SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ // 107 // // 108 // - // 109 // *अभावे सर्वथैतस्या अहिंसापि न तत्त्वतः / / सत्यादीन्यपि सर्वाणि नाहिंसासाधनत्वतः ततः सन्नीतितोऽभावादमीषामसदेव हि / सर्वं यमाद्यनुष्ठानं मोहसंगतमेव च शरीरेणापि संबन्धो नात एवास्य संगतः / . तथा सर्वगतत्वाच्च संसारश्चाप्यकल्पितः ततश्चोर्ध्वगतिर्धर्मादधोगतिरधर्मतः / ज्ञानान्मोक्षश्च वचनं सर्वमेवौपचारिकम् भोगाधिष्ठानविषयेऽप्यस्मिन् दोषोऽयमेव तु / तद्भेदादेव भोगोऽपि निष्क्रियस्य कुतो भवेत् इष्यते चेत्क्रियाप्यस्य सर्वमेवीपपद्यते / मुख्यवृत्त्यानघं किं तु परसिद्धान्तसंश्रयः // 110 // // .112 // . // 113 // // क्षणिकवादनिराकरणाष्टकम् // 15 // क्षणिकज्ञानसंतानरूपेऽप्यात्मन्यसंशयम् / हिंसादयो न तत्त्वेन स्वसिद्धान्तविरोधत: नाशहेतोरयोगेन क्षणिकत्वस्य संस्थितिः / नाशस्य चान्यतोऽभावे भवेद्धिसाप्यहेतुका // 114 // ततश्चास्याः सदा सत्ता कदाचिन्नैव वा भवेत् / कादाचित्कं हि भवनं कारणोपनिबन्धनम् // 115 // न च सन्तानभेदस्य जनको हिंसको भवेत् / . . सांवृतत्वान्न जन्यत्वं यस्मादस्योपपद्यते // 116 // न च क्षणविशेषस्य तेनैव व्यभिचारतः / तथा च सोऽप्युपादानभावेन जनको मतः // 117 // 82
SR No.004453
Book TitleShastra Sandesh Mala Part 03
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy