SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ योग्येभ्यस्तु प्रयत्नेन देयोऽयं विधिनान्वितैः / मात्सर्यविरहेणोच्चैः श्रेयोविघ्नप्रशान्तये // 228 // // 1 // // 2 // // 3 // // 4 // ॥योगबिन्दुः // नत्वाद्यन्तविनिर्मुक्तं शिवं योगीन्द्रवन्दितम् / योगबिन्दुं प्रवक्ष्यामि तत्त्वसिद्ध्यै महोदयम् सर्वेषां योगशास्त्राणामविरोधेन तत्त्वतः / सन्नीत्या स्थापकं चैव मध्यस्थांस्तद्विदः प्रति मोक्षहेतुर्यतो योगो भिद्यते न ततः क्वचित् / साध्याभेदात्तथाभावे तूक्तिभेदो न कारणम् मोक्षहेतुत्वमेवास्य किन्तु यत्नेन धीधनैः / सद्गोचरादिसंशुद्धं मृग्यं स्वहितकाटिभिः गोचरश्च स्वरूपं च फलं च यदि युज्यते / अस्य योगस्ततोऽयं यन्मुख्यशब्दार्थयोगतः आत्मा तदन्यसंयोगात्संसारी तद्वियोगतः / स एव मुक्त एतौ च तत्स्वाभाव्यात्तयोस्तथा अन्यतोऽनुग्रहोऽप्यत्र तत्स्वाभाव्यनिबन्धनः / अतोऽन्यथा त्वदः सर्वं न मुख्यमुपपद्यते . केवलस्यात्मनो न्यायात्सदात्मत्वाविशेषतः / संसारी मुक्त इत्येतद्वितयं कल्पनैव हि काञ्चनत्वाविशेषेऽपि यथा सत्काञ्चनस्य न / शुद्धयशुद्धी ऋते शब्दात्तद्वदत्राप्यसंशयम् योग्यतामन्तरेणास्य संयोगोऽपि न युज्यते / सा च तत्तत्त्वमित्येवं तत्संयोगोऽप्यनादिमान् // 5 // // 6 // // 7 // // 8 // // 9 // // 10 // 213
SR No.004453
Book TitleShastra Sandesh Mala Part 03
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy