो । . सयमेव य विणयाए कमेण तइअंडयं भिण्णं ॥ 310 ॥ 291 Page #301 -------------------------------------------------------------------------- ________________ अहिकुलभयसंजणणो जणवयविम्हावणो महा घोरो। विणयामणपरिओसो जाओ अ महाबलो गरुडो ॥ 311 ॥ बालत्ते रममाणो णागे कड्डूसुए विहाडेइ । / पैदिवसं कड्डूए विणया खिंसिज्जए एवं ॥ 312 ॥ विणयाइ दासिआए पुत्तेणं गरुर्3अएण सोमाला । मारिअ अहिपोअलया चंचूचलणप्पहारेहिं . ॥ 313 ॥ . एआरिसाइं विणया सोऊणमभिक्खणं च रोवंती । .... पुच्छिज्जइ गरुडेणं रोअसि किं कारणं अम्मे ॥ 314 ॥ पुत्तय जीअणिमित्तं पत्ता दासत्तणं स्व्सीए। रत्तिं दिवा य दुहिआ करेमि आणत्तिअं तीसे - ॥ 315 ॥ कहमुच्चिज्जसि अम्मे !, अमएणं, तं च जाणइ पिआ ते। .. कत्थ पिआ, बदरीआसमम्मि, गरुडो गयो तहिअं ॥ 316 ॥ बदरासमम्मि गंतुं गरुडो पाएसु णिवडिओ पिउन्नो। विअलिंदिएण तेण वि फासेणुवलक्खिओ पुत्तो ॥ 317 ॥ गरुडेण जंपिअं भुक्खिओ मि, भणिअंच कासवेणेवं । बारसजोअणहत्थी तत्तुल्लो कच्छवो बीओ ॥ 318 ॥ अमरिसभुअंगवसओ जुझंति महासरे महाकाया । रत्तिं दिवा य दुण्णि वि सरसंखोभं करेमाणा ॥ 319 ॥ भक्खेहि ते तुमं गच्छिऊण, मा पुत्त ! भुक्खिओ अच्छ । गंतूण इक्कमिक्केण तेण ते दो वि परिभुत्ता ॥ 320 ॥ तत्तो अ पडिणिअत्तो पिच्छइ वडपायवं महाविडयं । . पलयमहामेहं पि व ससौणकोलाहलं विउलं ॥ 321 ॥ चउमुहबीअविणिग्गयाण वालखिल्लाण तस्स हिट्ठम्मि । उग्गं तप्पंति तवं रिसीणमझुट्ठकोडीओ ॥ 322 ॥ 22 Page #302 -------------------------------------------------------------------------- ________________ सो तत्थ समल्लीणो भग्गो वडपायवो कडकडंतो । मा होही रिसिंवज्झा चंचू वडपायवं गुविलं ॥ 323 ॥ तो सहसा उक्खिविउं छाएमाणु व्व णहयलं सव्वं । किण्णरगरुडणरामरविम्हयमौलं जणेमाणो ॥ 324 ॥ सागरजलपक्खित्ते बहुविहवणसंडमंडिओद्देसे । दीवम्मि सुवित्थिण्णे मुंचइ वडपायवं गरुडो ॥ 325 ॥ वडदुमलंकणिमित्तं लंकादीउ त्ति तो कयं णामं । दससीसस्सावासो आसि जहिं णिसिअरपैस्स ॥ 326 ॥ हिमवंते गयकच्छव भक्खेउं सो गओ पिउसयासं । भणइ अ ताय ! ण धाओ भक्खेहि तओ णिसाए~ त्ति ॥ 327 ॥ भक्खेऊण णिसाए अमयपवत्तिं पपुच्छिउं पिअरं । अमयं पुत्त ! कहेमो वोलेउं णरयपायाले ॥ 328 ॥ धगधगधगंतहुअवहपज्जलिआवेढिअं smNtennN.| rakkhijjai सव्वसुरासुरेहि सययं अमयकुंडं ॥ 329 ॥ को पुण तस्स उवाओ अमयत्थी कासवंगओ अहयं । अत्थि उवाओ जह घिप्पइ त्ति ऐदुक्करो सो उ ॥ 330 ॥ सप्पिमहोदहिसलिलाइएण संतप्पिएऽणले धणिअं । गहणं हुज्ज ण हुज्ज व गहिए वि उवद्दवाऽणेगा ॥ 331 ॥ कासवरिसिवयणेणं गंतुं गरुडेण दो वि संपपया । पंखाणि अ घयमहुपाणिएण संतप्पिओ अग्गी ॥ 332 ॥ तित्तेणं हुअवहेण य अमयसयासं पवेसिओ गरुडो । गहिअं च णेण अमयं देवेहिं वि किल समुग्घुटुं ॥ 333 ॥ अमयं कुंडत्थं चिअ विहगेणेगेण णीअमुक्खिविउं । / सोऊणमिणं वयणं खुहियं ससुरासुरं भुवणं ॥ 334 ॥ 203 Page #303 -------------------------------------------------------------------------- ________________ जो जत्तु च्चिय देवो सहसाऽमयमवहडं णिसामेइ । सो अहरफुरंतुट्ठो तत्तु च्चिअ मग्गिओ लग्गो ॥ 335 ॥ मुग्गर-मुसंढि-पट्टिस-गयकणगप्परसु-भिंडिमालेहिं । हल-मुसल-लौड-वलयासूलाउहपहरणसमग्गो ॥ 336 ॥ कलयलरवो सुराणं पूरेइ णहंगणं णिरवसेसं । ... हण, छिंद, भिंद, गिण्हह, मा मुयह रसायलगयं पि ॥ 337 ॥ . ओलग्गिओ अ गरुडो समंतओ देवसयसहस्सेहिं । परिवेढिओ अ भणिओ अमयाहारी हओसि त्ति ॥ 338 ॥ इक्कत्तु च्चिय भुवणं एकत्तो कासवंगओ पक्खी । ... कायरमणकंपणयं तेहिं अ समरं समारद्धं ॥ 339 ॥ सुरगणसयं सहस्सं लक्खं कोडि पि चउसु वि दिसासु । पेसेइ जमसयासं गरुडो पक्खप्पहारेहिं ॥ 340 ॥ विणयसुअस्स सुराण य गयणयले वट्टए महाघोरं । जुज्झं अमयस्स. कए विम्हावणयं तिहुअणस्स .. ॥ 341 ॥ तो सो देवसमूहो गरुडेणिक्केण र्न्न्मुहाव्द्दिओ। हयविहय दीणवयणो खणेण भग्गो णिराणंदो ॥ 342 ॥ देवे अ पराहुत्ते दटुं पलयग्गिजालसमसरिसं । / तो कुलिसं सहसपलोअणेण गरुडोवर मुक्कं ॥ 343 ॥ कुलिसं गरुडसरीरे पच्चुप्फुडिअं सिलायले चेव । इंदो भणइ अणंतं सहोअरं गरुडभयभीओ ॥ 344 ॥ तो तह वज्जाभिहयं ससुरासुरसमरपच्चयणिमित्तं । . गरुडेण चंचुआए सयमेवुप्पाडियं पिच्छं ॥ 345 ॥ विण्हू विअ पज्जलिओ बारसरवितेअसप्पभं चक्कं । / घित्तुं गरुडवहत्था अणुधावै मग्गओ कुविओ - ॥ 346 ॥ 294 Page #304 -------------------------------------------------------------------------- ________________ भीउव्विग्गससंभम हाहा किमिअंति गग्गिरुल्लावा । रिसिगहसणिच्छराई गंतुमणंतं पयंपंति ॥ 347 ॥ भो भो सव्वगओ विअ पभू अ ससुरासुरस्स लोअस्स । तह वि तुमं णीओ इव सयणस्सुवरि णिराविक्खो ॥ 348 ॥ गरुडो अ सहयरो ते पडिसाहर वणदवोवमं को । मा मूढो मिच्छो इव पहरसु नियएसु गत्तेसु । 349 ॥ रिसिगहवयणं सौं इमं तु चक्काउहो वि चितेइ । कोहाइएण पिच्छसु मए सहाओ हओ hu~to ॥ 350 ॥ NANI सत्थत्थविआणओ वि कोहग्गिजालसंतत्तो । गम्मागम्म हिआहिअ कज्जाकज्जं ण लक्खेइ ॥ 351 ॥ गरुडस्स अणंतस्स य जाया संधीज्झओ कओ गरुडो । अमयं दाउं विणया मोअइ दासत्तणाउ त्ति ॥ 352 ॥ जै गय-कच्छभ-वडदुम गरुडेणुप्पाडिआ य NIA य । तो उक्खिवसि सस ! तयं तुमं पि दैयं सुबद्धं पि ॥ 353 ॥ सत्ताहवद्दलम्मी धरिओ गोवद्धणो महुमहेणं । ता कह ण धरेसि तुमं गयदीयं तिल्लपरिपुण्णं ॥ 354 ॥ सेऊबंधे विय वाणरेहिं णेगाई जोअणाइं गिरी । उक्खिणिउं उवि(व्वि ?)द्धा पक्खित्ता उदहिमज्झम्मि ॥ 355 ॥ तो जै पुत्तेण तुहं रुक्खो उम्मूलिओ महाविडवो । दीअंमपावितेणं तो भणसु तर्हि किमच्छेरं ॥ 356 ॥ वणवाडिअ भंगे वि अ हणुअंतो महिरुहे महाविडवे । उक्खणइ अयत्तेणं जत्थ इमो खंधओ भणिओ ॥ 357 ॥ खज्जूरी मारुइणो अ कम्महया पलासवग्गंते । सीसेण उत्तरंती अ कं महया पलासवग्गं ते ॥ 358 ॥ 295 Page #305 -------------------------------------------------------------------------- ________________ जै ते महंतरुक्खा तिरिक्खजोणीगएण हणुएण । उम्मूलिआ समुला तुह पुत्तो कि ण उक्खणइ . ऐसैओ भणइ ससो खंडावाणीइ तत्थ धुत्तीए । खंडं भणइ इआणि कहेहि जं तं समणुभूअं ॥ 359 ॥ ॥ 360 // पञ्चममाख्यानकम् : अह भणइ खंडवाणा विहसंती अत्थसत्थणिम्माया । बुद्धीइ अहिअबुद्धी धुत्ते तुल्लेउं वयणमिणं ॥ 361 ॥ . ओलग्गिअ त्ति अम्हेहि भणइ जै अंजलिं करीअ सीसे । उवसप्पह जै अ समं तो भत्तं देमि सव्वेसि ॥ 362 ॥ तो ते भणंति धुत्ता अहं सव्वं जगं तुलेमाणा । .: कह एव दीणवयणं तुज्झ सयासे भणीहामो ॥ 363 ॥ अवि उड्ढे चिअ फुटृति माणिणो ण वि सहति अवमाणं । . . अत्थमणम्मि वि रविणो किरणा उड्ढे चिअ फुरंति ॥ 364 ॥ पवणु च्चिअ आहारो वंकं चंकंमिश्र अप्रिभूअण्। .. सव्वजगुव्वेअकरं अहो सुजीअं भुअंगाणं ॥ 365 ॥ ईसि हसिऊण तो सा खंडावाणा भणेइ. भो सुणह । अक्खाणयं अणलियं जं अणुभूअं मए चेव ॥ 366 ॥ आसि अहं तरुणत्ते जुव्वणलायण्णवण्णगुणकलिया । रूवेण अणण्णसमा जणमणनयणूसवब्भूआ ॥ 367 ॥ . णवरि अ कयाइ अहयं उण्हाया मंडवे सुह्प्सुत्ता। . उवभुत्ता पवणेणं रूवगुणुम्मत्तहिअएणं ॥ 368 ॥ जाओ तेण सुओ मे ताहे च्चिय जायमित्तओं तो सो । आउच्छिऊण य ममं कत्तो वि गओ अह खणेणं. ॥ 369 ॥ Page #306 -------------------------------------------------------------------------- ________________ to भणह किं ण सच्चं जै वाएणं हविज्ज पुत्तु त्ति । तो णत्थि का वि रंडा अपुत्तिया जीवलोअम्मि ॥ 370 ॥ तं भणइ मूलदेवो सुव्वै लोअस्सुईसु पवणेणं । कुंतीइ. भीमसेणो जाओ णीलाइ हणुअंतो ॥ 371 ॥ पारासरेण वासो मच्छिणिजणिओ पसूअओ चेव । कज्जे सरिज्जसु त्ति अ जणणि भणिऊण अवकंतो ॥ 372 / / जाया अक्खयजोणी जोअणगंधा अ रिसिपभावेणं । संतणुणा तीइ सुओ विचित्तविरिओ त्ति संजणिओ ॥ 373 ॥ असुए मयम्मि तम्मी जोअणगंधाइ सुमरिओं वासो । संपत्तो अखणेणं जणणिसयासे रिसिवरो सो ॥ 374 ॥ भणिओ अह माऊए पुत्त ! अपुत्ता ण वुड्डए वंसो । ता तह करेहि वच्छय ! जह होइ कुलस्स संताणो ॥ 375 ॥ तेणुद्धरिओ वंसो पंडुणरिंदो जयम्मि विक्खाओ । धयडो अ णरवई विदुरो य महामई जणिओ ॥ 376 ॥ भाउज्जाया तिण्णि वि भुत्तूणं देइ तिण्ह वी सावं । अकयं तु ओहयासो वासो रिसिधम्मपन्भट्ठो ॥ 377 ॥ आहारे चैव योनौ च बीजकर्मणि यः शुचिः । तस्य कृच्छागतस्यापि न पाफे रमते मतिः .. ॥ 378 ॥ जै सच्चं पवणसुओ भीम-हणू णवर पट्टिओं वासो । उअरविणिग्गयमत्तो तो सच्चं तुज्झ वी वयणं ॥ 379 ॥ 'पुणरवि खंडावाणा भणइ सही आसि मज्झुमा देवी । तीए मंतो दिण्णो ससुरासुरलोअआगरिसो ॥ 380 ॥ आगरिसिओ रवी मे जोइसचक्काहिओ अहिअतेओ। तेण वि मे बलजुत्तो जाओ पुत्तो महासत्तो ॥ 381 ॥ . 207 Page #307 -------------------------------------------------------------------------- ________________ छासीइसहस्साई दहै रवी मेइणि समंतेणं । कह तेण ण दड्डाहं रैकज्जसमागया संती ॥ 382 ॥ अह भणइ कंडरीओ कुंती जै hu~ta दड्डसूरेणं । / तो डझंता सि तुम सच्चं तं णत्थि संदेहो ॥ 383 ॥ खंडा भणइ पुणो मे जलणो आगरिसिओ सुरवराणं । / जोवयणं तेण वि मे पुत्तो जाओ जुइमहंतो ॥ 384 ॥ दूरत्थो डहै रखी अग्गी अंगेहिं फरिसिओ डहै । कह तेण ण दड्डाहं जलणेण समागया संती ॥ 385 ॥ भणइ अ एलासाढो जमपत्ती हुअवहेण किर भुत्ता । / अग्गीहुणणणिमित्तं जलणगिहं ऐगया संती ॥ 386 ॥ असमत्तसुरयकज्जो जलणो जा ऐगओ जमो ताहे । ... अचयंतो ओसरिअं जलणो तीए वि ओइलिओ ॥ 387 ॥ तं सिढिलिअमेहलिअं असमाणियसुरयकीलियं बालं । ओइलिऊण जमो वि य देवत्थाणि अह पविट्ठो ॥ 388 ॥ देवेहि य सो भणिओ अपत्तरइअस्स सागयं तुज्झ । / णिग्गिलै तओ देवि तीइ मुहाओ य जलणो वि ॥ 389 ॥ धावंतो उच्छिण्णो जमेण तो ऐगओ वणं गहणं । कहिओ गएहिं तो सो तेसिं वायाहिआ तेणं ॥ 390 ॥ जै सच्चं जमपत्ती भुत्ता जलणेण णेअ सा दड्डा । तो कह डज्झिहिसि तुमं जलणेण समागया संती ॥ 391 ॥ खंडा भणइ पुणो मे एरावणवाहणो सहस्सच्छो । आगरिसिओ मि सो वी तेण वि जाओ महं पुत्तो. ॥ 392 ॥ अच्छरसाओ मुत्तुं कह इंदो सेवए म्न्नुस्सीओ। . भणइ ससो किं ण सुआ गोयमपत्ती अहिल्ल त्ति ॥ 393 ॥ 218 Page #308 -------------------------------------------------------------------------- ________________ इंदेणं परिभुत्ता रुटेणं गोयमेण इंदस्स । काऊण भगसहस्सं व(च?)ट्टाण समप्पिओ ताहे ॥ 394 ॥ दढकढिणसरीराणं मयणाणलजालसंपलित्ताणं । बडुआण समासाओ सक्को विद्धंसणं पत्तो . ॥ 395 ॥ देवेहिं गोअमाओ कह वि पयत्तेण मोइओ इण्दो। जं तस्स भगसहस्सं अच्छिसहस्सं तयं जायं ॥ 396 ॥ कुंतीए इंदेण वि पुत्तो पत्थु त्ति लोअविक्खाओ। जाओ एवं जै सुओ तुज्झ वि इंदेण को दोसो ॥ 397 ॥ अह भणइ खंडवाणा तुब्भे जाणह कुलं च गुत्तं च । / मज्झं मायावित्तं ?, भणिया तो मूलदेवेणं ॥ 398 ॥ पाडलिपुत्ते णयरे तं सि सुआ णागसम्मविप्पस्स । सोमसिरीए धूआ गोअमगुत्तम्मि विक्खाया ॥ 399 ॥ सा भणइ ण वि अहं सा तुम्हे सारिक्खविम्हिआ मज्झं । सिप्पिअधूआ अहयं राउलरमयस्स विक्खाया ॥ 400 ॥ बहुधणधन्नसमिद्धं अम्ह घरं रायरिद्धिसमसरिसं । णामेण दड्डिआ हं NIA गोएहिं कम्मेहिं ॥ 401 ॥ दंड भडभोइआणं रण्णो अंतेउरस्स सव्वस्स । सिप्पिअसहस्समहिअं जं धोवै मज्झ वत्थाई ॥ 402 ॥ वत्थाण महासयडं भरित्तु अह बहुविहप्पगाराणं । पुरिससहस्सेण समं पत्तासि णइं.सलिलपुण्णं ॥ 403 ॥ छडछडछडस्स तहिअं हुं हुं सिंटारवं करितेहिं । अण्णुण्णमैसयंतेहिं तेहिं कुंदिदुधवलाई ॥ 404 ॥ धोआई वत्थाई मज्झं पुरिसेहिं चुक्खभूआई । तो आयवदित्ताइं उव्वाइआइ~ मुहुत्तेणं ॥ 405 ॥ 299 Page #309 -------------------------------------------------------------------------- ________________ आओ अ महावाओ समंतओ पायवे a. bhNjNto। to तेणं पवणेणं वत्थाई हियाइं सव्वाइं ॥ 406 ॥ गच्छह तुब्भे चुइयारयं ति कंमारिया मए भणिया । .. जो दोसो अवराहो व को वि सो होहिई मज्झं ॥ 407 ॥ राउलभएण तोहं गोहारूवं करित्तु रयणीए । आया णयरुज्जाणं ससलिलघणसण्णिहं रम्मं ॥ 408 ॥ . विउले णयरुज्जाणे ऽसमंतओ हिंडिआ सुवीसत्था । अह पच्छिमम्मि जामे भयचिंता मे समुप्पण्णा ॥ 409 ॥ गोहं चम्मणिमित्तं मंसणिमित्तं च जणवओ हणइ । तो को हुज्ज उवाओ जह मरणभयं न हुज्जामि(हुज्ज त्ति ?)410 किं हुज्ज कयं सुकयं कत्थ गया णिव्वुई लहिज्जं ति । परिभममि समतेणं भयपवणसमाहयो तहिअं ॥ 411 ॥ बहुआई विचितेउं गोहारूवं तयं पयहिऊणं । रत्तासोअसयासे. चूअलया हं परावत्ता ॥ 412 ॥ दुस्सीला इव जुवई तिमिरपडं गुंठिआ गया रयणी । कमलागरतुट्ठिअरो सहसा य समुट्ठिओ सूरो ॥ 413 ॥ दिण्णो अ अम्ह अभओ रण्णा पौरेण चाउवण्णेण । जह उभिंडंतु ताइ~ राउलरयगाइ~ सव्वाइं ॥ 414 ॥ तो सो पडहगसद्दो णवपाउसघणवं विसेसंतो । आपूरेइ समंतो सब्भंतर-बाहिरं णयरं ॥ 415 ॥ सौं पडहगसदं तो तं मुत्तूण चूअलयभावं । . लावण्णगुणाइन्ना पुणरवि इत्थी समुप्पण्णा ॥ 416 ॥ तस्स य सगडस्स तहिं णाडवरत्ता य तज्जणीओ य । / रयणीइ कोल्हुएहिं साणेहिं भक्खिया सव्वे ॥ 417 ॥ 300 Page #310 -------------------------------------------------------------------------- ________________ अह णवरि मज्झ पिउणा णाडवरत्ता य मग्गमाणा णं । लद्धा मूसयछिप्पा णाडवरत्ता तर्हि वलिआ - ॥ 418 ॥ तो किं इत्थं सच्चं ? भणइ ससो-बंभकेसवा अंतं । ण गया जै लिंगस्स उ तो कह वयणं तुह असच्चं ॥ 419 ॥ रामायणे अ सुव्वै जह हणुअंतस्स आसि लंगूलं । महईमहप्पमाणं वत्थसहस्सेहिं णेगेहिं ॥ 420 ॥ वेढित्तु रक्खसेहिं सित्तं तिल्लस्स घडसहस्सेहिं । लंकापुरी वहत्था पलीविअं मंदपुण्णेहिं ॥ 421 ॥ सा देवलोअसरिसा लंकापुरी सव्वलोअविक्खाया । आलीविआ समंता हणुएणं वाउपुत्तेणं ॥ 422 ॥ जै सच्चं लंगुलं सुमहंतं आसि वाउपुत्तस्स । तो ते मूसिअछिप्पा किण्ण हवै इद्दहा रज्जू ॥ 423 ॥ अण्णं च इमं सुव्वै पोराणसुईसु णिग्गयं वयणं । जह किर गंधारिवरो रण्णे कुरुवत्तणं पत्तो . ॥ 424 ॥ राया आसी किर सो महाबलपरक्कमो अहिअतेओ । सक्को देवाहिवई परज्जिओ जेण समरम्मि ॥ 425 ॥ सो तं अहिक्खिवंतो सुरंगुरुसत्तो अर्न्न्न्न्म्ज्झ्म्मि। जाओ महा अयगरो रज्जपष्भट्ठा य पंडुसुआ ॥ 426 ॥ तम्मि अरण्णम्मि ठिआ एगागी णिग्गओ णवरि भीमो । teNa'yagareNa खद्धो उवलद्धसुई अ धम्मसुओ ॥ 427 / / पत्तो अयगरमूलं सत्तयपुच्छाओ कहयई तस्स । / उग्गिलै अयगरो सो भीमं सावस्सयंतम्मि ॥ 428 ॥ जाओ पुणरवि राया जै सच्चं तो तुमं पि सब्भूअं । / गोहा चूअलया वि अ गंतूण पुणण्णवा जाया ॥ 429 ॥ 301 Page #311 -------------------------------------------------------------------------- ________________ to भणइ खंडवाणा धुत्ते एवं गए वि kj'jmmi। मज्झं कुणह पमाणं जाहे भत्तं पयच्छामि ॥ 430 ॥ जै कह वि पराजिज्जह सव्वे वि अ समुइआ मए तुब्भे । तो तुम्ह णत्थि लोए काणा वि कवड्डिआ मुल्लं ॥ 431 ॥ तो ते भणंति धुत्ता को सत्तो णिज्जिणित्तु अम्हेहिं । / मायाणिअडिपहाणो हरी वि सक्कं जै हविज्जा ॥ 432 ॥ . तो सा अवगयतोसा ते धुत्ते खंडवाणई भणइ । पिच्छह इत्ताहि चिय सव्वे वि करेमि हयवयणे ॥ 433 ॥ तेसिं वत्थाण कए रायाणं पुच्छिउं प्रिय्द्दामि। .. गामागरपुरपट्टणजणवयपरिमंडिअं वसुहं ॥ 434 ॥ अण्णं च ममं चौरो चेडरूआ जायया चिरपणट्ठा । तेसिं च कएण अहं परिहिंडंती इहं पत्ता ॥ 435 ॥ ते चेडा तुब्भे हि अ ताणि अ वत्थाणि ते परिहियाणि । जै वि ण पत्तिअ हेडं तो देह महायणे भत्तं .. ॥ 436 ॥ तो ते लज्जिय विलया भणंति ऐसंधिया तुमे अम्हं । मेढीभूआ इण्हेइं बुद्धिपयारेण जायासि ॥ 437 / / एअस्स णरस्स तुमं इक्का जुग्गा जयम्मि विक्खाया । सत्ताह वद्दलम्मी दे भत्तं सव्वधुत्ताणं ॥ 438 ॥ सा भणइ विहसमाणा पुब्विं विण्णविया मए तुब्भे । भो गव्वमुव्वहंता ओहसह जणं अबुद्धीआ ॥ 439 ॥ तो ते भणंति सुंदर चाओ घट्ठो कओ हवै जाहे। . ताहे सत्तै जाई एसा पुरिसस्स पयईओ ॥ 440 ॥ उप्पत्तिअबुद्धीए अम्हे अभिसंधिआ तुमे सुअणु । . तो सव्वे वि भणामो अम्हं भत्तं पयच्छाहि ॥ 441 / / 30 Page #312 -------------------------------------------------------------------------- ________________ // 442 // // 443 // // 444 // // 445 // // 446 // // 447 // बाढं ति भाणिऊणं पेअवणं सा गया सुबीहणयं । सिव-डायणि-पेअ-पिसाय-भुअ-सद्दाउलं विउलं तूलीगंडुवहाणयपडिसिरचंदोवयाण ठाणे अ । चित्तपडपट्टसाडयकोअंवयकायडझंतं तरुकुसुमकेसरुप्पासवासतलचत्तयलत्तयविचित्तं । लुलिअद्धैंदपौरं पविट्ठ(?)कलेवरं घोरं रूविणिआणं थंभिअमच्छिअसंघायभिणिभिणायंतं । मडयचितोवरिडझंतमाणसिलिसिलिसिलायंतं विज्जासाहणरभसुट्ठिअंतणच्चंतमडयवेआलं । भीमट्टहासहुंकारतालसद्दालगंभीरं वसरुहिरक्कयकद्दमसमंतओ भीमकिमिकुलाइण्णं । आमिसकज्जसमुज्जयणिट्ठयबहुविहगजुझंतं रुहिरुग्गालभलभलं सहस्ससूलाविभिण्णमुच्छंतं । वितिरिच्छभमंतसिआलकोल णिवडंतघुटुंतं . ऐदुग्गंधियवायंतमारुअं सवसवंतणीसदं । बीभच्छुव्वेवणयं भयसंजणयं सुराणं पि एवंविहे मसाणे पिच्छइं अविणट्ठयं विगयजीवं । / अचिरविमुक्कं बालं खंडा तं गिव्हिडं ण्हवै अब्भंगेऊण तयं जरचीवरसुसंगयं करेऊणं । उज्जेणीइ पविट्ठा सिट्ठिस्स घरं धणसमिद्धं दिवो अणाइ सिट्ठी आसणविट्ठो जणेण परिकिण्णो । भणिओ अणाए भाओ सुत्तिअ धूआ मि दुग्गइया कैवयदिवसपसूआ अबंधवा असरणा विदेसत्था । तुब्भे महप्पभावा पीहरमुल्लं ममं देह ॥ 448 ॥ ॥ 449 // // 450 // // 451 // // 452 // // 453 // .303 Page #313 -------------------------------------------------------------------------- ________________ सिट्ठी वाउलचित्तो पुणो पुणो तीइ उच्चरंतीए । रुसिओ भणेइ पुरिसे सिग्धं णीणेह दमिअ त्ति . ॥ 454 ॥ णिग्गच्छसु त्ति भणिआ अह जंपइ मा cchiva'ssa बालस्स । अण्णं ठाणं बप्पिक्कयं ति तो मे म पिल्लेह ॥ 455 ॥ णिग्गच्छेउं णिच्छइ तेहिं अ पुरिसेहिं पिल्लिया सहसा । धरणीअले णिवडिआ भणइ महं मारिओ पुत्तो ॥ 456 ॥ हा मज्झ अणाहाए णाहो होहि त्ति चिंतयंतीए । सो वि मणोरहतंतू छिण्णो णिच्छित्तगत्तेहिं ॥ 457 / / भो पिच्छह जणसमुदय इमेण धणगव्विएण व्न्निएन्न्। .... अट्ठारसदोसविवज्जियाइ माराविओ पुत्तो ॥ 458 / / अह पहरिउमारद्धा सीसे अ उरे अ सा असाहारं । भणइ अ सिट्ठी मज्झं भग्गं भिक्खाकवालु त्ति ॥ 459 ॥ तो सिट्ठी आदण्णो सव्वपयत्तेण परियणसमग्गो । अणुणेइ विलवमाणी करेह मां सुअणु बोलं ति ॥ 460 ॥ दिण्णा य कण्णिआ से भणिआ चित्तूण वच्चसूपुत्तं । मा रुअसु मा च कंदसु तुह एत्तिय जीवणं दिण्णं ॥ 461 ॥ घित्तूण कण्णिअं मयं कलेवरं च सा तओ ऐक्कंता । सिट्ठिस्स णिराबाहं जायं दाणप्पभावेणं ॥ 462 ॥ त्यागेन भूतानि वशीभवन्ति त्यागेन वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानात् त्यागो हि सर्वव्यसनानि हन्ति 463 सिसुमडयं छड्डेडं खंडा विउलत्थलाहपरिसुद्धा । . मणिकणयरयणमुत्तिअचमरसमिद्धं गया हट्टं ॥ 464 ॥ काऊण य विणिओअं तेसिं धुत्ताण सीअविहुरांणं । .. बहुखज्जपिज्जकलियं सुसक्कयं भोअणं देइ . ॥ 465 ॥ 304 Page #314 -------------------------------------------------------------------------- ________________ भुत्तयंतेहिं तओ सव्वेहिं वि हट्ठतुट्ठमणसेहिं । भणिया य खंडवाणा सुजीविअं जीविअं तुज्झ ॥ 466 ॥ जं ते बुद्धिबलाओ धुत्तजणो णिज्जिणित्तु सयराहं । संतप्पिओ खुहत्तो विउलेणं भत्तपाणेणं ॥ 467 ॥ सुस्सिक्खिआ वि पुरिसा ताई ण जाणंति जंपिअव्वाइं । जाइं असिक्खिआओ कत्तो वि लहंति महिलाओ ॥ 468 ॥ पढिऊण य सत्थाई पुरिसा णाऊण तेसिमत्थाई । ण समत्था पडिवयणे उप्पण्णमई जला महिला ॥ 469 ॥ अघीत्य शास्त्राणि विमृश्य चार्थान्न तानि वक्तुं पुरुषाः समर्थाः । यानि स्त्रियः प्रत्यभिधानकाले वदन्ति लिलार्चिताक्स्स्रान्नि॥ 470 ॥ चंदिंदुवाउसूरा अग्गी धम्मो अ लोयविक्खाया । लोएण दूमिया ते वम्हह-रै-रागदोसेहि ॥ 471 ॥ सुव्वै अ आगमम्मी जह कण्हो svvbiiamjjhgo। suhumesu बायरेसु अ तिलतुसमित्तेसु दव्वेसु ॥ 472 ॥ जै सव्वगओ कण्हो चिंतिज्जइ जत्थ तत्थ सो चेव । चितितओ वि सु च्चिअ तम्हा सो किं विचिंतेइ ॥ 473 ॥ अण्णं पि अलिअवयणं सुव्वै लोयम्मि णिग्गयं इणिमो । जह पवणगणाहिवई सेलसुआवयवउप्पण्णो ॥ 474 ॥ बंभाण समुप्पत्ती तिलुत्तमा उव्वसी य दोणस्स । / उप्पत्ति छम्मुहस्स य णरकुब्बर आसि ताणं च ॥ 475 ॥ कण्हस्स य णिग्गमणं जह कोवा सेअकुण्द्द्लीजाओ। जह सिरकवालमज्झे रुहिरम्मि णरो समुप्पण्णो ॥ 476 ॥ जै जायवस्स माया उप्पत्ती हलहरस्स लोग्म्मि। . जह जाया सेलसुआ विक्खाया जीवलोयम्मि 305 ॥ 477 ॥ Page #315 -------------------------------------------------------------------------- ________________ // 478 // जै हुंति पव्वयाणं पुत्ता धूआ कुडंबधम्मो वा । तो तं इमम्मि लोए जंबूदीवे ण माइज्जा एयाइं चप्फलाइं भारह-रामायणे णिबद्धाइं । संचालणमसहंता जह जुत्तिकयं सुवण्ण व्व ॥ 479 ॥ एअं लोइअसत्थं गद्दहलिंड व्व बाहिरे म्त्तुण्। . जावंतं जोइज्जइ तुस-भुस-बुसमीसियं सव्वं ॥ 480 ॥ तो ते भणामि सव्वे कुसमयकुस्सुइपहेण मुत्तूण । सव्वण्णदेसिअम्मि अ लग्गह मग्गे पयत्तेणं ॥ 481 ॥ एअं धुत्तक्खाणं सोऊणं लोइअस्स परमत्थं । ... तह कुणह णिच्छिअमई जह दंसणसुद्धि होइ परा ॥ 482 ॥ चित्तौडदुग्गसिरिसंठिएहि सम्मत्तरायरत्तेहिं । सुचरिअसमूहसहिआ कहिआ एसा कहा सुवरा ॥ 483 ॥ सम्मत्तसुद्धिहेउं चरिअं हरिभद्दसूरिणा रइअं । णिसुणंतकहताणं 'भवविरहं' कुणौः भव्वाणं . ॥ 484 ॥ सेअंबरवरसूरी हरिभद्दो कुणौ अम्ह भ्द्दाई। जस्स ससिसंखधवले जिणागमे एरिसा भत्ती ॥ 485 ॥ ॥ 1 // // धूमावली ॥ असुरिंदसुरिंदाणं किन्नरगंधव्वचंदसूराणं । विज्जाहरियसुराणं सजोगसिद्धाण सिद्धाणं मुणियपरमत्थवित्थर-विगिट्ठविविहतवसोसियंगाणं । . सिद्धिवहुनिब्भरुक्कंठियाण जोगीसराणं च जे पुज्जा भगवंतो तित्थयरा रागदोसतमरहिया । विणयपणएण तेसिं समुद्भुओ मे इमो धूओ । 305 ॥ 2 ॥ Page #316 -------------------------------------------------------------------------- ________________ = = = // 7 तित्थंकरपडिमाणं कंचणमणिरयणविद्दुममयाणं । तिहुअणविभूसगाणं सासय-सुरवरकयाणं च ॥ 4 ॥ चमरबलिप्पमुहाणं. भवणवईणं विचित्तभवणेसु । जाओ य अहोलोए जिणिदचंदाण पडिमाओ जाओ य तिरियलोए किन्नरकिंपुरिसभूमिनयरेसु । गंधव्वमहोरगजक्खभूय तह(य)रक्खसाणं च ॥ 6 ॥ जाओ य दीवपव्वय-विज्जाहरपवरसिद्धभवणेसु । तह चंदसूरगहरिक्ख-तारगाणं विमाणेसु जाओ य उड्डलोए सोहम्मीसाणवरविमाणेसु । जाओ मणोहरसणंकुमारमाहिंदकप्पेसु ॥ 8 ॥ जाओ य बंभलोए-लंतयसुक्के तहा सहस्सारे । आणयपाणयआरण-अच्चुयकप्पेसु जाओ य. ॥ 9 ॥ जाओ गेविज्जेसुं जाओ वरविजयवेजयंतेसु । तह य जयंतपराजि[यविमा]णसव्वट्ठसिद्धेसु सिद्धाण य सियघणकम्म-बंधमुक्काण परमनाणीणं । आयरिया [ण तहेव य पं]चविहायारनिरयाणं ॥ 11 ॥ तह य उवज्झायाणं साहूणं झायजोगनिरयाणं । .. तवसो(सु)सियसरीराणं सिद्धिवहूसंगमपराणं ॥ 12 ॥ सुयदेवया वि (i) पंकय-पुत्थ[य]मणिरयणभूसियकराए । वेयावच्चगराण य समुद्धओ मे इमो धूओ ॥ 13 ॥ एवं अभित्थुया मो (मे) भावसुगंधेण परमधूवेण । तित्थयरसिद्धपमुहा सव्वे वि कुणन्तु भवविरहं ॥ 14 ॥ ॥ 10 // = 307 Page #317 -------------------------------------------------------------------------- ________________ // सर्वश्रीजिनसाधारणस्तवनं ॥ अङ्गुलिदलाभिरामं सुरनरनिवहालिकुलसमालीढम् । देव ! तव चरणकमलं नमामि संसारभयहरणम् ॥ 1 ॥ कामकरिकुम्भदारण ! भवदवजलवाह ! विमलगुणनिलय ! / किकिल्लिपल्लवारुण - करचरण ! निरुद्धचलकरण ! ॥ 2 ॥ . मायारेणुसमीरण ! भवभूरुहसिन्धुर ! निरीह ! / / मरणजरामयवारण ! मोहमहामल्लबलहरण ! भावारिहरिणहरिवर ! संसारमहाजलालयतरण्ड ! / . .. कलिलभरतिमिरभासुररविमण्डल ! गुणमणिकरण्ड ! ॥ 4 ॥ अमर-पुरन्दर-किन्नर-नरवरसन्दोहभसलवरकमल ! / करुणारसकुलमन्दिर ! सिद्धिमहापुरवरनिवास ! ॥ 5 ॥ स्वसमंयकमलसरोवर ! सुरगिरिवरसारसुन्दरावयव ! / चिन्तामणिफलसङ्गम ! रागोरुंगगरुडवरचरण ! .. ॥ 6 ॥ हरहास-हार-हिमकर-हिम-कुन्द-करेणुधवल ! समचित्त ! / अकलङ्क ! सुकुलसम्भव ! भवविरहं देहि मम देव ! ॥ 7 ॥ एवं संस्कृतवचनैः प्राकृतवचनैश्च सर्वथा साम्यम् । विदधानविनुतो मे जिनेश्वरो भवतु सुखहेतुः ॥ 8 ॥ 308 Page #318 -------------------------------------------------------------------------- ________________ शास्त्रसन्देशमालाविंशतिभागमध्ये ग्रथितानां ग्रन्थानामकारादिक्रमः अ (संख्यया भागा विज्ञेयाः) अट्ठरसहसशीलंगरहा (5) आत्मानुशासनकुलकम् (7) अध्यात्मकल्पद्रुमः (9) आत्मानुशासनम् (14) अध्यात्मबिन्दुः (18) आत्मानुशास्तिसंज्ञिका पञ्चविंशतिका (14) अध्यात्मसारः (4) आत्मावबोधकुलकम् (7) अध्यात्मोपनिषत् (4) आध्यात्मिकमतपरीक्षा (5) अनुमानमातृका (16) आभाणशतकम् (6) अनेकान्तव्यवस्थाप्रकरणस्य मङ्लप्रशस्ति (5) / आराधकविराधकचतुर्भङ्गी (4) अन्नायउंछकुलकम् (7) आराधना (14) अन्ययोगव्यवच्छेदद्वात्रिंशिका (16) आराहणा (14) अन्योक्तिशतकम् (6) आराहणाकुलयं (7) अन्तिमाऽऽराधना (14) आराहणापडागा-1(14) अप्पविसोहिकुलयं (7) / आराहणापडागा-2 (14) अभव्यकुलकम् (7) आराहणापणगं (14) अष्टकानि (3) आराहणापयरणं (14) .. आ आलोयणाकुलयं (7) आउरपच्चक्खाणं-1 (15) आर्षभीयचरितमहाकाव्यम् (5) आउरपच्चक्खाणं-2 (15). आख्यानकमणिकोशः (8) इंद्रियपराजयशतकम् (6) आचारोपदेशः (11) ईर्यापचिकीट्त्रिंशिका (16) आत्मतत्त्वचिन्ताभावनाचूलिका (9) ईर्यापथिकीमिथ्यादुष्कृतकुलकम् (7) आत्मनिन्दाष्टकम् (14) आत्मप्रबोधः (17) उत्पादादिसिद्धिः (16) आत्मबोधकुलकम् (7) . उत्सूत्रपदोद्घाटनकुलकम् (7) आत्महितकुलकम् (7) . . उपदेशकल्पवलिः (11) Page #319 -------------------------------------------------------------------------- ________________ उपदेशकुलकम्-1 (7) अं उपदेशकुलकम्-2 (7) अंगुलसत्तरी (13) उपदेशचिन्तामणिः (10) . क ... . उपदेशपद (1) कथाकोषः (12). उपदेशप्रदीपः (12) कथानककोशः (12) उपदेशरत्नकोशः (8) . कर्पूरप्रकरः (12) उपदेशरत्नाकरः (8) . कर्मप्रकृतिः (13) उपदेश( धर्म )रसायनससः (8) कर्मविपाककुलकम् (7) / उपदेशरहस्यम् (4) कर्मविपाकाख्यः प्रथमः प्राचीनकर्मग्रन्थः (13) उपदेशशतकम् (6) कर्मस्तवाख्यः द्वितीयः प्राचीनकर्मग्रन्थः (13) उपदेशसप्ततिका (8) कम्मबत्तीसी (13) उपदेशसप्ततिः (11) कविकल्पद्रुमः (18) उपदेशसारः (11) कस्तूरीप्रकरः (12) उपदेशामृताकुलकम् (7) कायस्थितिस्तोत्रम् (13) उपधानविधिः-1 (10) कालसप्ततिका (13) उपधानविधिः-2 (10) - कालस्वरूपकुलकम् (7) उवएसचउक्ककुलयं-1 (7) कुमारविहारशतकम् (6) उवएसचउक्कु लयं-2 (7) / कूपदृष्टान्तविशदीकरणम् (5) उवएसमाला (8) कृष्णराजीविमानविचारः (13) केवलिभुक्तिप्रकरणम् (16) ऋषभशतकम् (6) ऋषिमण्डलस्तवः (12) क्षमाकुलकम् (7) क्षान्तिकुलकम् (7) एकविंशतित्रिंशिकाः (16) क्षुलकभवावलि (13) ऐन्द्रस्तुतयः (5) औ खामणाकुलयं (1)(7) औष्ट्रिकमतोत्सूत्रोद्घाटन कुलकम् (7) खामणाकुलयं (2)(7) ऋ Page #320 -------------------------------------------------------------------------- ________________ गणधरसार्धशतकम् (6) gAr3एयभङ्गप्रकरणम्-1(15) गाङ्गेयभङ्गप्रकरणम्-2 (15) गुणस्थानक्रमारोहः (13) गुणानुरागकुलकम् (7) गुरुगुणषट्त्रिंशत्षट्त्रिंशिकाकुलकम् (7) गुरुतत्त्वप्रदीपः (16) गुरुतत्त्वविनिश्चयः (5) गुरुदर्शनहर्षकुलकम् (7) गुरुविरहविलापः (14) गोडीपार्श्वस्तवनम् (5) गौतमकुलकम् (7) जिनबिम्बप्रतिष्ठाविधिः (10) जिनशतकम्-1 (6) जिनशतकम्-2 (6) जीवजोणिभावणाकुलयं (7) जीवदयाप्रकरणं (8) जीवसमासः (13) जीवादिगणितसंग्रहगाथाः (18) जीवानुशासनम् (14) जीवानुशास्तिकुलकम् (7) जीवाभिगमसंग्रहणी (15) जैनतत्त्वसारः (16) जैनस्याद्वादमुक्तावली (16) जोइसकरंडगं पइण्णयं (15) घनगणितसंग्रहगाथा: (18) ज्ञाताधर्मकथोपनयगाथाः (15) ज्ञानप्रकाशकुलकम् (7) चउसरणपइन्नयं (15) ज्ञानसारः (4) चतुर्गतिजीवक्षपणकानि (14) / ज्ञानार्णवः (5) चतुर्दशजीवस्थानेषु जघन्योत्कृष्टपदे (13) त चरणकरणमूलोत्तरगुण (18) तत्त्वतरङ्गिणी (16) चारित्रमनोरथमाला (8). . तत्त्वबोधतरङ्गिणी (12) चित्तशुद्धिफलम् (18) तत्त्वामृतम् (9) चेइयवंदणमहाभासं (10) . तपकुलकम् (7) चंदावेज्झयं पइण्णयं (15) तित्थोगालीपइन्नयं (15) त्रिशतत्रिषष्टिपाखण्डस्वरूपस्तोत्रम् (15) जघन्योत्कृष्टपद एककालं गुणस्थानकेषु (13) त्रिषष्टीयदेशनासंग्रहः (11) जल्पकल्पलता (16) . जिनप्रतिमास्तोत्रम् (1) दशश्रावककुलकम् (7) Page #321 -------------------------------------------------------------------------- ________________ दर्शन नियमा कुलकम् (7) दानकुलकम् (7) दानविधिः (10) दानषट्त्रिंशिका (9) दानादिप्रकरणम् (12) दानोपदेशमाला (8) दीवसागरपन्नत्ति (15). दृष्टान्तशतकम्-1 (6) दृष्टान्तशतकम्-2 (6). देवेन्द्रनरकेन्द्रप्रकरणम् (13) देशनाशतकम् (6) देहकुलकम् (7) देहस्थितिस्तवः (13) दसणसुद्धिपयरणं (10) द्वात्रिंशद्वात्रिंशिकाः (4) द्वादश-कुलकम् (7) द्वादशव्रतस्वरूपम् (10) द्वादशाङ्गीपदप्रमाणकुलकम् (7) धर्मोद्यमकुलकम् (7) धर्मोपदेशः (9) धर्मोपदेशमाला (8). धम्मारिहगुणोवएसकुलयं (7) धर्मोपदेशकुलकम् (7) धम्मोवएसकुलयं (7) धूर्ताख्यानम् (3) धूमावली (3) ध्यानदीपिका (18) ध्यानशतकम् (6) . धनुःपृष्ठबाहासंग्रहगाथाः (18) धर्मपरीक्षा (5) धर्मबिन्दुः (3) धर्मरत्नप्रकरणम् (10) धर्मरत्नकरण्डकः (11) धर्मविधिः (8) धर्मशिक्षा (9) धर्मसंग्रहणिः (1) धर्मसंग्रहः (11) धर्माचार्यबहुमानकुलकम् (7) नन्दीश्वरस्तवः (13) नमस्कारस्तवः (18) नयकर्णिका (16) नयोपदेशः (5) नरभवदिटुंतोवण्यमाला (12) नवकारफलकुलकम् (7) नवतत्त्वभाष्यम् (13) नवतत्त्वम् (13) नवतत्त्वसंवेदनम् (13) नवपदप्रकरणम् (10) .. नानाचित्तप्रकरणम् (3) नारीशीलरक्षाकुलकम् (7) . निगोदषट्त्रिंशिका (15) नूतनाचार्याय हितशिक्षा (9) नंदणरायरिसिस्स अन्तिमाऽऽराधना (14) न्यायखण्डखाद्याऽपरनामा महावीरस्तवः (5) न्यायावतारः (16) Page #322 -------------------------------------------------------------------------- ________________ न्यायावतारसूत्रवार्तिकम् (16) पौषधषट्त्रिंशिका (16) प्रज्ञापनोपाङ्गतृतीयपदसंग्रहणी (15) पज्जंताराहणा (14). प्रतरप्रमाणसंग्रहगाथाः (18) पंचवत्थुगं (2) प्रतिमाशतकम् (4) पञ्चनिर्ग्रन्थी (15) प्रतिसमयजागृतिकुलकम् (7) पञ्चलिड्गीपगरणं (15) प्रत्याख्यानस्वरूपम् (10) पञ्चसङ्ग्रहः (13) प्रबोधचिन्तामणिः (9) पञ्चसंयतप्रकरणम् (15) प्रभाते जीवानुशासनम् (14) पञ्चाशकानि (1) प्रमाणनयतत्त्वालोकालङ्कारः (16) पट्टावलीविसुद्धी (16) . प्रमाणप्रकाशः (16) . पडिलेहणाविचारकुलकम् (7) प्रमाणमीमांसा (16) पदार्थस्थापनासंग्रह (17) प्रमादपरिहारकुलकम् (7) पद्मानन्दशतकम् (6) प्रवचनपरीक्षा (16) परमज्योतिःपञ्चविंशतिका (5) प्रवचनसारोद्धारः (17) परमाणुखण्डषट्त्रिंशिका (15) प्रव्रज्याविधानकुलकम् (7) परमात्मपञ्चविंशतिका (5). प्रशमरतिः (9) परमानन्दपञ्चविंशतिः (9) प्रश्नद्वात्रिंशिका (16) पर्यन्ताराधनाकुलकम् (7) 'प्रश्नशतकम् (6) पर्युषणादशशतकम् (16) प्रश्नोत्तररत्नमाला (12) पव्वज्जाविहाणकुलयं (7) प्राकृतसंवेगामृतपद्धति (14) पिण्डविशुद्धिः (10) . . प्रातःकालिकजिनस्तुतिः (9) पुण्डरीकतिर्थपतीस्तोत्रम् (5) पुण्यकुलकम् (7) बन्धस्वामित्वाख्यः तृतीयः प्राचीनकर्मग्रन्थः (13) पुद्गलपरावर्तस्तवनम् (13) . बन्धषट्त्रिंशिका (15) पुद्गलषट्त्रिंशिका (15) बन्धहेतुप्रकरणम् (13) पुष्पमाला (8) बन्धहेतूदयभङ्गप्रकरणसमाप्तिगते द्वेप्रकरणे (5) पूजाविधिः (11) बन्धोदयसत्ता (13). पोसहविही (10) बृहद्वन्दनकभाष्यम् (10) . 5 Page #323 -------------------------------------------------------------------------- ________________ यतिलक्षणसमुच्चयः (4) भवभावना (8) यतिशिक्षापञ्चाशिका (8) भावकुलकम् (7) . . यात्रास्तवः (11) भावनाशतकम् (6) युक्त्यनुशासनम् (16) ... भावप्रकरणम् (13) युक्तिप्रकाशः (16) भाषारहस्यम् (5) युक्तिप्रबोधः (16) भोजनपूर्वचिन्तागाथा:( युगपद्बन्धहेतुप्रकरणम् (13.) योगदृष्टिसमुच्चयः (3) मंगलकुलयं (7) .योगप्रदीपः (12) मण्डलप्रकरणम् (18) योगबिन्दुः (3) मदादिविपाककुलकम् (7) योगशतकम् (3) मनुष्यभवदुर्लभता (9) योगशास्त्रम् (18) मनोनिग्रहभावनाकुलकम् (7) योगानुष्टानकुलकम् (7) महासतीकलकम् (7) योनिस्तवः (13) मार्गपरिशुद्धिः (5) मार्गणासु बंधहेतूदयत्रिभंगी (13) रत्नत्रयकुलकम् (7) मिच्छादुक्कडवोसिरणविहिकुलयं (7) रत्नसञ्चयः (17) . मिथ्यात्वकुलकम् (7) . ल मिथ्यात्वमथनकुलकम् (7) लघुप्रवचनसारोद्धारः (17) मिथ्यात्वविचारकुलकम् (7) / लध्वल्पबहुत्व प्रकरणम् (13) मिथ्यात्वस्थानविवरणकुलकम् (7) / लोकतत्त्वनिर्णय (3) . मुखवस्त्रिकास्थापनकुलकम् (7) लोकनालिकाद्वात्रिंशिका (13) मूलशुद्धिः (10) व मृत्युमहोत्सवः (14) वाक्यप्रकाशः (18) मोक्षोपदेशपञ्चाशकम् (9) वाणारस्यां कृतं श्रीपार्श्वनाथजिनस्तोत्रम् (5) विचारपञ्चाशिका (13) यतिदिनकृत्यम् (11) विचारसप्ततिका (17) यतिदिनचर्या (10.) विचारसारः (17) Page #324 -------------------------------------------------------------------------- ________________ शोकनिवारणकुलकम् (7) विजयप्रभसूरिक्षामणकविज्ञप्तिः (5) विजयप्रभसूरिस्वाध्यायः (5) विजयोल्लासमहाकाव्यम् (5) विद्वद्गोष्ठी (12) विभक्तिविचारः (15) विरतिफलकुलकम् (7) विविधतपोदिनाङ्ककुलकम् (7) विवेककुलकम् (7) विवेकमञ्जरी (8) विशेष-णवतिः (15) विंशतिर्विशिकाः (3) .. विषयविरक्तिकुलकम् (7) .... वीरस्तवः (15) वैराग्यकल्पलता (19+20) वैराग्यरसायनम् (8) . वैराग्यशतकम् (6) व्यवहारकुलकम् (7) व्याख्यानविधिशतकम् (6) श्राद्धदिनकृत्यम् (10) श्राद्धविधिः (10) श्रावकधर्मकृत्यम् (11) श्रावकधर्मविधिः (3) श्रावकप्रज्ञप्तिः (10) श्रावकव्रतभङ्गप्रकरणम् (18) श्रीकान्तत्रविभ्रमसूत्रम् (18) श्रीमद्गीता-तत्त्वगीता (18) श्रुतास्वादः (8) श्रृङ्गारवैराग्यतरङ्गिणी (12) शळेश्वरपार्श्वजिनस्तोत्रम् (5) शङ्केश्वरपार्श्वनाथस्तोत्रम् (5) शङ्केश्वरपार्श्वनाथस्तोत्रम् (5) : शमीनपार्श्वस्तोत्रम् (5) शास्त्रवार्तासमुच्चयः (3) शीलकुलकम् (7) . शीलोपदेशमाला (8) . षट्स्थानकम् (13) घडशीतिनामा चतुर्थः प्राचीनकर्मग्रन्थः (13) षड्दर्शनपरिक्रमः (16) षड्दर्शनसमुच्चयः-1 (2) षड्दर्शनसमुच्चयः-2 (16) षड्द्रव्यसङ्ग्रहः (13) षविधाऽन्तिमाऽऽराधना (14) षष्ठिशतकम् (6) षोडशकप्रकरणम् (3) * स संग्रहशतकम् (6) संज्ञाकुलकम् (7) संज्ञाधिकारः (18) संबोधप्रकरणम् (2.) संविज्ञसाधुयोग्यनियमकुलकम् (7) Page #325 -------------------------------------------------------------------------- ________________ संवेगकुलयं (7) सामाचारी (4) संवेगद्रुमकन्दली (9) सामान्यगुणोपदेशकुलकम् (7) संवेगमंजरीकुलयं (7) / साम्यशतकम् (6) संवेगरंगमाला (14) सारावलीपइण्णयं (15) संवेगामृत (18) सिद्धदण्डिकास्तवः (13) सङ्घस्वरूपकुलकम् (7) . सिद्धपञ्चाशिका (13) सज्जनचित्तवल्लभः (9) . सिद्धप्राभृतम् (13) : सन्देहदोलावली (16). सिद्धसहस्रनामकोशः (5) सभापञ्चकप्रकरणम् (18) सिद्धान्तसारोद्धारः (18) सप्ततिकाभाष्यम् (13) सुक्ष्मार्थविचारसारोद्धारः (15) समताशतकम् (6) सुभाषिताष्टकानि (12) / समवसरणप्रकरणम् (13) / सुमिणसित्तरी (8) समवसरणस्तोत्रम् (13) सूक्तरत्नावली (12) समाधिशतक (6) सूक्तरत्नावली (12) ... समाधिशतकम् (6) सूक्तिमुक्तावली (12) समाधिसाम्यद्वात्रिंशिका (4). सूक्ष्मार्थसत्तरी प्रकरण (18) सम्मतिसूत्रम् (16.) सूत्रकृताङ्गाद्यचतुरध्ययनाऽनुक्रमगाथा: (15) सम्मत्तकुलयं-1 (7) स्तवपरिज्ञा (10) सम्मत्तुप्पायविहीकुलकम् (7) स्त्रीनिर्वाणप्रकरणम् (16) सम्यक्त्वकुलकम्-2 (7) स्त्रीवास्तविकताप्रकरणम् (8) सम्यक्त्वकुलकम्-3 (7) स्याद्वादकलिका (16) . . सम्यक्त्वपरीक्षा (16) स्याद्वादभाषा (16) सम्यक्त्वसप्ततिः (10) सम्यक्त्वस्वरूपकुलकम् (7) स्याद्वादमुक्तावली (16) सर्वज्ञशतकम् (6) सर्वज्ञसिद्धिः (2) हिंसाफलाष्टक (3). सर्वतीर्थमहर्षिकुलकम् (7) हिओवएसमाला (8) सर्वश्रीजिनसाधारणस्तवनम् । 2) हिगुलप्रकरणम् (12) सार्धमिकवात्सल्यकुलकम् (7) हृदयप्रदीपषट्त्रिंशिका (9) Page #326 -------------------------------------------------------------------------- ________________ ||shaastraasNdeshmaalaa|| onors 9 vrs pU. A. श्रीहरिभद्रसूरीश्वराणां कृतय: - 1 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतयः - 2 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतयः -3 पू. उपा.श्रीयशोविजयगणिवराणां कृतयः - 1 पू.उपा.श्रीयशोविजयगणिवराणां कृतयः - 2 शतकसंदोह: कुलयसंग्गहो भावणासत्थणिअसे भावनाशास्त्रनिकर आयारसत्थणिअरो 11 आचारशास्त्रनिकर 12 काव्योपदेश-ज्ञातोपदेशग्रन्थनिकरौ प्रारम्भिकाणि कार्मग्रन्थिकाणि लोकप्रकाशीयानि च प्रकरणानि अन्तिमाराधनाग्रन्थाः 17 आगमिकानि प्रकरणानि तथा प्रकीर्णकानि 16 दार्शनिक-चर्चा ग्रन्थनिकरौ: 17 विविधविषयसंकलनाग्रन्था: 18 ध्यानयोग-गणित-व्याकरणशास्त्रनिकरा: 19 वैराग्य कल्पलता-1 20 वैराग्य कल्पलता-2 13