SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ प्रशस्तभावक्रिया 87 (220) / भवस्थितिप्रेक्षणम् 88 (221) / तदनु तन्नैर्गुण्यभावना 89 (222) / अपवर्गालोचनम् 90 (223) / श्रामण्यानुराग: 91 (224) / यथोचितं गुणवृद्धिः 92 (225) / सत्त्वादिषु मैत्र्यादियोग इति 93 (226) / विशेषतो गृहस्थस्य धर्म उक्तो जिनोत्तमैः। एवं सद्भावनासारः परं चारित्रकारणम् / // 16 // पदंपदेन मेधावी यथाऽऽरोहति पर्वतम्। सम्यक् तथैव नियमाद्धीरश्चारित्रपर्वतम् // 17 // स्तोकान् गुणान् समाराध्य बहूनामपि जायते। यस्मादाराधनायोग्यस्तस्मादादावयं मतः // 18 // // चतुर्थः अध्यायः // एवं विधिसमायुक्तः सेवमानो गृहाश्रमम् / चारित्रमोहनीयेन मुच्यते पापकर्मणा // 19 // सदाज्ञाऽऽराधनायोगाद् भावशुद्धेनियोगतः / उपायसंप्रवृत्तेश्च सम्यक्चारित्ररागतः .. // 20 // विशुद्धं सदनुष्ठानं स्तोकमप्यर्हतां मतम् / तत्त्वेन तेन च प्रत्याख्यानं ज्ञात्वा सुबह्वपि . // 21 // इति विशेषतो गृहस्थधर्म उक्तः, साम्प्रतं यतिधर्मावसर इति यतिमनुवर्णयिष्यामः 1 (227) / अर्हः अर्हसमीपे विधिप्रव्रजितो यतिः 2 (228) / अथ प्रव्रज्याहः आर्यदेशोत्पन्नः 1, विशिष्टजाति- कुलान्वितः 2, क्षीणप्रायकर्ममल: 3, तत एव विमलबुद्धिः 4, दुर्लभं मानुष्यं, जन्म मरणनिमित्तं, संपदश्चपलाः, विषया दुःखहेतवः, संयोगे वियोगः, प्रतिक्षणं मरणम्, दारुणो विपाकः, इत्यवगतसंसारनैर्गुण्यः 5, तत एव ..
SR No.004453
Book TitleShastra Sandesh Mala Part 03
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy