________________ // 183 // // 184 // // 185 // // 186 // // 187 // देशसमग्राख्येयं विरतिया॑सोऽत्र तद्वति च सम्यक् / तत्रामादिस्थापनमविद्रुतं स्वगुरुयोजनतः नामनिमित्तं तत्त्वं तथा तथा चोद्धृतं पुरा यदिह / तत्स्थापना तु दीक्षा तत्त्वेनान्यस्तदुपचारः कीर्त्यारोग्यध्रुवपदसम्प्राप्तेः सूचकानि नियमेन / नामादीन्याचार्या वदन्ति तत् तेषु यतितव्यम् तत्संस्कारादेषा दीक्षा सम्पद्यते महापुंसः / पापविषापगमात् खलु सम्यग्गुरुधारणायोगात् सम्पन्नायां चास्यां लिङ्गं व्यावर्णयन्ति समयविदः / धमैकनिष्ठतैव हि शेषत्यागेन विधिपूर्वम् वचनक्षान्तिरिहादौ धर्मक्षान्त्यादिसाधनं भवति / शुद्धं च तपो नियमाद्यमश्च सत्यं च शौचं च आकिञ्चन्यं मुख्यं ब्रह्मापि परं सदागमविशुद्धम् / सर्व शुक्लमिदं खलु नियमात्संवत्सरादूर्ध्वम् ध्यानाध्ययनाभिरतिः प्रथमं पश्चात्तु भवति तन्मयता / सूक्ष्मालोचनया संवेग: स्पर्शयोगश्च स्पर्शस्तत्तत्त्वाप्तिः संवेदनमात्रमविदितं त्वन्यत् / वन्ध्यमपि स्यादेतत्स्पर्शस्त्वक्षेपतत्फलदः व्याध्यभिभूतो यद्वन्निविण्णस्तेन तकियां यत्नात् / सम्यक्करोति तद्वद्दीक्षित इव साधुसच्चेष्टाम् // 18 // // 189 // // 19 // // 191 // // 192 // 113