SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ // 180 // // 181 // // 182 // // 183 // // 184 // // 185 // रत्नादिशिक्षादृग्भ्योऽन्या यथा दृक्तनियोजने / तथाचारक्रियाप्यस्य सैवान्या फलभेदतः तन्नियोगान्महात्मेह कृतकृत्यो यथा भवेत् / तथायं धर्मसंन्यासविनियोगान्महामुनिः द्वितीयाऽपूर्वकरणे मुख्योऽयमुपजायते / केवलश्रीस्ततश्चास्य निःसपत्ना सदोदया स्थितः शीतांशुवज्जीवः प्रकृत्या भावशुद्धया / चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् घातिकर्माभ्रकल्पं तदुक्तयोगानिलाहतेः / यदापैति तदा श्रीमान् जायते ज्ञानकेवली क्षीणदोषोऽथ सर्वज्ञः सर्वलब्धिफलान्वितः / परं परार्थं संपाद्य ततो योगान्तमश्नुते. तत्र द्रागेव भगवानयोगाद्योगसत्तमात् / भवव्याधिक्षयं कृत्वा निर्वाणं लभते परम् . व्याधिमुक्तः पुमान् लोके यादृशस्तादृशो ह्ययम् / नाभावो न च नो मुक्तो व्याधिनाव्याधितो न च भव एव महाव्याधिर्जन्ममृत्युविकारवान् / . विचित्रमोहजननस्तीव्ररागादिवेदनः मुख्योऽयमात्मनोऽनादिचित्रकर्मनिदानजः / तथानुभवसिद्धत्वात्सर्वप्राणभृतामिति एतन्मुक्तश्च मुक्तोऽपि मुख्य एवोपपद्यते / जन्मादिदोषविगमात्तददोषत्वसङ्गतेः तत्स्वभावोपमर्देऽपि तत्तत्स्वाभाव्ययोगतः / तस्यैव हि तथाभावात्तददोषत्वसङ्गतिः 200 // 186 // // 187 // // 188 // // 189 // // 190 // // 191 //
SR No.004453
Book TitleShastra Sandesh Mala Part 03
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy