SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ षष्ठोष्टमादिरूपं चित्रं बाह्यं तपो महाकष्टम् / अल्पोपकरणसन्धारणं च तच्छुद्धता चैव // 20 // गुर्वी पिण्डविशुद्धिश्चित्रा द्रव्याद्यभिग्रहाश्चैव / विकृतीनां सन्त्यागस्तथैकसिक्थादिपारणकम् // 21 // अनियतविहारकल्पः कायोत्सर्गादिकरणमनिशं च / इत्यादि बाह्यमुच्चैः कथनीयं भवति बालस्य // 22 // मध्यमबुद्धेस्त्वीर्यासमितिप्रभृति त्रिकोटिपरिशुद्धम् / . आद्यन्तमध्ययोगैहितदं खलु साधुसद्वृत्तम् // 23 // अष्टौ साधुभिरनिशं मातर इव मातरः प्रवचनस्य / ... नियमेन न मोक्तव्याः परमं कल्याणमिच्छद्भिः // 24 // एतत्सचिवस्य सदा साधोनियमान्न भवभयं भवति / भवति च हितमत्यन्तं फलदं विधिनागमग्रहणम् . // 25 // गुरुपारतन्त्र्यमेव च तद्बहुमानात्सदाशयानुगतम् / परमगुरुप्राप्तेरिह बीजं तस्माच्च मोक्ष इति // 26 // इत्यादि साधुवृत्तं मध्यमबुद्धेः सदा समाख्येयम् / आगमतत्त्वं तु परं बुधस्य भावप्रधानं तु // 27 // वचनाराधनया खलु धर्मस्तद्बाधया त्वधर्म इति / इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य // 28 // यस्मात् प्रवर्तकं भुवि निवर्तकं चान्तरात्मनो वचनम् / धर्मश्चैतत्संस्थो मौनीन्द्रं चैतदिह परमम् // 29 // अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति.। हृदयस्थिते च तस्मिन्नियमात् सर्वार्थसंसिद्धिः / // 30 // चिन्तामणिः परोऽसौ तेनैव भवति समरसांपत्तिः / सैषेह योगिमाता निर्वाणफलप्रदा प्रोक्ता // 31 // 98
SR No.004453
Book TitleShastra Sandesh Mala Part 03
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy