Book Title: Avashyak Niryukti Part 07
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
Catalog link: https://jainqq.org/explore/005759/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री शाविश्वनियुकित (सतीठ गुर्जरानुवादरूढित) [J[ ॥ चयि (II श्रीमद् भद्रबाहुवामी टीकाकार श्रीमद् हरिभद्रसूरि भाषांतर कई मुनिश्री आर्यरक्षर्तावजय Page #2 -------------------------------------------------------------------------- ________________ | श्री शंखेश्वर पार्श्वनाथाय नमः । | | श्रीमविजयप्रेम-भुवनभानु-जयघोष-चन्द्रशेखर-जितरक्षितगुरुभ्यो नम:// श्रीमद् भद्रबाहस्वामी प्रणीत श्रीमद् हरिभद्रसूरिरचितशिष्यहितावृत्तियुक्त श्री आवश्वनिर्युकित (सटीक गुर्जरनुवाद सहित) भाग-7 (नि. 1419थी 1625) भाषांत2 कर्ता : युगप्रधान आचार्यसम पूज्यपाद पं. श्री चन्द्रशेखरविजयजी म. साहेबना शिष्यरत्न ज्ञानप्रेमी पू. पं. श्री जितरक्षितविजयजी म. साहेबना शिष्यरत्न मुनि आर्यरक्षितविजय संशोधक राजप्रभावक पू. A. श्री रत्नसुंदरसूरीश्वरजी म. सा.ना शिष्यरत्न पू. मुनिश्री भव्यसुंदरविजयजी म. साहेब प्रकाशक श्रीमद्विजय प्रेमसूरीश्वरजी संस्कृत पाठशाळा अमदावाद- तपोवन Page #3 -------------------------------------------------------------------------- ________________ - दिव्यकृपा - सिद्धान्त महोदधि श्रीमद्विजय प्रेमसूरीश्वरजी म. साहेब वर्धमान तपोनिधि श्रीमद्विजय भुवनभानुसूरीश्वरजी म. साहेब युगप्रधान आचार्यसम पं श्री चन्द्रशेखरविजयजी म. साहेब - शुभाशिष - सिद्धान्तदिवाकर श्रीमद्विजयजयघोषसूरीश्वरजी म. साहेब su9तानुमोदना पू.पं. श्री चन्द्रशेखरवि. म. साहेबना उपकारोनी मृत्यर्थे प.पू. A. भ. यशोरत्नसूरीश्वरजी म. साहेबनी प्रेरणाथी उमरा श्वेतांबर मूर्तिपूजक जैनसंघ उमण-सुरत आपश्रीए ज्ञानखातानी उपजमांथी भाषांतर सहित आ ग्रंथना सातमा भागना प्रकाशननो संपूर्ण लाभ लीधेल छे. आपनी आ श्रुतभक्तिनी अमे हार्दिक अनुमोदना करीए छीए. प्रथम प्रकाशनः वि.सं. 2069 ता. 01-08-2013 | नकल: 700 मूल्य रू. 200/ विक्स्थान श्रीमद्विजयप्रेमसूरीश्वरजी संस्कृत पाठशाळा) तपोवन संस्कारपीठ, मु. अमियापुर, पो. सुघड, ता. जि. गांधीनगर - 382424. ' फोनः (079) 29289738, 32512648 दीक्षित आर. शाह सीमंधर मेडिकल स्टोर 2, व्रजप्लाझा कोम्लेक्ष, उत्सव रेस्टोरन्टनी सामे, पालडी-भट्टा, अमदावाद. फोन : 079-2662061 भाग्यवंतभाई संघवी C/o. वर्धमान संस्कार धाम, 1-2, वीतरागटावर, 60 फूट रोड, बावन जिनालयनी सामे, भायंदर (वेस्ट) थाणा, फोन : 022-28041866, 9819169719 - Page #4 -------------------------------------------------------------------------- ________________ पू. पिताश्री - पू. मातुश्री d, श्री प्रतीक्षईई एअउईघनदास टोपिया मां. श्रीमती शारदाबेन मेघती HIT BpiyA जन्म आप्या बाद द्रव्य आरोग्यनी चिंता तो दरेक मा-बाप करे छे. परंतु द्रव्य आरोग्य साथे-साथे भाव आरोग्यनी पण जेओए सतत चिंता करी, शुभ संस्कारोनुं जेमणे सतत सिंचन कर्युं, धार्मिक वातावरणमां राखीने पश्चिमना पवनोथी जेओए सुपुत्रने दूर राखवाद्वारा अनहद उपकार कर्यो तेवा मु. आर्यरक्षितविजयजी म. साहेबना मातापिताने उपकारोनी स्मृति-अर्थे आ सातमो भाग मुनिराजश्रीनी प्रेरणाथी समर्पित करता अमे आनंद अनुभवीए छीए. प्रेमसूरीश्वरजी संस्कृत पाठशाळा Page #5 -------------------------------------------------------------------------- Page #6 -------------------------------------------------------------------------- ________________ 4 प्रास्ताविक कायोत्सर्ग अने प्रत्याख्यान अध्ययननी समाप्ति साथे आ सातमा भागनी पूर्णाहुति थाय छे. ए साथे 1 थी 7भागमां टीका सहितना गुर्जरानुवादनी पण पूर्णाहुति थाय छे. लगभग अक्षरशः अनुवाद करवानो प्रयत्न कर्यो छे. परंतु ते दरमियान अनुभव कंइक जुदो थयो छे. अक्षरशः अनुवाद एटले संस्कृत-प्राकृतभाषामां टीकाकार vigeree je रीते अन्वय कर्यो छे ते अनुसारे तेनो अनुवाद करवो. परंतु तेम करतां गुजराती भाषानो अन्वय, तेनी वाक्यरचना घणी खरी बदलाय जाय छे. वांचनारने गुजराती वाक्यरचनाओ क्लिष्ट लागे छे. जेथी पदार्थनी सुबोधता दुर्बोधतामां परिणमे छे. आ संपूर्ण अनुवादना अंते मने पोताने एवो अनुभव थयो के अक्षरशः अनुवाद करवाने बदले टीका विगेरेने अनुसारे भावानुवाद करवो जोइए. तेमां जे क्लिष्ट शब्दो के पंक्ति होय तेनो कौंसमां अक्षरशः अनुवाद करवो जोइए. जेथी शब्द के पंक्तिनो भावार्थ अने शब्दार्थ बंनेनो बोध थै शके. आ वात थै अनुवाद अंगे, बाकी पदार्थोना बोध अंगे 'आवश्यक निर्युक्ति' वांचनारे स्वयं अनुभव करवा जेवो छे के आ ग्रंथ केटला विशिष्ट पदार्थोथी भरपूर छे अस्तु. गीतार्थ गुरुभगवंतना कथनानुसारे एक खास नोंध ध्यानमां लेवी के भाग-2 पृष्ठ 41 मूळ गा. 222मां पूर्वमुद्रितप्रतना आधारे "स्थिमिसेबा" शब्द छपायो छे. छपाया बाद हस्तलिखितप्रति जोता ध्यानमां आव्युं ke 'rUlTiMga milegA' zabda azuddha che, तेनी बदले 'च्छिञामिलेगा' शब्द योग्य छे, जेनो अर्थ छे के वीर वि. पांच तीर्थंकरोनो इच्छित अभिषेक = राज्याभिषेक थयो नथी, अर्थात् तेओए राजा बन्या पहेलां ज प्रव्रजया लीधी. आटलो खुलासो ध्यानमां लेवा विनंती. प. पू. A. भ. श्रीमद्विजय कुलचन्द्रसूरिजीना प्रशिष्यरत्न पू. मु. श्री हेमप्रभविजयजीए तथा प. पू. A. भ. श्रीमद्विजयहेमरत्नसूरिजीना शिष्यरत्न पू. मु. श्री यशोजयरत्नविजयजीए आ सातमा भागना संस्कृतणूकनुं रीडिंग करी आप्युं ते बदल तेओने खूब-खूब धन्यवाद. आ संपूर्ण ग्रंथनो अनुवाद निर्विघ्ने पूर्ण थयो तेमां देव-गुरुनी कृपानो प्रभाव छे. अंतमां आ संपूर्ण अनुवादमां परमपवित्र जिनाज्ञा विरुद्ध जे कै लखायुं, छपायुं होय ते बदल त्रिविध-त्रिविधे मिच्छा मि दुक्कडं साथे विरमुं छुं. गुरुपादपद्मरेणु मु. आर्चरक्षितविजयजी वि. सं. 2069 जेठ वद एकम ता. 24-6-2013 अमदावाद, तपोवन. नोंध :- गुजराती भाषांतरमां अमुक-अमुक स्थाने '(H)' निशानी छे ते एम सूचवे छे के ते पदार्थ पाछळ परिशिष्टमां आपेल टिप्पणीमां che. Page #7 -------------------------------------------------------------------------- ________________ 5 गाथा क्रमांक विषय *|34 विगेरेथी लै अनंती आशातनाओ *|नैथ्य प्रवचनना गुणो विषयानुक्रमणिका पृष्ठ क्रमांक (इणमेव निग्गंथं पावयाणं |सूत्रनो अर्थ) * ते धम्म सद्दहामि... सूत्रनो अर्थ * नं संमामि... सूत्रनो अर्थ * 'afrAptemu' सूत्रनो अर्थ *|18000 शीलांगो * ब्रानेमि सव्व नीवे... सूत्रनो अर्थ 0 कायोत्सर्ग अध्ययन 0 1419 आलोचना विगेरे दश प्राय0 |नुं स्वरूप 1420-28 द्रव्य-भावव्रणो 1429 कायो0 ने आश्रयीने द्वारगाथा 1430-48 कार्यशब्दना निक्षेपा अने एकार्थिकनामो 1449-53 उत्सर्गशब्दना निक्षेपा अने एकार्थिकनामो 1454 कायोत्सर्गना बे प्रकार 1455-59 कायो0 मां उपसर्गने सहन ka2वा संबंधी गुरु-शिष्यनी चर्चा 1460 अभिभव-चेष्टा कायोनुं काळमान 1461-63 कायोत्सर्गना उत्कृत विगेरे भेदोना नामो 1464 कायो0 ना फायदा 1 2 5 7 8 (9 10 12 14 18 19 32 34 34 35 37 38 गाथा क्रमांक विषय 1465-80 ध्याननुं स्वरूप, ध्यानना प्रकारो तथा मन विगेरे त्रणे योगमां ध्याननी सिद्धि 1481-98 उत्कृत विगेरे भेदोनुं स्वरूप * इच्छामि ठाउं काउस्सग्गं सूत्रनो अर्थ *|तस्सुत्तरीनोळ सूत्र |'annatya'sUtra 1499 दिवस विगेरेना अतिचारोना ज्ञान माटे कायोव 1500 saITHILapALe गाथानो अर्थ 1501-02 कायो0 मां शुं विचारवुं ? 1503-06|सामायिक करीने कार्यो करवो । 1507-08 | 'मिच्छा मि दुक्कडं' पदनो अर्थ 1509-11 तत्सुत्तरीरोमां विगेरे पदोनो अर्थ 1512-18 'अन्नथ ससिप्न' विगेरे पदोनो अर्थ 1519-26 | सांजना प्रतिक्रमण पूर्वेनी विधि, प्रतिक्रमणनी विधि अने तेना हेतुओ अरिहंतनेयाळ सूत्रनो अर्थ पुअरवर वीवलोऌ सूत्रनो अर्थ सिद्धामां बुद्धाळुं सूत्रनो अर्थ 1527 वांदणा बे वार शा माटे ? 1528 सवारे प्रथम कायो मां रात्रिक अतिचारोनुं चिंतन शा माटे नहि ? पृष्ठ क्रमांक 38 46 para 54 55 57 OM . 4 62 63 65 74 x O ka 87 Page #8 -------------------------------------------------------------------------- ________________ गाथा गाथा पृष्ठ क्रमांक विषय क्रमांक 1 क्रमांक विषय क्रमांक 1529-31 सवारना प्रथम त्रण कायो शा 363 पाखंडीओनुं स्वरूप । 157 माटे ? तथा तपचिंतवणीनी प्रथम अणुव्रतनो आलावो अने विधि तेना अतिचारो । 164 अमुक सूत्रनो अर्थ बीजा अणुव्रतनो आलावो अने (पखिप्रति7 नी विधि) तेना अतिचारो चार खामणासूत्रनो अर्थ त्रीजा अणुव्रतनो आलावो अने । (पखिप्रति) नी विधि). तेना अतिचारो भा. 234 चोमासी अने संवत्सरीए चोथा अणुव्रतनो आलावो अने आलोचना विगेरे अवश्य करवा 98 तेना अतिचारो 1532-35 नियतकायो. क्यारे ? अने पांचमा अणुव्रतनो आलावो केटलो? अने तेना अतिचारो । | 1851536-41, अनियतकायो. क्यारे? छठ्ठा अणुव्रतनो आलावो अने केटलो ? (इरियावही क्यां क्यां तेना अतिचारो करवी ?) सातमा अणुव्रतनो आलावो 1542| उच्छवासनुं प्रमाण अने तेना अतिचारो 1543-46 मायाथी कायो नहीं पंदर कर्मादानोनुं स्वरूप । 194 करनारने दोषो आठमां गुणव्रतनो आलावो 1547-48 कायोकेवी रीते करवो? अने तेना अतिचारो 196 1549-50| कायो0 ना 19 दोषो * नवमा सामायिकव्रतनुं स्वरूप । 200 . 1551-53| कायो0 नो अधिकारी अने साधु अने श्रावक वच्चे तफावत 204 तेनुं फळ दसमा शिक्षाव्रतनुं स्वरूप 1554-57 कायो0 मां कर्मक्षय अने अने तेना अतिचारो 209 | माटे कायो0 नी करणीयता अगियारमा पौषधोपवाव्रतनुं 0 प्रत्याख्यान अध्ययन O स्वरूप अने तेना अतिचारो 211 1558|प्रत्याख्यानना द्वारा बारमा अतिथिसं. व्रतनुं स्वरूप 1559-64] श्रावकधर्मनी विधि अने अने तेना अतिचारो श्रावकोना प्रकारो मारणांतिकी संलेखना अने श्रावकव्रतग्रहणना 16808 तेनुं स्वरूप प्रकारो 1565-67) अनागत विगेरे दश प्रत्या) सम्यत्त्वनो आलावो अने ना भेदो 224 तेना अतिचारो 216 Page #9 -------------------------------------------------------------------------- ________________ 7 गाथा क्रमांक विय 1568-87 अनागत विगेरेनुं विस्तारथी वर्णन 1588 प्रत्या0 नी छ प्रकारनी शुद्धि नवकारशी प्रत्यानो आलावो 1589-90 आहारना चार भेदो तथा अशन विगेरे शब्दोनो व्युत्पत्ति अर्थ 1591-93 अशन विगेरे चार भेदो शा |माटे ? 1594 प्रत्यामां मनोगत भावो ज प्रमाण छे 1595-98 प्रत्यानी विधि अने फळ 1599- अप्रत्याना प्रकारो अने 1604 तेना आगारो * पोरिसीप्रत्यानो आलावो एकासण प्रत्यानो आलावो * पाणः... विगेरे आगारोनो अर्थ *|नीविग्नत्या नो आवावो 1605-07 आयंबिलसंबंधी निरूपण * अध्ययनोनुं वर्गीकरण भाग-1 सामायिक अध्ययन भाग-2 सामायिक अध्ययन भाग-3 सामायिक अध्ययन भाग-4 भाग-5 भाग-द भाग-7 पृष्ठ क्रमांक 242 248 227 1610-11 केटला अंगुलप्रमाण नीव्यातु गणाय? 1612|पारिष्ठपनिका कोने खपे ? 1613-14 विधिगृहीत-विधिभुक्त 1615-18 प्रत्या क्यारे शुद्ध गणाय? 249 250 252 253 254 255 257 गाथा क्रमांक 259 261 262 विषय 1608-09|vigaionA प्रकारो 1619 प्रत्याख्यातव्य 1620 अनुयोगयोग्य पर्षदा * देशना केवी रीते आपवी ? 1621 धनविधि 1622-23 प्रत्याना फळो 1624 ज्ञान-क्रियानय 1625 प्रमाणनय सामायिक अध्ययन चतुर्विशतिस्तव, वंदन अने प्रतिक्रमण अध्ययन (पद if सुधी) प्रतिक्रमण अध्ययन कायोत्सर्ग अने प्रत्याख्यान अध्ययन ट पत्रक) * परिशिष्ट-1 (हेमचन्द्रसूरिकृत *|परिशिष्ट-2 अकारादिक्रम * परिशिष्ट-3 (भाग-1 धी नी विषयानुक्रमणिका) *|परिशिष्ट-4 (भाग-1 धी हनी दृष्टान्तानुक्रमणिका पृष्ठ क्रमांक 268 269 271 273 275 278 280 281' 281 282 287 287 293 302 323 338 * निर्युक्तिगाथाओनुं वर्गीकरण भाग-1 भाग-2 भाग-3 भाग-4 भाग-5 1056-1272(ध्यानशतक) भाग-द भाग-7 1-185 186-641 642-879 880-1055 1273-1418 1419-1625 Page #10 -------------------------------------------------------------------------- ________________ ओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओओ दृष्टान्ताकुकर्माणका म्म्म्म्म्म्म् पृष्ठ क्रम दष्टांत क्रमांक 12. प्राणातिपातत्यागनी कथाओ 166 | मृषावादत्याग-कोंकणग श्रावक 14. क्रम दृष्टांत क्रमांक 1. | कायोना आलोकफळ उपर सुभद्रा तथा सुदर्शननी कथा 111 राजाभियोग-कार्तिकशेठनी) कथा । देवताभियोग-श्रावकनी कथा . ' गुसनिग्रह-भिक्षूपासकपुत्र 146 वृत्तिकांतार-सौराष्ट्रम्रावक शंका-राब पीनारो स्वदारमंत्रभेद-वेपारी मृषा उपदेश-परिव्राजक अदत्तादान-युवान टोळकी मैथुन सेवन-त्रण सखीओ, वेपारी, युवानटोळकी, 12 संबंधोनुं दष्टान्त परिग्रहत्याग-श्रावक तुच्छौषधिभक्षण-मगफळी कांक्षा-राजा विचिकित्सा-श्रावक खानार जुगुप्सा-श्रावक दीकरी परपाखंडप्रशंसात्याय प्रत्याख्यानना आलोकफळ उपर धमिलनी कथा 163 | 21. | प्रत्या0ना परलोकफळ 165 | उपर दामन्नकनी कथा चाणक्य प्राणातिपात-कोंकणग. Page #11 -------------------------------------------------------------------------- ________________ श्री आवश्यक निर्युक्तिः हरिभद्रीयवृत्ति भाग-7 Page #12 -------------------------------------------------------------------------- ________________ यात्रीस vi3 माशतनामी ( पगाम0... सूत्र) * 1 'तथा सज्झाए न सज्झाइयं तस्स मिच्छा मि दुक्कडं' तथा स्वाध्यायिके-अस्वाध्यायिकविपर्ययलक्षणे न स्वाध्यायितं । इत्थमाशातनया योऽतिचारः कृतस्तस्य मिथ्या दुष्कृतमिति पूर्ववत् । एयं सुत्तनिबद्धं attheNa'NNaMpi होति विण्णेयं । तं पुण अव्वामोहत्थमोहओ संपवक्खामि ॥ 1 ॥ तेत्तीसाए उवरिं चोत्तीसं बुद्धवयणातिसेसा । पणतीस वयणातिसय छत्तीसं उत्तरज्झयणा 5 ॥ 2 ॥ एवं जह समवाए जा सयभिसरिक्ख होइ सततारं । तथा चोक्तं-सयभिसया नक्खत्ते सएगतारे तहेव पण्णत्ते ॥ इय संखासंखेहिं तहय अणंतेहिं ठाणेहिं ॥ 3 ॥ संजममसंजमस्स य पडिसिद्धादिकरणाइयारस्स । होति पडिक्कमणं त्ति तेत्तीसेहि त ताणि पण ॥ 4 ॥ अवराहपदे सुत्तांतग्गय होंति णियम सव्वेवि । सव्वो va'iyAragaNo दुगसंजोगादि जो एस ॥ 5 ॥ (शंकाः पूर्वे कह्या प्रमाणे 1 थी लईने 33 आशातनाओ सुधीना स्थानो ज प्रतिक्रमणने योग्य 10 छे के बीजा पण प्रतिक्रमण करवा योग्य स्थानो छे ?) समाधान : आ 33 आशातनाओ सुधीना स्थानो साक्षात् सूत्रमां गूंथ्या छे. अर्थथी बीजा स्थानो पण जाणवाना छे. (आशय ए छे के 33 सुधीना स्थानो तो दिशासूचन छे तेना उपलक्षणथी 34 थी लई अनंत सुधीना बीजा स्थानो अर्थथी जाणी लेवाना छे.) ते अन्य स्थानोने पण हुं व्यामोह = मूंझवण न थाय ते माटे ओघथी = संक्षेपथी कहीश ।1॥ 33मा स्थान पछी 34मा 15 स्थान तरी3 34 प्रा2n। जुद्ध = तीर्थ.42 ना वयन विगेरे 34 अतिशयो 141. (बुद्धानां-जिनानां वयणत्ति-वचनप्रमुखा: सर्वस्वभाषानुगतं वचनं धर्मावबोधकरमित्यादिनोक्तस्वरूपा येऽतिशेषा-अतिशया इति औपपातिकसूत्र. 10) पांत्रीस सत्यवचनना अतिशयो. (ते अतिशयो पपातिकसूत्र 10मांथी जाणी लेवा.) छत्रीस उत्तराध्ययनसूत्रना अध्ययनो जाणवा. ल्ल्रा आ प्रमाणे जे रीते समवायांगसूत्रमां छेल्ले 100 मा 20 स्थान तरीके शतभिषफ नक्षत्र 100 तारावाळुं कह्युं छे. ए ज प्रमाणे आगळ वधता-वधता संख्याता, असंख्याता तेम ज अनंता स्थानो (अनंतस्थान तरीके अनंत परमाणुओ, अनंत स्कंधो, अनंत जीवो विगेरे लेवा. आवा अनंतस्थानो) वडे ईलल् संयम के असंयमसंबंधी प्रतिषिद्धनुं आचरण विगेरे अतिचारनुं प्रतिक्रमण सूत्रान्तर्गत 33 अपराधपदोथी ज नियमा थई जाय छे. (ञाथवा 'पडिक्कमामि दोहिं बंधणेहिं' विगेरे पहोवडे अद्दे। 2|य्स् विसंयोग विशे335 15 ॥ 04 25 मतियारोनो समूछते 'पडिक्कमामि एगविहे असंजमे' 56 वा. रायेद विषमसंयमनो . 1. एतत्सूत्रनिबद्धमर्थेनान्यदपि भवति विज्ञेयम् । तत्पुनरव्यामोहार्थमोघतः संप्रवक्ष्यामि ॥1॥trystriNshteruprii ctustriNshdbuddhvcnaatishessaaH| पञ्चत्रिंशद्वचनातिशयाः षट्त्रिंशदुत्तराध्ययनानि ॥ एवं यथा समवाये यावत्शतभिषकनक्षत्रं भवति शततारकम् । शतभिषक्नक्षत्रे शततारकाणि तथैव प्रज्ञप्तानि । इति संख्यासंख्यैस्तथा चानन्तैः स्थानैः ॥ 3 ॥ संयमासंयमयोश्च प्रतिषिद्धादिकरणातिचारस्य । भवति 30 प्रतिक्रमणमिति त्रयस्त्रिंशद्भिस्तु तानि पुनः ॥4॥अप्राध्प्दानि सूत्रान्तर्गतानि भवन्ति नियमात्सर्वाण्यपि । सर्वो वाऽतिचारगणो द्विकसंयोगादिर्य एष ॥ 5 ॥ Page #13 -------------------------------------------------------------------------- ________________ 2. * आवश्य:नियुजित * 62मद्रीयवृत्ति * समाषांतर (भाग-7) एगविहस्सासंजमस्स हवतीह पज्जवसमूहो । evaM'tiyAravisohi काउं कुणती णमोक्कारं ॥ 6 ॥ णमो चउवीसाए इत्यादि, अथवा प्राक्तनाशुभसेवनायाः प्रतिक्रान्तः अपुनःकरणाय प्रतिक्रामन् नमस्कारपूर्वकं प्रतिक्रमन्नाह - नमो चउवीसाए तित्थगराणं उसभादिमहावीरपज्जवसाणाणं (सूत्रं) 5 नमश्चतुर्विंशतितीर्थकरेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः, प्राकृते षष्ठी चतुर्थ्यर्थ एव भवति, तथा चोक्तं - "बहुवयणेण दुवयणं छट्ठिविभत्तीए~ भन्नै चउत्थी । जह हत्था तह पाया नमोऽत्थु देवाहिदेवाणं ॥ 1 ॥ " इत्थं नमस्कृत्य प्रस्तुतस्य गुणव्यावर्णनायाह - इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्णं नेआउयं संसुद्धं 10 सल्लगत्तणं सिद्धिमग्गं मुत्तिमग्गं निज्जाणमग्गं निव्वाणमग्गं अवितहमविसंधि सव्वदुक्खप्पहीणमग्गं, इत्थं ठिया जीवा सिझंति बुझंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति (सूत्रं) पर्यायसमूह = भेदसमूह ज छे अर्थात् ते बधा अतिचारो आ एकविध असंयमनो ज विस्तार छे. मा प्रभारी मतियारोन विशुद्धिने रीने ते 71 वे भाग माहितीर्थ रोने णमो चउवीसाए..... 15 वि daa2॥ नम2712 43 छ. ॥ 4-6 ॥ अवतरणिका : अथवा पूर्वनी अशुभ सेवनाथी (= पापाचरणथी) पाछो फरेलो अपुनःकरण माटे प्रतिक्रमण करतो साधु नमस्कारपूर्वक प्रतिक्रमण करता कहे छे (आशय ए छे के एकवार प्रति. थगयुं. वे असंजमं पडिक्कमामि vi. 2 ॥ bhATe ? to pun:429| mATe. sane te mATe prathama nmH||2 kare che ; 20 सूत्रार्थ : टार्थ प्रभारी वी. टीकार्थ : ऋषभ विगेरेथी लईने महावीर सुधीना चोवीस तीर्थकरोने नमस्कार थाओ. प्राकृतमां चतुर्थीविभक्तिना अर्थमां षष्ठीविभक्ति थाय छे. कह्युं छे - "बहुवचनवडे द्विचवननो भने पहाविमति43 यतुआनो निर्देश थाय छे. bha3 जह हत्था तह पाया (A) 14 भने 52 ॥ ले डोवा छता निर्देश पहुवयनमा यो छ.) नमोत्थु देवाहिदेवाणं ( नमस् n। योगमा यतुथा 25 थवाने पहले 54. 25 छ. अर्थ यतुर्थी वो.)" अवतरणिका : आ प्रमाणे नमस्कार करीने प्रस्तुत (नैरैध्य प्रवचननी आराधना करवा माटे ज उपस्थित थयेलो होवाथी प्रस्तुत) एवा नैर्गथ्य प्रवचनना गुणोनुं वर्णन करवा माटे कहे छे के सूत्रार्थ : TIDA प्रभारी वो. 2. एकविधस्यासंयमस्य भवतीह पर्यवसमूहः । एवमतिचारविशोधिं कृत्वा करोति नमस्कारम् ॥ 6 ॥ 30 बहुवचनेन द्विवचनं षष्ठीविभक्त्या भण्यते चतुर्थी । यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः ॥ 1 ॥ Page #14 -------------------------------------------------------------------------- ________________ नइइञ्थ्य प्रवचनना गुणो (पःओ.... सूत्र) 2 3 - 'इदमेवे ऽति सामायिकादि प्रत्याख्यानपर्यन्तं द्वादशाङ्गं वा गणिपिटकं, निम्रन्थाः-बाह्याभ्यन्तरग्रन्थनिर्गताः साधवः निर्ग्रन्थानामिदं नैर्ग्रन्थ्यं 'प्रावचन मिति प्रकर्षणाभिविधिनोच्यन्ते जीवादयो यस्मिन् तत्प्रावचनम्, इदमेव नैर्ग्रन्थ्यं प्रावचनं किमत आह-सतां हितं सत्यं, सन्तो-मुनयो गुणाः पदार्था वा सद्भूतं वा सत्यमिति, नयदर्शनमपि स्वविषये सत्यं भवत्यत आह-'अणुत्तरं 'ति नास्योत्तरं विद्यत इत्यनुत्तरं, यथावस्थितसमस्तवस्तुप्रतिपादकत्वात् उत्तममित्यर्थः, यदि नामेदमीत्थ- 5 म्भूतमन्यदप्येवम्भूतं भविष्यतीत्यत आह-'केवलियं' केवलमद्वितीयं नापरमित्थंभूतमित्यर्थः यदि नामेदमित्थभूतं तथाप्यन्यस्याप्यसंभवादपवर्गप्रापकैर्गुणैः प्रतिपूर्णं न भविष्यतीत्यत आह-'पडिपुन्नं 'ति प्रतिपूर्णमपवर्गप्रापकैर्गुणै तमित्यर्थः, भृतमपि कदाचिदात्मभरितया न तन्नयनशीलं भविष्यतीत्यत टीकार्य : आ सामायिकाध्ययनथी लईने प्रत्याख्यान सुधीनुं षडावश्यकरूप) प्रवचन अथवा बार अंगरूप गणिपिटक (अहीं गणि = आचार्य, पेटी जेम सर्व रत्नोनो आधार होय तेम सर्व 10 अर्णोरूप रत्नोनो आधार द्वादशांगी होवाथी द्वादशांगीने पेटीनी उपमा आपी छे. तेथी आचार्यनी पेटी ते गणिपिटक एटले के द्वादशांगी. आ प्रवचन अथवा गणिपिटक सर्व दुःखोनो अंत करनार छे एम, सूत्रना अंते रहेल शब्दो साथे अन्वय जोडवो. आ प्रवचन केवुं छे? ते कहे छे -). निर्गथ एटले बाह्य-अत्यंतर परिग्रहथी रहित साधुओ. आ प्रवचन निग्रंथोनुं छे माटे ते र्निग्रंथ्य कहेवाय छे. प्रावचन - प्रकर्षथी अभिविधिवडे जेमां जीवादि पदार्थो कहेवाय छे ते प्रवचन. 15 आ ज नैर्गथ्य प्रावचन शुं छे? ते कहे छे - आ प्रवचन सत्य = हितकर छे. सने जे हितकर छे ते सत्य. सत् तरीके मुनिओ, गुणो अथवा पदार्थो जाणवा. (द्वादशांगी munio mATe hitakara che e to spaSTa che ja. e ja rIte गुणो अथवा पदार्थोनुं यथावस्थित निरूपण करेल होवाथी ते प्रवचन गुण-पदार्थो माटे हितकर छे.) अथवा संभूत होवाथी आ प्रवचन सत्य छे. जो के जुदा जुदा नयरूप दर्शनो = मतो पण पोत-पोताना विषयमां सत्य छे अने अन्य-अन्यना विषयमां असत्य 20 * छे. तेथी सत्य तरीके आवा नमतोनो समावेश कोई न करे ते) माटे कहे छे - "अनुत्तर' - जेना पछी कोई नथी ते अनुत्तर, अर्थात् आ प्रवचन समस्त वस्तुओनुं यथावस्थित प्रतिपादन करतुं होवाथी उत्तम छे. शंका : जो आ दर्शन आवुं होय तो बीजा दर्शनो पण यथावस्थित वस्तुना प्रतिपादक हशे ज ने? आवी शंकानो निरास करवा कहे छे - "र्वत्रिय' - आ प्रवचन केवल छे = अद्वितीय छे. तेना जेवुं बीजुं कोई नथी. 25 शंका : भले आ प्रवचन उत्तम छे अने उत्तम एवा अन्यनो असंभव छे. छतां पण आ प्रवचन मोक्षप्रापक एवा गुणोथी परिपूर्ण न होय तो ? आवी शंकाने दूर करवा कहे छे - प्रतिपूर्ण' - मोक्षप्रापक एवा गुणोथी आ प्रवचन भरेलुं छे. अर्थात् आ प्रवचनने पामीने जीव पोतानामां मोक्षप्रापक गुणोनुं प्रगटीकरण करतो होवाथी ते गुणोनुं कारण प्रवचन छे. तेथी आवा गुणोथी प्रवचन भरेलुं छे एम कह्युं छे.) शंका गुणोथी पूर्ण होवा छतां पण आत्मभरी होय तो 30 मोक्षमां लै जै शके नहीं. ( अर्थात् प्रवचनने धारण करनार जीव पोते ते गुणोथी मोक्ष पामे, बीजाने न पमाडे.) आवी शंकाने दूर करवा kahe che - Page #15 -------------------------------------------------------------------------- ________________ 4 Avazyakaniyukti * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) आह-'नेयाउयं 'ति नयनशीलं नैयायिकं, मोक्षगमकमित्यर्थः, नैयायिकमप्यसंशुद्धं-संकीर्णं नाक्षेपेण नैयायिकं भविष्यति इत्यत आह-संसुद्धं 'ति सामस्त्येन शुद्धं संशुद्धं, एकान्ताकलङ्कमित्यर्थः, एवंभूतमपि कथञ्चित्तथास्वाभाव्यान्नालं भवनिबन्धननिकृन्तनाय भविष्यतीत्यत Aha'sallagattaNaM ति कृन्ततीति कर्त्तनं शल्यानि-मायाशल्यादीनि तेषां कर्त्तनं, भवनिबन्धनमायादिशल्यच्छेदकमित्यर्थः, परमतनिषेधार्थं त्वाह-सिद्धिमग्गं मुत्तिमग्गं' सेधनं सिद्धिः-हितार्थप्राप्तिः सिद्धेर्मार्गः सिद्धिमार्गः, मोचनं मुक्ति:-अहितार्थकर्मविच्युतिस्तस्या मार्गो मुक्तिमार्ग इति, मुक्तिमार्गकेवलज्ञानादिहितार्थप्राप्तिद्वारेणाहितकर्मविच्युतिद्वारेण च मोक्षसाधकमिति भावना, अनेन च केवलज्ञानादिविकलाः सकर्मकाश्च मुक्ता इति दुर्नयनिरासमाह, विप्रतिपत्तिनिरासार्थमाह 'निज्जाणमग्गं निव्वाणमग्गं' यान्ति तदिति यानं 'कृत्यल्युटो बहुलं' (pA0 3-3-113) इति 10 वचनात् कर्मणि ल्युट्, निरुपम यानं निर्यानं, ईषत्प्राग्भाराख्यं मोक्षपदमित्यर्थः, तस्य मार्गो निर्याणमार्ग इति, निर्याणमार्ग:-विशिष्टनिर्वाणप्राप्तिकारणमित्यर्थः, अनेनानियतसिद्धिक्षेत्रप्रतिपादनपरदुर्णयनिरासमाह, निर्वृतिनिर्वाणं-सकलकर्मक्षयजमात्यन्तिकं सुखमित्यर्थः, निर्वाणस्य मार्गो नैविश' - मोक्षमां लई जनारुं आ प्रवचन छे. शंका : मोक्षमां लई जनारुं होवा छतां पण असंशुद्ध होय = संकीर्ण होय = कलंकित होय तो झडपथी लई जनारुं बनतुं नथी. आवी शंकानुं 15 समाधान आपे छे - आ प्रवचन संशुद्ध छे एटले के एकान्त कलंक विनानुं छे. शंका : आवा प्रकारनुं होवा छतां कोइक रीते तथा स्वभावथी ज संसारना कारणोने तोडवामां समर्थ नहीं होय. तेथी कहे छे - "सत्ता ' - जे कापे ते कर्तन. शल्यो तरीके मायाशल्यादि जाणवा. आ प्रवचन ते संसारना कारणभूत एवा माया विगेरे शल्योने कापनारुं छे. बीजाना मतोनो निषेध करवा कहे छे - 'सिद्धिमां मुत्तम' सिद्धि एटले हितकर पदार्थोनी 20 प्राप्ति. ते सिद्धिनो जे मार्ग ते सिद्धिमार्ग. मुक्ति एटले अहितकर पदार्थो अने तेना कारणभूत एवा कर्मोथी छूटकारो. तेनो जे मार्ग ते मुक्तिमार्ग. आ प्रवचन ए मुक्तिनो मार्ग छे एटले के केवलज्ञान विगेरे हितकर एवा पदार्थोनी प्राप्ति कराववाद्वारा अने अहितकर एवा कर्मोनो क्षय कराववाद्वारा मोक्षने साधी आपनारुं छे. आ बंने विशेषणोद्वारा जे दुर्नय एवुं माने छे के "मुक्त जीवो केवलज्ञानादि विनाना अने कर्मसहितना छे' ते दुर्नयनो निरास करायेलो जाणवो, अर्थात् तेवा दुर्नयनुं खंडन थयेलुं 25 समजवुं. आवा प्रकारनी बीजी पण खोटी मान्यताओनुं खंडन करवा माटे कहे छे - निष्णाम' ज्यां जीवी जाय ते मान. अहीं कृत्य... सूत्रथी 'आ' धातुने कर्म अर्थमां न्यु प्रत्यय लागता "यान शब्द बन्यो छे. निरुपम एवुं यान ते नियन अर्थात् इष-आभार नामनुं मोक्षस्थान. तेनो मार्ग ते निर्यानमार्ग, अर्थात् विशिष्ट एवा निर्वाणनी प्राप्तिनुं कारण. (अहीं अन्यदर्शनीओए मानेला 30 मोक्षस्थान करता आ मोक्षस्थान विशिष्ट होवाथी निर्वाण माटे विशिष्ट' विशेषण मूकेल छे.) आ विशेषणद्वारा जेओ सिद्धिक्षेत्रने अनियत माने छे एटले के अमुक चोक्कस स्थाने सिद्धिक्षेत्र छे एवुं जेओ मानता नथी, तेवा दुर्नयनुं खंडन करायेलुं जाणवुं. Page #16 -------------------------------------------------------------------------- ________________ 10 ___आध्य प्रत्यनन Yell (पगाम... सूत्र) * 5 निर्वाणमार्ग इति, निर्वाणमार्गः परमनिर्वृतिकारणमिति हृदयं, अनेन च निःसुखदुःखा मुक्तात्मान " इति प्रतिपादनपरदुर्णयनिरासमाह, निगमयन्नाह-इदं च "अवितहमविसंधिं सव्वदुक्खप्पहीणमग्गं" अवितथं-सत्यं अविसन्धि-अव्यवच्छिन्नं, सर्वदा अवरविदेहादिषु भावात्, सर्वदुःखप्रहीणमार्गसर्वदुःखप्रहीणो-मोक्षस्तत्कारणमित्यर्थः, साम्प्रतं परार्थकरणद्वारेणास्य cintAmaNitvamupadarzayannAha'etthaM ट्ठिया जीवा sijhaMti'tti 'अत्र' नैर्ग्रन्थे प्रवचने स्थिता जीवाः सिध्यन्तीत्यणिमादिसंयमफलं 5 प्राप्नुवन्ति 'बुझंतीति बुध्यन्ते केवलिनो भवन्ति 'muccaMti'tti मुच्यन्ते भवोपग्राहिकर्मणा 'parinivvAyaMti'tti परि-समन्तात् निर्वान्ति, किमुक्तं भवति ?-'सव्वदुक्खाणमंतं करिति 'त्ति सर्वदुःखानां शारीरमानसभेदानां अन्तं-विनाशं कुर्वन्ति-निर्वर्त्तयन्ति । ___ इत्थमभिधायाधुनाऽत्र चिन्तामणिकल्पे कर्ममलप्रक्षालनसमर्थसलिलौघं श्रद्धानमाविष्कुर्वन्नाह - तं धम्मं सद्दहामि पत्तियामि रोएमि फासेमि अणुपालेमि, तं धम्मं सद्दहतो पत्तिअंतो रोयंतो फासंतो अणुपालंतो तस्स धम्मस्स अब्भुट्ठिओमि आराहणाए विरओमि विराहणाए असंजमं परिआणामि संजमं उवसंपज्जामि अबंभं परिआणामि बंभं उवसंपज्जामि अकप्पं परिवाणामि कप्पं उवसंपज्जामि अण्णाणं परिआणामि नाणं उवसंपज्जामि अकिरियं परियाणामि किरियं उवसंपज्जामि मिच्छत्तं परियाणामि सम्मत्तं उवसंपज्जामि 15 अबोहिं परियाणामि बोहिं उवसंपज्जामि अमग्गं परियाणामि मग्गं उवसंपज्जामि (सूत्रं) . 'निव्वाणमग्गं' -निए गेट निवृति अर्थात स.78 भाना क्षयथी. उत्पन्न थनार भात्यन्ति सुख. तेनो मार्ग = उपाय ते निर्वाणमार्ग, अर्थात परमनिवृतिनुं कारण. आ विशेषणद्वारा "मुक्तात्मा सुख-दु:ख विनाना छे' एवा प्रतिपादनमां तत्पर दुर्नयनुं खंडन जाणवुं. उपसंहार करता कहे छे - आ प्रवचन अवितथ एटले के सत्य छे, आ प्रवचन पश्चिम महाविदेह विगेरे क्षेत्रमां हंमेशा 20 रहेनारुं होवाथी अविसन्धि = नाश न पामनारुं छे. आ प्रवचन सर्व दुःखोथी रहित एवा मोक्षनुं ॥ 29 ॥ छे. हवे परार्थ करनारुं होवाथी आ प्रवचन चिंतामणिस्वरूप छे एवुं जणावतां कहे छे - आ निध्य प्रवचनमां रहेला जीवो सिद्ध थाय छे एटले के अणिमादि अष्ट सिद्धि विगेरे संयमफळने प्राप्त करे छे. आ प्रवचनमां रहेलां जीवो बोध पामे छे एटले के केवलज्ञाननी प्राप्ति करे छे, 25 अघातिकर्मोथी मूकाय छे, सर्व प्रकारे निर्वाणने पामे छे एटले के शारीरिक अने मानसिक एवा सर्व दुःखोना विनाशने करे छे. अवतरणिका : आ प्रमाणे प्रवचनना माहभ्यने कहीने हवे आ ज चिंतामणिसमान प्रवचनमां कर्ममलने धोई नांखवामां समर्थ एवी पाणीना समूहरूप श्रद्धाने प्रगट करता कहे छे के सूत्रार्थ : 2ई प्रभारी anal. 30 Page #17 -------------------------------------------------------------------------- ________________ da * Avazyakaniyukti * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) य एष नैर्ग्रन्थ्यप्रावचनलक्षणो धर्म उक्तः तं धर्मं श्रद्दध्महे सामान्येनैवमयमिति 'पत्तियामि 'त्ति प्रतिपद्यामहे प्रीतिकरणद्वारेण 'रोएमित्ति रोचयामि, अभिलाषातिरेकेणासेवनाभिमुखतया, तथा प्रीती रुचिश्च भिन्ने एव, यतः क्वचिद्दध्यादौ प्रीतिसद्भावेऽपि न सर्वदा रुचि:, 'फासेमित्ति स्पृशामि आसेवनाद्वारेणेति 'अणुपालेमि' अनुपालयामि पौनःपुन्यकरणेन 'तं धम्मं सद्दहंतो ' 5 इत्यादि, तं धर्मं श्रद्दधानः प्रतिपद्यमानः रोचयन् स्पृशन् अनुपालयन् 'तस्स धम्मस्स अब्भुट्टिओमि आराधनाए ऽति तस्य धर्मस्य प्रागुक्तस्य अभ्युत्थितोऽस्मि आराधनायाम् - आराधनविषये ऽविरतोमि विराधनाए ऽत्ति विरतोऽस्मि - निवृत्तोऽस्मि विराधनायां - विराधनाविषये, एतदेव भेदेनाह - 'असंजमं परियाणामि, संजमं उवसंपज्जामि' असंयमं - प्राणातिपातादिरूपं प्रतिजानामीति ज्ञपरिज्ञया विज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्यामीत्यर्थः, तथा संयमं प्रागुक्तस्वरूपं उपसंपद्यामहे, प्रतिपद्यामहे 10 कृत्यर्थ:, तथा 'अवंम परियाळामि बंम वसंपन्नामि' अब्रह्म--वस्त्यनियमनक्षळ विपरीत वृद्घ, शेषं पूर्ववत्, प्रधानासंयमाङ्गत्वाच्चाब्रह्मणो निदानपरिहारार्थमनन्तरमिदमाह, asaMyamAGgatvAdevAha'akappaM परियाणामि कप्पं उवसंपज्जामि' अकल्पोऽकृत्यमाख्यायते कल्पस्तु कृत्यं इति, इदानीं द्वितीयं बन्धकारणमाश्रित्याह, यत उक्तं- "अस्संजमो य एक्को अण्णाणं अविरई य दुविहं" तु टीकार्थ : जे आ naisa~thya प्रावचनस्वरूप धर्म कह्यो, ते धर्मनी हुं श्रद्धा करुं छुं एटले के सामान्यथी 15 आ धर्म आ प्रमाणेनो ज (=पूर्वे कह्यो तेवो ज) छे' ए प्रमाणनी श्रद्धा करुं छुं. ते धर्म उपर प्रीतिने धारण करवाद्वारा धर्मनो स्वीकार करुं छुं, तीव्र इच्छाथी ते धर्मना पालनने अभिमुख थवावडे ते धर्म उपर रुचि धारण करुं छुं. अहीं प्रीति अने रुचि बंने त न जुदा ज छे, कारण केन्दहीं विगेरे कोई वस्तुमां प्रीति होवा छतां पण हंमेशा रुचि होय ज एवुं होतुं नथी. (अर्थात् प्रीति होवा छतां क्यारेक रुचि न पण होय. आम रुचि अने प्रीति तद्दन जुदा छे.) तेनुं (= ते प्रवचनमां कहेला अनुष्ठानोनुं) 20 पालन करवाद्वारा ते धर्मने हुं स्पर्श छुं. वारंवार करवाद्वारा ते धर्मनुं अनुपालन करुं छुं. तं थमां स ंतो... विगेरेनो अर्थ - ते धर्मनी श्रद्धा करतो, स्वीकारतो, रूचिं करतो, स्पर्शना करतो, अनुपालन करतो एवो हुं ते प्रावचनरूप धर्मनी आराधना करवा माटे ऊभो थयो छुं एटले तैयार थयो छुं. (ते धर्म आराधवा माटे ज) विराधनाओथी पाछो फर्यो छुं. (ते आराधनामां केवी रीते तैयार थयो छे ? अने विराधनाथी केवी रीते पाछो फर्यो छे?) ते ज वात भेदथी = विस्तारथी 25 जणावे छे - प्राणातिपात विगेरेरूप असंयमने हुं जाणुं छुं अर्थात् ज्ञपरिक्षावडे = ज्ञानथी असंयमने जाणीने प्रत्याख्यानपरिज्ञावडे ते असंयमनुं प्रत्याख्यान करुं छुं. तथा प्राणातिपात विगेरेथी निवृत्तिरूप संयमने स्वीकारुं छुं. - तथा मैथुनसेवन ते अब्रह्म. अने तेनाथी विपरीत ब्रह्म जाणवुं. शेष शब्दोनो अर्थ पूर्वनी जेम जाणवो. अब्रह्म ए असंयमनुं प्रधान कारण होवाथी अब्रह्मना कारणनो निषेध करवा असंयम पछी 30 अब्रह्म ग्रहण कर्युं छे. ए ज प्रमाणे असंयमनुं अंग होवाथी ज कहे छे - अकथ्यनुं प्रत्याख्यान करुं छुं, कल्प्सनो स्वीकार करुं छुं. अकल्प्य एटले अकृत्य = अकर्तव्य. अने कल्प्य एटले नृत्य. हवे बीजा कारणने आश्रयीने जणावे छे, कारण के कह्युं छे - असंयम ए प्रथमप्रकारनुं कारण छे. अज्ञान ए Page #18 -------------------------------------------------------------------------- ________________ सर्व दोषोनुं प्रतिक्रमण ( पाम.... सूत्र) इत्यादि |'अन्न्न्नान्न्ण् परियाणामि नाणं उवसंपज्जामि' अज्ञानं सम्यग्ज्ञानादन्यत् ज्ञानं तु भगवद्वचनजं, 'अज्ञानभेदपरिहरणायैवाह - ' अकिरियं परियाणामि किरियं उवसंपज्जामि' अक्रिया - नास्तिकवादः क्रिया - सम्यग्वादः । तृतीयं बन्धकारणमाश्रित्याह- 'मिच्छत्तं परियाणामि सम्मत्तं उवसंपज्जामि' मिथ्यात्वं-पूर्वोक्तं सम्यक्त्वमपि, एतदङ्गत्वादेवाह - ' अबोहिं परियाणामि बोहिं उवसंपज्जामि' अबोधिः- मिथ्यात्वकार्यं बोधिस्तु सम्यक्त्वस्येति, इदानीं सामान्येनाह - ' अमग्गं परियाणामि मग्गं 5 उवसंपज्जामि' अमार्गो - मिथ्यात्वादिः मार्गस्तु सम्यग्दर्शनादिरिति । इदानीं छद्मस्थत्वादशेषदोषशुद्ध्यर्थमाह जं संभरामि जं च न संभरामि जं पडिक्कमामि जं च न पडिक्कमामि तस्स सव्वस्स देवसियस्स ऐयारस्स पडिक्कमामि समणोऽहं संजयविरयपडिहयपच्चक्खायपावकम्मो अनियाणो दिट्ठिसंपण्णो मायामोसविवज्जिओ । ( सूत्रं ) - 10 यत् किञ्चित् स्मरामि यच्च छद्मस्थानाभोगान्नेति, तथा 'जं पडिक्कमामि जं च न पडिक्क मामि' यत् प्रतिक्रामामि आभोगादिविदितं यच्च न प्रतिक्रामामि सूक्ष्ममविदितं, अनेन प्रकारेण यः कश्चिदतिचारः कृतः 'तस्स सव्वस्स देवसियस्स अतियारस्स पडिक्कमामि त्ति कण्ठ्यं, इत्थं प्रतिक्रम्य पुनरकुशलप्रवृत्तिपरिहारायात्मानमालोचयन्नाह - 'समणोऽहं स्ण्ज्य्विर्य्प्द्दिह्य्प्च्चने अविरति ए बे प्रकारना कारणो che... vigere. अज्ञाननुं प्रत्याख्यान करुं छुं अने ज्ञानने 15 स्वीकारुं छुं. सम्यज्ञानथी जे विपरीत छे ते अज्ञान छे अने ज्ञान भगवानना वचनोथी प्रगट थतुं जाणवुं. अज्ञानना भेदोनो त्याग करवा माटे ज कहे छे - अक्रियानुं प्रत्याख्यान अने क्रियानो स्वीकार करुं छुं. अक्रिया एटले नास्तिकवाद अने क्रिया एटले सम्यग्वाद. हवे त्रीजा बंधना कारणने आश्रयीने कहे छे - मिथ्यात्वनुं प्रत्याख्यान अने सम्यक्त्वनो स्वीकार करुं छुं. मिथ्यात्वनो अर्थ पूर्वे कहेवाई गयो छे. ए ज प्रमाणे सम्यक्त्वनो पण अर्थ पूर्वे कहेवाई गयो छे. मिथ्यात्व अने 20 सम्यक्त्व (अबोधि--बोधिनुं) कारण होवाथी कहे छे - अबोधिनुं प्रत्याख्यान अने बोधिनो स्वीकार करुं छुं. अबोधि मिथ्यात्वथी उत्पन्न थनारुं जाणवुं. अने बोधि सम्यक्त्वनुं कार्य जाणवुं. हवे सामान्यथी जणावे छे - अमार्गनुं प्रत्याख्यान अने मार्गनो स्वीकार करुं छुं. मिथ्यात्व विगेरे अमार्ग अने सम्यग्दर्शन विगेरे मार्ग जाणवो. अवतरणिका : हवे प्रतिक्रमण करनार छद्मस्थ होवाथी संपूर्ण दोषोनी शुद्धि माटे कहे छे - 25 सूत्रार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थ : जे कंइक मने याद छे अने छद्मस्थ अवस्थामां थनारा अनाभोगने कारणे जे कंईक मने याद आवतुं नथी. तथा आभोग विगेरेथी जणायेल जेनुं हुं प्रतिक्रमण करुं छुं अने नहि जणायेल एवा सूक्ष्म अपराधोनुं जे में प्रतिक्रमण कर्युं नथी. आ रीते जे कोई अतिचार सेवायो छे 'ते सर्व दैवसिक अतिचारोनुं हुं प्रतिक्रमण करुं छुं' आ वाक्यनो अर्थ स्पष्ट ज छे. आ प्रमाणे प्रतिक्रमण 30 करीने अकुशल एवी प्रवृत्तिनो त्याग करवा माटे पोताना आत्मानी आलोचना करता कहे छे - हुं Page #19 -------------------------------------------------------------------------- ________________ 8 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) क्खायपावकम्मो अणियाणो दिट्ठिसंपन्नो मायामोसविवज्जिओ त्ति श्रमणोऽहं तत्रापि न चरकादिः, किं तर्हि ?, संयतः सामस्त्येन यतः इदानीं, विरतो - निवृत्तः अतीतस्यैष्यस्य च निन्दासंवरणद्वारेण अत एवाह-प्रतिहतप्रत्याख्यातपापकर्मा, प्रतिहतम् - इदानीमकरणतया प्रत्याख्यतमतीतं निन्दया एष्यमकरणतयेति, प्रधानोऽयं दोष इतिकृत्वा तत्शून्यतामात्मनो भेदेन प्रतिपादयन्नाह-'अनिदानो' 5 निदानरहितः सकलगुणमूलभूतगुणयुक्ततां दर्शयन्नाह - 'दृष्टिसंपन्नः' सम्यग्दर्शनयुक्त इत्यर्थः । वक्ष्यमाणद्रव्यवन्दनपरिहारायाह-मायामृषाविवर्जकः - मायागर्भमृषावादपरिहारीत्युक्तं भवति । वंभूत: सन् द्रि ? -- अड्डाइज्जेसु दीवसमुद्देसु पनरससु कम्मभूमीसु जावंति केइ साहू रयहरणगुच्छपडिग्गहधारा पंचमहव्वयधारा । अड्डारसहस्ससीलंगधारा अक्खुयायारचरित्ता ते सव्वे 10 सिरसा मळमा मस्थळ वंमि । (सूत्र) अर्द्धतृतीयेषु द्वीपसमुद्रेषु-जम्बूद्वीपधातकीखण्डपुष्करार्द्धेषु पञ्चदशसु कर्मभूमिषु-पञ्चभरतपञ्चैरावतपञ्चविदेहाभिधानासु यावन्तः केचन साधवः रजोहरणगुच्छप्रतिग्रहधारिणः, निह्नवादिव्यवच्छेदायाह-पञ्चमहाव्रतधारिणः, पञ्च महाव्रतानि - प्रतीतानि, तदेकाङ्गविकलप्रत्येकबुद्धादि श्रमण छुं. तेमां पण चरक विगेरे नथी परंतु संयत छुं अर्थात् हवे सर्व प्रकारे (शुभ प्रवृत्तिमां) 15 यत्नवाळो छुं. तथा विरत = अटकेलो छुं, अर्थात् भूतकाळना पापोनी निंदा अने भविष्यना पापोनुं संवरण करवाद्वा2A पापोथी पाछो फरेलो छुं. आ रीते संयतविरत che mATe ja kahe che - 'pratihata-प्रत्याख्यात पापकर्मवाळो छुं', अर्थात् वर्तमानमां पापोने नहीं करतो होवाथी प्रतिहत अने भूतकाळना अपराधोने निंदावडे तथा भविष्यना पापोनी अकरणताने कारणे प्रत्याख्यात पापकर्मवाळो छुं. नियाणुं ए सौथी मोटो दोष छे माटे ज 20 आत्मानी ते दोषथी शून्यताने स्वतंत्र रीते जणावतां कहे छे (अर्थात् आ दोषथी संपूर्ण रीते आत्मा शून्य छे तेवुं जणाववा फरीथी जुदुं विशेषण कहे छे --) 'हुं नियाणाथी रहित छुं.' सकलगुणोमां जे मुख्य गुण छे ते गुणथी आत्मा युक्त छे ते जणाववा कहे छे - 'हुं सम्यग्दर्शनथी युक्त छुं.' आगळ कहेवाता द्रव्यवंदननो त्याग करवा माटे (एटले के हवे जे वंदन करवानुं छे ते मात्र शब्दोथी नथी ते जणावता) कहे छे - 'मायाथी युक्त एवा मृषावादनो त्याग करनारो छुं.' आवा 25 प्रकारनो थयेलो ते साधु शुं करे छे ? ते कहे छे H - सूत्रार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थ : जंबुद्वीप, धातकीखंड अने अर्धपुष्करद्वीपरूप अढीद्वीपमां रहेल पांच भरत, पांच ऐरावत अने पांच महाविदेहनामनी पंदर कर्मभूमिमां जे कोइ पण साधुओ रजोहरण, गुच्छा, पात्रने (उपलक्षणथी सर्व औघिक उपकरणोने) धारण करनारा छे. (तेओने सिरसा मळसा... पद 30 साथे अन्वय जोडवो.) अहीं निह्नव विगेरेनी बादबाकी करवा कहे छे - जेओ पांच महाव्रतोने धारण करनारा छे, पांच महाव्रतो प्रसिद्ध ज छे. (पूर्वे 'रजोहरणादिधारण करनारा' विशेषण कह्युं Page #20 -------------------------------------------------------------------------- ________________ kA0 jarA | To aDhArahajAra शीलांगो (TTY... सूत्र) 9 सङ्ग्रहायाह-अष्टादशशीलाङ्गसहस्रधारिणः, तथाहि केचिद् भगवन्तो रजोहरणादिधारिणो न - भवन्त्यपि, तानि चाष्टादशशीलाङ्गसहस्राणि दर्श्यन्ते, तत्रेयं करणगाथा-जोए करणे सन्ना इंदिय भोमाइ समणधम्मे य । सीलंगसहस्साणं अड्डारसगस्स निप्फत्ती ॥ 1 ॥ स्थापना त्वियं - योन् । H0 | G0 | | | | | | सन्ना । स । णो फंदिय । सौओ । | धओ । 20 | ग्लो भोमाइ । न । ते. | व । व । वेव । तेओ । | paM0 । 10 | sa0dha0 खं0 50 | | | | त । saM0 | स । सो । मा । vaM0 | 10 इयं भावना-मणेण ण करेइ आहारसण्णाविप्पजढो सोतिदियसंवुडो खंतिसंपन्नो पुढवीकायसंरक्खओ 1, मणेण ण करेइ आहारसण्णाविप्पजढो सोतिंदियसंवुडो खंतिसंपन्नो आउक्कायसंरक्खओ 2 एवं तेउ 3 वाउ 4 वणस्सति 5 bi0 6 ti07 ca0 8 paM0 9 अजीवेसु दस भेदा, एते खंतिपयं अमुयंतेण लद्धा : एवं मद्दवादिसु एक्केक्केदस 2 लब्भति, एवं सतं, 100 एवं sortidiymmuyNtenn लद्धा, एवं चक्खिदियादियेसुवि एक्कक्के सयं 2 जाता सता 500, 15 परंतु, केटलाक प्रत्येकबुद्ध विगेरे रजोहरणादि एक अंग (बाह्य उपधि ए एक अंग अने आत्यंतर संयमना परिणामो ए बीजुं अंग जाणवुं.) ने धारण कंरनारा नथी पण होता तेथी तेओनो संग्रह करवा माटे कहे छे - अढारहजारशीलांगोने धारण करनारा. प्रत्येकबद्ध विगेरे पासे पण अढार हजारशीलांगो छे ज. ते अढारहजारशीलांगोने मेळववानी करणगाथा आ प्रमाणे छे - 3 योग x 3 करण x 4 संज्ञा x 5 इन्द्रिय x 10 पृथ्वी विगेरे x 10 श्रमणधर्म. आ प्रमाणे 18000 20 शीलांगो थाय छे. ते भांगाओ आ प्रमाणे छे - (1) आहारसंज्ञा विनानो, श्रोतेन्द्रियथी संवृत थयेलो, क्षमाथी युक्त हुं मनथी पृथ्वीकायनो आरंभ करीश नहीं, (2) आहारसंज्ञा विनानो, श्रोतेन्द्रियथी संवृत्त, क्षमायुक्त हुं मनथी अप्लायनो आरंभ करीश नहीं, (3) आ प्रमाणे तेजसकायना, (4) वायुकायना, (5) वनस्पतिना, (6) बेइन्द्रियना, (7) इन्द्रियना, (8) चौन्द्रियना, (9) पंचेन्द्रियना 25 आरंभने अने (10) अजीवासंयमने (= मुल्यवान वस्त्र, पात्र, सुवर्ण विगेरेना सेवनने) करीश नहीं. आ प्रमाणे 'क्षमा' पद छोड्या विना पृथ्वी विगेरेथी लई अजीव सुधीना दश भेद प्राप्त थया. आ प्रमाणे "क्षमा' पदने बदले मार्दव विगेरे पदो मूकता दरेक पदना 10-10 भांगा प्राप्त थाय. बधा मळी 100 भांगा थाय. आ 100 भांगा "श्रोतेन्द्रिय पदने छोड्या विना प्राप्त थया. आ ज प्रमाणे चक्षु-इन्द्रिय विगेरे पांच इन्द्रियोने आश्रयीने दरेकना 100-100 भांगा गणता पांच 30 इन्द्रियना 500 भांगा थाय. Page #21 -------------------------------------------------------------------------- ________________ 10 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) एतेवि आहारसण्णाऽपरिच्चायगेण लद्वा, भयादिसण्णादिसुवि पत्तेयं 2 पंचसया, जाता सहस्सा, एत न करेंतित्ति एतेण लद्धा न कारवेति एतेणवि दो करते णाणुजाणति वि दो सहस्सा 2000, जाता 6 सहस्सा, एते मणेण लद्धा 6000, वायाएवि 6000, काएणवि छत्ति 6000, जाता अट्ठारसत्ति 18000 | 'अक्षताचारचारित्रिणः' अक्षताचार एव चारित्रं, 'तान् 5 सर्वान्' गच्छगतनिर्गतभेदान् 'शिरसा' उत्तमाङ्गेन मनसा - अन्तःकरणेन मस्तकेन वन्दामीति वाचेति, इत्थमभिवन्द्य साधून् पुनरोघतः सकलसत्त्वक्षामणमैत्री प्रदर्शनायाह खामि सव्व जीवे, सव्वे जीवा खमंतु मे । त्ती मे सव्वभूएस, वेरं मज्झं न केआइ ॥ 1 ॥ एवमहं आलोइय निन्दिय गरहिय दुर्गाछियं सम्मं । तिविहेण पडिक्कतो वंदामि जिणे चउवीसं ॥ 2 ॥ ( सूत्र ) निगदसिद्धा एवेयं, सव्वे जीवा खमंतु मेत्ति, मा तेषामप्यक्षान्तिप्रत्ययः कर्मबन्धो भवत्विति आ 500 भांगा 'आहारसंज्ञा' पदने छोड्या विना प्राप्त थया. ए ज रीते भय विगेरे संज्ञा लैने भांगा करता दरेकना 500-500 भेगा करता बे हजार भांगा थाय. आ बे हजार भांगा 'करवुं नहीं' पदने आश्रयीने मळ्या. ए ज रीते 'कराववुं नहीं' पदना बे हजार अने 'अनुमोदवुं 15 नहीं' पदना बे हजार. बधा मळी छ हजार भांगा थया. आ छ हजार भांगा 'मनथी' पदने आश्रयीने मळ्या. ए ज रीते वचन अने कायाना छ-छ हजार गणतां बधा मळी अढारहजार थाय छे. 10 -- अक्षत आचार ए ज अहीं चारित्र जाणवुं. ते अक्षताचाररूपचारित्रवाळा, (आम रजोहरणगुच्छप्रतिग्रहधारी विगेरेथी लई अक्षताचारचारित्रवाळा) बधा ज एटले के गच्छमां रहेला (सापेक्ष यतिधर्मी) के गच्छमांथी नीकळेला (निरपेक्ष यतिधर्मी) बधा साधुओने मस्तकथी = कायाथी, 20 मनथी अने 'मत्थएण वंदामि' ए प्रमाणे वचनथी वंदन करे छे. अवतरणिका : आ प्रमाणे साधुओने वंदन करीने फरीथी सर्व जीवो साथे क्षमायाचनापूर्वकना मैत्रीभावने देखाडवा माटे कहे छे सूत्रार्थ : सर्व जीवोने हुं क्षमा आपुं छुं, सर्व जीवो मने क्षमा आपो. सर्वजीवो साथे मारे मैत्री छे, कोई साथे मारे वैरभाव नथी. 25 सूत्रार्थ : आ प्रमाणे पोताना अपराधोनी सम्यग् रीते गुरुने कथनकरवारूप आलोचना करी, मनथी स्वसाक्षीए निंदा करी, वचनथी अन्यसाक्षीए गर्हा करी, तथा आलोचना--निंदा--गहरूप दुर्गंछा करी. आ मन-वचन--कायारूप त्रण प्रकारथी पाछो फरेलो हुं चोवीस जीनेश्वरोने वंदन करुं छुं. टीकार्थ : प्रथम गाथानो अर्थ स्पष्ट ज छे. तेमां बीजा बधा जीवोने पण अक्षमा निमित्ते कर्मबंध 30 न थाय ते माटे करुणाथी 'सव्व नौवा व्रतंतु मे' शब्दोनुं उच्चारण जीव kare che. have A अध्ययनना Page #22 -------------------------------------------------------------------------- ________________ कायोत्सर्ग अध्ययननो संबंध छे. 11 करुणयेदमाह । समाप्तौ स्वरूपप्रदर्शनपुरःसरं मङ्गलमाह-एवेत्यादि निगदसिद्धा, एवं दैवसिकं प्रतिक्रमणमुक्तं, रात्रिकमप्येवम्भूतमेव, नवरं यत्रैव दैवसिकातिचारोऽभिहितस्तत्र रात्रिकातिचारो वक्तव्यः । आह-यद्येवं 'इच्छामि पडिक्कमिउं गोयरचरियाए' इत्यादि सूत्रमनर्थकं, रात्रावस्य असंभवादिति, उच्यते, स्वप्नादौ संभवादित्यदोषः । इत्युक्तोऽनुगमः, नयाः प्राग्वत् ॥ __इत्याचार्यश्रीमद्धरिभद्रसूरिशक्रविहितायां आवश्यकवृत्तौ शिष्यहितायां प्रतिक्रमणाध्ययनं 5 समाप्त छे 0 अथ कायोत्सर्गाध्ययनं 0 व्याख्यातं प्रतिक्रमणाध्ययनमधुना कायोत्सर्गाध्ययनमारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययने वन्दनाद्यकरणादिना स्खलितस्य निन्दा प्रतिपादिता, इह तु स्खलितविशेषतोऽपराधव्रणविशेषसंभवादेतावताऽशुद्धस्य सतः प्रायश्चित्तभेषजेनापराधव्रणचिकित्सा प्रतिपाद्यते, यद्वा 10 प्रतिक्रमणाध्ययने मिथ्यात्वादिप्रतिक्रमणद्वारेण कर्मनिदानप्रतिषेधः प्रतिपादितः, य्थोक्त्णंतमां (जीव केवी रीते पापोथी पाछो फर्यो छे ? तेनुं) स्वरूप देखाडवापूर्वक मंगलने कहे छे - विमहं...' गाथार्थ स्पष्ट ज छे. आ प्रमाणे दैवसिक प्रतिक्रमण कह्युं. रात्रिक प्रतिक्रमण पण आ ज प्रमाणे जाणी लेवुं. मात्र ज्यां दैवसिक अतिचार कह्यां, त्यां रात्रिक अतिचार जाणवा. शंका : जो देवसिक प्रमाणे ज रात्रिप्रतिक्रमण जाणवानुं होय तो ऽफूछामि पश्चिमिज् 15 लोयरवरिया...' विगेरे सूत्र निरर्थक बनी जशे कारण के रात्रिमां गोचरी जवानुं न होवाथी गोचरीसंबंधी अतिचारो पण थवाना नथी. | समाधानः स्वप्रमां गोचरचर्या विगरे संभवता होवाथी रात्रिए पण तेनुं प्रतिक्रमण करवानुं होवाथी कोई दोष नथी. आ प्रमाणे अनुगमनामक त्रीजुं अनुयोगद्वार कह्युं. नयो पूर्वनी जेम जाणवा. आ रीते आचार्योमां इन्द्र समान एवा आचार्यश्री हरिभद्रसूरिरचित शिष्यहितानामक 20 आवश्यकटीकाने विशे प्रतिक्रमणाध्ययन समाप्त थयुं. # कायोत्सर्ग-अध्ययन & प्रतिक्रमण--अध्ययन कह्युं. हवे कायोत्सर्ग-अध्ययननी शरूआत कराय छे. अने तेनो संबंध आ प्रमाणे छे - पूर्वना अध्ययनमां वंदन विगेरेने नहीं करवा विगेरेने कारणे अलित थयेलानी निंदानुं प्रतिपादन कर्युं. (अर्थात् वंदन न करवुं, विगेरेने कारणे जे स्कूलना थई तेनी निंदा करवानुं 25 पूर्वना अध्ययनमां कह्युं.) अहीं आ अध्ययनमां अलना थवाथी अपराधरूप घानो संभव होवाथी मात्र निंदाथी शुद्धि नहीं पामनारने प्रायश्चित्तरूप औषधरूप घानी चिकित्सानुं प्रतिपादन कराय छे. (अर्थात् स्कूलना थवाथी जे अपराधो थाय छे तेनी कायोत्सर्गरूप प्रायश्चित्त स्वीकारवाद्वारा चिकित्सा चूर्णी-एवमिति अनेन प्रकारेण 'आलोइयं' पयासितूणं गुरुणं कहितं, "णिंदियं' मणेण पच्छातावो, 'गरहितं' वैजोगेणं, एवं आलोइयणिदियगरहियमेव दुगुंछितं, एवं तिविहेण जोगेण पडिक्कतो वंदामि जिणे 30 चउव्वीसंति । Page #23 -------------------------------------------------------------------------- ________________ 12 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) 'मिच्छत्तपडिक्कमण 'मित्यादि, इह तु कायोत्सर्गकरणतः प्रागुपात्तकर्मक्षयः प्रतिपाद्यते, वक्ष्यते च - "जैह करगओ निकंतर्3a दारुं जंतो पुणोऽवि वच्चंतो । इय किंतंति सुविहिया काउस्सग्गेण कम्माई ॥ 1 ॥ काउस्सग्गे जह सुट्ठियस्स भज्जंति अंगमंगाई । इय भिदंति सुविहिया अट्ठविहं कम्मसंघायं ॥ 2 ॥ " इत्यादि, अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विंशतिस्तवे त्वर्हतां गुणस्तुतिः, 5 सा च ज्ञानदर्शनरूपा, एवमिदं त्रितयमुक्तं, अस्य च वितथासेवनमैहिकामुष्मिक पायर गुरोर्निवेदनीयं, तच्च वन्दनपूर्वकमित्यतस्तन्निरूपितं, निवेद्य च भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमणमासेवनीयमित्यनन्तराध्ययने तन्निरूपितं, इह तु तथाप्यशुद्धस्यापराधव्रणचिकित्सा प्रायश्चित्तभेषजात् प्रतिपाद्यते, तत्र प्रायश्चित्तभैषजमेव तावद्विचित्रं प्रतिपादयन्नाह आलोयण पडिक्कमणे मीस विवेगे तहा विउस्सग्गे । तव छेय मूल अणवट्टया य पारंचिए चेव ॥ 1419 ॥ 'आलोयणं 'ति आलोचना प्रयोजनतो हस्तशताद् बहिर्गमनागमनादौ गुरोर्विकटना, करवानुं आ अध्ययनमां कहेवाय छे.) अथवा प्रतिक्रमण--अध्ययनमां 'मिथ्यात्वप्रतिमा....' (नि. 1251) विगेरे द्वारा मिथ्यात्व विगेरेनुं प्रतिक्रमण ka2वाद्वारा कर्मना कारणोनो निषेध कर्यो. आ अध्ययनमां कायोत्सर्गना करणथी पूर्वे ग्रहण करेला कर्मोनो क्षय प्रतिपादन कराय छे. ते माटे 15 आगळ कहेशे - जेम करवत आवता--जता लाकडांने कापे छे (अर्थात् लाकडांने कापवा करवत फेरवतां ते करतव जेम लाकडांने कापे छे.) तेम सुविहित साधुओ कायोत्सर्गवडे कर्मोने कापे छे. (भा. 239) जेम कायोत्सर्ग करनारना अंगोपांग तूटे छे ते ज प्रमाणे साधुओ (कायोत्सर्गमां) अष्टप्रकारना कर्मसमूहने toDe che. (1553) vigere. 10 अथवा सामायिक--अध्ययनमां चारित्रनुं वर्णन कर्युं. चतुर्विशतिस्तवाध्ययनमां अरिहंतोना 20 गुणोनी स्तवना करी. अने ते स्तवना ज्ञानदर्शनरूप होवाथी प्रथम बे अध्ययनमां ज्ञानादि त्रिक कह्या. आ ज्ञानादित्रिकसंबंधी कंइक खोटुं थयुं तेनुं आलोकपरलोकमां थतां नुकसानोने नहीं इच्छनार साधुए गुरुने कथन करवुं जोइए. अने ते कथन वंदनपूर्वक करवानुं होवाथी तेना पछी वंदन अध्ययनमां वंदननुं निरूपण कर्युं. कथन कर्या पछी फरीथी शुभ स्थानोमां पाछा फरवानुं होय छे तेथी पूर्वना अध्ययनमां प्रतिक्रमणनुं निरूपण कर्युं. आ अध्ययनमां प्रतिक्रमण ka2वा छतां अशुद्ध जीवनी 25 (एटले के प्रतिक्रमण करवा छतां संपूर्ण शुद्धि प्राप्त न करेल जीवनी) अपराधोरूप घानी चिकित्सा प्रायश्चित्तरूप औषधवडे प्रतिपादन कराय छे. तेमां जुदा जुदा प्रकारना प्रायश्चित्तरूप औषधोनुं प्रतिपादन करता कहे छे गाथार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थ : (1) आलोचना - कारणवशात् सोहाथथी बहार जवा--आववामां गुरु पासे कथन 30 3. यथा क्रकचो निकृन्तति दारु यान् पुनरपि व्रजन् । एवं कृन्तन्ति सुविहिताः कायोत्सर्गेण कर्माणि ॥ 1 ॥ कायोत्सर्गे यथा सुस्थितस्य भज्यन्ते अङ्गोपाङ्गानि । एवं भिन्दन्ति सुविहिता अष्टविधं कर्मसंघातम् ॥ 2 ॥ Page #24 -------------------------------------------------------------------------- ________________ आलोचना विगेरे दश प्रायश्चित्त (नि. 1419) 13 'पडिक्कमणे ऽत्ति प्रतीपं क्रमणं प्रतिक्रमणं, सहसाऽसमितादौ मिथ्यादुष्कृतकरणमित्यर्थः, 'मीस 'त्ति मिश्रं शब्दादिषु रागादिकरणे विकटना मिथ्यादुष्कृतं चेत्यर्थः, 'विवेगे त्ति विवेकः अनेषणीयस्य भक्तादेः कथञ्चित् गृहीतस्य परित्याग इत्यर्थः, तथा 'विउस्सग्गे ऽत्ति तथा व्युत्सर्गः कुस्वाद कायोत्सर्ग इति भावना, 'तवेत्ति कर्म तापयतीति तपः - पृथिव्यादिसंघट्टनादौ निर्विकृतिकादि, 'छेदे ऽत्ति तपसा दुर्दमस्य श्रमणपर्यायच्छेदनमिति हृदयं, 'मूले ऽत्ति प्राणातिपातादौ पुनव्रतारोपण - 5 मित्यर्थः, 'अणवट्टया यत्ति हस्ततालादिप्रदानदोषात् दुष्टतरपरिणामत्वाद् व्रतेषु नावस्थाप्यते इत्यनवस्थाप्यः तद्भावोऽनवस्थाप्यता, च 'पारंचिए चेव त्ति पुरुषविशेषस्य स्वलिङ्गराजपल्याद्यासेवनायां पारञ्चिकं भवति, पारं प्रायश्चित्तान्तमञ्चति - गच्छतीति पारञ्चिकं, न तत ऊर्ध्वं प्रायश्चित्तमस्तीति गाथार्थः ॥ 1419 ॥ करवुं ते आलोचना. (अर्थात् गुरुने पूछीने, गुरुवडे अनुज्ञात साधु आहारादिना ग्रहण विगेरे 10 अवश्यकर्तव्य व्यापारो माटे सोहाथथी बहार जईने पाछो आव्या बाद पोताना व्यापारनुं गुरु पासे जे कथन करे ते आलोचनाप्रायश्चित्त कहेवाय छे. आ आलोचना प्रायश्चित्त निरतिचार अप्रमत्त साधुने जाणवुं. सातिचार साधुने आलोचना करतां पण वधारे प्रायश्चित्त आवे छे.) (2) प्रतिक्रमण - पाछुं फरवुं ते प्रतिक्रमण अर्थात् सहसात्कारे-उपयोग राखवा छतां इर्या विगेरेमां असमिति थवी विगेरेमां मिच्छा मि दुक्कडं प्रायश्चित्त जाणवुं. (3) मिश्र - शब्द, रूप विगेरे विषयोमां राग विगेरे थाय त्यारे 15 तेनुं गुरुने कथन करवुं अने मिच्छा मि दुक्कडं आपवुं ते मिश्रप्रायश्चित्त. (4) विवेक - कोइक रीते अकल्प्य एवा भक्त-पान ग्रहण थया पछी तेनो त्याग करवो ते विवेकनामनुं प्रायश्चित्त छे. (5) व्युत्सर्ग - खराब स्वप्र विगेरेमां करवामां आवतो कायोत्सर्ग ते व्युत्सर्गप्रायश्चित्त जाणवुं. (6) तप - जे कर्मने तपावे = नाश करे ते तप अर्थात् पृथ्वी विगेरे जीवोनो संघट्टो विगेरे थाय त्यारे करवामां आवता नीवि विगेरे तपो ए तपप्राय. जाणवुं. (7) छेद - तपद्वारा दुर्दम 20 (एटले के तपप्राय. थी जे डरतो न होवाथी पापथी अटके तेवो न होय तेवा साधुना) दीक्षापर्यायनो छेद करवो ते छेद. (8) मूल - प्राणातिपात विगेरे दोषो सेव्या होय त्यारे जे फरीथी पांच महाव्रतोनुं उच्चारण ते मूलप्रायश्चित्त. (9) अनवस्थाप्यता - हस्तताल सामेवाळाने लाफा मारवा. आ हस्ततालविगेरे दोषो सेवनार साधु दुष्टतर परिणामवाळो होवाथी व्रतोमां स्थापित करातो नथी एटले के तेने व्रतोमां रहेवा देवामां आवतो नथी. एटले ते साधु अनवस्थाप्य बनी 25 जाय छे. अने ते अनवस्थाप्यनो जे भाव ते अनवस्थाप्यता. (टूंकमां अनवस्थाप्यप्रायश्चित्त लिंग, क्षेत्र, काल अने तपथी एम चारप्रकारे होय छे. तेनुं विस्तृत वर्णन अन्यग्रंथोमांथी जाणी लेवुं.) (10) पारांचिक - पारने = प्रायश्चित्तना अंतने जे पामेल छे एटले के आना पछीनुं कोई प्रायश्चित्त न होवाथी आ प्रायश्चित्त बीजा बधा प्रायश्चित्तोना अंतने पामेलुं होवाथी पारांचिक कहेवाय छे. आ प्रायश्चित्त साध्वी, राजपत्नी विगेरे साथे अकार्य करनार साधुविशेषने = आचार्यने 30 Ave che. II1419lI = Page #25 -------------------------------------------------------------------------- ________________ 5 10 15 20 14 * Avazya'niyukti * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) एवं प्रायश्चित्तभैषजमुक्तं, साम्प्रतं व्रणः प्रतिपाद्यते, स च द्विभेदः - द्रव्यव्रणो भावव्रणश्च, द्रव्यव्रणः शरीरक्षतलक्षणः, असावपि द्विविध एव, तथा चाह दुवि कार्यमि वो दुब्भवागंतुओ अ णायव्वो । आगंतुयस कार सल्लुद्धरणं न इयरस्स ॥ 1420 ॥ तणुओ अतिक्खतुंडो असोणिओ केवलं तए लग्गो । अवौज्झत्ति सल्लो सल्लो न मलिज्जइ वणो उ ॥ 1421 ॥ लग्गुद्धियंमि बीए मलिज्जइ परं अदूरगे सल्ले । उद्धरणमलणपूरण दूरयरगए तैयगंमि ॥ 1422 ॥ मा वेणा उ तो उद्धरित्तु गालंति सोणिय चौथे । रुज्झइ लहुंति चिट्ठा वारिज्जइ पंचमे वणिणो ॥ 1423 ॥ रोहेइ वणं छट्ठे हियमियभोई अभुंजमाणो वा । तित्तिअमित्तं छिज्जइ सत्तमए पूइमंसाई ॥ 1424 ॥ तहवि य अठायमाणो गोणसखइयाइ रुप्फए वावि । कीरै तयंगछेओ साओइ सेसरक्खठ्ठा ॥ 1425 ॥ द्विविधो-द्विप्रकारः 'कायंमि वणो ऽत्ति चीयत इति कायः - शरीरमित्यर्थः तस्मिन् व्रण:क्षतलक्षणः, द्वैविध्यं दर्शयति - तस्मादुद्भवोऽस्येति तदुद्भवो - गण्डादिः आगन्तुकश्च ज्ञातव्यः, आगन्तुकः कण्टकादिप्रभवः, तत्रागन्तुकस्य क्रियते शल्योद्धरणं नेतरस्य - तदुद्भवस्येति गाथार्थः ॥ 1420 ॥ यद्यस्य यथोद्ध्रियते उत्तरपरिकर्म च क्रियते द्रव्यव्रण एव तदेतदभिधित्सुराह-'तणुओ गाहा-- तनुरेव तनुकं कृशमित्यर्थः, न तीक्ष्णतुण्डमतीक्ष्णतुण्डमतीक्ष्णमुखमिति भावना, नास्मिन् अवतरणिका : आ प्रमाणे प्रायश्चित्तरूप औषध कह्युं. हवे अपराधरूप व्रणनुं प्रतिपादन कराय छे. अने ते व्रण बे प्रकारे छे द्रव्यत्रण अने भावव्रण. तेमां शरीर उपर घा पडवो ते द्रव्यत्रण छे. आ पण बे प्रकारे छे. ते ज कहे छे गाथार्थ : पांचे गाथाओनो अर्थ टीकार्थ प्रमाणे जाणवो. - - टीकार्थ : जे पुष्ट कराय छे ते काया एटले के शरीर. तेने विशे जे त्रण थाय che te be प्रकारना 25 होय छे. ते जे प्रहारने 4 जतावे छे - ( 1 ) तेमांथी = शरीरमांथी उत्पत्ति छे भे प्रानी ते प्रश = तद्दभव कहेवाय छे. एटले के शरीरमां ज उत्पन्न थतां गुमडां विगेरे. (2) आगंतुक एटले के कांटा विगेरेथी उत्पन्न थतुं व्रण. तेमां जे आगंतुक व्रण होय तेनुं शल्योद्धरण कराय छे पण तदुद्भवनुं शल्योद्धरण करातुं नथी. / / 1420 द्रव्यणमां ज एटले के शरीरमां कोइ कांटो विगेरे शल्य लाग्युं होय त्यारे जे जीवनुं जे शल्य जे रीते उद्धार कराय अर्थात् जे शल्यनो जे रीते उद्धार कराय अने 30 जे शल्यनुं जे रीते उत्तरपरिकर्म कराय ते कहेवानी ईच्छावाळा ग्रंथकारश्री कहे छे - (1) जे शल्य कांटो पातळो छे पण, तीक्ष्णमुखवाळो = तीक्ष्ण नथी, जे कांटो लागतां लोही नीकळ्युं नथी, तथा Page #26 -------------------------------------------------------------------------- ________________ शल्योनुं उत्तर परिकर्म (नि. 1421-23) शैक 15 शोणितं विद्यत इत्यशोणितं केवलं नवरं त्वग्लग्नं-बाह्यत्वग्लग्नं उद्धृत्य 'अवौज्झत्ति सल्लो ऽत्ति परित्यज्यते शल्यं प्राकृतशैल्या तु पुल्लिङ्गनिर्देशः, जसोव्व, 'सल्लो न मलिज्जइ वणो य' न च मृद्यते व्रणः, अल्पत्वात् शल्यस्येति गाथार्थः ॥ 1421 ॥ प्रथमशल्यजे अयं विधिः, द्वितीयादिशल्यजे पुनरयं-'लग्गुद्धियंमि' लग्नमुद्धृतं लग्नोद्धृतं तस्मिन् द्वितीये कस्मिन् ?-अदूरगते शल्य इति योगः; मनाग् दृढलग्न इति भावना, अत्र 'मलिज्जइ परं 'ति मृद्यते यदि परं व्रण इति, उद्धरणं 5 शल्यस्य, मर्दनं व्रणस्य, पूरणं कर्णमलादिना तस्यैवैतानि क्रियन्ते दूरगते तृतीये शल्य इति गाथार्थः ॥ 1422 ॥ 'मा वेयणा उ तो उद्धरेत्तु गालंति सोणिय चउत्थे । रुज्झौ हुंति चिट्ठा वारिज्जइ' इति मा वेदना भविष्यतीति तत उद्धृत्य शल्यं गालयन्ति शोणितं चतुर्थे शल्य इति, तथा रुह्यतां शीघ्रमिति चेष्टा-परिस्पन्दनादिलक्षणा वार्यते-निषिध्यते, पञ्चमे शल्ये उद्धृते व्रणोऽस्यास्तीति व्रणी तस्य द्र.णिनः रौद्रतरत्वाच्छल्यस्येति गाथार्थः ॥ 1423 ॥ 'रोहेइ वणं छठे' 10 इति रोहयति व्रणं षष्ठे शल्ये उद्धृते सति हितमितभोजी हितं-पथ्यं मितं-स्तोकं, अभुञ्जानो वेति, यावच्छल्येन दूषितं 'तत्तियमित्तं ति तावन्मानं छिद्यते, सप्तमे शल्ये उद्धृते किं ?-पूतिमांसादीति आवा प्रकारनो होवा साथे जे कांटो मात्र चामडीने ज लाग्यो छे एटले के अंदर सुधी गयो नथी परंतु बहार चामडीने ज लाग्यो छे. आवा प्रकारना ते कांटाने खेंची लई दूर नंखाय छे. गाथामां 'सो' ए प्रमाणे जे पुल्लिग कर्युं छे ते प्राकृत होवाथी जाणवुं. जेम के, "गो' (अर्थात् "' शब्द 15 संस्कृतमां नपुंसकलिंगवाळो होवा छतां प्राकृतमां "गणो' लखाय छे.) आ रीते ते कांटाने बहार काढी नांखवामां आवे छे अने घानुं मर्दन (= दबाववुं वि.) करवानी जरूर पण नथी होती कारण के शल्य अल्प छे. (अर्थात् कांटो बहुं विशेष लाग्यो नथी.) II1421 प्रथम प्रकारना शल्यथी उत्पन्न थयेल घामां आ विधि कही. हवे बीजा विगेरे प्रकारना शल्यथी उत्पन्न थयेल घामां विधि जणावे छे - (2) जो शल्य = कांटो कंईक दढ रीते लागे, तो लागेला ते 20 कांटानो प्रथम उद्धार कराय, पछी जे घा छे तेने घसवुं, दबाववुं विगेरेरूप मर्दन कराय छे. (A बीजो प्रकार कह्यो.) (3) हवे जो त्रीजा प्रकारनो कांटो अंदर सुधी गयो होय तो शल्यनो उद्धार, घानुं मर्दन अने घाना स्थाने काननो मेल विगेरे पूरवो विगेरे उत्तर परिकर्म कराय छे. 14ररा (4) वधु अंदर गयेला एवा चोथा प्रकारनुं शल्य होय तो ते शल्यने बहार काढीने लोही नीकाळे जेथी वेदना थाय नहीं. (5) तथा पांचमा प्रकारनुं शल्य होय तो ते वधु रौद्र होवाथी तेना 25 नीकाळ्या पछी जल्दी संझाई जाय ते माटे त्रणवाळाजीवने हालवा-चालवा विगेररूप शरीरनी क्रिया बंध कराववामां आवे छे. I1423 (6) छठ्ठा प्रकारनुं शल्य लाग्युं होय तो हित = पथ्य, मित = प्रमाणसर खानारो अथवा नहीं खानारो पुरुष घाने रुझावे छे (अर्थातु पथ्य अने प्रमाणसर खानारनो के बिलकुल नहीं खानारनो ते घा जल्दीथी संझाय जाय छे.) (7) सातमा प्रकारनुं शल्य लाग्युं होय तो ते शल्यवर्ड जेटलो भाग दूषित थयो होय तेटलो भाग कपाय छे, एटले के तेटला 30 Page #27 -------------------------------------------------------------------------- ________________ 15 16 मी आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) गाथार्थः ॥ 1424 ॥ तहवि य अठाये ऽति तथापि च 'अट्ठायमाणे ऽत्ति अतिष्ठति सति विसर्पतीत्यर्थः, गोनसभक्षितादौ रप्फके वापि क्रियते तदङ्गछेदः सहास्थिकः, शेषरक्षार्थमिति गाथार्थः ॥ 1425 ॥ एवं तावद् द्रव्यव्रणस्तच्चिकित्सा च प्रतिपादिता, अधुना भावव्रणः प्रतिपाद्यते मूलुत्तरगुणरूवस्स ताइणो परमचरणपुरिसस्स । अवराहसल्लपभवो भाववणो होइ नायव्वो ॥ 1 ॥ (pra0) / इयमन्यकर्तृकी सोपयोगा चेति व्याख्यायते, मूलगुणा:-प्राणातिपातादिविरमणलक्षणाः पिण्डविशुद्ध्यादयस्तु उत्तरगुणाः, एते एव रूपं यस्य स मूलगुणोत्तरगुणरूपस्तस्य, तायिनः, परमश्चासौ चरणपुरुषश्चेति समासः तस्य अपराधा:-गोचरादिगोचराः त एव शल्यानि तेभ्यः प्रभवः-सम्भवो यस्य स तथाविधः भावव्रणो भवति ज्ञातव्य इति गाथार्थः ॥ 10 साम्प्रतमस्यानेकभेदभिन्नस्य भावव्रणस्य विचित्रप्रायश्चित्तभैषजेन चिकित्सा प्रतिपाद्यते, तब 'भिक्खायरियाइ' गाहा - भिक्खायरियाइ सुज्झइ ऐआरो कोइ वियडणाए u। बीओ असमिओमित्ति कीस सहसा अगुत्तो वा ? ॥ 1426 ॥ सद्दाइएसु रागं दोसं च मणा गओ तैयगंमि । नाउं अणेसणिज्जं भत्ताइविगिंचण चउत्थे ॥ 1427 ॥ उस्सग्गेणवि सुज्झइ ऐआरो कोइ कोइ उ तवेणं । तेणवि असुज्झमाणं छेयविसेसा विसोहिंति ॥ 1428 ॥ भागमां सडेलुं मांस विगेरे बहार काढी नंखाय छे. I/1424 सापनो डंख विगेरे होय त्यारे के रप्फके = रोगविशेष होय. त्यारे भांसनो ch। 421 ॥ 7did isAto to Doya to शेष शरीरनु 20 रक्षण करवा माटे घावाळो भाग हाडकां साथे कापी नांखवो पडे छे. 5142पा. अवतरणिका : आ प्रमाणे द्रव्यव्रण अने तेनी चिकित्सानुं प्रतिपादन कर्युं. हवे भावव्रण कहेवाय छे ; थार्थ : (प्रक्षित था) 20. प्रभा वो. टीकार्य : आ गाथाना कर्ता अन्य छे छतां आ गाथा उपयोगी होवाथी तेनुं व्याख्यान कराय 25 छे. प्राणातिपात विगेरेथी अटकवुं ए मूलगुण छे तथा पिंडविशुद्धि विगेरे उत्तरगुणो जाणवा. आ मूलगुण अने उत्तरगुण ए छे स्वरूप जेनुं तेवा तथा रक्षण करनार चारित्ररूपे पुरुषना गोचरी विगेरे संबंधी जे अपराधो छे ते शल्य तरीके जाणवा. (टूंकमां चारित्र ए पुरुष छे अने अपराधो. ए शल्य छे.) भावव्रणो आ अपराधोरूप शल्यमांथी उत्पन्न थनारा छे एम जाणवुं. ॥ प्रक्षिप्तगाथा अवतरणिका : हवे जुदा जुदा प्रकारना प्रायश्चित्तरूप औषधवडे अनेक प्रकारना भावव्रणोनी 30 यित्सिआ प्रतिपाइन 42॥y छे. तेभ - गाथार्थ : त्रणे गाथाओनो अर्थ टीकार्य प्रमाणे जाणवो. Page #28 -------------------------------------------------------------------------- ________________ भावव्रणोनी चिकित्सा (नि. 1426-28) ( 17. व्याख्या-भिक्षाचर्यादिः शुध्यत्यतिचारः कश्चिद्विकटनयैव-आलोचनयैवेत्यर्थः, आदिशब्दाद् विचारभूम्यादिगमनजो गृह्यते, इह चातिचार एव व्रणः 2, एवं सर्वत्र योज्यं, 'बितिउत्ति द्वितीयो व्रणः अप्रत्युपेक्षिते खेलविवेकादौ हा असमितोऽस्मीति सहसा अगुप्तो वा मिथ्यादुष्कृतमिति विचिकित्सेत्ययं गाथार्थः ॥ सद्दाईएसु गाहा-'शब्दादिषु इष्टानिष्टेषु राग द्वेषं वा मनसा गतः । अत्र 'तइओ' तृतीयो व्रणः मिश्रभैषज्यचिकित्स्यः, आलोचनाप्रतिक्रमणशोध्य इत्यर्थः, ज्ञात्वा अनेषणीयं 5 भक्तादि विगिञ्चना चतुर्थ इति गाथार्थः ॥ 'उस्सग्गेणवि सुज्झइ' कायोत्सर्गेणापि शुद्ध्यति अतिचारः कश्चित् कुस्वप्नादि, कश्चित्तु तपसा पृथिव्यादिसंघट्टनादिजन्यो निर्विगतिकादिना षण्मासान्तेन, तेनाप्यशुद्ध्यमानस्तथाभूतं गुरुतरं छेदविशेषा विशोधयन्तीति गाथार्थः ॥ 14262428 __एवं सप्तप्रकारभावव्रणचिकित्सापि प्रदर्शिता, मूलादीनि तु विषयनिरूपणद्वारेण स्वस्थानादव- 10 टकाथः (1) भिक्षाचर्या विगेरे संबंधी कोईक अतिचार आलोचनावडे ज = गुरुने कहेवामात्रथी ज शुद्ध थई जाय छे. "विवाहियारू - अहीं आदिशब्दथी विचारभूमि = स्पंडिलभूमि विगेरेमां जवाथी उत्पन्न थनार अतिचार ग्रहण करवा. अतिचार ए ज व्रण ते अतिचारव्रण ए प्रमाणे आगळ पण बधे समजी लेवुं. (A प्रमाणे आ प्रथम भावव्रण जाणवुं.) (2) बीजुं भावव्रण आ प्रमाणे - अप्रत्युपेक्षित भूमिभागमां गळामांथी नीकळता गलफानो त्याग कर्यो विगेरे अपराध थतां 15 "हा ! हुं असमित थयो, अर्थात् में पारिष्ठापनिकासमितिनुं पालन न कर्युं. केवी रीते? सहसात्कारे (अर्थात् उपयोग होवा छतां एकाएक अप्रत्युपेक्षितस्थाने गळफो नंखाई गयो.) अथवा हुं सहसात्कारे अगुप्त थयो, (अर्थात् सहसात्कारे मनथी चिंतन थई गयुं के वचनथी अशुभ बोलाई गयुं के कायाथी अशुभ चेष्टा थई गई. आ रीते सहसात्कारे असमिति के अनुप्त थतां) मिच्छा मि दुक्कड करतो साधु शुद्ध थाय छे. आ प्रतिक्रमणरूप औषधथी विचिकित्सा कही. ॥ 1426ल्ल् 20 (3) ईष्ट के अनिष्ट एवा शब्द विगेरे विषयोमां जीव मनथी राग के द्वेष पाम्यो. अहीं आ त्रीजो घा समजवो. तेनी चिकित्सा मिश्राउषधथी = आलोचना अने प्रतिक्रमणरूप औषधथी थाय छे. (4) लावेला एवा भोजन-पाणी अकथ्य छे एवुं खबर पडे के तरत तेने परठववुं ते विवेकरूप औषधथी साध्य एवुं चोथा प्रकारनुं भावव्रण जाणवुं. I142शी. (5) कोईक कुस्वप्र विगेरेथी उत्पन्न थयेल अतिचार कायोत्सर्गथी शुद्ध थाय छे. (6) कोईक 25 वळी पृथ्वीकाय विगेरे जीवोना संघट्टन विगेरेथी उत्पन्न थयेल अतिचार नीविथी लईने छ मास सुधीना तमरूप चिकित्साथी शुद्ध थाय छे. (7) ते तपथी पण शुद्ध न थतां तेवा प्रकारना मोटा अतिचारने छेदविशेषो शुद्ध करे छे. 1428 अवतरणिका: आ प्रमाणे सात प्रकारना भावव्रणोनी चिकित्सा पण (अर्थात् भावव्रणो तो कह्या, साथे चिकित्सा पण) देखाडी. मूल विगेरे छेल्ली त्रण चिकित्सा पोत-पोताना विषयोने 30 जणाववाद्वारा स्वस्थानमांथी (= जे ग्रंथमां आ त्रणनुं निरूपण छे ते स्वस्थान छे, तेमांथी) जाणवी. Page #29 -------------------------------------------------------------------------- ________________ 18 शुं आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) सेयानि, नेह वितन्यन्ते, इत्युक्तमानुषङ्गिकं, प्रस्तुतं प्रस्तुमः-एवमनेनानेकरूपेण-सम्बन्धेनायातस्य कायोत्सर्गाध्ययनस्य चत्वार्यनुयोगद्वाराणि संप्रपञ्चानि वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे कायोत्सर्गाध्ययनमिति कायोत्सर्गः अध्ययनं च, तत्र कायोत्सर्गमधिकृत्य द्वारगाथामाह नियुक्तिकार: निक्खेवेंग? विहाणमग्गणां काल भेयपरिमाणे । असढ संढे विहि~ दोसा कस्सत्तिं फलं च दाराई ॥ 1429 ॥ 'निक्खेवेगट्ठविहाण' निक्खेवेति कायोत्सर्गस्य नामादिलक्षणो निक्षेपः कार्यः 'एगट्ठत्ति एकार्थिकानि वक्तव्यानि 'विहाणमग्गण' त्ति विधानं भेदोऽभिधीयते भेदमार्गणा कार्या 'कालभेदपरिणामे ऽत्ति कालपरिमाणमभिभवकायोत्सर्गादीनां वक्तव्यं, भेदपरिमाणमुत्सृतादि कायोत्सर्गभेदानां वक्तव्यं यावन्तस्त इति. 'असढसढे त्ति अशठः शठशकायोत्सर्गकर्ता वक्तव्यः 10 'vihi'tti कायोत्सर्गकरणविधिर्वाच्यः 'dosa'tti कायोत्सर्गदोषा वक्तव्याः 'कस्सत्ति' कस्य कायोत्सर्ग इति वक्तव्यं 'फलं चत्ति ऐहिकामुष्मिकभेदं फलं वक्तव्यं 'दाराई 'ति एतावन्ति द्वाराणीति गाथासमासार्थः, व्यासार्थं तु प्रतिद्वारं भाष्यकृदेवाभिधास्यति ॥ 1429 ॥ . अहीं तेनुं निरूपण करता नथी. आ प्रमाणे प्रासंगिक वात करी. प्रस्तुत = मूळ वातने कहीए - तेमां पूर्वे कह्यां ते प्रमाणेना अनेक प्रकारना संबंधोथी आवेल कायोत्सर्ग अध्ययनना उपक्रम विगेरे 15 चार अनुयोगद्वारा विस्तारथी कहेवा योग्य छे. तेमां नामनिष्पनिक्षेपमां "कायोत्सर्ग-अध्ययन' ए प्रमाणेनुं नाम होवाथी कायोत्सर्ग ane adhyayana ema be zabdo che. तेमां कायोत्सर्गने आश्रयीने द्वारगाथाने नियुक्तिकार कहे छे ? गाथार्थ : टीकार्य प्रमाणे जाणवो. टीकार्य H (1) कायोत्सर्गनो नाम विगेरे रूप निक्षेप करवो. (2) कायोत्सर्गना एकार्थिकनामो 20 कहेवा. (3) कायोत्सर्गना भेदोनी विचारणा करवी. (4) अभिभावकायोत्सर्ग विंगेरेनुं कालपरिमाण कहेवुं. (दवादिवडे जयारे उपसर्ग करातो होय त्यारे महामुनि जे कायोत्सर्ग करे ते अभिभावकायोत्सर्ग कहेवाय. आदिशब्दथी बीजा भेदो पण छे ते आगळ जणावशे.)(5) कायोत्सर्गना उत्कृत (= ऊठेलो, आगळ गा. 1461 विगेरेमां निरूपण आवशे.) विगेरे भेदनुं परिमाण कहेवुं अर्थात् कायोत्सर्गना उत्कृत विगेरे केटला प्रकारो छे? ते कहेवुं. 25 (6-7) कायोत्सर्ग करनारामां कोण अशठ = निर्मायावी छे ? अने कोण शठ = मायावी छे ? ते कहेवुं. (8) कायोत्सर्ग करवानी विधि कहेवी. (9) कायोत्सर्गना दोषो कहेवा. (10) कायोत्सर्ग कोनो छे? (अर्थात् कायोत्सर्गनो अधिकारी कोण छे?)(11) कायोत्सर्गनुं आलोक अने परलोकसंबंधी फल कहेवुं. आ प्रमाणे कायोत्सर्गना आ द्वारो छे. अहीं द्वारा संक्षेपथी कह्या. दरेक द्वारनो विस्तारथी अर्थ भाष्यकार पोते ज आगळ कहेशे. ll1429ती Page #30 -------------------------------------------------------------------------- ________________ अयशब्दना निक्षेपा (नि. 1430 - 3 ) 19 तत्र कायस्योत्सर्गः कायोत्सर्ग इति द्विपदं नामेतिकृत्वा कायस्य उत्सर्गस्य च निक्षेपः कार्य इति । तथा चाह भाष्यकार: काए उस्सगंमि य निक्खेवे हुंति दुन्नि उ विगप्पा । एएसिं दुण्हंपी पत्तेय परूवणं वुच्छं ॥ 231 ॥ ( bhA0 ) 'काए उस्सग्गंमि य' काये कायविषयः उत्सर्गे च - उत्सर्गविषयश्च एवं निक्षेपे - निक्षेपविषयौ 5 भवतः द्वौ एव विकल्पौ - द्वावेव भेदौ, अनयोर्द्वयोरपि कायोत्सर्गविकल्पयोः प्रत्येकं प्ररूपणां वक्ष्य इति गाथार्थः ॥ 231 ॥ तत्र - कायस्स उ निक्खेवो बारसओ छक्कओ अ उस्सग्गे । एएसिं तु पयाणं पत्तेयं परूवणं वृच्छं ॥ 1430 ॥ * नामं ठर्वणसरीरे गई निकायत्थिय दविए य । माउंय संगर्ह पज्जैव भारे तह भावेकाए य ॥ 1431 ॥ काओ कस्स नाम कीरै देहोवि वुच्चई काओ । कायमणिओवि गस् बद्धमवि निकायमाहंसु ॥ 1432 ॥ अक्खे वराड वा कट्टे पुत्थे य चित्तकम्मे य । सब्भावमसब्भावं ठेवणाकायं वियाणाहि ॥ 1433 ॥ लिप्पट्त्थी हथित्ति एस सब्भाविया भवे ठवणा । होइ असब्भावे पुण हत्थित्ति निरागिई अक्खो ॥ 1434 ॥ ओरालियवेउव्वियआहारगतेयकम्मए चेव । एसो पंचविहो खलु सरीरकाओ मुणेयव्वो ॥ 1435 ॥ सुविसु देहो नेरइयाईण जो स गैकाओ । एसो सरीरकाओ विसेसणा होइ गैकाओ ॥ 1 ॥ (pra0 ) वहिओ वच्च भवंतरं जच्चिरेण कालेण । एसो खलु गैकाओ सतेयगं कम्मगसरीरं ॥ 1436 ॥ 10 - 15 20 अवतरणिका : तेमां कायनो शरीरनो ज उत्सर्ग त्याग ते कायोत्सर्ग. आ प्रमाणे 'प्रयोत्सर्ग' शब्दमां 'अय' भने 'उत्सर्ग' खेम से पहो भावता होवाथी 'आय' भने 'उत्सर्ग' 25 शब्दनो निक्षेप करवा योग्य छे. आ ज वातने भाष्यकार कहे छे गाथार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्य : कायाने विशे = कायाविषयक अने उत्सगमां = उत्सर्गविषयक. आ प्रमाणे निक्षेपमां बे विकल्पो = भेदो छे. कायोत्सर्गना आ बंने भेदोनी दरेकनी प्ररूपणाने हुं कहीश. ईईभा.231॥ तेमां छ गाथार्थ : टीकार्थ प्रमाणे जाणवो. 30 Page #31 -------------------------------------------------------------------------- ________________ 20 * आवश्यनियुति * रिमद्रीयवृत्ति * समाषांतर (1-3) निययमहिओ व काओ जीवनिकाओ निकायकाओ य । अत्थित्ति बहुपएसा तेणं पंचत्थिकाया उ ॥ 1437 ॥ जं तु पुरक्खडभावं दवियं पच्छाकडं व भावाओ । तं होइ दव्वदवियं जह भविओ दव्वदेवाई ॥ 1438 ॥ जै अत्थिकायभावो इयएसो हुज्ज अत्थिकायाणं । पच्छाकडुव्व तो ते हविज्ज दव्वत्थिकाया व ॥ 232 ॥ (bhA0) तीयमणागयभावं जमत्थिकायाण नत्थि अत्थित्तं । . तेन र केवलएसुं नत्थी दव्वत्थिकायत्तं ॥ 1439 ॥ कामं भवियसुराइसु भावो सो चेव जत्थ वटुंति । एस्सो न ताव जायै तेन र ते दव्वदेवुत्ति ॥ 1440 ॥ दुहओऽणंतररहिया जै एवं तो भवा अणंतगुणा । एगस्स एगकाले भवा न जुज्जंति उ अणेगा ॥ 1441 ॥ दुहओऽणंतरभवियं जह चिट्ठइ आउअं तु जं बद्धं । हुज्जियरेसुवि जै तं दव्वभवा हुज्ज तो तेऽवि ॥ 1442 ॥ संझासु दोसु सूरो अदिस्समाणोऽवि पप्प समईयं । जह ओभासइ खित्तं तहेव एयंपि नायव्वं ॥ 1443 ॥ माउयपयंति नेयं नवरं अन्नोवि जो पयसमूहो । सो पयकाओ भन्नै जे एगपए बहू अत्था ॥ 233 ॥ (bhA0) संगहकाओऽणेगावि जत्थ एगवयणेण घिप्पंति । जह सालिगामसेणा जाओ वसही(ति) निविट्ठत्ति ॥ 1444 ॥ पज्जवकाओ पुण हुंति पज्जवा जत्थ पिंडिया बहवे । परमाणुंमि विक्कंमिवि जह वन्नाई अणंतगुणा ॥ 1445 ॥ एगो काओ दुहा जाओ एगो चिट्ठई एगो मारिओ । जीवंतो अ मएण मारिओ तं लवमाणव ! केण हेउणा ? ॥ 1446 ॥ दुग तिग चौरो पंच व भावा बहुआ व जत्थ वटुंति । सो होइ भावकाओ जीवमजीवे विभासा उ ॥ 1447 ॥ काए सरीर देहे बुंदी य चय उवचए य संघाए । उस्सय समुस्सए वा कलेवरे भत्थ तण पाणू ॥ 1448 ॥ तत्र 'कायस्स उ निक्खेवो' कायस्य तु निक्षेपः कार्य इति 'बारसौत्ति द्वादशप्रकारः । थार्थ : टार्थ प्रभारी वो. टीकार्थ : तेमां कायनो बारप्रकारनो निक्षेप करवो अने उत्सर्गविषयक छ प्रकारनो निक्षेप 30 Page #32 -------------------------------------------------------------------------- ________________ 21 कायशब्दना निक्षेपा (नि. 1430-36) 'छक्कओ य उस्सग्गे' षट्कश्चोत्सर्गविषयः षट्प्रकार इत्यर्थः, पश्चार्द्धं निगदसिद्धं ॥ 1430 ॥ तत्र कायनिक्षेपप्रतिपादनायाह - ' नामं ठवणा' नामकायः स्थापनाकायः शरीरकायः गतिकाय: निकायकायः अस्तिकायः द्रव्यकायश्च मातृकायः संग्रहकायः पर्यायकायः भारकायः तथा भावकायश्चेति गाथासमासार्थः ॥ 1431 ॥ व्यासार्थं तु प्रतिद्वारमेव व्याख्यास्यामः, तत्र नामकायप्रतिपादनायाह - 'काओ कस्सवित्ति कायः कस्यचित् पदार्थस्य सचेतनस्याचेतनस्य वा 5 नाम क्रियते स नामकायः, नामाश्रित्य कायो नामकाय:, तथा देहोऽपि - शरीरसमुच्छ्रयो ऽपि उच्यते काय:, तथा काचमणिरपि कायो भण्यते, प्राकृते तु कायः । तथा बद्धमपि किञ्चिल्लेखादि 'निकायमाहंसु 'त्ति निकाचितमाख्यातवन्तः, प्राकृतशैल्या निकायेति गाथार्थः, गतं नामद्वारं ॥ 1432 ॥ अधुना स्थापनाद्वारं व्याख्यायते -' अक्खे वराडए' अक्षे-चन्दनके वराटके वा - कपर्दके वा काष्ठे-कुट्टिमे पुस्ते वा - वस्त्रकृते चित्रकर्मणि वा प्रतीते, किमित्याह-सतो भावः सद्भावः तथ्य 10 . इत्यर्थः तमाश्रित्य तथा असतोभावः असद्भावः अतथ्य इत्यर्थः, तं चाश्रित्य किं ? - स्थापनाकायं विजानाहीति गाथार्थ ॥ 1433 ॥ सामान्येन सद्भावासद्भावस्थापनोदाहरणमाह - 'लेप्पगहत्थी' यदिह जाणवो. आ बंने पदोनी दरेकनी प्ररूपणाने हुं कहीश. II1430) तेमां कायना निक्षेपानुं प्रतिपादन करवा माटे कहे छे - नामकाय, स्थापनाकाय, शरीरकाय, गतिकाय, निकायकाय, अस्तिकाय, द्रव्यकाय, मातृकाय, संग्रहकाय, पर्यायफाय, भारकाय तथा भावकाय. आ संक्षेपथी कह्या. / / 1431 / / विस्तारथी 15 दरेक द्वारने अमे कहीए छीए. तेमां नामकायनुं प्रतिपादन करवा माटे कहे छे - कोइ सचित्त के अचित्त पदार्थनुं जे 'काय' ए प्रमाणे नाम कराय छे ते नाम ए नामकाय कहेवाय. कारण के नामने आश्रयी जे काय ते नामकाय ए प्रमाणेनी व्युत्पत्ति छे. तथा शरीरनी ऊंचाई एटले के शरीर पण 'काय' शब्दथी कहेवाय छे. तथा प्राकृतभाषामां काचमणि = स्फटिक माटे पण 'काय' शब्द वपराय छे. बंधायेला एवा पण 20 कोई लेख विगेरेने लोको 'निकाचित' कहे छे. ते निकाचित माटे प्राकृतमां 'निकाय' शब्द वपराय छे. (टूंकमां शरीर, काचमणि के बंधायेल लेख विगेरे काय, निकाय, शब्दथी कहेवाता होवाथी आ बधा नामकाय छे.) नामद्वार पूर्ण थयुं. ॥1432 ॥ हवे स्थापनाद्वारने कहे छे - अक्ष एटले के चंदनक (= स्थापनाचार्य तरीके जे स्थपाय छे ते.) तेने विशे, अथवा कोडीने विशे अथवा लाकडाने विशे अथवा वस्रना बनावेला पुस्तकने विशे अथवा 25 चित्रकर्मने विशे सद्भावस्थापना अने असद्भावस्थापनाने आश्रयीने स्थापनाकाय तुं जाण. तेमां सत्नो जे भाव ते सद्भाव, अर्थात् वास्तविकस्थापना (एटले के जेमां स्थाप्यवस्तुनो आकार होय तेमां तेनी स्थापना करवी, जेम के पुस्तक के चित्रकर्म जेमां शरीरनो = कायनो आकार होय, ते पुस्तक के चित्रकर्मने काय तरीके स्थापवुं ते सद्भावस्थापनाकाय.) तथा सत्नो भाव न होवो ते असद्भाव अर्थात् अवास्तविकस्थापना. (जेम के, अक्ष, कोडी विगेरेमां कायनो = शरीरनो आकार नथी छतां 30 ते अक्ष विगेरेने काय तरीके जे स्थापवुं ते असद्भावस्थापनाकाय.) 51433 ॥ Page #33 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) लेप्यकहस्ती हस्तीति स्थापनायां निवेश्यते ऽएस सब्भाविया भवे ठवण 'त्ति एषा सद्भावस्थापना भवतीति, भवत्यसद्भावे पुनर्हस्तीति निराकृतिः - हस्त्याकृतिशून्य एव ( अक्षः) चतुरङ्गादाविति । तदेवं स्थापनाकायोऽपि भावनीय इति गाथार्थः ॥ 1434॥ zarIrakAyapratipAdanAyAha'orAliyaveuvviya' उदारैः पुद्गलैर्निर्वृत्तमौदारिकं विविधा क्रिया विक्रिया तस्यां भवं वैक्रियं 5 प्रयोजनार्थिना आह्रियत इत्याहारकं तेजोमयं तैजसं कर्मणा निर्वृत्तं कार्म्मणं, औदारिकं वैक्रियं आहारकं तैजसं कार्मणं चैव एष पञ्चविधः खलु शीर्यन्त इति शरीराणि शरीराण्येव पुद्गलसङ्घातरूपत्वात् कायः शरीरकाय: विज्ञातव्य इति गाथार्थः ॥ 1435 ॥ gatikAyapratipAdanAyAha'causuvi गइ' इयमप्यन्यकर्तृकी गाथा सोपयोगेति च व्याख्यायते - चतसृष्वपि गतिषुनारकतिर्यग्नरामरलक्षणासु 'देहो ऽत्ति शरीरसमुच्छ्रयो नारकादीनां यः स गतौ काय इतिकृत्वा 10 शतिजायो भळ्यते, अत्रान्तो मान्न चोवः--'सो सरीराऽत्ति नर्वेष शरीराय उर्जा, तथार्त्तिनौदारिकादिव्य्तिरिक्ता नारकतिर्यगादिदेहा इति, आचार्य आह- 'विसेसणा होति गतिकाओ' विशेषणाद्-विशेषणसामर्थ्याद् भवति गतिकायः, विशेषणं चात्र गतौ कायो गतिकायः, यथा सामान्यथी सद्भाव अने असद्भाव स्थापनाना उदाहरण कहे छे - माटी विगेरेथी बनावेल हाथीमां हाथी तरीकेनी जे स्थापना ते सद्भावस्थापना अने चतुरंग विगेरेमां (= शतरंज विगेरे ते 15 रमत रमती वखते) हाथीना आकारथी शून्य एवुं अक्ष (= पासो) हाथी तरीके जे स्थपाय ते असद्भावस्थापना जाणवी. आ ज प्रमाणे स्थापनाकाय पण विचारवो. (जे उपर कहेवाई गयो छे.) 1434 ॥ 22 शरीरकायनुं प्रतिपादन करवा माटे कहे छे - उदार = (वैक्रिय वि. नी अपेक्षाए) बादर एवा पुद्गलोथी जे बनेलुं छे ते औदारिक. जुदी जुदी क्रिया ते विक्रिया. तेने विशे जे थयेलुं होय ते वैक्रिय. 20 प्रयोजन आवी पडे त्यारे जे ग्रहण कराय ते आहारकशरीर. तेजमय (= प्रकाशमय) जे होय ते तैजसश2I2. अने कर्मथी = कार्यणवर्गणाथी बनेलुं कार्यणशरीर जाणवुं. आ पांच प्रकारना शरीरो छे. जे नाश पामे छे ते शरीर कहेवाय छे. (कायशब्दनो अर्थ समूह थतो होवाथी कहे छे के) आ पांच प्रकारना शरीरो ज पुद्गलना समूहरूप होवाथी 'काय' तरीके छे. तेथी समास आ प्रमाणे जाणवो के शरीर ए ज काय ते शरीरकाय. 51435 ॥ = 25 गतिकायनुं प्रतिपादन करे छे - जो के आ गाथाना कर्ता अन्य छे छतां उपयोगी होवाथी तेनी व्याख्या कराय छे - नारक, तिर्यंच, मनुष्य अने देवरूप चारे गतिमां nA2क विगेरे जीवोने जे देह प्राप्त थाय छे ते देह गतिकाय तरीके जाणवो, कारण के गतिने विशे जे काया = शरीर ते गतिकाय कहेवाय छे. शंका : आ तो शरीरकाय ज कहेवाय ने ? कारण के नारक, तिर्यंच विगेरेना देहो औदारिक 30 विगेरे पांच प्रकारना जे शरीरकाय बताव्या तेनाथी जुदा होता नथी. समाधान : 'gatikAya'e प्रमाणेना विशेषणना सामर्थ्यथी ते देह गतिकाय कहेवाय छे. गतिमां Page #34 -------------------------------------------------------------------------- ________________ कायशब्दना निक्षेपा (नि. 1430-36) जो 23 द्विविधाः संसारिणः-त्रसाः स्थावराश्च, पुनस्त एव स्त्रीपुरुषनपुंसकविशेषेण भिद्यन्त इत्येवमत्रापीति गाथार्थः ॥ अथवा सर्वसत्त्वानामपान्तरालगतौ यः कायः स गतिकायो भण्यते, तथा cAha'jeNuvagahio' येनोपगृहीत-उपकृतो व्रजति-गच्छति, किं ?-भवादन्यो भवः भवान्तरं तत्, एतदुक्तं भवति-मनुष्यादिर्मनुष्यभवात् च्युतः येनाश्रयेणापान्तराले देवादिभवं गच्छति स गतिकायो भण्यते, तं कालमानतो दर्शयति-यच्चिरेण kAleNaM'ti स च यावता कालेन समयादिना व्रजति 5 तावन्तमेव कालमसौ गतिकायो भण्यते, एष खलु गतिकायः स्वरूपेणैव दर्शयन्नाह 'सतेयगं कम्मगसरीरं' कार्मणस्य प्राधान्यात् सह तैजसेन वर्तत इति सतैजसं कार्मणशरीरं गतिकायस्तदाश्रयेणापान्तरालगतौ जीवगतेरिति भावनीयं गाथार्थः, द्वारं ॥ 1436 ॥ निकायकायः प्रतिपाद्यते तत्र-'niyaya'tti गाथार्द्ध व्याख्यायते ऽनिययमहिओ व काओ जीवनिकाय 'त्ति नियतो-नित्यः कायो निकायः, नित्यता चास्य त्रिष्वपि कालेषु भावात् अधिको वा कायो निकायः, यथा अधिको 10 दाहो निदाह इति, आधिक्यं चास्य धर्माधर्मास्तिकायापेक्षया स्वभेदापेक्षया वा, तथाहि-एकादयो जे काय ते गतिकाय ए प्रमाणे अहीं विशेषण जाणवानुं छे. जेम के, संसारीजीवो त्रस अने स्थावर ema be प्रकारे छे. छतां ते ज संसारीजीवो स्त्री, पुरुष अने नपुंसकरूप विशेषणोथी त्रण प्रकारे पण थाय छे. ए ज प्रमाणे अहीं पण जाणवुं. (अर्थात् शरीर ए ज काय ते शरीरकाय, ए प्रमाणेना विशेषणथी औदारिकादि शरीरो शरीरकाय कहेवाय छे. अने ते ज शरीरो "गतिमां जे काय' आवा 15 विशेषणथी गतिकाय कहेवाय छे.) ॥ प्रक्षिप्तगाथा ॥ अथवा (गतिकाय बीजी रीते घटाडता कहे छे.) बधा ज जीवोने अपान्तरालगतिमां जे शरीर छे ते गतिकाय जाणवुं. ते ज वातने कहे छे - जेनी मददथी जीव पामे छे. शुं पामे छे? एक भवथी बीजो भव ते भवान्तर. ते भवान्तरने पामे छे, एटले के मनुष्य विगेरे जीव मनुष्यभवमांथी वीने जेना सहारे अपान्तराल गतिमां थईने देवादिभवमां जाय छे ते गतिकाय कहेवाय छे. ते 20 गतिकाय केटला काल सुधी होय? ते जणावे छे - एकसमय, बसमय विगेरे जेटला समय शरीरने एक भवमांथी बीजा भवमां जतां थाय छे तेटला समय सुधी ते शरीर गतिकाय कहेवाय छे. आ गतिकायनुं स्वरूप जणावे छे - तैजस साथेनुं कामणशरीर गतिकाय तरीके जाणवुं. (आम तो बंने शरीरो अपान्तरालगतिमां होवाथी बंने शरीरो गतिकाय कहेवा जोईए छतां) कामण शरीरनी प्रधानता होवाथी "तैजससहितनुं कार्मणशरीर' एम जणाव्युं छे. "तैजस साथे जे रहेलुं छे ते 25 सतैजस' ए प्रमाणे समास जाणवो. आ तैजससहितना कार्मणशरीरथी ज अपान्तरालगतिमां जीवनी गति थती होवाथी तेने गतिकाय कह्युं che ema jANavuM. ll1436ll have निकायनुं प्रतिपादन करे छे - नियत एटले के नित्य. नित्य एवो जे काय ते निकाय. (अहीं निकाय तरीके जीव लेवानो छे. तेथी) जीव त्रणे काळमां विद्यमान होवाथी निकायनी नित्यता छे. अथवा अधिक एवो जे काय ते निकाय. जेमके, अधिक दाह ते निदाह. धर्मास्तिकाय अने 30 अधर्मास्तिकायनी अपेक्षाए जीवास्तिकाय अधिक छे कारण के धर्मास्तिकाय अने अधर्मास्तिकाय एक छे, जीवो अनेक छे.) अथवा स्वभेदनी अपेक्षाए अधिक होवाथी निकायनी अधिकता समजवी. Page #35 -------------------------------------------------------------------------- ________________ 24 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) यावदसङ्ख्येयाः पृथिवीकायिकास्तावत् कायस्त एव स्वजातीयान्यप्रक्षेपापेक्षया निकाय इति, एवमन्येष्वपि विभाषेत्येवं जीवनिकायः सामान्येन निकायकायो भण्यते, अथवा जीवनिकायः पृथिव्यादिभेदभिन्नः षड्विधोऽपि निकायो भण्यते तत्समुदायः एवं च निकायकाय इति, गतं निकायकायद्वारं । अधुनाऽस्तिकाय: प्रतिपाद्यते, तत्रेदं गाथाशकलं 'अत्थित्तीत्यादि' अस्तीत्ययं 5 त्रिकालवचनो निपातः, अभूवन् भवन्ति भविष्यन्ति चेति भावना, बहुप्रदेशाश्च यतस्तेन पञ्चैवास्तिकायाः तुशब्दस्यावधारणार्थत्वान्न न्यूना नाप्यधिका इति, अनेन च धर्माधर्माकाशानामेकद्रव्यत्वादस्तिकायत्वानुपपत्तिरद्धासमयस्य च एकत्वादस्तिकायत्वापत्तिरित्येतत् परिहृतमवगन्तव्यं, स्वभेदनी अपेक्षाए अधिकता आ प्रमाणे जाणवी - eka be vigerethI laine असंख्येय पृथ्वीकायिक जीवो ए काय तरीके जाणवा. आ कायमां ज स्वजातीय एवा अन्य जीवोनो = असंख्येय सुधीना 10 जे जीवो लीधा ते सिवायना शेष पृथ्वीकायिक जीवोनो उमेरो करता ते काय ज निकाय कहेवाय छे. आ ज प्रमाणे अप्लाय विगेरेमां पण जाणवुं. (jema ke eka, be, vigerethI laine असंख्येय सुधीना अप्लायजीवोनी काय तरीके विवक्षा करवी. त्यार पछीना शेष जीवो आ ज कायमां उमेरता ते काय ज निकाय कहेवाय. आ प्रमाणे पृथ्वीकाय, अप्लाय दरेकमां निकायता प्राप्त थाय छे. छतां अहीं) सामान्यथी सर्व जीवसमूह निकायकाय तरीके जाणवो. (कारण के हवे पछी तरत जे 'अथवा' करीने 15 बीजो विकल्प आपशे ते विशेषथी भेद पाडीने आपवाना छे तेथी आ पहेलो विकल्प सामान्यथी लेवानो छे अने माटे ज अहीं 'निकाय ए ज काय' ए प्रमाणे कर्मधारयसमास करवो. ज्यारे आगळ बतावाता विकल्पमां दरेक पृथ्वीकाय विगेरेनी निकाय तरीके विवक्षा करीने 'निकायोनो काय ते निकायकाय' ए प्रमाणे षष्ठीतत्पुरुषमास करवो. रूति टिप्पळ) अथवा पृथ्वीकाय विगेरे छ प्रकारनो जीवनिकाय निकाय तरीके जाणवो. आ प्रमाणे निकायकाय कह्यो. 20 हवे अस्तिकायनुं प्रतिपादन करे छे - 'अस्ति' ए त्रणकाळने जणावनार निपात शब्द जाणवो. तेथी (काळ विना धर्म--अधर्मास्तिकाय विगेरेमां) जे कारणथी घणा बधा प्रदेशो हता, छे अने हशे, ते कारणथी अस्तिकायो पांच ज जाणवा. मूळमां 'तु' शब्दनो एवकार अर्थ होवाथी पांच ज छे पण ओछावत्ता नथी. अहीं 'बहुप्रदेशवाळा अस्तिकाय' आवुं कहेवाथी आगळ बतावाता शंकाकारनुं खंडन थयेलुं जाणवुं. 25 शंका : कायशब्दनो 'समूह' अर्थ होवाथी धर्मास्तिकाय, अधर्मास्तिकाय अने आकाशास्तिकाय आ त्रणे एकएक द्रव्यरूप होवाथी समूह अर्थ घटतो नथी तेथी ते धर्मादिनुं अस्तिकायपणुं घटतुं नथी. माटे 'पांच अस्तिकायो' आ वचन अयुक्त छे. हवे जो एकद्रव्यरूप होवा छतां धर्मादिनुं अस्तिकायत्व मानवानुं होय तो अद्बासमय(=काळद्रव्य) पण एकद्रव्यरूप होवाथी तेनुं पण अस्तिकायत्व मानवुं पडशे. अने एम मानता पांच ने बदले छ अस्तिकाय मानवानी आपत्ति आवे छे. समाधान : गाथामां 'बहुप्रदेश' अने एवकारार्थवाळा 'तु' शब्दथी आ आपत्ति जाणवी. ते आ प्रमाणे -- धर्म, अधर्म अने आकाश आ त्रणे बहुप्रदेशवाळा छे एवुं कहेवाथी ते त्रणे पण समूहरूप बनता होवाथी तेओनुं अस्तिकायत्व मानवामां कोइ विरोध नथी. ज्यारे थयेली 30 Page #36 -------------------------------------------------------------------------- ________________ कायशब्दना निक्षेपा (नि. 1437) *** 25 ते चामी पंञ्च तद्यथा-धर्मास्तिकायोऽधर्मास्तिकायः आकाशास्तिकायः जीवास्तिकायः पुद्गलास्तिकायश्चेत्यस्तिकाया इति हृदयमयं गाथार्थः ॥ 1437 ॥ साम्प्रतं द्रव्यकायावसरस्ततस्तत्प्रतिपादनायाह , 'जं तु पुरक्खड 'त्ति यद् द्रव्यमिति योग:, तुशब्दो विशेषणार्थः किं विशिनष्टि ? - जीवपुद्गलद्रव्यं, न धर्मास्तिआयावि, ततश्रृतनुन् भवति--चवुं द्रव्य यत् वस्तु पुरस्कृतमावमिति-पुर:-अप्रत:5 कृतो भावो येनेति समासः, भाविनो भावस्य योग्यमभिमुखमित्यर्थः । ' पच्छाकडं व भावाओ इ वाशब्दस्य व्यवहितः सम्बन्धः, ततश्चैवं प्रयोगः - पश्चात्कृतभावं, वाशब्दो विकल्पवचनः पश्चात् कृतः प्राप्योज्झितो भावः - पर्यायविशेषलक्षणो येन तत् तथोच्यते, एतदुक्तं भवति यस्मिन् भावे वर्त्तते द्रव्यं ततो यः पूर्वमासीद् भावः तस्मादपेतं पश्चात्कृतभावमुच्यते, 'तं होति दव्वदवियं' तदित्थंभूतं द्विप्रकारमपि भाविनो भूतस्य च भावस्य योग्यं 'दव्वं 'ति वस्तु वस्तुवचनो ह्येको 10 अह्वासमय ए वर्तमानएकसमय रूप होवाथी समूहरूप बनतो न होवाथी अस्तिकायरूप नथी. आम अस्तिकायो पांच ज छे पण ओछावत्ता नथी. ते पांच अस्तिकायो आ प्रमाणे छे -- धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय, जीवास्तिकाय अने पुद्गलास्तिकाय. ॥1437थी - हवे द्रव्यकायनो अवसर छे. तेथी तेनुं प्रतिपादन करवा माटे कहे छे - 'नं तु पुरवड' अहीं 'न' शब्द साथे 'व्यं' शब्दनो संबंध जोडवो. तेथी जे द्रव्य, 'तु' शब्द विशेष अर्थने जणावनारो 15 छे. ते आ प्रमाणे के -- अहीं द्रव्य तरीके जीव अने पुद्गलद्रव्य लेवा पण, धर्मास्तिकाय विगेरे लेवा नहीं. तेथी अर्थ आ प्रमाणे जाणवो के जे जीव-पुद्गलद्रव्य पुरस्कृतभाववाळुं छे, अर्थात् भविष्यमां थनारा भावने = पर्यायने योग्य = अभिमुख छे. 'आगळ करेल छे भाव जेनावडे ते' ए प्रमाणे 'पुरस्कृतभाव' शब्दनो समास जाणवो. = 'पाड व भावाओ' अहीं 'वा' शब्दनो संबंध 'भावाओ' शब्द पछी छोडवो. तेथी प्रयोग 20 आ प्रमाणे करवो के -- 'पश्चात्कृतमानुं वा' 'वा' शब्द विकल्पवचनवाळो जाणवो. तेथी अर्थ आ प्रमाणे करवो के जे द्रव्य पुरस्कृतभाववाळुं छे अथवा जे द्रव्य पश्चात्कृतभाववाळुं छे. पश्चात्कृत पामीने छोडी देवायो छे भाव = पर्याय जेनावडे ते एटले के वर्तमानमां द्रव्य जे पर्यायमां वर्ती रह्युं छे ते पहेलानो जे पर्याय हतो तेनाथी रहित द्रव्य वर्तमानमां छे तेथी ते द्रव्य पश्चात्कृतभाववाळुं कहेवाय छे. - - 25 (टूंकमां जे वस्तु भविष्यभावने अभिमुख छे के भूतपर्यायने छोडीने रहेली छे.) आवा बंने प्रकारनी एटले के भावि अने भूत पर्यायने योग्य एवी वस्तु 'द्रव्य' तरीके कहेवाय छे. 'नववियं' अहीं प्रथम द्रव्यशब्द 'vastu'arthamAM छे अने बीजो शब्द 'द्रव्य' अर्थमां छे. तेथी भूतभावि पर्यायने योग्य जे वस्तु छे ते द्रव्य कहेवाय छे. मूळमां रहेल 'भवति' शब्द 'वव्वनियं" शब्दमां रहेल प्रथम द्रव्यशब्द पछी जोडवो. आ प्रमाणे द्रव्यनुं लक्षण कहीने हवे उदाहरण कहे छे 'यथा' शब्द 30 - Page #37 -------------------------------------------------------------------------- ________________ 26 ज आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) द्रव्यशब्दः, किं ?-भवति द्रव्यं, भवतिशब्दस्य व्यवहितः सम्बन्धः, इत्थं द्रव्यलक्षणमभिधायाधुनोदाहरणमाह-'जह भविओ दव्वदेवादि' यथेत्युदाहरणोपन्यासार्थः भव्यो-योग्यः द्रव्यदेवादिरिति, इयमत्र भावना-यो हि purUSAdima'tvA देवत्वं प्राप्स्यति बद्धायुष्कः अभिमुखनामगोत्रो वा स योग्यत्वाद् द्रव्यदेवोऽभिधीयते, एवमनुभूतदेवभावोऽपि, आदिशब्दाद् द्रव्यनारकादिग्रहः परमाणुग्रहश्च, 5 तथाहि-असावपि द्वयणुकादिकाययोग्यो भवत्येव, ततश्चेत्थंभूतं द्रव्यं द्रव्यकायो भण्यत इति गाथार्थः ॥1438॥आः-किमिति तुशब्दविशेषणाज्जीवपुद्गलद्रव्यमङ्गीकृत्य धर्मास्तिकायादीनामिह व्यवच्छेदः कृत इति ?, अत्रोच्यते, तेषां यथोक्तप्रकारद्रव्यलक्षणायोगात्, सर्वदैवास्तिकायत्वलक्षणभावोपेतत्वाद्, आह च भाष्यकार:-'जै अस्थिकायभावो' यद्यस्तिकायभावः अस्तिकायत्व लक्षणः, 'इय एसो होज्ज अस्थिकायाणं' 'इय' एवं यथा जीवपुद्गलद्रव्ये विशिष्टपर्याय इति 10 एष्यन्-आगामी भवेत्, केषाम् ?-अस्तिकायानां-धर्मास्तिकायादीनामिति व्याख्यानाद् विशेषप्रतिपत्तिः, तथा पश्चात्कृतो वा यदि भवेत् 'तो ते हविज्ज davvatthikAya'tti ततस्ते भवेयुर्द्रव्यास्तिकाया इति गाथार्थः ॥भा0 232 ॥ यतश्च-तीयमणागय' अतीतम्-अतिक्रान्तमनागतभावं-भाविनं यद्-यस्मात् कारणादस्तिकायानां-धर्मास्तिकायादीनां नास्ति-न विद्यते अस्तित्वं उदाहरणने जणावनार छे. जे बद्धायुष्यवाळो (= जेणे आगामी देवगतिना आयुष्यनो वर्तमानभवमां 15 बंध करी दीधो छे ते बद्धायुष्य.) के अभिमुखनामगोत्रवाळो (= जेना वर्तमानभवना छेल्ला अंतर्मुहूर्तमां देवगतिमां उदयमां आवनारी नामकर्मनी प्रकृतिओ अने गोत्रकर्म फलाभिमुख बन्या होय तेवो जीव अभिमुखनामगोत्र द्रव्यदेव कहेवाय छे.) पुरुष विगेरे मरीने देवत्वने पामशे ते पुरुष विगेरे देवपणाने योग्य होवाथी द्रव्यदेव कहेवाय छे. ए ज रीते भूतकाळमां (= पूर्वजन्ममां) देवत्वनो अनुभव जेणे कर्यो छे एवो पुरुष विगेरे पण द्रव्यदेव कहेवाय छे. 20 आदिशब्दथी द्रव्यनारक विगेरे अने परमाणु लेवा. परमाणु द्रव्यकाय केवी रीते? ते कहे छे के आ परमाणु पण व्यणुक विगेरे कायने योग्य होवाथी द्रव्यकाय छे ज. तेथी आवा प्रकारना द्रव्य द्रव्यकार तरीके जाणवा. ॥1438. शंका : अहीं "तु' शब्दना विशेषणथी मात्र जीव-पुद्गलद्रव्यने लई धर्मास्तिकाय विगेरेनी बादबाकी शा माटे करी? 25 समाधानः धर्मास्तिकाय विगेरेमां पूर्वे कहेला प्रमाणेनुं द्रव्यनुं लक्षण घटतुं नथी. कारण के तेओ हंमेशा अस्तिकायत्वरूप भावथी युक्त होय छे. तेथी तेमनी बादबाकी करी छे. आ ज वात भाष्यकार करे छे- जीवपुद्गलद्रव्यमां जेम विशिष्टपर्याय प्राप्त थाय छे तेम जो धर्मास्तिकाय विगेरे अस्तिकायोनो अस्तिकायत्वभाव भविष्यमां प्राप्त थवानो होत के भूतकाळमां अस्तिकायत्वभावने पामीने अत्यारे छोडी दीधो होत तो तेओ पण द्रव्यास्तिकाय कहेवात. भा. 23रा परंतु धर्मास्तिकाय विगेरेनो 30 अस्तित्व = विद्यमानतारूप पर्याय अतिक्रान्त नथी = भूतकाळमां पामीने छोडी दीधो नथी के भविष्यमां थनारो नथी. (अर्थात अस्तित्व पर्याय नाश पाम्यो के भविष्यमां प्राप्त थशे एवुं धर्मादि Page #38 -------------------------------------------------------------------------- ________________ कायशब्दना निक्षेपा (नि. 1439-40) ता 27 विद्यमानत्वं, कायत्वापेक्षया सदैव कायत्वयोगादिति हृदयं, 'तेण र 'त्ति तेन किल केवलं-शुद्धं 'तेषु' धर्मास्तिकायादिषु नास्ति-न विद्यते, किं ?-'davvatthikAya'tti द्रव्यास्तिकायत्वं, सदैव तद्भावयोगादिति गाथार्थः ॥ 1439 ॥ आह-यद्येवं द्रव्यदेवाद्युदाहरणोक्तमपि द्रव्यं न प्राप्नोति, सदैव तद्भावयोगात्, तथाहि-स एव तस्य भावो यस्मिन् वर्त्तते इति । अत्र गुरुराह-'कामं भवियसुरादि' काममित्यनुमतं यथा भवियसुरादिषु' भव्याश्च ते सुरादयश्चेति विग्रहः आदिशब्दात् 5 द्रव्यनारकादिग्रहः तेषु-तद्विषये विचारे भावः स एव यत्र वर्त्तते तदानीं मनुष्यादिभाव इति, किंतु एष्यो-भावी न तावज्जायते तदा, तेण र ते दव्वदेव 'त्ति तेन ते क्रिल द्रव्यदेवा इति, योग्यत्वाद्, योग्यस्य च द्रव्यत्वात्, न चैतद् धर्मास्तिकायादीनामस्ति, एष्यकालेऽपि तद्भावयुक्तत्वादेवेति गाथार्थः ॥ 1440 ॥ यथोक्तं द्रव्यलक्षणमवगम्य तद्भावेऽतिप्रसङ्गं च मनस्याधायाह चोद्क्ःमाटे थवानुं नथी.) कारण के कायत्वनी अपेक्षाए धर्मादिनुं कायत्व हंमेशा रहेलुं ज छे. (एटले के 10 धर्मादि भूतकाळमां पण अस्तिकाय तरीके हता, वर्तमानमां छे अने भविष्यमां रहेवाना ज छे.) ते कारणथी धर्मास्तिकाय विगेरेमां शुद्ध (= भावरहित) एवुं द्रव्यास्तिकायत्व प्राप्त थतुं नथी.133ला शंका : जो धर्मास्तिकाय विगेरेनो तद्भाव = जे भावमां ते वर्ते छे ते भाव एटले के अस्तिकायत्वभाव हंमेशा रहेतो होवाथी तेओनुं द्रव्यास्तिकायत्व घटतुं न होय तो, द्रव्यदेव विगेरे उदाहरणमां कहेवायेल द्रव्य = द्रव्यनिक्षेपो पण घटशे नहीं, कारण के त्यां पण तभाव तो हंमेशा 15. छे ज. ते आ प्रमाणे - तभाव एटले जे भावमां ते अत्यारे वर्ती रह्यो छे ते भाव. (टूंकमां जे वस्तु जे भावमां वर्ते छे ते भाव ते वस्तुनो तर्भाव कहेवाय छे. अने वस्तुनो तद्भाव तो हंमेशा रहेवानो ज छे कारण के वस्तु हंमेशा कोइकने कोइक भावमां = पर्यायमां वर्तवानी to che ja. एटले जो तद्भावने आश्रयीने धर्मादिनुं द्रव्यास्तिकायत्व = द्रव्यनिक्षेपो घटे नहीं, तो द्रव्यदेव विगेरे पण घटशे नहीं कारण के ते समये पण तद्भाव = मनुष्यादिभाव to che ja.) 20 ' समाधान : हे शिष्य ! तारी वात साची छे के भव्यदेव = द्रव्यदेव विगेरेमां, आदिशब्दथी द्रव्यनारक विगेरे लेवा. भव्यदेव विगेरे विषयक विचार करीए त्यारे ते ज भाव के जेमां तेओ वर्ती रह्या छे एटले के मनुष्यादिभाव = मनुष्यत्व विगेरे पर्याय त्यारे विद्यमान छे. परंतु ते समये भावी पर्याय = देवत्व वि. हजु उत्पन्न थयो नथी. ते कारणथी अत्यारे तेओ योग्य होवाथी = भविष्यमां तेओमां देव बनवानी योग्यता होवाथी अने योग्य ज द्रव्य कहेवातुं होवाथी ते मनुष्य विगेरे 25 द्रव्यदेव तरीके कहेवाय छे. जयारे आवुं धर्मास्तिकाय विगेरेमां घटतुं नथी. (अर्थातु अत्यारे अस्तिकायत्व नथी परंतु भविष्यमां अस्तिकायत तेओनुं उत्पन्न थशे एवुं बनतुं नथी.) कारण के जेम अत्यारे तेओनुं अस्तिकायत्व छे तेम भविष्यकाळमां पण अस्तिकायत्वथी तेओ युक्त ज होवाना छे. तेथी द्रव्यास्तिकायवरूप द्रव्यनिक्षेपो घटतो नथी. 144ना कहेवायेल एवा द्रव्यना लक्षणने जाणीने अने आवा लक्षणमां अतिप्रसंग = अतिव्याप्तिने 30 मनमां राखीने शिष्य प्रश्न पूछे छे के - शंका वर्तमानभवमां रहेलां जीवना भविष्यकाळना अने Page #39 -------------------------------------------------------------------------- ________________ 28 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) 'दुहओऽणंतररहिया' 'दुहौऽत्ति वर्त्तमानभावस्थितस्य उभयत एष्यकालेऽतीतकाले च 'aNaMtararahiya'tti अनन्तरौ एष्यातीतौ अनन्तरौ च तौ रहितौ च वर्त्तमानभवभावेनेति प्रकरणाद् गम्यते अनन्तररहितौ तावपि 'जैत्ति यदि तस्योच्यते ऽएवं तो भवा aNaMtaguNa'tti एवं सति ततो भवा अनन्तगुणाः, तद्भवद्वयव्यतिरिक्ता वर्तमानभवभावेन रहिता एष्या अतिक्रान्ताश्च तेऽप्युच्येरंस्ततश्च 5 तदपेक्षयापि द्रव्यत्वकल्पना स्यात्, अथोच्येत-भवत्वेवमेव का नो हानिरिति ?, उच्यते, एकस्य पुरुषादेरेककाले-पुरुषादिकाले भवा न युज्यन्ते-न घटन्ते अनेके बहव इति गाथार्थः ॥ 1441 ॥ इत्थं चोदकेनोक्ते गुरुराह-'दुहओऽणंतरभवियं' 'दुहौऽत्ति वर्तमानभवे वर्तमानस्य उभयतः एष्येऽतीते चानन्तरभविकं, पुरस्कृतपश्चात्कृतभवसम्बन्धीत्युक्तं भवति, यथा तिष्ठति आयुष्कमेव तुशब्दस्याव धारणार्थत्वात्, न शेषं कर्म विवक्षितं यद् बद्धमयं भावार्थ:-पुरस्कृतभवसम्बन्धि त्रिभागावशेषा10 युष्कः सामान्येन तस्मिन्नेव भवे वर्तमानो बध्नाति, पश्चात्कृतसम्बन्धि पुनस्तस्मिन्नेव भवे वेदयति । अतिप्रसङ्गनिवृत्त्यर्थमाह-'होज्जियरेसुवि जै तं दव्वभवा होज्ज ता तेऽवि' भवेत् इतरेष्वपि-प्रभूतेष्वतीतेषु यद् बद्धमनागतेषु च यद् भोक्ष्यते यदि तस्मिन्नेव भवे वर्तमानस्य भूतकाळना अनंतर भवो एटले के आवतो भव अने गयो भव ते बंने भवो वर्तमानभवना पर्यायथी रहित छे. हवे जो वर्तमानभवना पर्यायथी बंने भवो रहित होवा छतां ते बंने भवो 15 वर्तमानभवमां रहेला जीवन कहेवाय che. to A rIte to वर्तमानभवना पर्यायथी रहित एवा भूत-भविष्यना अनंतर एवा बे भवो सिवायना अनंता भवो पण तेना ज कहेवा जोइए अर्थात् ए भावोमां पण द्रव्यत्वनी कल्पना थवी जोइए. (तेनी बदले मात्र बे भवो ज केम द्रव्यदेव विगेरे तरीकेनी विरक्षा करो छो. भूत-भविष्यना अनंता भवो पण द्रव्यदेव विगेरे तरीकेनी विवक्षा केम करतां नथी ?) आनी सामे जो कोई कहेतुं होय के - भले अनंता भवो द्रव्य तरीके मानीए तेमां 20 शुं वांधो che? to तेनुं शंकाकार समाधान आपे छे के - एक पुरुष विगेरेने एक ज काळे घणा बधा भवो घटी शकता नथी. (आशय ए छे के जे पुरुष भविष्यमां जुदा जुदा भवोमां भमवानो छे ते पुरुषने पुरुषना भवमां "A द्रव्यदेव छे, आ द्रव्यनारक छे, आ द्रव्यतिर्यंच che vigere eka साथे घणा भवोनो व्यपदेश घटी शकतो नथी.) 144ल्ल् : आ रीते शिष्यना कह्या पछी गुरु कहे छे - वर्तमानभवमां वर्तता जीवने भविष्य अने 25 भूतकाळसंबंधी अनंतरभवोनुं एटले के पुरस्कृतभवनुं = आगामीभवनुं अने पश्चात्कृतिभवनुं = गया भवनुं जे बंधायेलुं आयुष्य ज जे रीते संबद्ध छे, परंतु शेषभवोनुं आयुष्यकर्म संबद्ध नथी. भावार्थ ए छे के - आ भवमां जयारे सामान्यथी त्रीजा भाग जेटलुं आयुष्य बाकी होय त्यारे जीव आगामीभवनुं आयुष्य बांधे छे. अने गयाभवमां बाधेलुं आयुष्य तो आ भवमां ते भोगवी रह्यो छे. (आम, आगामी अने गयाभवसंबंधी आ बे आयुष्य ज जीव साथे बंधायेला होय छे.) 30 अतिप्रसंगनुं निवारण करवा माटे कहे छे के - जो आ रीते = आगामी अने गयाभवना बंधायेला आयुष्यनी जेम भूतकाळमां जेटला आयुष्य बंधायेला हता ते अने भविष्यमां जे बांधवाना छे ते जो Page #40 -------------------------------------------------------------------------- ________________ कायशब्दना निक्षेपा (नि. 1442-43) द्रव्यभवा भवेरंस्ततस्तेऽपि तदायुष्ककर्मसम्बन्धादिति हृदयं, न चैतदस्ति, तस्मादसच्चोदकवचनमिति गाथार्थः ॥ 1442 ॥ अस्यैवार्थस्य प्रसाधकं लोकप्रतीतं निदर्शनमभिधातुकाम आह- 'संझासु दोसु सूरो' सन्ध्या च सन्ध्या च सन्ध्ये तयोः सन्ध्ययोर्द्वयोः प्रत्यूषप्रदोषप्रतिबद्धयोः सूर्य-आदित्यः अदृश्यमानोऽपि - अनुपलभ्यमानोऽपि प्रापणीयं- प्राप्यं समतिक्रान्तं - समतीतं च यथावभासते - प्रकाशयति क्षेत्रं, तद्यथा - प्रत्युषसन्ध्यायां पूर्वविदेहं भरतं च, प्रदोषसन्ध्यायां तु भरतमपरविदेहं 5 च, तथैव-यथा सूर्यः इदमपि प्रक्रान्तं ज्ञातव्यं - विज्ञेयमेतदुक्तं भवति - वर्त्तमानभवे स्थितः पुरस्कृतभवं पश्चात्कृतभवं च आयुष्ककर्म सद्द्रव्यतया स्पृशति, प्रकाशेनादित्यवदिति गाथार्थः ॥ 1443 ॥ द्वारमधुना मातृकाकाय: प्रतिपाद्यते, मातृकेति मातृकापदानि 'उप्पण्णेत्ति वे ऽत्यादीनि तत्समूहो मातृकाकायः, अन्योऽपि तथाविधपदसमूहो बह्वर्थ इति, तथा चाह भास्स्य्कार्:'मावपयंति नाट्टा, व्याव्या-mAtRApamiti गेम 'गेम ति चिह्न, नवरमन्योऽप यः पवसमूह:- 10 पदसङ्घातः स पदकायो भण्यते मातृकापदकाय इति भावना, नाविशिष्टः पदसमूहः, किंतु 'जे एगपए बहू अत्था' यस्मिन्नेकपदे बहवः अर्थास्तेषां पदानां यः समूह इति, पाठान्तरं वा 'जम्मेकपदे बधा आयुष्य आ भवमां होत तो ते बधा भवो पण द्रव्यभव तरीके कहेवात, कारण के ते बधा भवोना आयुष्यकर्मनो संबंध होत. परंतु आवुं होतुं नथी एटले के ते बधा भवोनुं आयुष्यकर्म आ भवमां होतुं नथी, मात्र आगामी अने गयाभवनुं आयुष्यकर्म ज विद्यमान होय छे. तेथी ते बे 15 भवो ज द्रव्यभव बने छे ते सवायना बीजा भवो नहीं. माटे शिष्यनुं वचन मिथ्या जाणवुं. 29 514420 आ ज अर्थने साधी आपनार लोकमां प्रसिद्ध एवुं दृष्टान्त कहेवानी ईच्छावाळा कहे छे सवारनी सन्म्याना = फो फाटवाना समये न देखातो होवा छतां पण सूर्य प्राप्त करवा योग्य एवा क्षेत्रने = भरतक्षेत्रने अने ओळंगी गयेला एवा क्षेत्रने = पूर्वविदेहने जेम प्रकाशित करे छे. तथा 20 सांजनी सन्ध्याना समये पण न देखातो एवो सूर्य प्राप्य क्षेत्रने = पश्चिमविदेहने अने अतिक्रान्तक्षेत्रने भरतक्षेत्रने जेम प्रकाशित करे छे. तेनी जेम ज प्रस्तुत वात पण जाणवी. आशय ए छे के जेम सूर्य पोताना प्रकाशवडे बंने क्षेत्रने स्पर्शे छे तेम वर्तमानभवमां रहेलो जीव आगामी अने गयाभवसंबंधी आयुष्यकर्मने सत्तारूपे स्पर्शे छे. II1443गा हवे मातृकाकायनुं प्रतिपादन करे छे - अहीं 'मातृका' एटले 'TappanD vA...' vigere मातृकापदो 25 जाणवा. तेनो जे समूह ते मातृकाकाय जाणवो. अन्य पण तेवा प्रकारना घणा अर्थावाळा पदोनो समूह मातृकाकाय जाणवो. आ ज वात भाष्यकार कहे छे - मातृकापद ए नेम छे. नेम ए चिह्न छे, (अर्थात् मातृकापदो ए मातृकाकाय छे एम जे कह्युं ते उपलक्षण छे.) तेनाथी बीजा पण जे पदसमूहो छे ते पदकाय = मातृकापदकाय कहेवाय छे. जो के सामान्य पदसमूह ए मातृकापदकाय नथी परंतु, जे एक पदमां घणा बधा अर्थो होय तेवा पदोनो समूह मातृकापदकाय तरीके जाणवो. 30 'ने रूप' ना स्थाने 'खम्भे,परे' पाठान्तर जाणवो. (अर्थ - म्मि रूपवे नुं प्राकृत होवाथी = Page #41 -------------------------------------------------------------------------- ________________ 30 ज आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) बहू अत्थ 'त्ति गाथार्थः ॥भा.233॥ संग्रहकायप्रतिपादनायाह-'संगहकाओ णेगा' संग्रहणं संग्रहः स एव कायः संग्रहकायः, स किंविशिष्टः ? इत्याह-'णेगावि जत्थ एगवयणेण gheppaMti'tti प्रभूता अपि यत्रैकवचनेन गृह्यन्ते, यथा शालिग्रामः सेना जातो वसति निविठ्ठत्ति, यथासङ्ख्यं, प्रभूतेष्वपि स्तम्बेषु सत्सु जातः शालिरिति व्यपदेशः, प्रभूतेष्वपि पुरुषविलयादिषु वसति ग्रामः, 5 प्रभूतेष्वपि हस्त्यादिषु निविष्टा सेनेति, अयं शाल्यादिरर्थः सङ्ग्रहकायो भण्यते इति गाथार्थः ॥ 1444 ॥ द्वारं, साम्प्रतं पर्यायकायं darzayati'pajjavakAo गाहा, व्याख्या-पर्यायकायः पुनर्भवन्ति पर्याया-वस्तुधर्मा यत्र-परमाण्वादौ पिण्डिता बहवः, तथा च परमाणावपि कस्मिंश्चित् सांव्यवहारिके यथा वर्णादयो-वर्णगन्धरसस्पर्शा अनन्तगुणाः अन्यापेक्षया, तथा चोक्तम् "कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च 10 ॥ 1 ॥ " स चैकस्तिक्तादिरसस्तदन्यापेक्षया तिक्ततरतिक्ततमादिभेदानन्त्यं प्रतिपद्यते, एवं वर्णादिष्वपि नखेप थई शके छे. तेथी अर्थ पूर्वनी जेम ज जाणवो.) भा. 233 संग्रहकायनुं प्रतिपादन करवा माटे कहे छे - संग्रह करवो ते संग्रह ते रूप जे काय ते संग्रहकाय. ते केवा प्रकारनो छे? ते कहे छे - ज्यां एकवचनथी घणा बधानो संग्रह कराय छे. जेम के, शनिः नाता, प्राम: वसति, सेना विविष्टा, अहीं घणा बधा डांगरना डोडा उत्पन्न थया होय त्यारे शालि (-चोखा) उत्पन्न थयो, 15 ए प्रमाणेनो प्रयोग थाय छे. (अर्थात् "शालि' शब्दथी घणा बधा चोखानो संग्रह थाय छे.) ए ज रीते घणा बधा पुरुषो, घर विगेरे स्थानो विगेरेनो वसवाट थतां गाम वसे छे एवो प्रयोग थाय छे. (अहीं गामशब्दथी लोकोनो, रहेठाणो विगेरेनो संग्रह थाय छे.) घणा बधा हाथी विगेरे बेठा होय त्यारे तेना बेठी छे एवो प्रयोग थाय छे. आ शालि विगेरे अर्थ ए संग्रहकाय कहेवाय छे. ॥1444 20 हवे पर्यायकाय देखाडे छे - पर्यायकाय ते छे के जे परमाणु विगेरेमां पर्यायो = वस्तुना धर्मो घणा बधा भेगा थया होय. जेम के, कोई एक एवा पण सांव्यवहारिक (= अनंता सूक्ष्म परमाणुओथी बनेल एक परमाणु सांव्यवहारिक परमाणु कहेवाय छे.) परमाणुमां वर्ण विगेरे एटले के वर्ण, गंध, रस, अने स्पर्श अन्य परमाणुनी अपेक्षाए अनंतगुणा होय छे. (परमाणुमां वर्णादि छे एनी सिद्धि माटे परमाणुनुं स्वरूप आ प्रमाणे) कह्युं छे - "परमाणु अंतिम कारण ज छे ('ज कारथी 25 - कार्य नथी एम जाणवुं.), सूक्ष्म छे, नित्य छे, एक रस, एक वर्ण, एक गंध अने (परस्पर अविरोधी) एवा बे स्पर्शवाळो छे अने कार्यलिंग छे (अहीं कार्य ए छे लिंग जेनुं एम समासविग्रह करवो. तेथी छबस्थोने कार्य उपरथी परमाणुनी हाजरी जणाय छे.) I1मा" तेमां ते एक परमाणु कडवा विगेरे रसवाळी होय, तो तेनाथी अन्यनी अपेक्षाए ते ज परमाणु वधु कडवाश, तेनाथी पण वधारे कडवाश विगेरे भेदोथी अनंतपणाने पामे छे. (आशय ए ज छे के - कोई एक परमाणु एक 30 गुण कडवारसवाळो होय, बीजो बे गुण, त्रीजो त्रण गुण, एम करता-करता कोई एक परमाणु एक गुणवाळा परमाणु करता असंख्यगुण वधु कडवारसवाळो होय. अन्य कोई परमाणु तेनी ज अपेक्षाए अनंतगुण वधु कडवारसवाळो होय. आम, एक गुण कडवारसवाळा परमाणु करता अन्य Page #42 -------------------------------------------------------------------------- ________________ 31 कायशब्दना निक्षेपा (नि. 1446-48) विभाषेत्ययं गाथार्थः ॥ 1445 ॥ अधुना भारकायस्तत्र गाथा - 'एको काओ दुहा जाओ' एकः कांय:- क्षीरकायः द्विधा जातः, घटद्वये न्यासात्, तत्र एकस्तिष्ठति, एको मारितः, जीवन् मृतेन मारितस्तदेतल्लवत्ति- ब्रूहि हे मानव ! केन कारणेन ? कथानकं यथा प्रतिक्रमणाध्ययने परिहरणायामिति गाथार्थः, भारकायश्चात्र क्षीरभृतकुम्भद्वयोपेता कापोती भण्यते, भारश्चासौ कायश्च भारकायः, अण्णे भांति - भारकायः कापोत्येवोच्यते इति द्वारं ॥ 1446 ॥ भावकायप्रतिपादनायाह 5 'दुगतिगचौरो' द्वौ त्रयश्चत्वारः पञ्च वा भावा - औदयिकादयः प्रभूता वाऽन्येऽपि यत्र ' सचेतनाचेतने वस्तुनि विद्यन्ते स भवति भावकायः, भावानां कायो भावकाय इति, 'जीवमजीवे विभासा u' जीवाजीवयोर्विभाषा खल्वागमानुसारेण कार्येति गाथार्थः ॥ 1447 / / मूलद्वारगाथायां कायमधिकृत्य गतं निक्षेपद्वारम् अधुनैकार्थिकान्युच्यन्ते, तत्र गाथा - कायेत्यादि कायः शरीरं देहः बोन्दी चय उपचयश्च सङ्घात उच्छ्रयः समुच्छ्रयः कलेवरं भस्त्रा तनुः पाणुरिति गाथार्थः ॥ 1448 ॥ 10 परमाणुमां अनंतगुण कडवो रस होवाथी अनंतगणाने ते पामे छे.) आ ज प्रमाणे वर्ण विगेरेमां पण वर्णन जाणी लेवुं. 1445 हवे भारकाय जणावे छे. तेमां गाथा - ल्लो जागो.... विगेरे. अहीं काय तरीके दूध लेवुं. ते दूध बे घडामां नांखेलुं होवाथी बे विभागमां वहेंचाइ गयुं. (कावडमां दूध लै जती वखते विषयमस्थानमां चालता--चालता ठोकर लागी. आ ठोकरे बंने बाजुना घडामांथी) एक घडो फोडी 15 नांख्यो. बीजो घडो बची गयो. परंतु फूटेला घडाए बची गयेला घडाने पण फोडी नांख्यो. तेथी हे मानव ! तुं कहे के कया कारणथी एके बीजाने फोडी नांख्यो ? (कारण ए ज के कावडमां एक बाजुनुं वजन ओछुं थतानी साथे बीजी बाजुनुं वजन नीचे पडवानुं छे.) आ संबंधी कथानक प्रतिक्रमण अध्ययनमां (भाग-5, गा. 1243, पृ. 205) परिहरणामां कह्युं छे. अहीं भाररूप जे काय ते bhA2काय एम समास जाणवो. अने bhA2काय तरीके दूधथी भरेल बे घडाथी युक्त कावड लेवुं. केटलाक आचार्य एम कहे छे के - दूधथी भरेल घडाथी युक्त कावड लेवानी जरूर नथी परंतु एकलुं कावड ज भारकाय कहेवाय che. ॥1446zA have भावकायनुं प्रतिपादन करवा माटे कहे छे - औदयिक विगेरे भावोनो काय = समूह भावकाय. तेमां बे, त्रण, चार अथवा पांच औदयिक विगेरे भावो अथवा सचित्त के अचित्त वस्तुमां बीजा पण जे भावो छे ते भावकाय जाणवो. जीव अने अजीवमां भावकायनुं वर्णन आगमानुसारे 25 करवुं. (जेम के, जीवमां औदयिक विगेरे पांचे भावो छे अने अजीवमां पारिणामिकभाव जाणवो. ए ज रीते अनित्यत्व विगेरे बीजा पण भावो जीव-अजीवमां जेमां जे घटता होय तेमां ते घटाडी देवा.) / / 1447 / / मूलद्वारगाथामां (1429) कायाने आश्रयीने निक्षेपद्वार पूर्ण थयुं. हवे कायाना ज एकार्थिक नामो कहे छे. तेमां गाथा - जाय.... विगेरे. काय, शरीर, देह, बोदि, चय, उपचय, संघात, उच्छ्वय, समुय, कलेवर, भस्रा, तनु अने पाणु आ बधा कायशब्दना एकार्थिकनामो 30 जाणवा. 51448]] Page #43 -------------------------------------------------------------------------- ________________ 10 32 ज आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) ____ मूलद्वारगाथायां कायमधिकृत्योक्तान्येकार्थिकानि, अधुना उत्सर्गमधिकृत्य निक्षेपः एकार्थिकानि चोच्यन्ते, तत्र निक्षेपमधिकृत्याह - नामंठवणादविए खित्ते काले तहेव भावे y|... एसो उस्सग्गस्स उ निक्खेवो छव्विहो होइ ॥ 1449 ॥ दव्वज्झणा उजं जेण जत्थ अवकिरड दव्वभओ वा। जं जत्थ वावि खित्ते जं जच्चिर जंमि वा काले ॥ 1450 ॥ भावे पसत्थमियरं जेण व भावेण अवकिरै जं तु । अस्संजमं पसत्थे अपसत्थे संजमं चयै ॥ 1451 ॥ . . खरफरुसाइसचेयणमचेयणं दुर्भिग्ण्ध्विर्साई। दवियमवि चयै दोसेण जेण भावुज्झणा सा उ ॥ 1452 ॥ उस्सग्ग विउस्सरणुज्झणा य अवगिरण छड्डण विवेगो । वज्जण चयणुम्मुअणा परिसाडण साडणा चेव ॥ 1453 ॥ उस्सगे निक्खेवो चउक्कओ छक्कओ अ कायव्वो । निक्खेवं काऊणं परूवणा तस्स कायव्वा ॥ 1 ॥ 15 'नामंठवणादविए' समासार्थमधिकृत्य निगदसिद्धा, विशेषार्थं तु प्रतिद्वारं प्रपञ्चेन वक्ष्यामः तत्रापि नामस्थापने गतार्थे, द्रव्योत्सर्गाभिधित्सया पुनराह-'दव्वुज्झणा उ जं जेण जत्थ अवकिरै दव्वभूओ वाऽत्ति द्रव्योज्झना तु-द्रव्योत्सर्गः त्वयं 'जन्ति यद् द्रव्यमनेषणीयं 'अवकिरति 'त्ति योग:-उत्सृजति 'जेणेऽति येन करणभूतेन पात्रादिनोत्सृजति, 'जत्थ 'त्ति यत्र द्रव्ये उत्सृजति द्रव्यभूतो वा-अनुपयुक्तो वा उत्सृजति एष द्रव्योत्सर्गोऽभिधीयते द्वारं । क्षेत्रोत्सर्ग उच्यते ऽजं जत्थ 20 अवतरणिका : मलद्वारगाथामां कायशब्दने आश्रयीने एकार्थिकनामो कह्या. हवे उत्सर्गशब्दने आश्रयीने निक्षेप अने एकार्थिकनामो कहेवाय छे. तेमां निक्षेपने आश्रयीने कहे छे ? गाथार्थ : पांच गाथाओनो अर्थ टीकार्य प्रमाणे जाणवो. गाथार्थ : उत्सर्गमां चार प्रकारे अने छ प्रकारे निक्षेप करवो. निक्षेप करीने दरेकनी प्ररूपणा करवी. 25 TAI : नाम, स्थापना, द्रव्य, क्षेत्र, जल तथा भाव सेम उत्सर्गनो छ रे निक्षे5 थाय छे. II144लां गाथा संक्षेपार्थने आश्रयीने स्पष्ट ज छे. विशेष अर्थ दरेकद्वारमां विस्तारथी कहीशुं. तेमां नाम-स्थापना स्पष्ट ज छे. द्रव्योत्सर्गने कहेवानी इच्छाथी कहे छे - द्रव्योत्सर्ग = द्रव्यत्याग मा प्र्भाए। एवो - (1) अनेषीय द्रव्यनो त्याग 43 ते (द्रव्य) अथवा (2) 425 भूत सेवा जे पातरा विगेरेद्वारा द्रव्यनो त्याग करे (ते पातरुं विगेरे) अथवा (3) जे द्रव्यमां त्याग करे ते 30 (द्रव्य) अथवा (4) 4 अनुपयुस्त 1 द्रव्यनो त्याग 43 ते 01 द्रव्योत्सर्ग उपाय छे. (ही क्रमशः द्रव्य, पातरुं, विगेरे अधिकरणद्रव्य अने अनुपयुक्त जीव ए द्रव्योत्सर्ग कहेवाय छे.) * इयं गाथा प्राप्तहस्तादर्शेषु नास्ति टीकायां च तस्या व्याख्या अपि नास्ति । Page #44 -------------------------------------------------------------------------- ________________ उत्सर्गशब्दना निक्षेपा (नि. 1450-13) ना 33 वावि खेत्ते ऽत्ति यत्क्षेत्रं दक्षिणदेशाधुत्सृजति यत्र वाऽपि क्षेत्रे उत्सर्गो vyAvaya'te एष क्षेत्रोत्सर्गः, कालोत्सर्ग उच्यते-'जं जच्चिर जम्मि वा काले ऽत्ति यं कालमुत्सृजति यथा भोजनमधिकृत्य रजनी साधवः 'जच्चिरं 'ति यावन्तं कालमुत्सर्गः, यस्मिन् वा काले उत्सर्गो vyAvaya'te एष कालोत्सर्ग इति गाथार्थः ॥ 1450 ॥ भावोत्सर्गप्रतिपादनायाह - ___ 'भावे पसत्थमियरं' 'भावे ऽत्ति द्वारपरामर्शः, भावोत्सर्गो द्विधा-प्रशस्तं-शोभनं वस्त्वधिकृत्य 5 'इतरं 'ति अप्रशस्तं-अशोभनं च, तथा येन भावनोत्सर्जनीयवस्तुगतेन खरादिना 'अवकिरति जंतु' उत्सृजति यत् तत्र भावेनोत्सर्ग इति तृतीयासमासः, तत्र असंयम प्रशस्ते भावोत्सर्गे त्यजति, अप्रशस्ये तु संयमं त्यजतीति गाथार्थः ॥ 1451 ॥ यदुक्तं येन वा भावेनोत्सृजति tatprakaTayannAha'kharapharusAisaceyaNa' खरपरुषादिसचेतनं खरं-कठिनं परुष-दुभाषणोपेतं अचेतनं दुरभिगन्धविरसादि यद् द्रव्यमपि त्यजति दोषेण येन खरादिनैव 'भावुज्झणा सा u' भावेनोत्सर्ग इति 10 गाथार्थः ॥ 1452 ॥ गतं मूलद्वारगाथायामुत्सर्गमधिकृत्य निक्षेपद्वारम्, अधुनैकार्थिकान्युच्यन्ते, तत्रेयं गाथा-'उस्सग्ग विउस्सरणु' उत्सर्गः व्युत्सर्जना उज्झना च अवकिरणं छर्दनं विवेकः वर्जनं त्यजनं उन्मोचना परिशातना शातना चैवेति गाथार्थः ॥ 1453 ॥ . हवे क्षेत्रोत्सर्ग कहेवाय छे - जे दक्षिणदेश विगेरेनो त्याग कराय छे ते दक्षिणदेश विगेरे क्षेत्र क्षेत्रोत्सर्ग जाणवो. अथवा जे क्षेत्रमां उत्सर्गनुं वर्णन कराय छे ते क्षेत्र क्षेत्रोत्सर्ग जाणवो. कालोत्सर्ग 15 -जे कालनो त्याग कराय छे ते काल कालोत्सर्ग जाणवो. जेम के, साधुओ भोजने आश्रयीने रात्रिनो त्याग करे छे. अथवा जेटला काल सुधी अथवा जे काले उत्सर्गनुं वर्णन कराय ते कालोत्सर्ग जाणवो. |145ओली. हवे भावोत्सर्गनुं प्रतिपादन कराय छे - मूळमां 'बाव' शब्द द्वारा जणावनारो छे. भावोत्सर्ग बे प्रकारे छे- वस्तुने आश्रयीने शोभन अने इतर = अप्रशस्त = अशोभन. (जेम के मिथ्यात्वनो 20 त्याग ए भावोत्सर्ग शोभन छे. सम्यक्तनो त्याग अशोभन छे.) तथा त्याज्य वस्तुमां रहेला कठोरता विगेरे जे भावने = धर्मने लईने वस्तुनो त्याग थाय छे ते भावने कारणे त्याग करेलो जाणवो. मावे 3: मावो: ए प्रमाणे तृतीया तपुरुष समास जाणवो. तेमां असंयमनो त्याग ते प्रशस्त भावोत्सर्ग अने संयमनो त्याग ते अप्रशस्त भावोत्सर्ग जाणवो. 1451 - अथवा हमणां ज कही गया के "जे भावने कारणे वस्तुनो त्याग थाय छे ते विकल्पने ज प्रगट 25 करता कहे छे - खर = कठिन, परुष = कर्कश भाषा युक्त, आवा प्रकारना दोषोने कारणे सचित्त(शिष्य)नो अने दुर्गध, विरस विगेरे दोषोने कारणे अचित्त(भोजनादि)नो जे त्याग थाय छे ते भावने कारणे त्याग करेलो होवाथी भावोत्सर्ग छे. 145रा मूलद्वारगाथामां उत्सर्गने आश्रयीने निक्षेपद्वार कह्युं हवे एकर्थिको कहेवाय छे. तेमां - उत्सर्ग, व्युत्सर्जन, उझन, अवकिरण, छेदन, विवेक, वर्जन, त्यजन, उन्मोचन, परिशाटन अने शाटन आ बधा एकार्दिकनामो जाणवा. 30 LI1453 Page #45 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) मूलद्वारगाथायामुक्तान्युत्सर्गैकार्थिकानि, ततश्च कायोत्सर्ग इति स्थितं, कायस्योत्सर्गः कायोत्सर्ग इति । इदानीं मूलद्वारगाथागतविधानमार्गणाद्वारावयवार्थव्याचिख्यासयाऽऽह सो उसो दुविहो चिट्ठाए अभिभवे य नायव्वो । भिक्खायरियाइ पढमो उवसग्गभिजुंजणे बीओ ॥ 1454 ॥ व्याख्या- ' सो उस्सग्गो दुविहो' स कायोत्सर्गे द्विविधः, 'चेट्ठाए अभिभवे य नायव्वो' चेष्टायामभिभवे च ज्ञातव्यः, तत्र 'भिक्खायरियादि पढमो' भिक्षाचर्यादौ विषये प्रथमचेष्टा कायोत्सर्गः तथाहि - चेष्टाविषय एवासौ भवतीति, 'uvasagga'bhiuMjaNe बीओ त्ति उपसर्गादिव्यादयस्तैरभियोजनमुपसर्गाभियोजनं तस्मिन्नुपसर्गाभियोजने द्वितीयः - अभिभवकायोत्सर्ग इत्यर्थः, दिव्याद्यभिभूत एव महामुनिस्तदैवायं करोतीति हृदयम्, अथवोपसर्गाणामभियोजनं - सोढव्या 10 मयोपसर्गास्तद्भयं न कार्यमित्येवंभूतं तस्मिन् द्वितीय इतिगाथा ॥ 1454 ॥ 5 15 34 20 - इत्थं प्रतिपादिते सत्याह चोदकः - कायोत्सर्गे हि साधुना नोपसर्गाभियोजनं कार्यं इयरहविता न जुज्जइ अभिओगो किं पुणाइ उस्सगे ? | न गव्वेण परपुरं अभिरुज्झइ एवमेयंपि ॥ 1455 ॥ मोहपयडीभयं अभिभवित्तु जो कुणै काउस्सग्गं तु । भयकारणे उतिविहे णाभिभवो नेव पडिसेहो ॥ 1456 ॥ - अवतरणिका : मूलद्वारगाथामां कहेल एकार्थिकनामो जणाव्या. तेथी कायानो उत्सर्ग ते कायोत्सर्ग. आ प्रमाणे 'कायोत्सर्ग' शब्द थयो. हवे मूलद्वारगाथामां रहेल 'भेदमार्गणा' नामना द्वारनो विस्तारार्थ कहेवानी इच्छाथी कहे छे H गाथार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थ : ते कायोत्सर्ग 'चेष्टा ane abhibhavane vize' ema be प्रकारे जाणवो. तेमां चेष्टाकायोत्सर्ग भिक्षाचर्या विगेरे विषयक जाणवो. आ चेष्टाकायोत्सर्ग चेष्टा = क्रियासंबंधी ka2वानो थाय छे तेथी भिक्षाचर्या विगेरे क्रियाविषयक कह्यो छे. दिव्य (= देवसंबंधी) विगेरे उपसर्गो साथेनुं जे सामी छातीए जोडाण ते उपसर्गाभियोजन. ते जोडाण थाय त्यारे बीजो = अभिभवकायोत्सर्ग करवानो होय छे, अर्थात् ज्यारे कोइ महामुनिने दिव्य विगेरे उपसर्गो आवी पडे छे त्यारे ज ते 25 महामुनि आ कायोत्सर्ग करे छे. अथवा उपसर्गोनुं अभियोजन एटले मारे उपसर्गो सहन करवाना छे परंतु तेनाथी डरवानुं नथी एवा प्रकारनुं जे उपसर्गोनुं अभियोजन छे तेमां आ बीजो कायोत्सर्ग करवानो थाय छे. (टूंकमां उपसर्गोने सहन करवा माटे अभिभवकायोत्सर्ग छे.) 1454 ॥ अवतरणिका : आ प्रमाणे कहेवाये छते शिष्य प्रश्न करे छे के - साधुए कायोत्सर्गमां उपसर्गोनुं अभियोजन = हुं उपसर्गोने सहीश, डरीश नहीं. आ रीते उपसर्गनो पराभव करवो 30 जोइए नहीं. कारण के गाथार्थ : टीकार्थ प्रमाणे जाणवो. Page #46 -------------------------------------------------------------------------- ________________ भन्मिमयो0 ॥ माटे ? (नि. 1457-60) * 34 आगारेऊण परं रणिव्व जै सो करिज्ज उस्सग्गं । सृजिज्ज अभिभवो तो तदभावे अभिभवो कस्स ? ॥ 1457 ॥ अट्ठविहंपि य कम्मं अरिभूयं तेण तज्जयट्ठाए । अब्भुट्ठिया उ तवसंजमंमि कुव्वंति निग्गंथा ॥ 1458 ॥ तस्स कसाया चत्तारि नायगा कम्मसत्तुसिन्नस्स । काउस्सग्गमभग्गं करंति तो तज्जयट्ठाए ॥ 1459 ॥ . संवच्छरमुक्कोसं अंतमुहत्तं च अभिभवुस्सग्गे । चिट्ठाउस्सग्गस्स उ कालपमाणं उवरि वुच्छं ॥ 1460 ॥ 'इयरहवि ता ण' इतरथापि-सामान्यकार्येऽपि तावत् क्वचिदवस्थानादौ न युज्यतेऽभियोगः कस्यचित् कर्तुं, 'किं पुणाई उस्सग्गे' किं पुनः कायोत्सर्गे कर्मक्षयाय क्रियमाणे ?, स हि सुतरां 10 गर्वरहितेन कार्यः, अभियोगश्च गर्वो वर्त्तते, नन्वित्यसूयायां गर्वेण-अभियोगेन परपुरं-शत्रुनगरमभिरुध्यते, यथा तद्गर्वकरणमसाधु एवमेयंपित्ति एवमेतदपि कायोत्सर्गाभियोजनमशोभनमेवेति गाथार्थः ॥ 1455 ॥ इत्थं चोदकेनोक्ते सत्याहाचार्य:-'मोहपयडीभयं' मोहप्रकृतौ भयं 2 अथवा मोहप्रकृतिश्चासौ भयं चेति समासः, मोहनीयकर्मभेद इत्यर्थः, तथाहि-हास्यरत्यरतिभयशोकजुगुप्साषट्कं मोहनीयभेदतया प्रतीतं, तत् 'अभिभवित्तु' अभिभूय यः कश्चित् करोति कायोत्सर्ग 15 तुशब्दो विशेषणार्थः नान्यं कञ्चन बाह्यमभिभूयेति, 'भयकारणे तु तिविहे' बाह्ये भयकारणे त्रिविधे दिव्यमनुष्यतिरिश्चभेदभिन्ने सति तस्य 'नाभिभवः' नाभियोगः अथेत्थंभूतोऽप्यभियोग गाथार्थ : टार्थ प्रभारी वो.. टीकार्थ : जो क्यांक रहेवुं विगेरे सामान्य कार्योमां पण कोईनो पराभव करवो योग्य नथी तो, कायोत्सर्ग के जे कर्मक्षय माटे कराय छे ते कायोत्सर्गमां पराभव करवो केवी रीते घटे? ते कायोत्सर्ग 20 तो सुतरां गर्व विना ज करवो जोइए. (उपसर्गनो पराभव ए एक जातनो अहंकार छे. ते ज कहे छ -) 521 मे sa2 छे. भूगमा 'ननु' 206 द्वेषमा 49॥व्नारो छ. 052%80. ma2मां आवी जईने शत्रुनुं नगर संधे छे त्यारे जेम ते राजानो आ अहंकार सारो नथी, तेम आ कायोत्सर्गाभियोजन पण सारुं नथी. ll145पा. ___mA प्रमाण शिष्यमा थननो गुरु 4आपेछे - भोप्रतिमा (मय (= मयमोनीयम) 25 छे ते मोहप्रकृतिभय अथवा मोहप्रकृतिरूप जे भय ते मोहप्रकृतिभय, अर्थात् मोहनीयकर्मनो भेद. (शुं भय से मोडनीयनो मे छ ? 81,) ते या प्रमाणे - हास्य, रति, अति, भय, शो सने जुगुप्सा आ छ कर्म मोहनीयकर्मना भेद तरीके प्रसिद्ध छे. आ भयनो अभिभव = पराभव करीने जे साधु कायोत्सर्गने करे छे, तेनो ते अभिभव = पराभव गणातो नथी.) 'तु' शब्द विशेष अर्थने जणावे छे के जे साधु दिव्य, मनुष्य अने तिर्यंच एम त्रण प्रकारना बाह्य भयना कारणोनो नहीं पण 30 मोहनीयकर्मना भेदरूप भयनो पराभव करीने कायोत्सर्ग करे छे ते साधुनो ते अभिभव = पराभव कहेवातो नथी. जो शिष्य एम कहेतो होय के आवा प्रकारनो अभिभव पण अभियोग ज = Page #47 -------------------------------------------------------------------------- ________________ आ आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) इत्यत्रोच्यते- 'नेव पडिसेहो ' इत्थंभूतस्याभियोगस्य नैव प्रतिषेध इति गाथार्थः ॥ 1456 ॥ किन्तु - 'आगारेऊण परं ' ' आगारेऊण 'त्ति आकार्य रे रे क्व यास्यसि इदानीं एवं परम्-अन्यं कञ्चन 'रणेव्व' संग्रामे इव यदि स कुर्यात् कायोत्सर्गं युज्येत अभिभवः, तदभावे - पराभावेऽभिभवः कस्य ?, न कस्यचिदिति गाथार्थः ॥ 1457 ॥ तत्रैतत् स्यात् - भयमपि कर्मांशो वर्त्तते, कर्मणोऽपि 5 चाभिभवः खल्वेकान्तेन नैव कार्य इत्येतच्चायुक्तम्, यतः - ' अट्ठविहंपि य कम्मं अष्टविधं - अष्टप्रकारमपि चशब्दो विशेषणार्थः तस्य च व्यवहितः सम्बन्धः, 'अट्ठविहंपि कम्मं अरिभूयं य', ततश्चायमर्थः-यस्मात् ज्ञानावरणीयादि अरिभूतं - शत्रुभूतं वर्त्तते भवनिबन्धनत्वाच्चशब्दादचेतनं च तेन कारणेन तज्जयार्थं - कर्मजयनिमित्तं ' अब्भुट्टिया उत्ति आभिमुख्येन उत्थिता एव एकान्तगर्वविकला अपि तपो द्वादशप्रकारं संयमं च सप्तदशप्रकारं कुर्वन्ति निर्ग्रन्थाः - साधव 10 इत्यतः कर्मजयार्थमेव तदभिभवनाय कायोत्सर्गः कार्य एवेति गाथार्थः ॥ 1458 ॥ 36 पराभव ja che. to त्यां गुरु कहे छे के - आवा प्रकारना अभियोगनो = पराभवनो शास्त्रमां निषेध नथी. / / 1454 परंतु जो कोई सैनिक युद्धमां सामेवाळा शत्रुसैनिकनो - "रे ! रे ! डरपोक ! क्यां जाय छे ? आव लडवा आव" आम कहीने पराभव करे छे तेनी जेम जे साधु देवादि जेओ उपसर्ग करता hoya 15 che teone bolAvIne eTale ke re ! re ! deva क्यां जाय छे ? आव कर उपसर्ग मने तारो कोइ भय नथी'' आ रीते बीजाने बोलावीने जो ते कायोत्सर्ग करतो होय तो आ तेनो (देवादिनो) पराभव कहेवाय छे. परंतु साधु क्यारेय आ रीते पराभव = तिरस्कार करीने कायोत्सर्ग करतो नथी. तेथी परनो अभाव ja che to kono abhibhava थाय ? अर्थात् कोईनो अभिभव थतो नथी. (टूंकमां साधु बीजानो = देवादिनो तिरस्कार करीने नहीं पण मोहनीयकर्मना फळरूप भयनो तिरस्कार करीने 20 कायोत्सर्ग करे छे तेथी साधुए कायोत्सर्गमां अभियोजन = मोहनीयकर्मादिनो क्षय करवा सामेथी उपसर्गोने सहन करवुं घटे ज छे.) 1457ना शंका : भय पण एक प्रकारना कर्मनो अंश ज छे. अने कर्मनो पण साधुए एकान्ते तिरस्कार करवो जोइए नहीं. समाधान : आ वात योग्य नथी, कारण के 'अदृवित्ति य जम्म' अहीं 'व' शब्द विशेष अर्थने 25 जणावनारो छे अने तेनो अन्य स्थाने संबंध जोडवानो छे. ते आ प्रमाणे - 'ञव्रुविनंपि मां अभूयं य'. माटे अर्थ आ प्रमाणे जाणवो के जे कारणथी ज्ञानावरणादि आठ प्रकारना कर्मो संसारनुं कारण होवाथी शत्रुभूत छे अने अचेतन = चेतनस्वरूप नथी ते कारणथी ते कर्मोनो जय ka2वा माटे सामेथी उपसर्गादिने सहन करवा उद्यत थयेला साधुओ एकान्ते गर्वथी रहित होवा छतां पण बारप्रकारना तप अने सत्तरप्रकारना संयमने करे छे. आम ते कर्मोनो जय करवा ते कर्मोनो तिरस्कार करवानो 30 छे अने ते तिरस्कार करवा कायोत्सर्ग करवो ज जोईए. / / 1458 / / Page #48 -------------------------------------------------------------------------- ________________ अयोत्सर्गना लेहो (नि. 1461-63) तथा चाह-तस्स कसाया इति 'तस्य' प्रक्रान्तशत्रुसैन्यस्य कषायाः प्राग्निरूपितशब्दार्थाश्चत्वारः क्रोधादयो नायकाः-प्रधानाः, 'काउस्सग्गमभग्गं करेंति तो तज्जयट्ठाए ऽत्ति काउस्सग्गं-अभिभवकायोत्सर्गं अभग्नं- अपीडितं कुर्वन्ति साधवस्ततस्तज्जयार्थं - कर्मजयनिमित्तं तपः संयमवदिति गाथार्थः ॥ 1459 ॥ गतं मूलद्वारगाथायां विधानमार्गणाद्वारम् अधुना कालपरिमाणद्वारावसरः, तत्रेयं गाथा - संवत्सर इत्यादि संवत्सरमुत्कृष्टं कालप्रमाणं, तथा च बाहुबलिना संवत्सरं कायोत्सर्गः 5 कृत इति, 'अन्तोमुहुत्तं च अभिभवुस्सग्गे' अंतर्मुहूर्त्तं च जघन्यं कालपरिमाणं अभिभवकायोत्सर्ग इति चेष्टाकायोत्सर्गस्य तु कालपरिमाणमनेकभेदभिन्नं 'उवरि वोच्छं 'ति उपरिष्टाद् वक्ष्याम इति गाथार्थः ॥ 1460 ॥ उक्तं तावदोघतः कालपरिमाणद्वारं, अधुना भेदपरिमाणद्वारमधिकृत्याह उसिउस्सिओ अ तह उस्सिओ अ उस्सियनिसन्नओ चेव । निसस्सिओ निसन्नो निस्सन्नगनिसन्नओ चेव ॥ 1461 ॥ निवणुस्सिओ निवन्नो निवन्ननिवन्नगो अ नायव्वो । एएसिं तु पयाणं पत्तेय परूवणं वुच्छं ॥ 1462 ॥ * उस्सि अनिसन्नगनिवन्नगे य इक्किक्कगंमि उपयंमि । दव्वेण य भावेण य चउक्क भयणा उ कायव्वा ॥ 1463 ॥ 'उस्सिउस्सिओ' उत्सृतोत्सृतः उत्सृतश्च उत्सृतनिषण्णश्चैव निषण्णोत्सृतः निषण्णो निषण्णनिषण्णश्चैवेति गाथार्थः ॥ 1461 ॥ ' निवणुस्सिओ निवन्नो' निवण्णोत्सृतः निवण्णः निवण्ण - * 39 आ ज वातने कहे छे के - क्रोधादि चार कषायो ए प्रस्तुत कर्मशत्रुना सैन्यमां मुख्य छे. तेथी तेनो जय करवा माटे साधुओ तप-संयमनी जेम (आगारो सिवाय) अभग्न = अपीडित कायोत्सर्गने 52 छे. ॥ 1458 ॥ मूलद्वारगाथामां आपेल 'विधानमार्गणा' द्वार पूर्ण थयुं. हवे 'कालपरिमाण' dvA2नो अवसर छे. तेमां आ प्रमाणेनी गाथा छे - एक वर्ष ए अभिभव कायोत्सर्गनुं उत्कृष्ट कालप्रमाण छे. अने बाहुबलीजीए एक वर्ष सुधी ते कायोत्सर्ग करेलो हतो. तथा अभिभवकायोत्सर्गनुं जघन्य कालप्रमाण अंतर्मुहूर्त जाणवुं. चेष्टाकायोत्सर्गनुं काल परिमाण अनेक प्रकारनुं छे जेने हुं आगळ कहीश. ॥ 1460 ॥ 10 15 20 25 अवतरणिका : कालपरिमाणद्वार सामान्यथी कह्युं. हवे भेदपरिमाणद्वा2ने आश्रयीने कहे छे गाथार्थ : टीडार्थ प्रमाणे भावो. टीडार्थ : (1) उत्सृतोत्सृत, (2) उत्सृत, (3) उत्सृतनिषन्न, (उत्सृत = लो, निषन्न = जेहेलो) (4) निषन्नोत्सृत, (4) निषन्न, (6) निषन - निषन्न. ॥ 1461 ॥ (7) निवन्नोत्सृत (निवन्न 30 = सूतेसो), (8) निवन्न, (8) निवन्न- निवन. AA हरे! पहोनी pra3पशा हुं अरीश खाप्रमाणे Page #49 -------------------------------------------------------------------------- ________________ 10 38 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) निवण्णश्च ज्ञातव्यः, एतेषां तु पदानां प्रत्येकं प्ररूपणां वक्ष्य इति गाथासमासार्थः, अवयवार्थं उपरिष्टाद्वक्ष्यामः ॥ 1462 ॥ तत्र 'उस्सिअ-गाहा-उत्सृतनिषण्णनिवण्णेषु एकैकस्मिन्नेव पदे । 'दव्वेण य भावेण य चउक्कभयणा उ कायव्वा' द्रव्यत उत्सृत ऊर्ध्वस्थानस्थः भावत उत्सृत धर्मध्यानशुक्लध्यायी, अन्यस्तु द्रव्यत उत्सृतः ऊर्ध्वस्थानस्थः न भावतः उत्सृतः ध्यानचतुष्टयरहितः कृष्णादिलेश्यागतपरिणाम इत्यर्थः, अन्यस्तु न द्रव्यत उत्सृतः नोर्ध्वस्थानस्थः, भावत उत्सृतः, धर्मशुक्लध्यायी अन्यस्तु न द्रव्यतो नापि भावत इत्ययं प्रतीतार्थ एवमन्यपदचतुर्भङ्गिका अपि वक्तव्येति गाथार्थः ॥ 1463 ॥ इत्थं सामान्येन भेदपरिमाणे दर्शिते सत्याह चोदकः, ननु कार्योत्सर्गकरणे कः पुनर्गुण इत्याहाचार्यः - देहमैजड्डसुद्धी सुहदुक्खतितिक्खया अणुप्पेहा । झायै य सुहं झाणं एयग्गो काउसग्गंमि ॥ 1464 ॥ अंतोमुहुत्तकालं चित्तस्सेगग्गया हवै झाणं । तं पुण अट्ट रुदं धम्मं सुक्कं च नायव्वं ॥ 1465 ॥ तत्थ य दो आइल्ला झाणा संसारवड्डणा भणिया । दुन्नि य विमुक्खहेऊ tesi'higAro न इयरेसिं ॥ 1466 ॥ संवरियासवदारा अव्वाबाहे अकंटए देसे । / काऊण थिरं ठाणं ठिओ निसन्नो निवन्नो वा ॥ 1467 ॥ बंने गाथाओनो संक्षेपथी अर्थ कह्यो. विस्तारार्थ आगळ जणावशे. 146रा अहीं उत्कृत, निषज्ञ अने निवग्न आ दरेक पदमां द्रव्य अने भावथी चतुर्भगी करवा योग्य छे. तेमां (1) द्रव्यथी उत्कृत एटले ऊभो रहेलो कायोत्सर्ग करे, भावथी उत्कृत धर्मशुक्लध्यानने धरनार. (2) बीजी 20 व्यक्ति द्रव्यथी उत्कृत = ऊभी छे, भावथी उत्कृत नथी अर्थात् धर्मादि चारमांथी एक पण ध्यान करती नथी. परंतु आ व्यक्ति कृष्ण विगेरे लेश्यासंबंधी परिणामवाळी जाणवी. (ते आ रीते - कोई पुरुषे अन्य पुरुषने मारी नाखवानो संकल्प कर्यो. ए संकल्प तेना हृदयमां चाल्या करे छे. जयारे ते पुरुष निद्रा विगेरे अवस्थामां होय त्यारे ते संकल्प प्रगटरूपे न होवाथी चारमांथी एक पण ध्यान नथी, छतां ते संकल्प लेश्यरूपे तो चालु ज छे.) 25 (3) जी(r) में व्यक्ति द्रव्यथी उत्सृत = मेसी नथी, माथी उत्सृत छ = धर्म शुक्लध्यानध्यायी छे. (4) कोईक द्रव्य-भावथी उत्कृत नथी. आनो अर्थ स्पष्ट ज छे. आ प्रमाणे निषज्ञ अने निवन्न पदोनी चतुर्भगी पण कही देवी. 1463 अवतरणिका : आ प्रमाणे कायोत्सर्गना सामान्यथी भेद बताव्या बाद शिष्य प्रश्न करे छे के कायोत्सर्ग करवाथी कयो मोटो फायदो थाय छे ? तेनो जवाब आचार्य आपे छे ; 30 यार्थ : 21st प्रभारी आअत्. Page #50 -------------------------------------------------------------------------- ________________ ध्यान प्रारना छे (नि. 1468-80) चेयणमचेयणं वा वत्थं अवलंबिउं घणं मणसा । झायै सुअमत्थं वा दवियं तप्पज्जए वावि ॥ 1468 ॥ तत्थ भणिज्ज कोई झाणं जो माणसो परीणामो । तं न हवै जिणदिट्टं झाणं तिविहेवि जोगंमि ॥ 1469 ॥ वाईधाऊणं जो जाहे होइ उक्कडो धाऊ । कुविओत्ति सो पवुच्चै न य इअरे तत्थ दो नत्थि ॥ 1470 ॥ एमेव य जोगाणं तिण्हवि जो जाहि उक्कडो जोगो । तस्स तर्हि निद्देसो इअरे तत्थिक्क दो व नवा ॥ 1471 ॥ कवि अज्झप्पं वायाइ मणस्स चेव जह होइ । . कायवयमणोजुत्तं तिविहं अज्झप्पमाहंसु ॥ 1472 ॥ जै एगग्गं चित्तं धारयओ वा निरुंभओ वावि । झाणं होइ नणु तहा इअरेसुवि दोसु एमेव ॥ 1473 ॥ देसियदंसियमग्गो वच्चंतो नरवई लहै सद्दं । * रायत्ति एस वच्चै सेसा अणुगामिणो तस्स ॥ 1474 ॥ पढमिल्लुअस्स उदए कोहस्सिअरे वि तिन्नि तत्थत्थि । नय तेण संति तहियं न य पाहनं तहेयंमि ॥ 1475 ॥ मा मे एज काउत्ति अचलओ काइअं हवै झाणं । एमेव य माणसियं निरुद्धमणसो हवै झाणं ॥ 1476 ॥ 'जह कायमणनिरोहे झाणं वायाइ जुज्जइ न एवं । तम्हा वई उ झाणं न होइ को वा विसेसोऽत्थ ? ॥ 1477 ॥ मा मे चलउत्ति तणू जह तं झाणं निरेइणो होइ । अजयाभासविवज्जस्स वाइअं झाणमेवं तु ॥ 1478 ॥ एवंविहा गिरा मे वत्तव्वा एरिसा न वत्तव्वा । इय वेयालियवक्वस्स भासओ वाइयं झाणं ॥ 1479 ॥ मणसा वावारंतो कायं वायं च तप्परीणामो । 39 आं गुणतो इ तिविहेवि झाणंमि ॥ 1480 ॥ 'देहमतिजड्डुसुद्धी 'ति देहजाड्यशुद्धिः - श्लेष्मादिप्रहाणतः मतिजाड्यशुद्धिः तथावस्थितस्यो 5 10 15 20 25 गाथार्थ : टीडार्थ प्रमाणे भावो. टीकार्थ : कायोत्सर्ग करवाथी (1) श्लेष्म विगेरे ओछा थवाथी देहनी जडता दूर थाय छे. (2) कायोत्सर्गमां ऊभा रहेलाने स्थिर उपयोगविशेष होवाथी बुद्धिनी जडता दूर थाय che. (3) sukha 30 Page #51 -------------------------------------------------------------------------- ________________ 40 ja Avazyakaniyukti * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) पयोगविशेषतः, 'suhadukkhatitikkhaya'tti सुखदुःखतितिक्षा सुखदुःखातिसहनमित्यर्थः, 'अणुप्पेहा' अनित्यत्वाद्यनुप्रेक्षा च तथाऽवस्थितस्य भवति, तथा 'झायै य सुहं झाणं' ध्यायति च शुभं ध्यानं धर्मशुक्ललक्षणं, एकाग्रः-एकचित्तः शेषव्यापाराभावात् कायोत्सर्ग इति, इहानुप्रेक्षा ध्यानादौ ध्यानोपरमे च भवतीतिकत्वा भेदेनोपन्यस्तेति गाथार्थः ॥ 1464 ॥ इह ध्यायति च शभं ध्यानमित्यक्तं, 5 तत्र किमिदं ध्यानमित्यतं आह-'अंतोमुहुत्तकालं' द्विघटिको मुहूर्त्तः भिन्नो मुहूर्तोऽन्तर्मुहूर्त इत्युच्यते, अन्तर्मुहूर्त्तकालं चित्तस्यैकाग्रता भवति ध्यानं 'एकाग्रचिंतानिरोधो ध्यान' (तत्त्वार्थे a0 9 सूत्र 27) मितिकृत्वा, तत् पुनरात रौद्रं धर्मं शुक्लं च ज्ञातव्यमित्येषां च स्वरूपं यथा प्रतिक्रमणाध्ययने प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः ॥ 1465 ॥ 'तत्थ उ दो आइल्ला' गाथा निगदसिद्धा ॥ 1466 ॥ साम्प्रतं यथाभूतो यत्र यथावस्थितो यच्च ध्यायति तदेतदभिधित्सुराह-संवरिया10 सवदार 'त्ति संवृतानि स्थगितानि आश्रवद्वाराणि-प्राणातिपातादीनि येन स तथाविधः, क्व ध्यायति? -'अव्याबाधे अकंटए देसे ऽत्ति अव्याबाधे-गन्धर्वादिलक्षणभावव्याबाधाविकले अकण्टकेपाषाणकण्टकादिद्रव्यकण्टकविकले 'देशे' भूभागे, कथं व्यवस्थितो ध्यायति ?-'काऊण थिरं अने दुःखने सहन करवानुं थाय छे. (सुखने सहन करवुं एटले लीन न थवुं अने दुःखने सहन करवुं एटले दीन न बनवुं. आ लीनता अने दीनता बंने कायोत्सर्गथी दूर थाय छे.) (4) कायोत्सर्गमां 15 रहेलो अनित्यत्व विगेरेनी अनुप्रेक्षा करी शके छे. (5) धर्म-शुक्लरूप शुभ ध्यान धरवानुं थाय छे. (6) शेष व्यापारोनो त्याग थवाथी कायोत्सर्गमां एकाग्रता वधे छे. अहीं अनुप्रेक्षा ध्यान पहेलां अने ध्यान पछी थाय छे एवुं जणाववा जुदी कही छे. 1464o , शंका : कायोत्सर्गमां शुभ ध्यान करे छे एवुं कह्युं तेमां ध्यान कोने कहेवाय? समाधान : बे घडी = एक मुहूर्त. भिन्न = कंईक न्यून एवुं मुहूर्त ते अंतर्मुहूर्त कहेवाय 20 छे. "(अग्र = आलंबन) एक आलंबनमां चिंतानो निरोध = चंचळ चित्तने बीजे जतां अटकावीने एक आलंबनमां स्थिर करवुं ए ध्यान छे" एवुं तत्त्वार्थसूत्रनुं वचन हओण्वाथी अंतर्मुहूर्तकाल सुधी (शुभ के अशुभ अर्थमां) चित्तनी जे एकाग्रता ते ध्यान कह्युं छे. ते ध्यान आर्त, रौद्र, धर्म अने शुक्ल एम चार प्रकारनुं छे. ते चारे प्रकारनुं स्वरूप जे रीते प्रतिक्रमण अध्ययनमां (= ध्यानशतकमां) कह्युं छे ते रीते जाणी लेवुं. ll146पा तेमां आर्त अने रौद्रध्यानो संसारनी वृद्धि करनारा कह्या छे अने 25 धर्म-शुक्लध्यान मोक्षनुं कारण कह्या छे. अहीं धर्म-शुक्लनुं प्रयोजन छे पण आर्त-रौद्रध्याननुं प्रयोजन नथी. 1466ल्ल्. हवे ध्यानने करनारो केवो होय ? कया स्थाने करे ? केवी रीते करे ? अने कोनुं ध्यान धरे ? ते कहेवानी इच्छावाळा सूत्रकार कहे छे - प्राणातिपात विगेरे आश्रवद्वारो जेणे बंध करी दीधा छे, तेवो जीव ध्यानने करनारो छे. क्यां रहीने ध्यान करे ? - जयां नृत्ययुक्त गीत-गान विगेरे रूप 30 भावविश्न न होय तथा पथ्थर, कांटा विगेरे द्रव्यकांटा न होय एवा स्थानमां ध्यान करे. केवी रीते ध्यान करे? - (कायानी) स्थितिने स्थिर करीने एटले के बिलकुल हलनचलन कर्या विना ऊभा Page #52 -------------------------------------------------------------------------- ________________ त्रणे योगमां ध्याननी सिद्धि (नि. 1468-80) ( 41 ठाणं ठितो निसण्णो निवन्नो वा' कृत्त्वा स्थिरं-निष्प्रकम्पं स्थानं-अवस्थितिविशेषलक्षणं स्थितो निषण्णो निवण्णो वेति प्रकटार्थं, चेतनं-पुरुषादि अचेतनं वा प्रतिमादि वस्तु अवलम्ब्यविषयीकृत्य घनं-दृढं मनसा-अन्तःकरणेन यत् ध्यायति, किं ? तदाह-'झायति सुयमत्थं वा' ध्यायतीति सम्बध्यते, सूत्रं-गणधरादिभिर्बद्धं अर्थं वा-तद्गोचरं, किंभूतमर्थमत आह-दवियं तप्पज्जवे वावि' द्रव्यं तत्पर्यायान् वा, इह च यदा सूत्रं ध्यायति तदा तदेव स्वगतधर्मैरालोचयति, 5 न त्वर्थं, यदा त्वर्थं न तदा सूत्रमिति गाथाद्वयार्थः ॥ 1467-1468 ॥ अधुना प्रागुक्तचोद्यपरिहारायाह-तत्र भणेत्-ब्रूयात् कश्चित्, किं ब्रूयादित्याह-'झाणं जो माणसो परीणामो' ध्यानं यो मानसः परीणामः, 'ध्यै चिन्ताया 'मित्यस्य चिन्तार्थत्वात्, इत्थमाशङ्क्योत्तरमाह-'तं न भवति जिणदिटुं झाणं तिविहेवि जोगंमि' तदेतन्न भवति यत् परेणाभ्यधायि, कुतः ?, यस्माज्जिनैर्दृष्टं ध्यानं त्रिविधेऽपि योगे-मनोवाक्कायव्यापारलक्षण इति गाथार्थः ॥ 1469 ॥ किं तु ?, कस्यचित् 10 कदाचित् प्राधान्यमाश्रित्य भेदेन व्यपदेशः प्रवर्त्तते, तथा चामुमेव न्यायं प्रदर्शयन्नाह-वायाईधाऊणं' वातादिधातूनां आदिशब्दात् पित्तश्लेष्मणोर्यो यदा भवत्युत्कट:-प्रचुरो धातुः कुपित इति स प्रोच्यते उत्कटत्वेन प्राधान्यात्, 'न य इतरे तत्थ दो नत्थि 'त्ति न चेतरौ तत्र द्वौ न स्त इति गाथार्थः ऊभा, बेठा-बेठा के सूता-सूता ध्यान करे. (ध्याननो विषय कयो? ते कहे छे -) पुरुष विगेरे सचित्त के प्रतिमा विगेरे अचित्तवस्तुनुं आलंबन लईने मनथी दढ रीते (= मनथी दढतापूर्वक) जेनुं 15 ध्यान करे ते कहे छे - गणधरादिए बनावेल सूत्रनुं के सूत्रविषयक अर्थोनुं ध्यान करे. ते केवा प्रकारना अर्थो छे ? ते कहे छे - द्रव्य के तेना पर्यायरूप अर्थनुं ध्यान करे. अहीं (एटलुं जाणवुं के) ज्यारे सूत्रनुं ध्यान करतो होय त्यारे ते सूत्रने ज सूत्र संबंधी धर्मोवडे (एटले के सूत्रना अक्षरो, पदो, लघुमात्रा, गुरुमात्रा, छंद, अलंकार विगेरेने आश्रयीने सूत्रने) विचारे, पण अर्थने नहीं. जयारे अर्थनुं ध्यान करे त्यारे सूत्रनुं ध्यान करे नहीं. ll1467-68मा . हवे शिष्यनी शंकाने दूर करवा कहे छे. तेमां (प्रथम शंका करशे पछी तेनो उत्तर आपशे.) - अहीं कोई जो एम कहे के - ध्यान" शब्द "बै' धातुथी बनेल छे अने "बै' धातु चिंतन अर्थमां वपरातो होवाथी ध्यान ए मननो परिणाम छे. आ प्रमाणे शंका करीने तेनो उत्तर आपे छे - शिष्य जे कहे छे के ध्यान ए मननो परिणाम छे ए वात योग्य नथी, कारण के जिनोए मन-वचनाने कायारूप त्रणे योगमां ध्यान जोयुं छे. (अर्थात् कायिक वाचिक अने मानसिक त्रण प्रकारनुं ध्यान 25 कह्युं छे.) I/1469मां (जो के त्रण प्रकारना ध्यान छे) छतां क्यारेक (मन विगेरेमांथी) कोईकनी प्रधानताने आश्रयीने भेदथी व्यपदेश कराय छे. आ ज न्यायने = ज्यारे जेनी प्रधानता होय त्यारे ते कहेवाय एवा प्रकारना न्यायने जणावता कहे छे 5. वात-पित्त अने कफ आ त्रण धातुओमां ज्यारे जे धातु प्रचुर प्रमाणमां होय त्यारे ते धातु 30 कुपित थयो छे एम कहेवाय छे, कारण के ते समये ते धातु प्रचुर प्रमाणमां होवाथी तेनी प्रधानता * होय छे. परंतु ते समये बीजा बे धातु न होय एवुं होतुं नथी. (अर्थात् होय ज छे छतां बीजी be 20 Page #53 -------------------------------------------------------------------------- ________________ 42 eka Avazyakaniyukti * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) ॥ 1470 ॥ 'एमेव य जोगाणं' एवमेव च योगानां - मनोवाक्कायानां त्रयाणामपि यो यदा उत्कटो योगस्तस्य योगस्य तदा - तस्मिन् काले निर्देशः, 'इयरे तत्थेक्क दो व णवा' इतरस्तत्रैको भवति द्वौ वा भवतः, न वा भवत्येव, इयमत्र भावना - केवलिनः वाचि उत्कटायां कायोऽप्यस्ति अस्मदादीनां तु मनः कायो, 'न वे ऽति केवलिन एव शैलेश्यवस्थायां काययोगनिरोधकाले स 5 एव केवल इति, अनेन च शुभयोगोत्कटत्वं तथा निरोधश्च द्वयमपि ध्यानमित्यावेदितमिति गाथार्थः ॥ 1471 ॥ इत्थं य उत्कटो योगः तस्यैवेतरसद्भावेऽपि प्राधान्यात् सामान्येन ध्यानत्वभायाधुना विशेषेण त्रिप्रकारमप्युपदर्शयन्नाह - 'काएवि य' कायेऽपि च अध्यात्मं अधि आत्मनि वर्त्तत इति अध्यात्मं ध्यानमित्यर्थः, एकाग्रतया एजनादिनिरोधात्, 'वायाए ऽत्ति तथा वाचि अध्यात्मं एकाग्रतयैवाऽयतभाषानिरोधात्, 'मणस्स चेव जह होइ 'त्ति मनसश्चैव यथा भवत्यध्यात्मं 10 एवं कायेऽपि वाचि चेत्यर्थः, एवं भेदेनाभिधायाधुनैकदैवोपदर्शयन्नाह - कायवाङ्मनोयुक्तं त्रिविधं अध्यात्ममाख्यातवन्तस्तीर्थकरा गणधराश्च वक्ष्यते, च- ' भंगिअसुतं गुणं तिविहेवि झाणंमि 'त्ति गाथार्थः ॥ 1472 ॥ पराभ्युपगतध्यानसाम्यप्रदर्शनेनानभ्युपगतयोरपि ध्यानतां धातुओ ओछा प्रमाणमां होवाथी तेओनी गौणता होय छे.) 1470ना ए ज प्रमाणे मन-वचन अने काया आ त्रण योगोमांथी ज्यारे जे योग प्रधान होय त्यारे ते 15 योगनो निर्देश थाय छे. ते समये बीजा बेमांथी एक होय अथवा बे होय अथवा बेमांथी एक पण न होय एवुं बने. जेम के - केवलिने वाचिकयोग प्रचुर होय त्यारे काया पण होय छे. ज्यारे आपणने वाचिकयोग समये मन--काया बंने होय छे. केवलिने ज शैलेशी--अवस्थामां काययोगना निरोध समये मात्र काययोग ज होय छे, मन-वचन होता नथी. आना द्वारा = जणावेला न्यायने अनुसारे शुभयोगोनुं उत्कटपणुं अने योगनिरोध आ बंने पण एक प्रकारना ध्यान ज छे एवुं 20 जणावेलुं छे एम जाणवुं. / / 1471 = आ प्रमाणे जे योग उत्कट = प्रचुर छे ते योगनी ज प्रधानता होवाथी ते योगसंबंधी ध्यान छे एम सामान्यथी कहीने हवे विशेषथी त्रणे प्रकारोने देखाडता कहे छे - आत्मामां जे रहेलुं छे ते अध्यात्म अर्थात् ध्यान. कायामां पण आ ध्यान रहेलुं छे. जीव एकाग्र बनी हलनचलन विगेरे चेष्टाओनो निरोध करे त्यारे ते काययोग पण ध्यान छे. वचनयोगमां पण ध्यान छे. जीव ज्यारे 25 एकाग्र बनी यतना विनानी भाषाओनो निरोध करवा पूर्वक बोलतो होय त्यारे तेनो ते वचनयोग ध्यान कहेवाय छे. आ प्रमाणे जेम मननुं ध्यान होय छे तेम काया अने वचननुं पण ध्यान होय छे. आम, भेदथी = स्वतंत्ररूपे कहीने हवे एक समये ज त्रणे ध्यान साथे होय ते जणावता कहे छे - तीर्थंकरो अने गणधरोए काय--वचन अने मनथी युक्त त्रण प्रकारनुं ध्यान कह्युं छे. अने ते माटे आगळ कहेशे - भंगिकसूत्रोने गुणतो जीव त्रणे प्रकारना ध्यानमां वर्ते छे. 1472aa 30 बीजाओए स्वीकारेल ध्यान साथेनुं साम्य जणाववाद्वारा नहीं स्वीकारेला एवा पणुं वचन कायानी ध्यानताने देखाडतां कहे छे - (अर्थात् जे युक्तिथी सामेवाळो मानस ध्यान स्वीकारे छे ते Page #54 -------------------------------------------------------------------------- ________________ त्रणे योगमां ध्याननी सिद्धि (नि. 1468-80) ता 43 प्रदर्शयन्नाह-'जै एगग्गं' गाहा, हे आयुष्मन् ! यद्येकाग्रं चित्तं वचिद् वस्तुनि धारयतो वा स्थिरतया देहव्यापिविषवत् डंक इति 'निरंभओ वावि 'त्ति निरुन्धानस्य वा तदपि योगनिरोध इव केवलिनः किमित्याह-ध्यानं भवति मानसं यथा ननु तथा इतरयोरपि द्वयोर्वाक्काययोः, एवमेव-एकाग्रधारणादिनैव प्रकारेण तल्लक्षणयोगाद् ध्यानं भवतीति गाथार्थः ॥ 1473 ॥ इत्थं त्रिविधे ध्याने सति यस्य यदोत्कटत्वं तस्य तदेतरसद्भावेऽपि प्राधान्याद् व्यपदेश इति, 5 लोकलोकोत्तरानुगतश्चायं न्यायो वर्त्तते, तथा चाह-'देसिय' गाहा, देशयतीति देशिक:-अग्रयायी देशिकेन दर्शितो मार्ग:-पन्था यस्य स तथोच्यते व्रजन्-गच्छन् नरपती-राजा लभते शब्दप्राप्नोति शब्दं, किंभूतमित्याह-रायत्ति एस वच्चति 'त्ति राजा एष व्रजतीति, न चासौ केवलः, प्रभूतलोकानुगतत्वात्, न च तदन्यव्यपदेशः, तेषामप्राधान्यात्, तथा चाह-सेसा अणुगामिणो tassa'tti शेषाः-अमात्यादयः अनुगामिन:-अनुयातारस्तस्य-राज्ञ इत्यतः प्राधान्याद्राजेतिव्यपदेश 10 इति गाथार्थः ॥ 1474 ॥ अयं लोकानुगतो न्यायः, अयं पुनर्लोकोत्तरानुगतः-'पढमिल्लु' प्रथम एव ज युक्ति द्वारा वचन-कायानां ध्यानने सिद्ध करता कहे छे.) - जेम देहमां व्यापेल विषने झंखना स्थाने लावीने एकठुं करवामां आवे छे, स्थिर करवामां आवे छे तेनी जेम कोई एक वस्तुमां एकाग्र चित्तने स्थिर करवंद्वारा धारी राखनारनुं जो ते चित्त मानस ध्यान छे, अथवा केवलिना योगनिरोधनी जेम चित्तने निरोध करनारनुं जो ते चित्त मानस ध्यान छे. (टूंकमां एक वस्तुमां एकाग्रता पूर्वक 15 चित्तने स्थिर करवुं अथवा ते चित्तनो निरोध करवो ए जो मानस ध्यान che.) to तेनी जेम ज वचनकायामां पण एकाग्रधारणा, अने निरोध करवाआरा ध्याननुं लक्षण घटी जतुं होवाथी वाचिक - कायिकयोग पण ध्यान ज छे. (अर्थात् बोलती वखते वचनने पण पूर्ण यतनापूर्वक बोलवुं ते अथवा वचनयोगनो निरोध बंने वाचिकध्यान ज छे. ए ज प्रमाणे कायामां पण समजी लेवुं.) 1473. आ प्रमाणे त्रण प्रकारना ध्यान होवाथी ज्यारे जे ध्याननी उत्कटता = प्रचुरता होय त्यारे ते 20 . ध्याननी प्रधानता होवाथी बीजा बे ध्यानो होवा छतां ते ध्याननो व्यपदेश थाय छे. आ न्याय लोक अने लोकोत्तर बंनेमां जोवा मळे छे. आ ज वातने कहे छे - जे मार्गने बतावे छे ते देशिक एटले के आगळ चालनारो. आ देशिक वडे = भोमियावडे बतावेल छे मार्ग जेने ते तथा कहेवाय छे एटले के देशिकदर्शितमार्ग कहेवाय छे. देशिकदर्शितमार्गवाळो राजा जतो होय त्यारे शब्दने पामे छे. केवा प्रकारना शब्दने पामे छे ? - "A राजा जई रह्यो छे एवा शब्दने पामे छे. (भावार्थ - 25 भोमियावडे बतावेला मार्ग उपर पोताना सैन्य साथे राजा जतो होय त्यारे सैन्य साथे होवा छतां लोको एम ज कहे के "A राजा जाय छे.") ज्यारे लोको आ शब्द बोले छे त्यारे राजा एकलो नथी, कारण के मंत्री विगेरे घणा लोको तेनी साथे छे. छतां राजाथी अन्य एवा मंत्री विगेरेनो व्यपदेश = नामोल्लेख थतो नथी (अर्थात् "राजा अने मंत्री विगेरे जाय छे' एम लोको बोलता नथी.) कारण के राजा सिवाय अन्य लोकोनी प्रधानता नथी. आ ज वातने मूळमां कही छे के - शेष मंत्री vigere 30 to बधा राजाना अनुगामी = अनुसरनारा ज छे. तेथी राजानी प्रधानता होवाथी "राजा जाय छे ए प्रमाणेनो व्यपदेश थाय che. 1474 Page #55 -------------------------------------------------------------------------- ________________ 44 Avazyakaniyukti * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) प्रथमिल्लुकः, प्राथम्यं चास्य सम्यग्दर्शनाख्यप्रथमगुणघातित्वात् तस्य प्रथमिल्लुकस्य उदये, कस्य?, क्रोधस्य अनन्तानुबन्धिन इत्यर्थः 'इतरेवि तिण्णि तत्थत्थि' शेषा अपि त्रयः-अप्रत्याख्यानप्रत्याख्यानावरणसज्वलनाउदयतस्तत्र-जीवद्रव्ये सन्ति, न चातीताद्यपेक्षया तत्सद्भावः प्रतिपाद्यते, यत आह-'न य ते ण संति तहियं' न च ते-अप्रत्याख्यानप्रत्याख्यानावरणादयो न सन्ति तदा 5 किंतु सन्त्येव, न च प्राधान्यं तेषामतो न व्यपदेशः, आद्यस्यैव व्यपदेशः, 'तहेयंपि' तथा एतदपि अधिकृतं वेदितव्यमिति गाथार्थः ॥1475॥अधुना स्वरूपतः कायिकं मानसं च dhyAnamAvedayannAha'mA मे एजौ kAu'tti एजतु-कम्पतां 'कायो' देह इति, एवं अचलत एकाग्रतया स्थितस्येति भावना, किं ?, कायेन निर्वृत्तं कायिकं भवति ध्यानं, एवमेव मानसं निरुद्धमनसो भवति ध्यानमिति गाथार्थः ॥ 1476 ॥ इत्थं प्रतिपादिते सत्याह चोदक:-'जह कायमणनिरोहे' ननु यथा 10 कायमनसोर्निरोधे ध्यानं प्रतिपादितं भवता 'वायाइ जुज्जइ न evaM'ti वाचि युज्यते नैवं, कदाचिदप्रवृत्त्यैव निरोधाभावात्, तथाहि-न कायमनसी यथा सदा प्रवृत्ते तथा वागिति 'तम्हा वती उ झाणं न होइ' तस्माद् वाग् ध्यानं न भवत्येव, तुशब्दस्यैवकारार्थत्वात् व्यवहितप्रयोगाच्च, 'को वा विसेसोऽत्थ 'त्ति को वा विशेषोऽत्र ? येनेत्थमपि व्यवस्थिते सति वाग् ध्यानं भवतीति आ लोकमां अनुसरनारो न्याय कह्यो. आ वळी लोकोत्तरशासनमां वर्ततो न्याय जाणवो के - 15 प्रथम = अनंतानुबंधी, अहीं अनंतानुबंधी प्रथम शा माटे छे ? ते कहे छे - सम्यग्दर्शननामना प्रथम गुणनो घात करनार होवाथी अनंतानुबंधी प्रथम छे. आ प्रथम अनंतानुबंधी एवा क्रोधना उदय वखते शेष एवा पण त्रण = अप्रत्याख्यान, प्रत्याख्यान अने संज्वलनना उदयो पण ते जीवद्रव्यमां (= जीवमां) छे. अहीं भूतकाळ विगेरेनी अपेक्षाए शेष त्रणनी हाजरी समजवानी नथी, कारण के मूळमां ज कह्युं छे - अप्रत्याख्यान, प्रत्याख्यान विगेरे त्यारे = उदय समये नथी 20 एवुं नथी परंतु छे ज. छतां शेष त्रणेनुं प्राधान्य न होवाथी तेओनो व्यपदेश थतो नथी परंतु प्रथमनो ज व्यपदेश (= अनंतानुबंधी क्रोधनो उदय छे. ए प्रमाणेनो उल्लेख) थाय छे. जेम आ कषायमां छे ते ज रीते प्रस्तुत ध्यान माटे पण जाणवुं. /147पी. हवे स्वरूपथी कायिक अने मानसिक ध्यान जणावता कहे छे - "मारा देहनुं हलन-चलन न थाओ' ए प्रमाणे एकाग्र बनीने स्थिर थयेलानुं कायिक ध्यान थाय छे. कायावडे बनेलुं होय ते 25 कायिक. ए ज प्रमाणे मननो विरोध करनारनुं मानस ध्यान थाय छे. 1476o आ प्रमाणे कहेता शिष्य प्रश्न करे छे - जे प्रमाणे तमे काया अने मननो निरोध थवाथी कायिक अने मानस ध्यान कह्युं छे ते ज प्रमाणे वचनमां ध्यान घटतुं नथी, कारण के वचननी तो क्यारेक अप्रवृत्ति ज होय छे. ते आ प्रमाणे के- जेम काया अने मन हंमेशा प्रवृत्त छे तेम वाणी हंमेशा प्रवृत्त नथी. (तेथी क्यारेक अप्रवृत्तिथी ज वचननो निरोध थई जाय छे. पंरतु अप्रवृत्तिमात्रथी थतां निरोधने निरोध कहेवाय 30 नहीं. आम वास्तविकपणे) निरोधनो अभाव होवाथी वचन ध्यानरूप नथी. तेथी 'तख्तवती 3...." अहीं 'तु' शब्द एवकार अर्थवाळो जाणवो अने तेनो संबंध होरू' शब्द पछी जोडवो. तेथी वचन ध्यान नथी ज. अथवा अहीं शुं विशेष छे के जेथी आवुं होवा छतां पण एटले के वचन निरंतर Page #56 -------------------------------------------------------------------------- ________________ 15 त्रणे योगमां ध्याननी सिद्धि (नि. 1468-80) 45 गाथार्थः ॥ 1477 ॥ इत्थं चोदकेनोक्ते सत्याह गुरु:-'मा मे चलौऽत्ति मा मे चलतुकम्पतामितिशब्दस्य व्यवहितः प्रयोगः तं च दर्शयिष्यामः, तनुः-शरीरमिति एवं चलनक्रियानिरोधेन यथा तद् ध्यानं कायिकं 'निरेइणो' निरेजिनो-निष्कम्पस्य भवति 'अजताभासविवज्जिस्स वाइयं झाणमेवं तु' अयताभाषाविवर्जिनो-दुष्टवाक्परिहर्तुरित्यर्थः, वाचिकं ध्यानमेव यथा कायिकं, तुशब्दोऽवधारणार्थ इति गाथार्थः ॥ 1478 ॥ साम्प्रतं स्वरूपत एव वाचिकं ध्यानमुपदर्शयन्नाह- 5 'एवंविहा गिरा' एवंविधेति निरवद्या गी:-वागुच्यते ऽमेत्ति मया वक्तव्या 'erisa'tti ईदृशी सावद्या न वक्तव्या 'इय वियालियवक्कस्स भासतो वाइयं झाणं' एवमेकाग्रतया विचारितवाक्यस्य सतो भाषमाणस्य वाचिकं ध्यानमिति गाथार्थः ॥ 1479 ॥ एवं तावद् व्यवहारतो भेदेन त्रिविधमपि ध्यानमावेदितं, अधुनैकदैव एकत्रैव च त्रिविधमपि दर्श्यते-तत्र 'मणसा वावारंतो' मनसाअन्तःकरणेनोपयुक्तः सन् व्यापारयन् कायं-देहं वाचं-भारती च 'तप्परीणामो' तत्परिणामो 10 विवक्षित श्रुतपरिणामः, अथवा तत्परिणामो-योगत्रयपरिणामः स तथाविधः शान्तो योगत्रयपरिणामो यस्यासौ तत्परिणामः, भङ्गिकश्रुतं-दृष्टिवादान्तर्गतमन्यद् वा तथाविधं 'गुणतो ऽत्ति गुणयन् वर्त्तते त्रिविधेऽपि ध्याने मनोवाक्कायव्यापारलक्षणे इति गाथार्थः ॥ 1480 ॥ अवसितमानुषङ्गिकं, साम्प्रतं भेदपरिमाणं प्रतिपादयताऽध उत्सृतोत्सृतादिभेदो यो नवधा । कायोत्सर्ग उपन्यस्तः स यथायोगं व्याख्यायत इति, तत्र - प्रवृत्त न होवा छतां तेनुं ध्यान घटे छे? 147था. आ प्रमाणे शिष्यनो प्रश्न सांभळीने गुरु कहे छे - मारा शरीरनुं हलनचलन न थाओ ए प्रमाणे निष्पकंप थयेलानुं जेम चलनक्रियाना निरोधवडे कायिकध्यान घटे छे. मूळमां 'ति' शब्दनो संबंध 'तनुं' शब्द पछी जोडवो. ए ज प्रमाणे अयता (= सावद्य) भाषा छोडनारनुं वाचिकध्यान जाणवुं. 1478ल्ल् हवे स्वरूपथी ज वाचिकध्यान जणावता कहे छे - आवा प्रकारनी निरवद्यभाषा 20 मारे बोलवी, आवा प्रकारनी सावघभाषा मारे न बोलवी. आ प्रमाणे एकाग्रतापूर्वक विचारीने बोलनारने वाचिकध्यान कह्युं छे. I/1479o आ प्रमाणे भेदथी त्रण प्रकारना ध्यानने कह्युं. हवे एक ज समये अने एक ज वस्तुमां त्रण प्रकारना ध्यानने देखाडे छे - मनथी उपयुक्त थईने काया अने वाणीनो प्रयोग करतो, विवक्षितश्रतना परिणामवाळो अथवा तत्परिणाम एटले योगत्रयनो परिणाम. ते योगत्रयनो परिणाम जेने शांत थयेलो छे ते तत्परिणामवाळो कहेवाय छे. 25 (अर्थात् विवक्षित कार्य सिवायना बीजा बधा कार्यमांथी त्रणे योगनो परिणाम जेनो निवृत्त थई गयो छे ते जीव) दृष्टिवादमां रहेल भंगिकह्युतने के तेवा प्रकारना अन्य कोई भंगिकह्युतने गुणतो होय त्यारे मन-वचन अने कायाना व्यापाररूप त्रणे ध्यानमां वर्ते छे. 148ना अवतरणिका : आनुषंगिक वातो पूर्ण थई. हवे भेदना परिमाणनुं प्रतिपादन करता ग्रंथकारश्रीए पूर्वे जे उत्कृतःसृत विगेरे नव प्रकारे जे कायोत्सर्ग कह्यो. ते कायोत्सर्गनुं यथायोग 30 (= ते नव प्रकारना कायोत्सर्गनी पोतपोतानी व्याख्या प्रमाणे) व्याख्यान कराय छे. तेमां che Page #57 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 30 46 * खावश्यडनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) धम्मं सुकं दुवे झाय झाणाइ~ जो ठिओ संतो । एसो काउस्सग्गो उसौसिओ होइ नायव्वो ॥ 1481 ॥ धम्मं सुक्कं च दुवे नवि झायै नवि य अट्टरुद्दाई । सो काउसो दव्वुसिओ होइ नायव्वो ॥ 1482 ॥ पयलायंत सुसुत्तो नेव सुहं झाइ झाणमसुहं वा । अव्वावारियचित्तो जागरमाणोवि एमेव ॥ 1483 ॥ अचिरोववन्नगाणं मुच्छियाव्वत्तमत्तसुत्ताणं । ओहाडियमव्वत्तं च होइ पाएण चित्तंति ॥ 1484 ॥ गाढालंबणलग्गं चित्तं वृत्तं निरेयणं झाणं । सेसं न होइ झाणं मौअमवत्तं भमंतं वा ॥ 1485 ॥ उम्हासेसोवि सिही हौं लधिणो पुणो जलै । इय अवत्तं चित्तं हौं वत्तं पुणो होइ ॥ 1486 ॥ पुव्वं च जं तदुत्तं चित्तस्सेगग्गया हवै झाणं । आवन्नमणेगग्गं चित्तं चिय तं न तं झाणं ॥ 1487 ॥ मणसहिएण उ काएण कुणै वायाइ भासई जं च । एयं च भावकरणं मणरहियं दव्वकरंणं च ॥ 1488 ॥ jar3a ते चित्तं झाणं एवं झाणमवि चित्तमावन्नं । तेन र चित्तं झाणं अह नेवं झाणमन्नं ते ॥ 1489 ॥ नियमा चित्तं झाणं झाणं चित्तं न यावि भइयव्वं । जह खैरो होइ दुमदुमो य खैरो अखयरो वा ॥ 1490 ॥ अट्टं रुद्दं च दुवे झाय झाणाई जो ठिओ संतों । एसो काउस्सग्गो दव्वुसिओ भावौ निसन्नो ॥ 1491 ॥ धम्मं सुक्कं च दुवे झाय झाणाइं जो निसन्नो अ । एसो काउस्सग्गो निसनुसिओ होइ नायव्वो ॥ 1492 ॥ धम्मं सुक्कं च दुवे नवि झायै नवि य अट्टरुद्दाई । एसो काउस्सग्गो निसण्णओ होइ नायव्वो ॥ 1493 ॥ अट्टं रुद्दं च दुवे झाय झाणाइ जो निसन्नो य । एसो काउस्सग्गो निसन्नगनिसन्नाओ नामं ॥ 1494 ॥ धम्मं सुक्कं च दुवे झाय झाणाइ जो निवन्नो उ । एसो काउस्सग्गो निवनुसिओ होइ णायव्वो ॥ 1495 ॥ गाथार्थ : टीडार्थ प्रभाशे भावो. Page #58 -------------------------------------------------------------------------- ________________ अयोत्सर्गना लेहोनुं ni3पस (नि. 1481-88) धम्मं सुकं च दुवे नवि झायै नवि य अट्टरुद्दाई । सो काउस्सग्गो निवण्णओ होइ नायव्वो ॥ 1496 ॥ अट्टं रुद्दं च दुवे झाय झाणाइ~ जो निवन्नो उ । एसो काउस्सग्गो निवन्नगनिवन्नओ नाम ॥ 1497 ॥ अतरंतो उ निसन्नो करिज्ज तहवि असहू निवन्नो उ । संबाहुवस्सए वा कारणियसहूवि य निसन्नो ॥ 1498 ॥ धर्मं च शुक्लं च प्राक्प्रतिपादिस्वरूपं ते एव द्वे ध्यायति ध्याने यः कश्चित् स्थितः सन् एष कायोत्सर्ग उत्सृतोत्सृतो भवति ज्ञातव्यः, यस्मादिह शरीरमुत्सृतं भावोऽपि धर्मशुक्लध्यायित्वादुत्सृत एवेति गाथार्थः ॥ गतः खल्वेको भेदोऽधुना द्वितीयः प्रतिपाद्यते -'धम्मं सुक्कं' धर्मं शुक्लं च द्वे नापि ध्यायति नापि आर्त्तरौद्रे एष कायोत्सर्गो द्रव्योत्सृतो भवतीति ज्ञातव्य इति गाथार्थ: 10 ॥ 1481-1482 // आह- कस्यां पुनरवस्थायां न शुभं ध्यानं ध्यायति नाप्यशुभमिति ?, अत्रोच्यतेऽपयलायंत' प्रचलायमान ईषत् स्वपन्नित्यर्थः, 'सुसुत्तत्ति सुष्ठ सुप्तः सुसुप्त स खलु नैव शुभं ध्यायति ध्यानं-धर्मशुक्ललक्षणं अशुभं वा - आर्त्तरौद्रलक्षणं न व्यापारितं क्वचिद् वस्तुनि चित्तं येन सोऽव्यापारितचित्तः जाग्रदपि एवमेव - नैव शुभं ध्यायति ध्यानं नाप्यशुभमिति गाथार्थः ॥ 1483 ॥ किंच- 'अचिरोववन्नगाणं' न चिरोपपन्नका अचिरोपपन्नकाः तेषामचिरोपपन्नकानाम- 15 चिरजातानामित्यर्थः, मूच्छिताव्यक्तमत्तसुप्तानां - मूच्छितानामभिघातादिना अव्यक्तानाम् - अव्यक्तचेतसां मत्तानां मदिरादिना सुप्तानां निद्रया, इहाव्यक्तानामिति यदुक्तं तत्राव्यक्तचेतसः अव्यक्ताः, तत् * 47 5 गाथार्थ : टीडार्थ प्रभाशे भावो. टीकार्थ : (1) जे जीव पूर्वे निरूपितस्वरूपवाळा धर्म-शुक्ल बे ध्यान ऊभा ऊभा करे छे तेनो ते कायोत्सर्ग उत्कृतोत्सत जाणवो, कारण के अहीं ऊभो होवाथी शरीर पण उत्कृत छे अने धर्म- 20 शुक्लनुं ध्यान करतो होवाथी तेना भावो पण उत्कृत ज छे. आ प्रमाणे प्रथम भेद कह्यो. हवे बीजो भेद जणावे छे -(2) ऊभो--ऊभो कायोत्सर्ग करे छे परंतु तेमां धर्म--शुक्लध्यान पण करतो नथी के आर्त--रौद्रध्यान पण करतो नथी. तेथी आ कायोत्सर्ग द्रव्यथी उत्कृत जाणवो. / / 1481- 14825 शंका : एवी कई अवस्था छे के जेमां जीव शुभ के अशुभ एकपण ध्यान करतो नथी ? ते 25 कहे छे - कंईक उंघतो होय ते, तथा जे गाढ निद्रामां सूई गयो होय ते धर्म-शुक्लरूप शुभध्यान के आर्टरौद्ररूप अशुभध्यान करतो नथी. ए ज प्रमाणे जाग्रत अवस्थामां पण जेणे कोइ वस्तुमां पोतानुं चित्त परोव्युं नथी ते पण शुभ--अशुभ ध्यान करतो नथी. II14835 वळी, (बीजा कोने शुभाशुभ ध्यान होतुं नथी ते कहे छे -) जेने उत्पन्न थयाने लांबो वखत न थयो होय एटले के अचिरोपपत्रक अर्थात् ताजा जन्मेला जीवोने, प्रहार विगेरेने कारणे मूच्छित 30 थयेलाओने, अव्यक्तचित्तवाळाओने, दारू विगेरेना नशामां रहेलाओने, निद्राधीन थयेलाओने (शुभाशुभ ध्यान होतुं नथी.) अहीं 'अव्यक्तोने' ए प्रमाणे जे कह्युं छे तेमां अव्यक्तचितवाळा जे Page #59 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) पुनरव्यक्तं कीदृगित्याह-' ओहाडियमव्वत्तं च होइ पाएण चित्तं तु' 'ओहाडियन्ति स्थगितं विषादिना तिरस्कृतस्वभावं अव्यक्तं च-अव्यक्तमेव चशब्दोऽवधारणे भवति प्रायश्चित्तमपि, प्रायोग्रहणादन्यथाऽपि सम्भवमाहेति गाथार्थः ॥ 1484 ॥ स्यादेतत् - एवंभूतस्यापि चेतसो ध्यानताऽस्तु को विरोध इति ?, अत्रोच्यते, नैतदेवं, यस्मात् 'गाढालंबने ' - आलम्बने लग्नं 2 गाढमालम्बने लग्नं 5 2 व्हालम्बने स्थिरतया व्यवस्थितमित्यर्थ:, चित्त--अत्त:रळ गु--मति, निरेनन--निब्रजमां ध्यानं, यतश्चैवमतः शेषं - यदस्मादन्यत् तन्न भवति ध्यानं, किंभूतं ? - 'मदुयमवत्तं भमन्तं वा' मृदु-भावनायामकठोरं अव्यक्तं पूर्वोक्तं भ्रमन्वा - अनवस्थितं वेति गाथार्थः ॥ 1485 ॥ / आह- यदि मृद्वादि चित्तं ध्यानं न भवति वस्तुतः अव्यक्तत्वात् तत् कथमस्य पश्चादपि व्यक्ततेति ?, अत्रोच्यते- 'उम्हासेसोवि' उष्मावशेषोऽपि मनागपि उष्णामात्र इत्यर्थः, शिखी - अग्निर्भूत्वा लब्धेन्धनः10 प्राप्तकाष्ठादिः सन् पुनर्ज्वलति, 'इय' एवं अव्यक्तं चित्तं मदिरादिसम्पर्कादिना भूत्वा; व्यक्तं पुनर्भवत्यग्निवदिति गाथार्थः ॥ 1486 ॥ इत्थं प्रासङ्गिकं कियदप्युक्तं, अधुना प्रक्रान्तवस्तुशुद्धिः होय ते अव्यक्त समजवा. ते अव्यक्त चित्त केवा प्रकारनुं होय ते कहे छे - विष विगेरेने कारणे चित्तनो ध्यान धरवानो जे स्वभाव छे ते ढंकायेलो होय छे अने अव्यक्त एटले के अस्पष्ट ज होय छे. टूंकमां अचिरोपपक्षक विगेरेओनुं चित्त प्रायः करीने अस्पष्ट अने ध्यान करवाना स्वभाव 15 विनानुं होय छे. (आवुं चित्त होवाने कारणे तेओने शुभाशुभ ध्यान होतुं नथी.) अहीं 'प्रायः' शब्द ग्रहण करेल होवाथी एम जाणवुं के क्यारेक कोइने आ रीतनुं चित्त न पण होय एवो संभव छे. / / 1484 48 शंका : आवा प्रकारनुं पण चित्त ध्यान छे एवुं मानवामां कयो विरोध आवे ? समाधान H एवुं मानी न शकाय, कारण के आलंबनमां लीन थयेलुं जे होय ते आलंबनलग्न, 20 अने गाढ रीते आलंबनमां लीन थयेलुं चित्त, गाढालंबनलग्न आप्रमाणे समास जाणवो. गाढालंबनलग्न एटले एक आलंबनमां स्थिररूपे रहेलुं. जे निष्प्रकंप चित्त आवा एक आलंबनमां गाढ रीते स्थिर होय छे ते चित्त ध्यान तरीके कहेवायेलुं छे. आथी ज आवा चित्त सिवायनुं अन्य चित्त के जे मृदु छे एटले के भावनामां अकठोर छे अर्थात् भावनाओमां जे एकाग्र नथी, अस्पष्ट छे, अथवा कोइ एक आलंबनमां स्थिर रहेवाने बदले भ्रमणस्वभाववाळुं छे तेवुं चित्त ध्यान नथी. 25 1198241l - शंका : जे मृदु विगेरेरूप चित्त छे. ते चित्त खरेखर तो अव्यक्त होवाथी अत्यारे ध्यानरूप नथी तो तेवुं चित्त पछीथी केवी रीते व्यक्त बनी जशे ? समाधान H अग्नि ओलवाइ जवानी तैयारीमां होय अने ते ज वखते जो तेने लाकडा विगेरे इंधण मळे तो जेम ते फरीथी वृद्धिने पामे छे, ए ज प्रमाणे मदिरा विगेरेना संपर्क विगेरेना कारणे 30 चित्त अव्यक्त थैने पण फरी पाछुं व्यक्त थै शके छे. II1486 / आ प्रमाणे केटलीक प्रासंगिक वातो करी. हवे प्रस्तुतवस्तुनी शुद्धि कराय छे. अने ते प्रस्तुत शुं छे ? कायिक विगेरे त्रिविध ध्याननी ते Page #60 -------------------------------------------------------------------------- ________________ 49 ध्यानसंबंधी शंकानुं निराकरण (नि. 1481-98) क्रियते, किंच प्रक्रान्तं ?, कायिकादि त्रिविधं ध्यानं, यत उक्तं- ' भंगियसुयं गुणतो वट्टै तिविहेऽवि झाणंमि' इत्यादि, एवं च व्यवस्थिते 'अन्तोमुहुत्तकालं चित्तस्सेगग्गया भवति झाणं' यदुक्तमस्माद् विनेयस्य विरोधशङ्कया सम्मोहः स्यादतस्तदपनोदाय शङ्कामाह-' पुव्वं च जं तदुत्तं' ननु त्रिविधे ध्याने सति पूर्वं च यदुक्तं चित्तस्यैकाग्रता भवति ध्यानं 'अन्तोमुहुत्तकालं चित्तस्सेगग्गया भवति झाणं 'ति वचनात् चशब्दाद्यच्च तदूर्ध्वमुक्तं भंगियसुयं गुणंतो वट्टै तिविहेवि झाणंमि' 5 तदेतत् परस्परविरुद्धं कथयतस्त्रिविधे ध्याने सति आपन्नमनेकाग्रमनेकविषयं ध्यानमिति, तथाहिमनसा किञ्चिद्ध्यायति वाचाऽभिधत्ते कायेन क्रियां करोतीति अनेकाग्रता, आचार्य इदमनादृत्य सामान्येनानेकाग्रं चित्तं हृदि कृत्वा काक्वाऽऽह - 'चित्तं चिय तं न तं झाणं' यदनेकाग्रं तच्चित्तमेव न तद् ध्यानमिति गाथार्थः ॥ 1487 ॥ आह-उक्तन्यायादनेकाग्रं त्रिविधं ध्यानं तस्य तर्हि ध्यानत्वानुपपत्ति:,न, अभिप्रायापरिज्ञानात्, तथा--i'maLasahippA' मन:सहितनैव जायेन जोति, 10 यदिति सम्बध्यते, उपयुक्तो यत् करोतीत्यर्थः, वाचा भाषते यच्च मनः सहितया, तदेव भावकरणं वर्त्तते, भावकरणं च ध्यानं, मनोरहितं तु द्रव्यकरणं भवति, ततश्चैतदुक्तं भवति - इहानेकाग्रतैव अहीं वात चाली रही छे, कारण के 'भंगिकश्रुतने गुणतो त्रणे ध्यानमां वर्ती रह्यो छे' ए आपणी प्रस्तुतवात चाली रही छे. आनो अर्थ ध्यान कायिकादि त्रण प्रकारनुं che to पूर्वे 'एक वस्तुमां अंतर्मुहूर्त सुधी चित्तनी एकाव्रता ए ध्यान छे' एवुं जे कह्युं तेनाथी शिष्यने विरोधनी शंकाद्वारा 15 संमोह थाय. तेथी तेने दूर करवा माटे प्रथम शिष्यनी शंका जणावे छे H - शंका : जो त्रण प्रकारना ध्यान होय तो पूर्वे तमे कह्युं के - 'अंतर्मुहूर्त सुधी चित्तनी एकाग्रता ए ध्यान छे' आ वचन u52थी ध्याननो एक ज प्रकार एटले के मानसिकध्यान ज सिद्ध थाय छे. अने हवे तमे कहो छो के ऽभंगिकश्रुतने गुणतो त्रिविध ध्यानमां वर्ते छे.' आ वचन उपरथी ध्यान त्रण प्रकारनुं सिद्ध थाय che. to A rIte paraspara viruddha vacanone बोलनारा तमारा मते त्रिविध ध्यान 20 सिद्ध थतां अर्थपत्तिथी ए जणाय छे के ध्यान अनेकाग्र = अनेकविषयवाळुं छे. ते आ रीते के मनथी कंइक ध्यान करे छे, वचनथी बोले छे अने कायाथी क्रिया करे छे. आम ध्यान अनेकाग्र बनी जाय छे. समाधान : आचार्य आ वातनो अनादर करीने सामान्यथी 'अनेकविषयवाळुं ए तो चित्त ज होय' ए वातने मनमां करीने कटाक्षद्वारा कहे छे - जे अनेकाग्र छे - अनेकविषयवाळुं che te to 25 citta ja che. te citta ध्यान नथी. II1487ना शंका : तो पछी पूर्वे कहेवायेला न्याय प्रमाणे = भंगिकश्रुतने गुणतो... प्रमाणे त्रिविध ध्यान अनेकाग्र = अनेकविषयवाळुं बनता ते ध्यान ज नहीं कहेवाय. समाधान H तमने अभिप्रायनुं ज्ञान न होवाथी तमारी वात योग्य नथी. ते आ प्रमाणे - मनसहितनी कायावडे जे करे छे एटले के उपयोगपूर्वक जे क्रिया करे छे, अने मनसहितनी वाणीवडे 30 जे बोले छे अर्थात् उपयोगपूर्वक जे बोले छे, ते ज भावकरण छे (अर्थात् उपयोगपूर्वकनी क्रिया ज क्रियारूप छे.) अने भावकरण ए ज ध्यानरूप छे. मनरहितनुं करण ए द्रव्यकरण छे. तेथी Page #61 -------------------------------------------------------------------------- ________________ 50 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) नास्ति सर्वेषामेव मनःप्रभृतीनामेकविषयत्वात्, तथाहि-स यत् मनसा ध्यायति तदेव वाचाऽभिधत्ते तत्रैव च कायक्रियेति गाथार्थः ॥ 1488 ॥ इत्थं प्रतिपादिते सत्यपरस्त्वाह-'जै ते चित्तं jhANaM'yadi ते-तव चित्तं ध्यानं 'अन्तोमुहुत्तकालं चित्तस्सेगग्गया हवै झाणंति वचनात्, एवं ध्यानमपि चित्तमापन्नं, ततश्च कायिकवाचिकध्यानासम्भव इत्यभिप्रायः, तेन किल चित्तमेव ध्यानं नान्यदिति 5 हृदयं, अथ नैवमिष्यते-मा भूत् कायिकवाचिके ध्याने न भविष्यत इति, इत्थं तर्हि ध्यानमन्यत्ते तव चित्तादिति गम्यते, यस्मान्नावश्यं ध्यानं चित्तमिति गाथार्थः ॥ 1489 ॥ अत्र आचार्य आहाभ्युपगमाददोषः, तथाहि-नियमा चित्तं झाणं' नियमात्-नियमेन उक्तलक्षणं चित्तं ध्यानमेव, 'झाणं चित्तं न यावि भइयव्वं' ध्यानं तु चित्तं न चाप्येवं भक्तव्यं-विकल्पनीयं, अत्रैवार्थे दृष्टान्तमाह-'जै खैरो होइ दुमो दुमो य खैरो अखैरो वा' यथा खदिरो भवति द्रुम एव, द्रुमस्तु 10 खदिरः अखदिरो वा-धवादिर्वेत्ययं गाथार्थः ॥ 1490 ॥ अन्ये पुनरिदं गाथाद्वयमतिक्रान्तगाथावय वाक्षेपद्वारेणान्यथा व्याचक्षते, यदुक्तं 'चित्तं चिय तं न तं झाणंती' त्येतदसत, कथं ?, 'जदि ते चित्तं झाणं एवं झाणमवि चित्तमावन्नं' सामान्येन तेन र चित्तं झाणं' किमुच्यते ऽचित्तं चिय कहेवानो भावार्थ ए छे के - त्रण प्रकारना ध्यानमां अनेकाग्रता छे ज नहीं, कारण के मन विगेरे त्रणेनो विषय एक ज छे. ते आ प्रमाणे के ते मनथी जेनुं ध्यान करे छे तेने ज वचनथी बोले छे 15 अने तेमां ज कायाथी क्रिया करे छे. I1488मां , आ प्रमाणे कहेता शिष्य कहे छे के - अंतर्मुहूर्त सुधी चित्तनी एकाग्रता ए ध्यान छे एवा वचनथी जो तमारा मते एकाग्र चित्त ए ध्यान che to ध्यान पण चित्तरूपे प्राप्त थयुं अने तेथी कायिक अने वाचिक ध्यान घटशे नहीं. तेथी चित्त ज ध्यान छे पण वचन-काया ध्यान नथी. हवे जो वाचिक अने कायिक ध्यान नहीं घटे माटे जो तमे चित्तने ध्यानरूप नथी मानता तो तमारा मते ध्यान चित्तथी 20 अन्य छे एवुं मानवुं पडे, कारण के तमारा मते ध्यान ए अवश्य चित्तस्वरूप नथी. II1489aa. समाधान : अमे आ वात स्वीकारेली होवाथी कोई दोष नथी. ते आ प्रमाणे के एकाग्रचित्त तो नियमथी ध्यानरूप छे ज, पण ध्यान ए चित्तरूप होय अने न पण होय. आ ज विषयमां दष्टान्त जणावे छे - जेम जे खदिर छे ते वृक्ष छे ज, परंतु वृक्ष खदिरना ज होय एवुं नथी, खदिरना वृक्षो पण होय के खदिर सिवायना = धावडी विगेरेना पण होय. /149ना केटलाक आचार्यो छेल्ली बंने गाथाओनो अर्थ पूर्वे कहेवायेल गाथा (1487) ना अवयवना आक्षेपद्वारा (एटले के ए अवयवने प्रश्नरूपे करीने) बीजी रीते करे छे - पूर्वे (1487मां) पूर्वपक्षीए जे कह्युं के - (भंगिकसूत्रना परावर्तनमां चित्त एकाग्र नथी तेथी ते चित्त ज छे, ध्यान नथी. ते वात खोटी छे. केवी रीते? ते आ प्रमाणे के - "जो तुं एकाग्रचित्तने ज ध्यान मानतो होय तो ध्यान पण चित्तरूप थई गयुं तो पछी ते (भंगिकसूत्रनुं परावर्तन करनार) चित्त पण ध्यान थई 30 ज जशे. तो तुं शा माटे कहे छे के - "ते चित्त ज छे, ध्यान नथी." हवे जो तुं आ नियम मानतो Page #62 -------------------------------------------------------------------------- ________________ ध्यानसंबंधी शंकानुं निराकरण (नि. 1481-98) ( 51 तं न तं jhANaM'ti 'अह नेवं झाणमन्नं ते' चित्तात्, अत्र पाठान्तरेणोत्तरगाथा 'नियमा झाणं चित्तं चित्तं झाणं न यावि भइयव्वं' यतोऽव्यक्तादि चित्तं न ध्यानमिति, 'जै खदिरो' इत्यादि निदर्शनं पूर्ववदलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, प्रकृतश्च द्वितीयः उच्छ्रिताभिधानः कायोत्सर्गभेद इति, स च व्याख्यात एव, नवरं तत्र ध्यानचतुष्टयाध्यायी लेश्यापरिगतो वेदितव्य इति, अथेदानी तृतीयः कायोत्सर्गभेदः प्रतिपाद्यते-निगदसिद्धैव, अधुना चतुर्थः कायोत्सर्गभेदः प्रदर्श्यते, तत्रेयं गाथा- 5 निगदसिद्धैव, नवरं कारणिक एव ग्लानस्थविरादिनिषण्णकारी वेदितव्यः, वक्ष्यते च-अतरंतो u' इत्यादि, अधुना पञ्चमः कायोत्सर्गभेदः प्रदर्श्यते, तत्रेयं गाथा-निगदसिद्धा, नवरं प्रकरणान्निषण्ण: स धर्मादीनि न ध्यायतीत्यवगन्तव्यम्, अधुना षष्ठः कायोत्सर्गभेदः प्रदर्श्यते, तत्रेयं गाथानिगदसिद्धा, अधुना सप्तमः कायोत्सर्गभेदः प्रतिपाद्यते, इह च 'धम्मं सुक्कं च' निगदसिद्धा, नवरं कारणिक एव ग्लानस्थविरादिर्यो निषण्णोऽपि कर्तुमसमर्थः स निवण्णकारी गृह्यते, साम्प्रतमष्टमः 10 न होय तो तारा मते ध्यान ए चित्तथी अन्य थई जशे. कारण के हवे पछीनी गाथा पाठान्तररूपे जाणवी.) ध्यान to citta che ja, citta ध्यान होय के न होय. कारण के अव्यक्तादि चित्त ध्यानरूप नथी, दृष्टान्त पूर्वनी जेम जाणवुं- (अहीं बचे तुं.. नो भावार्थ स्पष्ट थतो न होवाथी बहुश्रुतगम्य जाणवो.) वधु प्रसंगथी सर्युं. - मूळ वात उपर आवीए. मूळवात तरीके उत्कृतनामनो बीजो कायोत्सर्गनो भेद छे. अने तेनुं 15 व्याख्यान करी दीधुं छे. मात्र एटलुं जाणवुं के ध्यानचतुष्टयनो अध्यायी लेश्यायुक्त होय छे. (3) हवे त्रीजो कायोत्सर्गभेद प्रतिपादन कराय छे - जे ऊभा-ऊभा कायोत्सर्ग करवा साथे आर्त-रौद्रध्यान करे छे ते द्रव्यथी उत्कृत छे भावथी निषज्ञ = beThelo che. (4) have cotho कायोत्सर्गभेद देखाडाय छे - जे बेठा-बेठा कायोत्सर्ग करवा साथे धर्म-शुक्लध्यान करे छे ते द्रव्यथी निषत्र अने भावथी उत्कृत छे, अहीं ग्लान, वृद्ध विगेरे ग्लानत्व, वृद्धत्व विगेरेने कारणे बेठा-बेठा कायोत्सर्ग करता 20 होवाथी आ भेद कारणिक जाणवो. ते माटे आगळ कहेशे - असमर्थ होय त्यारे... (गा. 1498) (5) हवे पांचमो कायोत्सर्गभेद देखाडाय छे - जे बेठा-बेठा कायोत्सर्ग करवा साथे धर्म- शुक्लध्यान के आर्त-रौद्रध्यान चारमांथी एक पण ध्यान करतो नथी. ते द्रव्यथी निषत्र जाणवो. अहीं मूळमां ऊभेलो के बेठेलो एवुं कशुं जणाव्युं नथी छतां प्रकरणथी जणाय छे के बेठेलो ते धर्मादिनुं ध्यान करतो नथी. (6) हवे छठ्ठो कायोत्सर्गभेद देखाडाय छे - जे बेठेलो छतो कायोत्सर्गमां 25 आर्त-रौद्रध्यान करे छे ते द्रव्यथी अने भावथी निष#-निषज्ञ जाणवो. (7) हवे सातमो कायोत्सर्गभेद जणावे छे - जे सूता-सूता कायोत्सर्ग करवा साथे धर्म-शुक्लध्यानने करे छे ते द्रव्यथी निवत्र अने भावथी उस्तृत जाणवो. परंतु आ भेद कारणिक जाणवो. जे ग्लान-वृद्ध विगेरे बेठा-बेठा पण कायोत्सर्ग करवा समर्थ नथी ते अहीं सूता सूता कायोत्सर्ग करनारो ग्रहण करवो. ॥1491-9पी. * 'चित्त क्षानुं ज्ञानं वित्त' - पूर्वमुकिते 30 Page #63 -------------------------------------------------------------------------- ________________ 52 * आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) कायोत्सर्गभेदः निदर्श्यते, निगदसिद्धा, इहापि च प्रकरणान्निवण्णः स धर्मादीनि न ध्यायतीत्यवगन्तव्यम्, अधुना नवमः कायोत्सर्गभेदो प्रतिपाद्यते, इह च - 'अट्टं रुद्दं च दुवे ' गाहा निगदसिद्धा । 'अतरंतो' गाहा निगदसिंद्धैव, नवरं 'कारणियसहूवि य निसण्णो त्ति यो हि गुरुवैयावृत्त्यादिना व्यावृतः कारणिकः स समर्थोऽपि निषण्णः करोतीति ॥ 1491 - 1498 // इत्थं तावत् कायोत्सर्ग 5 उक्तः, अत्रान्तरे अध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेहाधिकृतः, गंतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादिप्रपञ्चो वक्तव्यः यावत् तच्चेदं सूत्रं - 'करेमि भंते ! सामाइयमित्यादि यावत् अप्पाणं वोसिरामि', अस्य संहितादिलक्षणा व्याख्या यथा सामायिकाध्ययने तथाऽवगन्तव्या पुनरभिधाने च प्रयोजनं वक्ष्यामः, इदमपरं सूत्रं 10 - इच्छामि ठाउं काउस्सग्गं जो मे देवसिओ ऐआरो कओ काइओ वाइओ माणसिओ उस्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुव्विचितिओ अणायारो अणिच्छिअव्वो असमणपाउग्गो नाणे दंसणे चरित्ते सुए सामाइए तिन्हं गुत्तीणं चउन्हं कसायाणं पंचण्हं महव्वयाणं छण्हं जीवनिकायाणं सत्तण्हं पिंडेसणाणं अट्ठण्हं पवयणमाऊणं - - (8) हवे आठमो कायोत्सर्गभेद देखाडाय छे * जे सूता--सूता कायोत्सर्ग करवा साथे धर्म-- 15 शुक्ल के आर्त--रौद्र चारेमांथी एक पण ध्यान करतो नथी. अहीं पण मूळमां 'निवज्ञ' न होवा छतां प्रकरणथी सूतेलो धर्मादि--ध्यान करतो नथी एम समजवुं. (9) हवे नवमो कायोत्सर्गभेद प्रतिपादन कराय छे - जे सूता--सूता कायोत्सर्ग ka2वा साथे आर्त-रौद्रध्यान करे छे ते निवज्ञ--निवज्ञ जाणवो. टूंकमां जे ऊभा--ऊभा कायोत्सर्ग करवामां असमर्थ छे. ते बेठाबेठा ka2e. जे बेठाबेठा करवा माटे पण असमर्थ होय तो सूता--सूता कायोत्सर्ग करे. अथवा उपाश्रयनी ऊंचाई नानी hoya vigere 20 kA2Ne beThAbeThA kare. तथा जे साधु गुरुवैयावच्च विगेरे कार्योमां रोकायेलो छे ते ऊभा--ऊभा कायोत्सर्ग करवामां समर्थ होवा छतां बेठा--बेठा ka2e. (आनुं कारण एवुं लागे छे के ते समर्थ होवाथी ऊभा--ऊभा कायोत्सर्ग करे परंतु तेमां पाछळथी श्रम लागवाना कारणे गुरुवैयावच्च विगेरे कार्यो करी न शके. तेथी ते कार्योमां बिलकुल उणप आवे नहीं, कार्यो सिदाय नहीं ते माटे ते बेठाबेठा कायोत्सर्ग करे.) II1496-14985 न 25 अवतरणिका : आ प्रमाणे कायोत्सर्ग कहेवायो. हवे अध्ययनशब्दनो अर्थ निरूपण करवा योग्य छे. ते अन्य ग्रंथोमां विस्तारथी कहेलो होवाथी अहीं तेनुं वर्णन अधिकृत नथी. आ प्रमाणे नामनिष्पन्न निक्षेप पूर्ण थयो. हवे सूत्रालापकनिष्पन्न निक्षेपनो अवसर छे. अने ते सूत्रनी हाजरीमां संभवे छे. सूत्र सूत्रानुगम होय त्यारे संभवे che vigere वर्णन त्यां सुधी समजी लेवुं के छेल्ले आ सूत्र आवीने ऊभुं रहे - रेमि भंते ! थी लई अप्पाळुं वोसिरामि" आ सूत्रनी संहिता विगेरेरूप 30 व्याख्या जे रीते सामायिक--अध्ययनमां कही छे ते रीते अहीं जाणवी. अने आ सूत्र फरीथी कहेवा पाछळनुं प्रयोजन अमे आगळ (गा. 1505-6मां) बतावीशुं. हवे आ बीजुं सूत्र Ave che $ Page #64 -------------------------------------------------------------------------- ________________ 'इच्छामि ठाउं काउसग्गं' सूत्र 53 नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं जं खंडिअं जं विराहिअं तस्स मिच्छा मि दुक्कडं ॥ (सूत्रम्) अस्य व्याख्या-तल्लक्षणं चेदं-संहिता चेत्यादि, तत्र इच्छामि स्थातुं कायोत्सर्ग यो मे दैवसिकोऽतिचारः कृत इत्यादि संहिता, पदानि तु इच्छामि स्थातुं कायोत्सर्ग यो मया दैवसिकोऽतिचारः कृत इत्यादीनि, पदार्थस्तु 'इषु इच्छायाऽमित्यस्योत्तमपुरुषैकवचनान्तस्य 5 'इषुगमियमां छ' इति (pA0 7-3-77) छत्वे इच्छामीति भवति, इच्छामि-अभिलषामि स्थातुमिति 'ष्ठा गतिनिवृत्तौ' इत्यस्य तुम्प्रत्ययान्तस्य स्थातुमिति भवति, 'कायोत्सर्ग 'मिति 'चिञ् चयने' अस्य घञन्तस्य 'निवासचितिशरीरोपसमाधानेष्वादेश्च क इति (pA0 3-3-41) चीयते इति कायः देह इत्यर्थः 'सृज विसर्गे' इत्यस्य उत्पूर्वस्य घञि उत्सर्ग इति भवति, शेषपदार्थों यथा प्रतिक्रमणे तथैव, पदविग्रहस्तु यानि समासभाञ्जि पदानि तेषामेव भवति नान्येषामिति, तत्र 10 इच्छामि स्थातुं, कं ?-कायोत्सर्ग-कायस्योत्सर्गः कायोत्सर्गः तं, शेषपदविग्रहो यथा प्रतिक्रमणे, एवं चालना प्रत्यवस्थानं च यथासम्भवमुपरिष्टाद् वक्ष्यामः । तथेदमन्यत्तु सूत्रं - - तस्सुत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणट्ठाए ठामि काउस्सग्गं । अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डएणं वायनिसग्गेणं भमलिए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं 15 सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिट्ठिसंचालेहिं एवमाइएहिं आगारेहिं अभग्गो सूत्रार्थ : 211 प्रभारी वो. टीकार्थः व्याख्यानुं लक्षण - संहिता, पद, पदविग्रह वगेरे पूर्वनी जेम जाणवुं. तेमां संहिता - इच्छामि स्थातुं कायोत्सर्ग... विगैरे सूत्रनुं स्पष्ट शते 3थ्या25॥ 42. 5हो - इच्छामि स्थातुं.... vigere 5:o aun. partha - iS पातु मां वर्ते छे. भा उत्तम = प्रथम पुरुष-4वयनान्त 20 धातुने इष, गम्, अने यम् धातुओना अंतिमव्यंजननो छ थाय छे' ए सूत्रना आधारे 6 no che thata iS - iccha tha6 'इच्छामि' 35 थाय छे. इच्छामि भेटले 7 7. 'स्थातुं' 206मा 'स्थाऽपातु जीमा 23j अर्थमा छ. मा 'तुम' प्रत्ययान्त थातुन 'स्थातुं' 35 थाय छे. 'योत्स' za6मा 'अय' za6 छे. ते 'चि' 'me561 42' पातु 752थी जन्यो छे. घंञ् मागे त्यारे । पातुने ऽनिवास...' सूत्रथा 'चि' पातुन्। 'च' नो 'क' थाय छे. 5छी तेने अन्य सूत्रथा 'घञ्' प्रत्यय साता काय za06 25 पने छे. चीयते = पुष्ट 42राय ते आय भेट है. _ 'सृज्' धातु त्याग अर्थमा छे. 'उत्' 75सा पूर्वना मा पातुने घञ् प्रत्यय दाता 'उत्सर्ग' शब्द बने छे. शेष पदना अर्थो जे रीते प्रतिक्रमण-अध्ययनमां कह्यां ते रीते जाणवा. पदविग्रह जे समासवाळा पदो होय तेओनो ज थाय छे. तेमां "कायोत्सर्ग' शब्दनो पदविग्रह-कायानो उत्सर्ग योत्सर्ग. शेष पहवि प्रतिभएअध्ययन प्रभारी वो. अर्थ - योत्सर्गमा 234 / माटे 30 "हुं ईच्छुं छुं. आ सूत्र संबंधी प्रश्नोत्तरी यथासंभव आगळ कहीशुं. तथा आ बीजुं सूत्र Page #65 -------------------------------------------------------------------------- ________________ 54 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) अविराहिओ हुज्ज मे काउस्सग्गो जाव अरिहंताणं भगवंताणं नमोक्कारेणं न पारेमि ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥ (सूत्रम् ) ॥ अस्य व्याख्या----तस्योत्तरीकरणेन' 'तस्ये ऽति तस्य- अनन्तरप्रस्तुतस्य श्रामण्ययोगसङ्घातस्य कथञ्चित् प्रमादात् खण्डितस्य विराधितस्य चोत्तरीकरणेन हेतुभूतेन 'ठामि काउस्सग्गं ति योग:, 5 तत्रोत्तरकरणं पुनः संस्कारद्वारेणोपरिकरणमुच्यते, उत्तरं च तत् करणं च इत्युत्तरकरणं अनुत्तरमुत्तरं क्रियत इत्युत्तरीकरणं, कृतिः- करणमिति, तच्च प्रायश्चित्तकरणद्वारेण भवति अत आह-- 'पायच्छित्तकरणेणं' प्रायश्चित्तशब्दार्थं वक्ष्यामः तस्य करणं प्रायश्चित्तकरणं तेन, अथवा सामायिकादीनि प्रतिक्रमणावसानानि विशुद्धौ कर्त्तव्यायां मूलकरणं, इदं पुनरुत्तरकरणमतस्तेनोत्तरकरणेन--प्रायश्चित्तकरणेनेति, क्रिया पूर्ववत्, प्रायश्चित्तकरणं च विशुद्धिद्वारेण भवत्यत 10 आह- ' विसोहीकरणेणं 'विशोधनं विशुद्धिः अपराधमलिनस्यात्मनः प्रक्षालनमित्यर्थः तस्याः करणं हेतुभूतेनेति, विशुद्धिकरणं च विशल्यकरणद्वारेण भवत्यत आह- 'विसल्लीकरणेणं' विगतानि शल्यानि - मायादीनि यस्यासौ विशल्यस्तस्य करणं विशल्यकरणं तेन हेतुभूतेन, 'पावाणं कम्माणं सूत्रार्थ : टीकार्य प्रमाणे जाणवो. टीकार्थ : 'तोत्तरीरन्गेन' अहीं तस्य = कोइक रीते प्रमादथी खंडित थयेला (= देशथी 15 भांगेला) अने विराधित थयेला (= सर्वथी भांगेला) एवा पूर्वना सूत्रमां कहेवायेला श्रामण्ययोगना समूहना उत्तरीकरणद्वारा कायोत्सर्गमां रहुं छुं ए प्रमाणे अन्वय जोडवो. (टूंकमां प्रमादथी खंडित अने विराधित एवा श्रामण्ययोगसमूहना उत्तरीकरण करवाद्वारा हुं कायोत्सर्गमां रहुं छुं.) उत्तरीकरण एटले संस्का2द्वारा उपरीकरण. (अर्थात् जे श्रामण्ययोगो खंडना--विराधनाद्वारा नीचा थया छे हीन थया छे तेओनो संस्कार करवाद्वारा = आलोचना विगेरेवडे संस्कार करवाद्वारा उपर करवा ते 20 उत्तरीकरण कहेवाय छे.) 'उत्तर व तत्.... विगेरे समास जणाव्या छे. उत्तर एवुं जे करण ते उत्तरकरण. पूर्वे जे अनुत्तर (= नीचुं) हतुं ते हवे उत्तर (= ऊंचुं) कराय छे ते उत्तरीकरण, करण एटले करवुं. ते उत्तरीकरण प्रायश्चित्तना ka2णवडे थाय छे. - तेथी कहे छे 'प्रायश्चित्तारोनुं' प्रायश्चित्तशब्दनो अर्थ आगळ (गा. 1510मां) कहीशुं. प्रायश्चित्तनुं करवुं ते प्रायश्चित्तकरण - तेनाद्वारा, अथवा आत्मानी विशुद्धि अहीं कर्तव्य छे 25 तेथी सामायिकथी लई प्रतिक्रमण सुधीना चार मुद्दा ए मूलकरण जाणवुं अने आ (कायोत्सर्गरूप) प्रायश्चित्त ए उत्तरकरण छे. तेथी उत्तरकरणवडे = प्रायश्चित्तकरणवडे 'कायोत्सर्ग करुं छुं' (अर्थात् श्रामण्ययोगोनी खंडना--विराधना द्वारा जे पापकर्मो लाग्या छे तेनो नाश करवा कायोत्सर्गरूप प्रायश्चित्त करुं छुं.) ए प्रमाणे क्रिया पूर्वनी जेम जोडी देवी. प्रायश्चित्तकरण विशुद्धिद्वारा थतुं होवाथी कहे छे - 'विसोहीरोई' अपराधथी मलिन थयेला आत्माने शुद्ध करवो ते विशुद्धि. ते विशुद्धिना 30 करणद्वारा (= आत्माने शुद्ध करवाद्वारा.) विशुद्धिकरण विशल्यकरणद्वारा थाय छे माटे कहे छे 'विसरीरभेळ' माया विगेरे शल्यो जेना नीकळी गया छे ते विशल्य. तेनुं करण ते विशल्पकरण तेनाद्वारा (= आत्माने मायादिशल्योथी - Page #66 -------------------------------------------------------------------------- ________________ 'अन्नत्य' सूत्र णिग्घायणट्ठाए ठामि काउस्सग्गं' पापानां संसारनिबन्धनानां कर्मणां - ज्ञानावरणादीनां निर्घातनार्थंनिर्धातननिमित्तं व्यापत्तिनिमित्तमित्यर्थः, किं ?-' तिष्ठामि कायोत्सर्गं' कायस्योत्सर्ग :- कायपरित्याग इत्यर्थः तं एतदुक्तं भवति - अनेकार्थत्वाद् धातूनां तिष्ठामीति - करोमि कायोत्सर्गं, व्यापारवतः कायस्य परित्यागमिति भावना, किं सर्वथा ? नेत्याह - ' अन्नत्थूससिएणं 'ति अन्यत्रोच्छ्वसितेन, उच्छसितं मुक्त्वा योऽन्यो व्यापारस्तेन व्यापारवत इत्यर्थः, एवं सर्वत्र भावनीयं तत्रोर्ध्वं प्रबलं 5 वा श्वसितमुच्छसितं तेन, 'नीससिएणं 'ति अधःश्वसितं निःश्वसितं तेन निःश्वसितेन, 'खासिएणं 'ति कासितं प्रतीतं, 'छीएणं ति क्षुतेन इदमपि प्रतीतमेव 'जंभाइएणं 'ति जृम्भितेन, विवृतवदनस्य प्रबलपवननिर्गमो जृम्भितमुच्यते, 'उड्डुएणं ति उद्गारितं प्रतीतं, 'वायनिसग्गेणं 'ति अपने पवननिर्गमो वातनिसर्गो भण्यते तेन, 'भमलीए त्ति भ्रमल्या, इयं चाकस्मिकी शरीरभ्रमिलक्षणा प्रतीतैव 'पित्तमुच्छाए' पित्तमूर्च्छयाऽपि, पित्तप्राबल्यात् मनाग् मूर्च्छा भवति, 'सुहुमेहिं अंगसंचालेहिं' 10 सूक्ष्मैरङ्गसञ्चारैर्लक्ष्यालक्ष्यैर्गात्रविचलनप्रकारै रोमोद्गमादिभिः, 'सुहुमेहिं खेलसंचालेहिं' सूक्ष्मैः खेलसञ्चारैर्यस्मात् सयोगिवीर्यसद्द्रव्यतया ते खल्वन्तर्भवन्ति 'सुहुमेहिं दिट्ठिसंचालेहिं' सूक्ष्मैर्दृष्टिसञ्चारै:-निमेषादिभिः, 'एवमाइएहिं आगारेहिं अभग्गो अविराहिओ होज्ज मे काउस्सग्गो' एवमादिभिरित्यादिशब्दार्थं वक्ष्यामः, आक्रियन्त इत्याकारा आगृह्यन्त इति भावना, सर्वथा दूर करवाद्वारा) संसारना कारणभूत एवा ज्ञानावरणादि पापकर्मोना नाश माटे हुं कायोत्सर्गने 15 =कायाना त्यागने करुं छुं. धातुओ अनेक अर्थोवाळा होवाथी तिआमि एटले रोमि अर्थ जाणवो, अर्थात् व्यापारवाळी एवी कायानो त्याग करुं छुं. शुं सर्वथा कायानो त्याग करुं छुं ? (अर्थात् सूक्ष्म के बादर कोईपण जातना व्यापारो ka2वा नथी ?) ना, उच्छ्वास सिवायना व्यापारोवाळी कायानो त्याग करुं छुं. आ प्रमाणेनो अन्वय हवे बतावाता बधा पदो साथे जोडवो. तेमां ऊंचो अथवा प्रबळ एवो जे श्वास ते उच्छ्वास - तेना सिवाय, नीचेनो जे श्वास ते 20 निःश्वास - तेना सिवाय, ऊधरस सिवाय, छींक सिवाय, शृम्मित एटले उघाडेला मोंमांथी जोरथी पवन नीकळवो ते, अर्थात् बगासा खावा - (ते सिवायना व्यापारवाळी कायानो त्याग करुं छुं.), ओडकार, 'वायनिस्सो' अपानभागमांथी पवन नीकळवो ते, अर्थात् वाछूट थवी - ते वातनिसर्ग कहेवाय छे - तेना सिवाय, भ्रमि एटले आकस्मिक थनारुं शरीरनुं भ्रमण, अर्थात् चक्कर आववा - तेना सिवाय, पित्तमूर्छा एटले पित्त वधी जवाना कारणे कंइक बेभान जेवुं थवुं 25 - तेना सिवाय, सूक्ष्म अंगसंचार एटले के रूंवाटा ऊभा थवा विगेरे जणातां के नहीं जणातां एवा शरीरना चलन प्रकारो सिवाय. = " 55 = = सूक्ष्म खेलसंचार - जे कारणथी सयोगिजीवने योगसहित वीर्यनो सद्भाव होवाथी ते श्लेष्मनुं हलनचलन सूक्ष्म रीते शरीरनी अंदर थया करे छे. तेथी तेना सिवाय. सूक्ष्म दृष्टिसंचार - आंखना पलकारा विगेरे सूक्ष्मदष्टिसंचार सिवाय. vamAEi विगेरे शब्दोना अर्थो अमे आगळ (गा. 30 1518 मां) कहीशुं. (कायोत्सर्गनो भंग न थाय ते माटे) जे ग्रहण कराय ते आगारो अर्थात् Page #67 -------------------------------------------------------------------------- ________________ pa6 आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * भाषांतर (भाग-3) कायोत्सर्गापवादप्रकारा इत्यर्थः, तैराकारैविद्यमानैरपि न भग्नोऽभग्नः, भग्नः सर्वथा नाशितः, न विराधितोऽविराधितो, विराधितो देशभग्नोऽभिधीयते, भवेत् मम कायोत्सर्गः, कियन्तं कालं यावदित्याह-जाव अरहंताणं भगवंताणं नमोक्कारेणं न पारेमि' यावदर्हतां भगवतां नमस्कारेण न पारयामि, यावदिति कालावधारणं, अशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तस्तेषामर्हतां 5 भगः-ऐश्वर्यादिलक्षणः स विद्यते येषां ते भगवन्तस्तेषां भगवतां सम्बन्धिना नमस्कारेण 'नमो arahaMtANaM'ityanena न पारयामि-न पारं गच्छामि, तावत् किमित्याह-'ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं vosirAmi'tti तावच्छब्देन कालनिर्देशमाह, कायं-देहं स्थानेन-ऊर्ध्वस्थानेन तथा मौनेन-वाग्निरोधलक्षणेन, तथा ध्यानेन शुभेन, 'appANaM'ti प्राकृतशैल्या आत्मीयं, अन्ये न पठन्त्येवैनमालापकं, व्युत्सृजामि-परित्यजामि, इयमत्र भावना-कायं स्थानमौनध्यानक्रिया10 व्यतिरेकेण क्रियान्तराध्यासद्वारेण व्युत्सृजामि, नमस्कारपाठं यावत् प्रलम्बभुजो निरुद्धवाक्प्रसरः प्रशस्तध्यानानुगतस्तिष्ठामीति, तथा च कायोत्सर्गपरिसमाप्तौ नमस्कारमपठतस्तद्भङ्ग एव द्रष्टव्य इत्येष तावत् समासार्थः, अवयवार्थं तु भाष्यकारो वक्ष्यत इति तत्रेच्छामि स्थातुं कायोत्सर्गमित्याचं कायोत्सर्ग माटेना बधी ज रीतना अपवादना प्रकारो. भग्न एटले सर्वथा कायोत्सर्गनो नाश थवो. सर्वथा नाश न थवो ते अलग्न. विराधित एटले देशथी भग्न. ते न थवो ते अविराधित. अपवादना 15 प्रकारो = कारणो होवा छतां मारो कायोत्सर्ग अभग्न अने अविराजित थाय. (अर्थात् अपवाद सिवाय कायोत्सर्ग अग्नि, अविराजित थाय.) : केटला काल सुधी कायोत्सर्ग करवानो? ते कहे छे - जयां सुधी अरिहंत भगवंतोने नमस्कार करवावडे हुं कायोत्सर्गने पूर्ण न करुं त्यां सुधी मारो कायोत्सर्ग थाओ. आ प्रमाणे काल नक्की थयो. अशोकवृक्ष विगेरे आठ महाप्रातिहार्य विगेरेरूप पूजाने जे योग्य छे ते अरिहंतो. भग एटले 20 ऐश्वर्य विगेरे. ते जेमने छे ते भगवंत. आवा ते अरिहंत भगवंत संबंधी "नमो अरिहंतान' ए प्रमाणेना नमस्कारद्वारा जयां सुधी हुं कायोत्सर्ग पूर्ण न करुं त्यां सुधी शुं? ते कहे छे के त्यां सुधी हुं स्थानादिवडे आत्माने वोसिरावुं छुं. अहीं 'ताव' शब्द काल जणावे छे, अर्थात् "त्यां सुधी ए अर्थमां छे. कायाने = देहने स्थानवडे = ऊभा रहेवावडे, तथा मौनवडे = वचनने अटकाववावडे, तथा शुभध्यानवडे (संपूर्ण अर्थ - त्यां 25 सुधी स्थिर ऊभा रहेवाद्वारा, मौन राखीने शुभध्यान करवाद्वारा) "गप्पा' = पोतानी कायाने वोसिरावुं छुं. केटलाक आचार्य 'उपा" शब्द बोलता नथी. संपूर्ण भावार्थ - स्थान-मौन अने ध्यानना अभिग्रह साथे उच्छवासादि क्रिया सिवायनी अन्य क्रियाओमां कायाने राखवाने आश्रयीने हुं कायानो त्याग करुं छुं. (एटले के अन्य क्रियाओमां कायाने राखीश नहीं.) अर्थात् "नमो अरिहंताणं' बोलुं नहीं त्यां सुधी नीचे घूंटण तरफ लंबावेली भूजावाळो, बोलवानुं बंध करीने प्रशस्तध्यान करतो 30 हुं रहुं छुं. आवी प्रतिज्ञा होवाने कारणे कायोत्सर्गनी पूर्णाहुति पछी "नमो अरिहंताणं' नहीं बोलनारने कायोत्सर्गनो भंग ज जाणवो. आ प्रमाणे आ संक्षेपथी अर्थ कह्यो. विस्तारार्थ भाष्यकार कहेशे. : Page #68 -------------------------------------------------------------------------- ________________ कायोत्सर्गनुं प्रयोजन (नि. 1499) ता 57 सूत्रावयवमधिकृत्याह परः-कायोत्सर्गस्थानं न कार्य, प्रयोजनरहितत्वात्, तथाविधपर्यटनवदिति, अत्रोच्यते, प्रयोजनरहितत्वमसिद्ध, यतः - काउस्सग्गंमि ठिओ निरेयकाओ निरुद्धवैपसरो । जाणइ सुहमेगमणो मुणि देवसियाइ ऐयारं ॥ 1 ॥ (pra0) परिजाणिऊण य जओ संमं गुरुजणपगासणेणं तु । सोहेइ अप्पगं सो जम्हा य जिणेहिं सो भणिओ ॥ 2 ॥ (pra0) काउस्सग्गं मोक्खपहदेसियं जाणिऊण तो धीरा । दिवसाइयारजाणणट्ठयाइ ठायंति उस्सग्गं ॥ 1499 ॥ व्याख्या-इह च सम्बद्धगाथाद्वयमन्यकर्तृकं तथापि सोपयोगमितिकृत्वा व्याख्यायते, कायोत्सर्गे उक्तस्वरूपे स्थितः सन् निरेजकायो-निष्प्रकम्पदेह इति भावना, निरुद्धवाकप्रसरः-मौनव्यवस्थितः 10 सन् जानीते सुखमेकमना-एकाग्रचित्तः सन्, कोऽसौ ?-मुनिः-साधुः, किं ?-दैवसिकाद्यतिचारं आदिशब्दाद्रात्रिकग्रह इति गाथार्थः ॥ ततः किमित्याह-परिज्ञायातिचारं यतः यस्मात् कारणात् सम्यग्-अशठभावेन गुरुजनप्रकाशनेन-गुरुजननिवेदनेनेति हृदयं, तुशब्दात् तदादिष्टप्रायश्चित्तकरणेन च शोधयत्यात्मानमसौ, अतिचारमलिनं क्षालयतीत्यर्थः, तच्चातिचारपरिज्ञानमविकलं कायोत्सर्गव्यवस्थितस्य भवत्यतः कायोत्सर्गस्थानं कार्यमिति, किंच-यस्माज्जिनैर्भगवद्भिरयं कायोत्सर्गो 15 भणित-उक्तः, तस्मात् कायोत्सर्गस्थानं कार्यमिति गाथार्थः ॥ 1-2 ॥ यतश्चैवमतः 'काउस्सग्गं ... शंस्त् : मां 'इच्छामि स्थातुं कायोत्सर्ग' 2. प्रभागना प्रथम सूत्रावयवने माश्रयीने शिष्य 43 छे - कायोत्सर्गमां रहेवानी एटले के कायोत्सर्ग करवानी जरूर नथी, कारण के निष्कारण पर्यटननी जेम तेनुं कोई प्रयोजन नथी. - समाधान : कायोत्सर्ग प्रयोजनरहित छे ए वात असिद्ध छे कारण के 9 20 थार्थ : टार्थ प्रभारी अनल्.. टीकार्थ : अहीं जणावेल प्रथम बे गाथाओ अन्यकर्तानी होवा छतां उपयोगी होवाथी तेओनुं व्याख्यान कराय छे. कहेवायेला स्वरूपवाळा कायोत्सर्गमां रहेलो साधु देहना हलनचलना विनानो छ, भने भौन थयेतो तो मेहमानथी सुमपूर्व se che. zuM che ? - haisi vigere अतिचारोने, आदिशब्दथी रात्रि,अतिचारोने जाणे छे. अतिचारोने जाणीने शुं करवानुं? ते कहे छे 25 - अतिचारोने जाणीने जे कारणथी ते साधु सम्यम् रीते = माया विना गुरुजन पासे निवेदन करवाद्वारा अने "तु' शब्दथी गुरुए बतावेल प्रायश्चित्तने करवाधारा पोताना आत्माने शुद्ध करे छे, अर्थात् अतिचारोथी मलिन आत्मानुं प्रक्षालन करे छे. आम, जे कारणथी ते अतिचारोनुं संपूर्ण ज्ञान कायोत्सर्गमां रहेलाने थाय छे, ते कारणथी कायोत्सर्गमां साधुए रहेवुं जोइए. वळी, जे कारणथी आ कायोत्सर्ग जिनोए उपदेशेलो छे, ते कारणथी कायोत्सर्गमां रहेवुं जोइए. प्रलि1-रा 30 ' भने 4 ॥25॥थी मा योत्स nopadRiSTa छे ते ॥25॥थी 'मोक्षपथदेशित' मह तीर्थ Page #69 -------------------------------------------------------------------------- ________________ 58 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) मोक्खपहदेसियंति मोक्षपन्थास्तीर्थकर एव भण्यते तत्प्रदर्शकत्वात्, कारणे कार्योपचारात्, तेन मोक्षपथेन देशितः-उपदिष्टः मोक्षपथदेशितस्तं, 'jANiUNaM'ti दिवसाद्यतिचार-परिज्ञानोपायतया विज्ञाय ततो धीराः-साधवः, दिवसातिचारज्ञानार्थमित्युपलक्षणं रात्र्यतिचार-ज्ञानार्थमपि, 'ठायंति ussaggaM'ti तिष्ठन्ति कायोत्सर्गं कुर्वन्ति, कायोत्सर्गमित्यर्थः, ततश्च कायोत्सर्गस्थानं कार्यमेव, 5 सप्रयोगनवान, तथविधवैयावृत्ति थार्थ: 2426. साम्प्रतं यदुक्तं 'दिवसातिचारज्ञानार्थ 'मिति, तत्रौघतो विषयद्वारेण तमतिचारमुपदर्शयन्नाह - सयणासणण्णपाणे चेइय जै सेज्ज काय उच्चारे । समितीभावणगुत्ती वितहायरणंमि ऐयारो ॥ 1500 ॥ व्याख्या-शयनीयवितथाचरणे सत्यतिचारः, एतदुक्तं भवति-संस्तारकादेरविधिना ग्रहणादौ 10 अतिचार इति, 'आसण 'त्ति आसनवितथाचरणे सत्यतिचारः पीठकादेरविधिना ग्रहणादौ अतिचार इति भावना, अण्णपाणे ऽत्ति अन्नपानवितथाचरणे सत्यतिचारः अन्नपानस्याविधिना ग्रहणादावतिचार इत्यर्थः, 'cetiya'tti चैत्यवितथाचरणे सत्यतिचारः, चैत्यविषयं च वितथाचरणमविधिना वन्दनकरणे अकरणे चेत्यादि, 'जै 'त्ति यतिवितथाचरणे सत्यतिचारः, यतिविषयं च वितथाचरणं यथार्ह विनयाद्यकरणमिति, 'sejja'tti शय्यावितथाचरणे सत्यतिचारः, शय्या वसतिरुच्यते, 15 मोक्षमार्गने देखाडनारा होवाथी कारणमां कार्यनो उपचार करता मोक्षपथ तरीके तीर्थकरो ज जाणवा. तेमनावडे उपदिष्ट एवा आ कायोत्सर्गने दिवसना अतिचारोने जाणवा माटेना उपाय तरीके जाणीने धीर = साधुओ कायोत्सर्गने करे छे. अहीं 'दिवसना अतिचारोनुं ज्ञान' ए उपलक्षण होवाथी रात्रिना अतिचारोना परिज्ञान माटे पण जाणी लेवुं. आम तेवा प्रकारना वैयावच्चनी जेम सप्रयोजन होवाथी कायोत्सर्गमां साधुओए रहेवुं जोइए. 1499या. 20 अवतरणिका : हवे जे कह्युं के ऽदिवसना अतिचारोना परिज्ञान माटे तेमां सामान्यथी विषयद्वारा ते अतिचारने जणावता कहे छे ? गाथार्थ : टीकार्य प्रमाणे जाणवो. टीकार्थ : संथारो विगेरे खोटी रीते ग्रहण करवा विगेरेमां अतिचार लागे. (आशय ए छे के संथारो विगेरे ज्यारे ग्रहण करवाना होय, आदिशब्दथी कोईक स्थाने मूकवाना होय तो प्रतिलेखन- 25 प्रमार्जन विना ग्रहण-मंचन करवामां अतिचार लागे. आ ज प्रमाणे हवे पछीना पदोमां अविधि एटले यथायोग्य प्रतिलेखन-प्रमार्जन विगेरे जाणवुं.) आसन एटले पीठ-फलक विगेरे अविधिथी ग्रहण करवा विगेरेमां अतिचार लागे. अन्न-पान विगेरेने अविधिथी ग्रहण विगेरे करवामां (अर्थात् अन्न-पान वहोरती वखते दोष न लागे तेनी काळजी राख्या विना अथवा वापरती वखते दृष्टि पडिलेहण विगेरे कर्या विना वापरवामां) अतिचार लागे. 30 चैत्यसंबंधी खोटुं आचरण थतां एटले के अविधिथी चैत्यवंदन करवामां अने सर्वथा चैत्यवंदन न करे तो अतिचार लागे. साधुसंबंधी खोटुं आचरण थतां एटले के साधुओमां जेने जे योग्य होय तेने ते विनय विगेरे न करवाथी अतिचार लागे. शय्या एटले उपाश्रय. ते संबंधी खोटुं आचरण Page #70 -------------------------------------------------------------------------- ________________ 'sayaLAsALavAne' गाथानो अर्थ (नि. 1500) 59 तद्विषयं वितथाचरणमविधिना प्रमार्जनादौ स्त्र्यादिसंसक्तायां वा वसत इत्यादि, 'काय' इति कायिकावितथाचरणे सत्यतिचारः, वितथाचरणं चास्थण्डिले कायिकां व्युत्सृजतः स्थण्डिले वाऽप्रत्युपेक्षितादावित्यादि, 'उच्चारे ऽत्ति उच्चारवितथाचरणे सत्यतिचारः उच्चार:- पुरीषं भण्यते वितथाचरणं चैतद्विषयं यथा कायिकायां, 'समिति त्ति समितिवितथाचरणे सत्यतिचारः, समितयश्चेर्यासमितिप्रमुखाः पञ्च यथा प्रतिक्रमणे, वितथाचरणं चासामविधिनाऽऽसेवनेऽनासेवने 5 चेत्यादि; 'भावने ऽति भावनावितथाचरणे सत्यतिचारः, भावनाश्चानित्यत्वादिगोचरा द्वादश, तथा चोक्तम्---- भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसारः कर्माश्रवसंवरविधिश्च ॥ 1 ॥ निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः ॥ 2 ॥ " अथवा पञ्चविंशतिभावना यथा प्रतिक्रमणे, वितथाचरणं चासामविधिनासेवनेनेत्यादि, 'गुत्तिति गुप्तिवितथाचरणे सत्यतिचारः, तत्र मनोगुप्तिप्रमुखास्तिस्रो गुप्तयः तथा प्रतिक्रमणे, 10 वितथाचरणमपि गुप्तिविषयं यथा समितिष्विति गाथार्थः ॥ 1500 ॥ इत्थं सामान्येन विषयद्वारेणातिचारमभिधायाधुना कायोत्सर्गगतस्य मुनेः क्रियामभिधित्सुराह थतां एटले के उपाश्रयनुं अविधिथी प्रमार्जन विगेरे करे अथवा स्त्रीसंसक्त वसतिमां रहे तो अतिचार लागे. कायिका = मात्रु, ते संबंधी वितथ आचरण थतां एटले के सचित्तभूमि उपर मात्रु परठवे अथवा अचित्तभूमि उपर पण प्रत्युपेक्षण विगेरे कर्या विना परठवे तो अतिचार लागे. 15 उच्चार = वडीनीति, ते संबंधी खोटुं आचरण मात्रानी जेम ज समजवुं.तेमां वितथ आचरण थतां अतिचार लागे. समितिसंबंधी खोटुं आचरण थतां अतिचार लागे. समिति एटले ईर्यासमिति विगेरे पांच के जेनुं निरूपण पूर्वे प्रतिक्रमण--अध्ययनमां (डिमामि पंदि समिअइ सूत्रमां) करेलुं छे. समितिओनुं वितथ आचरण अविधिथी समितिओनुं पालन करवामां के सर्वथा अपालनमां जाणवुं. भावनासंबंधी वितथ आचरण थतां अतिचार लागे छे. अहीं अनित्यत्व विगेरे बार 20 भावनाओ जाणवी. कह्युं छे - बार प्रकारनी विशुद्ध भावनाओ भाववा योग्य छे. ते आ प्रमाणे - अनित्यत्व, अशरणत्व, एकत्व, अन्यत्व, अशुचित्व, संसार, कर्माश्रव, संवरविधि, कर्मनिर्जरा, लोकनो विस्तार (= लोकनुं स्वरूप), धर्म (अरिहंतादिवडे) सारी रीते कहेवायेलो छे ए प्रमाणेनुं तात्विक चिंतन अने बोधिनी सुदुर्लभता. II प्रशमरति-149-150 ॥ अथवा प्रतिक्रमण अध्ययनमां कहेली पच्चीस भावनाओ लेवी. अने भावनाओनुं वितथ-- 25 आचरण अविधिथी सेवन करवुं अथवा सर्वथा न भाववी विगेरे प्रकारे जाणवुं. गुप्तिसंबंधी वितथ--आचरणमां अतिचार लागे छे. तेमां मनोगुप्ति विगेरे त्रण प्रतिक्रमण अध्ययनमां कहेल प्रमाणे जाणवी. गुप्तिविषयक खोटुं आचरण समितिनी जेम जाणवुं. 51500 अवतरणिका : आ प्रमाणे सामान्यथी विषयद्वारा (= क्यां क्यां अतिचारो लागे ? ते जणाववा द्वारा) अतिचारोने कहीने हवे कायोत्सर्गमां रहेल मुनिनी क्रियाने कहेवानी इच्छावाळा 30 ग्रंथकारश्री kahe che Page #71 -------------------------------------------------------------------------- ________________ 60 Avazyakaniyukti * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) गोसमुहणंतगाई आलोए देसिए य ऐयारे । सव्वे समाणइत्ता हियए दोसे ठविज्जाहि ॥ 1501 ॥ काउं हिअए दोसे जहक्कम जा न ताव पारेइ । . . ताव सुहुमाणुपाणू धम्मं सुक्कं च झाइज्जा ॥ 1502 ॥ 5 गोषः प्रत्यूषो भण्यते, 'मुहणंतगं' मुखवस्त्रिका आदिशब्दाच्छेषोपकरणग्रहः, ततश्चैतदुक्तं भवति-गोषादारभ्य मुखवस्त्रिकादौ विषये ऽआलोए देसिए य ऐआरे ऽत्ति अवलोकयेत्निरीक्षेत दैवसिकानतिचारान्-अविधिप्रत्युपेक्षिताप्रत्युपेक्षितादीनिति, ततः 'सव्वे समाणइत्ता' सर्वानतिचारान् मुखवस्त्रिकाप्रत्युपेक्षणादारभ्य यावत् कायोत्सर्गावस्थानमत्रान्तरे य इति 'समाणइत्ता' समाप्य बुद्ध्यवलोकनेन समाप्तिं नीत्वा एतावन्त एत इति, नातः परमतिचारोऽस्ति ततो 'हृदये' 10 चेतसि दोषान्-प्रतिषिद्धकरणादिलक्षणान् आलोचनीयानित्यर्थः, स्थापयेदिति गाथार्थः ॥ 1501 ॥ 'काउं हियये' गाहा व्याख्या-कृत्वा हृदये दोषान् यथाक्रममिति प्रतिसेवनानुलोम्येन आलोचनानुलोम्येन च, प्रतिसेवनानुलोम्यं नाम ये यथाऽऽसेविता इति, आलोचनानुलोम्यं तु पूर्वं लघव गाथार्थ : टीकार्य प्रमाणे जाणवो. टीकार्थ गोष एटले सवार. मुइता एटले मुहपत्ति, आदिशब्दथी शेष उपकरण लेवा. तेथी 15 भावार्थ आ प्रमाणे के सवारथी लईने मुखवत्रिका विगेरे विषयमां अविधिथी प्रत्युपेक्षण करी, प्रत्युपेक्षणा न करी विगेरे दिवस संबंधी अतिचारोनुं (कायोत्सर्गमां रहेलो साधु) चिंतन करे. त्यार पछी मुहपत्तिना पडिलेहणथी लईने अत्यारे कायोत्सर्गमां रहेलो छे त्यां सुधीमां जे अतिचारो लाग्या छे ते बधा अतिचारोनुं समापण करीने एटले के पोतानी बुद्धिथी दिवसदरमियानना ते बधा अतिचारोनुं अवलोकन करवाद्वारा समाप्तिने पमाडीने (अर्थातु पोतानी बुद्धिमां ते बधा अतिचारोने 20 लावीने) आटला अतिचारो आजे मने लाग्या छे आना सिवायनो एक पण वधारे अतिचार हवे विचारवानो रह्यो नथी. (e प्रमाणे बधा अतिचारोनुं सारी रीते समापन कर्या) पछी आलोचना करवा योग्य एवा ते प्रतिषिद्धनुं करण विगेरे दोषोने (अहीं दिवसे लागेला बधा अतिचारोनो आ प्रतिषिद्धकरण विगेरे चारमां समावेश थयेलो जाणवो. तेथी प्रतिषिद्धकरण विगेरे एटले ज दिवसना बधा अतिचारोने) हृदयमां स्थापित करे (एटले के तेनी बराबर धारण करी ले.) II15015 25 ते दोषोने हृदयमां क्रमशः स्थापित करे, अर्थात् प्रतिसेवन अनुसार अथवा आलोचनानुसारे स्थापित करे. तेमां प्रतिसेवनानुसारे एटले के जे अतिचार जे रीते सेवाया छे ते रीते. तथा आलोचनानुसारे एटले पहेलां नाना अतिचारो अने पछी मोटा अतिचारोने गोठवे. (आशय ए छे के जे साधु छेदसूत्रादिनो अभ्यास करीने गीतार्थ बन्यो छे अने कया अतिचारनुं केटलुं प्रायश्चित्त आवे? ते जेणे खबर छे ते गीतार्थ साधु जेनुं प्रायश्चित्त ओछुं आवतुं होय तेनी प्रथम आलोचना 30 करे अने जेनुं प्रायश्चित्त वधारे आवतुं होय तेनी पछी आलोचना करे. आने आलोचनानुसार Page #72 -------------------------------------------------------------------------- ________________ देवसिक वि. प्रतिक्रमणमां त्रण प्रकारो (नि. 1503-05) हा 61 आलोच्यन्ते पश्चाद् गुरव इति, 'जा न ताव पारेति 'त्ति यावन्न तावत् पारयति गुरुनमस्कारेण, 'ताव suhumANupANu'tti तावदिति कालावधारणं, सूक्ष्मप्राणापानः, सूक्ष्मोच्छ्वासनिश्वास इत्यर्थः, किं ?-'धम्म सुक्कं च झाएज्जा' धर्मध्यानं प्रतिक्रमणाध्ययनोक्तस्वरूपं 'शुक्लं च' शुक्लध्यानं च ध्यायेदिति गाथार्थः ॥ 1502 ॥ एवं - देसिय राइय पक्खिय चाउम्मासे तहेव वरिसे य । इक्किक्के तिनि गमा नायव्वा पंचसेएसु ॥ 1503 ॥ व्याख्या-'desiya'tti दैवसिके प्रतिक्रमणे दिवसेन निर्वृत्तं दैवसिकं, 'rAiya'tti रात्रिके, 'पक्खिएऽत्ति पाक्षिके ऽचाउम्मासे ऽत्ति चातुर्मासिके ऽतहेव वरिसे ऽत्ति तथैव वार्षिके च, वर्षेण निर्वृत्तं वार्षिकं-सांवत्सरिकमिति भावना, एकैकस्मिन् प्रतिक्रमणे दैवसिकादौ त्रयो गमा ज्ञातव्याः, पञ्चस्वेतेषु दैवसिकादिषु, कथं त्रयो गमाः ?, सामायिकं कृत्वा कायोत्सर्गकरणं, सामायिकमेव 10 कृत्वा प्रतिक्रमणं, सामायिकमेव कृत्वा पुनः कायोत्सर्गकरणम्, इह च यस्माद् दिवसादि तीर्थं दिवसप्रधानं च तस्माद् दैवसिकमादाविति गाथार्थः ॥ 1503 ॥ अत्राह चोदकः - आइमकाउस्सग्गे पडिक्कम ताव काउ सामइयं । ' तो किं करेह बीयं तइअं च पुणोऽवि उस्सग्गे ? ॥ 1504 ॥ समभावंमि ठियप्पा उस्सग्गं करिय तो पडिक्कमै । 15 एमेव य समभावे ठियस्स तैयं तु उस्सग्गे ॥ 1505 ॥ कहेवाय छे.) आ रीते अतिचारोने स्थापित कर्या बाद ज्यां सुधी गुरु नमस्कारवडे पोतानो कायोत्सर्ग पारे नहीं त्यां सुधी सूक्ष्म श्वासोश्वासवाळो साधु प्रतिक्रमणाध्ययनमां कहेल स्वरूपवाळुं धर्मध्यान अने शुक्लध्यान करे II150री ते आ प्रमाणे छे. गाथार्थ : टीकार्य प्रमाणे जाणवो. : : टीकार्य : दिवसवडे बनेलुं दैवसिक कहेवाय. देवसिक प्रतिक्रमणमां, ए ज प्रमाणे रात्रिक, पाक्षिक, चातुर्मासिक अने वार्षिक प्रतिक्रमणमां. अहीं वर्षवडे बनेलुं ते वार्षिक अर्थात् सांवत्सरिक एम जाणवुं. आ दैवसिक विगेरे पांचे प्रतिक्रमणोमां दरेक प्रतिक्रमणमां त्रण प्रकारो जाणवा. केवी रीते त्रण प्रकारो ? ते कहे छे - सामायिकने करीने कायोत्सर्ग करवो (अर्थात् करेमि भंते ! सूत्र बोलीने ऽसपासट्['नो जे कायोत्सर्ग कराय छे ते प्रथम प्रकार.) सामायिकने ज करीने प्रतिक्रमण 25 (अर्थात करेमि भंते ! सूत्र बोलीने पईमतिना सूत्र बोलवुं ते बीजो प्रकार.) अने सामायिकने ज करीने फरी कायोत्सर्ग करवो (अर्थात् करेमि भंते ! बोल्या पछी सांजना प्रतिक्रमणमां बे लोगस्स, एक लोगस्स अने एक लोगस्सनो जे कायोत्सर्ग थाय छे ते त्रीजो प्रकार) जाणवो. अहीं तीर्थनी शरूआत दिवसथी थई (दिवसे तीर्थनी स्थापना थै होवाथी)अने दिवस प्रधान होवाथी (अर्थात् पाक्षिक पण दिवसे ज होय छे, चातुर्मासिक पण दिवसे अने सांवत्सरिक पण दिवसे ज होय छे. 30 जयारे रात्रिए पाक्षिक विगेरे होता नथी माटे दिवसनी प्रधानता होवाथी रूति वू ) पांचे प्रतिक्रमणोमां प्रथम देवसिक प्रतिक्रमण ग्रहण कर्युं छे. 1503 अहीं शिष्य prazna kare che ? 20 Page #73 -------------------------------------------------------------------------- ________________ 62 Avazyakaniyukti * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अ न हुंति पुणरुत्तदोसा उ ॥ 1506 ॥ व्याख्या-'आदिमकाउस्सग्गे' इति प्रथमकायोत्सर्गे कृत्वा सामायिकमिति योगः 'पडिक्कम ताव बितियं काउं सामाइयंति योगः, ता किं करेह तैयं च सामाइयं पुणोऽवि उस्सग्गे' यः 5 प्रतिक्रान्तोपरीति गाथार्थः ॥ 1504 ॥ चालना चेयम्, अत्रोच्यते-'समभावंमि' गाहा व्याख्या-इह समभावस्थितस्य भावप्रतिक्रमणं भवति नान्यथा, ततश्च समभावे-रागद्वेषमध्यवर्तिनि स्थित आत्मा यस्यासौ स्थितात्मा, 'उस्सग्गं करिय तो पडिक्कमति' दिवसातिचारपरिज्ञानाय कायोत्सर्ग कृत्वा गुरोरतिचारजालं निवेद्य तत्प्रदत्तप्रायश्चित्तः समभावपूर्वकमेव ततः प्रतिक्रामति, 'एमेव य समभावे ठितस्स ततियं तु उस्सग्गे' एवमेव च समभावे व्यवस्थितस्य सतश्चारित्रशुद्धिरपि 10 भवतीतिकृत्वा तृतीयकं सामायिकं कायोत्सर्गे प्रतिक्रान्तोत्तरकालभाविनि क्रियत इति गाथार्थः ॥ 1505 ॥ प्रत्यवस्थानमिदमथवा-'सज्झायझाण' गाहा, व्याख्या निगदसिद्धा ॥ 1506 ॥ इदानीं 'जो मे देवसिओ ऐयारो कओ' इत्यादि सूत्रमधो व्याख्यातत्वादनादृत्य 'तस्स मिच्छा मि दुक्कडं 'ति सूत्रावयवं व्याचिख्यासुराह - मित्ति मिउमद्दवत्ते छत्ति अ दोसाण छायणे होइ । 15 मित्ति य मेराइ ठिओ दुत्ति दुगुंछामि अप्पाणं ॥ 1507 ॥ गाथार्थ : टीकार्य प्रमाणे जाणवो टीकार्य : सामायिक करीने प्रथम कायोत्सर्ग कर्यो. त्यार पछी बीजी वार सामायिक करीने प्रतिक्रमण कर्युं. ए प्रमाणे (मूळमां रहेला शब्दोने बदली) अन्वय करवो. हवे प्रतिक्रान्तोपरी = प्रतिक्रमण कर्या बाद जे कायोत्सर्ग करवानो छे ते कायोत्सर्ग करता पहेला पण त्रीजी वारनुं सामायिक 20 शा माटे करवानी जरूर छे ? ॥1504o आ चालना = शिष्यनो प्रश्न छे. समाधान : जे समभावमां रहेलो छे तेनुं भावप्रतिक्रमण थाय छे. जे समभावमां नथी तेनुं भावप्रतिक्रमण थतुं नथी. अने तेथी जे साधुए पोतानो आत्मा राग-द्वेषना मध्यमां रहेला एवा समभावमां स्थापित कर्यो छे (= जे साधु मध्यस्थ बन्यो छे) ते साधु दिवस संबंधी अतिचारोने जाणवा माटे कायोत्सर्ग करीने, गुरुने अतिचारसमूहनुं निवेदन करीने गुरुवडे अपायेल प्रायश्चित्तवाळो 25 त्यार पछी समभावपूर्वक ज प्रायश्चित्तने वहन करतो अतिचारोथी पाछो फरे छे. अने आ ज प्रमाणे समभावमां रहेलाने चारित्रशुद्धि पण थती होवाथी प्रतिक्रमण कर्या पछी थनारा कायोत्सर्ग पहेलां त्रीजुं सामायिक करवानुं छे. 150पी आ प्रत्यवस्थान = उत्तर जाणवो. अथवा स्वाध्याय, ध्यान, तप, औषध, उपदेश, स्तुति, दान अने सभूत गुणोनुं कीर्तन आ बधुं वारंवार करवा छतां (जम) पुनरुक्त दोष लागतो नथी. (तेम सामायिकनुं पण वारंवार 30 उच्चार करवामां पुनरुक्त दोष नथी.) I/1506ल्ल् अवतरणिका: 'गो मे तेवो बफारो मो' विगेरे सूत्र पूर्वे कही दीधुं होवाथी तेने छोडीने हवे "तस्स मिच्छा मि दुक्कडुं' सूत्रावयवनी व्याख्या करवानी इच्छावाळा ग्रंथकारश्री kahe che Page #74 -------------------------------------------------------------------------- ________________ 'तस्सुत्तरीकरणेणं' नो अर्थ (नि. 1508 - 11) कत्ति कडं में पावं डत्तिय डेवेमि तं उवसमेणं । एओ मिच्छाउक्कडपयक्खरत्थो समासेणं ॥ 1508 ॥ इदं गाथायुगलकं यथा सामायिकाध्ययने व्याख्यातं तथैव द्रष्टव्यमिति ॥ 1507-8 ॥ साम्प्रतं 'तस्योत्तरीकरणेने ऽति सूत्रावयवं विवृण्वन्नाह खंडियविराहियाणं मूलगुणाणं सौत्तरगुणाणं । उत्तरकरणं कीरै जह सगडरहंगगेहाणं ॥ 1509 ॥ पावं छिंदै जम्हा पायच्छित्तं तु भन्नई तेणं । पाएण वावि चित्तं विसोहए तेण पच्छित्तं ॥ 1510 ॥ दवे भावे य दुहा सोही सल्लं च इक्कमिक्कं तु । सव्वं पावं कम्मं भामिज्जइ जेण संसारे ॥ 1511 ॥ 63 टीकार्थ : आ बंने गाथाओनो अर्थ जे प्रमाणे सामायिक अध्ययनमां (भा. 3 गा. 686687भां) खायेस छे ते प्रमाणे नहीं भावो । / 1507-8 / / अवतरशिडा : 'हवे 'तस्योत्तरीकरणेन' सूत्रावयवनुं विवरण उरता हे छे गाथार्थ : टीडार्थ प्रभाशे भावो. 5 व्याख्या----खण्डितविराधितानां' खण्डिताः - सर्वथा भग्ना विराधिता : - देशतो भग्ना मूलगुणानां-प्राणातिपातादिविनिवृत्तिरूपाणां सह उत्तरगुणैः - पिण्डविशुद्ध्यादिभिर्वर्त्तत इति सोत्तरगुणास्तेषामुत्तरकरणं क्रियते, आलोचनादिना पुनः संस्करणमित्यर्थः, दृष्टान्तमाह-यथा शकटरथाङ्गगेहानां-वहित्रचक्रगृहाणामित्यर्थः तथा च शकटादीनां खण्डितविराधितानां अक्षावलिकादिनोत्तरकरणं क्रियत इति गाथार्थः ॥ 1509 ॥ अधुना 'प्रायश्चित्तकरणेने ऽति सूत्रावयवं 15 7 गाथार्थ : टीडार्थ : प्रभारी भएआवी. = 10 20 = 'टीडार्थ : पंडित = सर्वथा भंगायेला, विराधित = देशथी भंगायेला, प्रशातिपाताद्दिथी विनिवृत्ति ए मूळगुणो जाणवा. पिंडविशुद्धि विगेरे उत्तरगुणो जाणवा. आ पिंडविशुद्धि विगेरे उत्तरगुणो साथे जे रहेला छे ते मूलगुणो सोत्तरगुण कहेवाय छे. संपूर्ण अर्थ आ प्रमाणे - खंडित अने विराधित थयेला उत्तरगुण सहितना मूळगुणोनुं उत्तरकरण कराय छे अर्थात् आलोचना विगेरेद्वारा तेओनुं संस्करण कराय छे. आ विषयमां दृष्टान्त कहे छे के जेम गाडुं, रथांग = चक्र अने घरोनुं, 25 अर्थात् जेम खंडित - विराधित एवा गाडां विगेरेनुं अक्ष = पैडुं, आवलिका (= पैडामां रहेला आरा) विगेरेद्वारा उत्तरकरण कराय छे. (टूंकमां जेम गाडुं भांग्यु hoya to paiDuM vagere लगाडवाद्वारा, रथांग = गाडानुं पैडुं, ते तूट्युं होय तो तेमां आरा लगाडवाद्वारा, अने घर तूट्युं होय तो तेनुं समारकाम कराववाद्वारा उत्तरकरण कराय छे. तेम खंडित-विराधित एवा मूळ-उत्तरगुणोनुं आलोचना विगेरेद्वारा उत्तरकरण sNs42e। 4राय छे.) / / 1508 ॥ 'गन्त्री' - पूर्वमुद्रिते । 30 Page #75 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) व्याचिख्यासुराह----पावं' गाहा, व्याख्या- पापं - कर्मोच्यते तत् पापं छिनत्ति यस्मात् कारणात् प्राकृतशैल्या 'पायच्छित्तं ति भण्यते तेन कारणेन, संस्कृते तु पापं छिनत्तीति पापच्छिदुच्यते, प्रायसो वा चित्तं-जीवं शोधयति - कर्ममलिनं विमलीकरोति तेन कारणेन प्रायश्चित्तमुच्यते, प्रायो वा - बाहुल्येन चित्तं स्वेन स्वरूपेण अस्मिन् सतीति प्रायश्चित्तं, प्रायोग्रहणं संवरादेरपि तथाविधचित्त5 सद्भावादिति गाथार्थः ॥ 1510 ॥ अधुना 'विशोधिकरणे 'त्यादिसूत्रावयवव्याचिख्यासयाऽऽह-- 'दव्वे भावे य दुहा सोही' गाहा - द्रव्यतो भावतश्च द्विविधा शुद्धिः शल्यं च, 'एक्कमेक्कं तु एकैकं शुद्धिरपि द्रव्यभावभेदेन द्विधा, शल्यमपीत्यर्थः । तत्र द्रव्यशुद्धिः ऊषादिना वस्त्रादेर्भावशुद्धिः प्रायश्चित्तादिनाऽऽत्मन एव, द्रव्यशल्यं कण्टकशिलीमुखफलादि, भावशल्यं तु मायादि, सर्वं ज्ञानावरणीयादि कर्म पापं वर्त्तते, किमिति ? - भ्राम्यते येन कारणेन तेन कर्मणा जीवः संसारे10 तिर्यग्नरनारकामरभवानुभवलक्षणे, तथा च दग्धरज्जुकल्पेन भवोपग्राहिणाऽल्पेनापि सता केवलिनोऽपि न मुक्तिमासादयन्तीति दारुणं संसारभ्रमणनिमित्तं कर्मेति गाथार्थः ॥ 1511 ॥ साम्प्रतम् 'अन्यत्रोच्छ्वसितेने ऽत्यवयवं विवृणोति - 64 हवे 'प्रायश्चित्तळेन' सूत्रावयवनी व्याख्या करवानी इच्छावाळा ग्रंथकारश्री कहे छे पाप एटले कर्म. जे कारणथी ते पापने छेदे छे = नाश करे छे ते कारणथी प्राकृतशैलीथी 'पायच्छित्त' 15 कहेवाय छे. संस्कृतमां आ प्रमाणे जाणवुं - पापने छेदे छे माटे 'पापति' कहेवाय छे. (प्राकृतमां अने संस्कृतमां अर्थ एक ज छे मात्र शब्द फेरफार जाणवो.) अथवा प्रायः करीने चित्तने = जीवने शुद्ध करे छे अर्थात् कर्मथी मलिन थयेला जीवने प्रायः करीने निर्मल करे.छे ते कारणथी प्रायश्चित्त कहेवाय छे. अथवा जेनी हाजरीमां चित्त प्रायः स्वस्वरूपमां (स्थिर थाय छे) ते प्रायश्चित्त. अहीं प्रायश्चित्तथी ज चित्त स्वस्वरूपवाळुं थाय एवुं नथी पण संवर विगेरेद्वारा पण स्वस्वरूपवाळा एवा 20 चित्तनी प्राप्ति थती होवाथी 'प्रायः' शब्द जणावेल छे. (अर्थात् संवर विगेरेथी आवुं चित्त प्राप्त थाय परंतु मोटा भागे प्रायश्चित्तथी थाय छे. तेथी 'प्राय' शब्द जणावेल छेः) 1510ना हवे 'विशोधिरळ' विगेरे सूत्रना अवयवनी व्याख्या करवानी इच्छाथी ग्रंथकारश्री कहे छे - द्रव्यथी अने भावथी ema be प्रकारे शुद्धि अने शल्य जाणवुं; एटले के शुद्धि पण द्रव्यभाव ema be प्रकारे अने शल्य पण बे प्रकारे छे. तेमां वस्त्र विगेरेनी उष (= खारविशेष) विगेरेद्वारा जे शुद्धि 25 ते द्रव्यशुद्धि. आत्मानी ज प्रायश्चित्त विगेरेद्वारा जे शुद्धि ते भावशुद्धि जाणवी. द्रव्यशल्य तरीके कांटो, बाणनो अग्रभाग (शिलीमुद्घ = बाण, शिलीमुवत = बाणनो अग्रभाग.) अने माया विगेरे भावशल्य तरीके जाणवा. (हवे 'पावाळुं म्मानं' शब्दनी निर्युक्ति जणावे छे-) ज्ञानावरणीयादि बधा कर्मो पापरूप छे. शा माटे ? ते कहे छे - जे कारणथी ते कर्मना कारणे जीव तिर्यंच, नर, नारक अने देवभवना अनुभवरूप संसारमां भमे छे. एटलुं ज नहीं पण बळी गयेला 30 दोरडा जेवा अघातिकर्मो के जे घणा ओछा होवा छतां पण केविल जेवा केलिने पण मुक्तिपद पामवा देता नथी. तेथी कर्म ए संसारभ्रमणनुं भयंकर निमित्त छे. 1511 अवतरणिका : हवे 'अन्यत्रोआन्तिन' अवयवनुं विवरण kare che - Page #76 -------------------------------------------------------------------------- ________________ ऊससिएणं, नीससिएणं नो मर्थ (नि. 1512-18) * 65 उस्सासं न निरंभइ आभिग्गहिओवि किमुअ चिट्ठा u?| सज्जमरणं निरोहे सुहुमुस्सासं तु जयणाए ॥ 1512 ॥ कासखुअजंभिए मा हु सत्थमणिलोऽनिलस्स तिव्वुण्हो । असमाही य निरोहे मा मसगाई अ तो हत्थो ॥ 1513 ॥ वायनिसग्गुड्डोए जयणासहस्स नेव य निरोहो । उड्डोए वा हत्थो भमलीमुच्छासु य निवेसो ॥ 1514 ॥ वीरियसजोगयाए संचारा सुहुमबायरा देहे । बाहिं रोमंचाई अंतो खेलाणिलाईया ॥ 1515 ॥ आलोअचलं चक्खू मणुव्व तं दुक्करं थिरं काउं । रूवेहिं तयं खिप्पइ सभावओ वा सयं चलै ॥ 1516 ॥ 10 न कुणै निमेसजत्तं तत्थुवओगे ण झाण झाइज्जा । एगनिसिं तु पवन्नो झायै साहू अणिमिसच्छोऽवि ॥ 1517 ॥ . अगणीउच्छिदिज्ज व बोहियखोभाइ दीहडक्को वा । *आगारेहि अभग्गो उस्सग्गो एवमाईहिं ॥ 1518 ॥ ऊर्ध्वः प्रबलो वा श्वास उच्छवासः तं 'न निरंभैऽत्ति न निरुणद्धि 'आभिग्गहिओवि' 15 अभिगृह्यत इति अभिग्रहः अभिग्रहेण निर्वृत्त आभिग्रहिक:-कायोत्सर्गस्तदव्यतिरेकात् तत्कर्ताऽप्याभिग्रहिको भण्यते, असावप्यभिभवकायोत्सर्गकार्यपीत्यर्थः, 'किमुत चेट्ठा उत्ति किं पुनश्चेष्टाकायोत्सर्गकारी, स तु सुतरां न निरुणद्धि इत्यर्थः, किमित्यत आह-सज्जमरणं निरोहेऽत्ति सद्योमरणं निरोधे उच्छासस्य, ततश्च 'सुहुमुस्सासं तु जयणाएऽत्ति सूक्ष्मोच्छासमेव यतनया मुञ्चति, नोल्बणं, मा भूत् सत्त्वघात इति गाथार्थः ॥ 1512 ॥ अधुना 'कासिते त्यादिसूत्रा- 20 गाथार्थ : TII प्रभारी अनल्. टीकार्थ ऊंचो अथवा प्रबळ एवो छे श्वास ते उश्वास. आ उवासने अटकावतो नथी. (कोण? ते कहे छे-) जे ग्रहण कराय ते अभिग्रह. ते अभिग्रहवडे बनेल आभिग्रहिक अर्थात् कायोत्सर्ग. ते कायोत्सर्ग साथे तेना कर्तानो अभेद होवाथी कर्ता पण आभिग्रहिक कहेवाय छे. तेथी आ अभिभावकायोत्सर्गने करनारो एवो पण साधु उच्छवासने अटकावतो नथी तो, चेष्टाकायोत्सर्गने 25 करनारानी शुं वात करवी? अर्थात् ते तो सुतरां अटकावतो नथी. शा माटे अटकावतो नथी? - जो उच्छवासने अटकाववा जाय तो तरत मरण थाय. तेथी (हवे जे उच्छवास लीधो ज छे तेने ज्यारे छोडवो छे त्यारे) कायोत्सर्ग दरमियान यतनाथी साधु उच्छवासने छोडे छे, परंतु वायुकाय विगेरे जीवोनो घात थाय नहीं ते माटे जोरथी छोडतो नथी. 1512aa . वे कासिक विगैरे सूत्र-अवयवान अर्थ ने प्रगट 42वानी 687था छ - म योत्सर्गमा 30 Page #77 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) वयवर्थप्रचिकटयिषयेदमाह - 'कासखुयजंभिए' गाहा व्याख्या - इह कायोत्सर्गे कासक्षुतजृम्भितादीनि यतनया क्रियन्ते, किमिति ? - ' मा हु सत्थमणिलोऽणिलस्स तिव्वुण्हो ऽत्ति मा शस्त्रं भविष्यति कासितादिसमुद्भवोऽनिलो - वायुरनिलस्य - बाह्यस्य वायोः, किंभूतः ? - तीव्रोष्णः, बाह्यानिलापेक्षया अत्युष्ण इत्यर्थः । न च न क्रियन्ते न च निरुध्यन्त एव 'असमाही य निरोहे त्ति असमाधिश्च 5 चशब्दात् मरणमपि सम्भाव्यते कासितादिनिरोधे सति, 'मा मसगाई 'त्ति मा मसकादयश्च कासितादिसमुद्भवपवन श्लेष्माभिहता मरिष्यन्ति जृम्भिते वा वदनप्रवेशं करिष्यन्ति ततो हस्तोऽग्रतो दीयत इति यतनेयमिति गाथार्थः ॥ 1513 ॥ आह - निःश्वसितेनेति सूत्रावयवो न व्याख्यायते इति किमत्र कारणम् ?, उच्यते, उच्छ्वसितेन तुल्ययोगक्षेमत्वादिति, इदानीम् 'उद्गारितेने 'त्यादिसूत्रावयवव्याचिख्यासयाऽऽह - वातनिसर्गः - उक्तस्वरूप उद्गारोऽपि तत्रायं विधिः- यतना शब्दस्य क्रियते 10 न निसृष्टं मुच्यत इति, 'नेव य निरोहो ऽत्ति नैव च निरोधः क्रियते, असमाधिभावादेव, उद्गारे वा हस्तोऽन्तरे दीयत इति 'भमलीमुच्छासु य निवेसो' मा सहसापतितस्यात्मविराधना भविष्यतीति गाथार्थः ॥ 1514 ॥ साम्प्रतं 'सूक्ष्मैरङ्गसञ्चारै 'रित्यादिसूत्रावयवव्याचिख्यासयाऽऽह - वीर्यसयोगतया उधरस, छींक, बगासु विगेरे यतनाद्वारा कराय छे. शा माटे यतना करवानी ? - उधरस विगेरेथी उत्पन्न थयेल अचित्तवायु बहार रहेला चित्तवायुनुं शस्त्र न बने ते माटे यतत्तापूर्वक उधरस विगेरे 15 करवाना होय छे. उधरस विगेरेथी बहार नीकळेलो वायु केवा प्रकारनो होय छे ? ते कहे छे के बाह्य वायुनी अपेक्षाए अत्यंत उष्ण होय छे. (तेथी ते बहार रहेल वायु माटे शस्त्र बने छे.) अने ते उधरस विगेरे न खवाय एवुं बनी शकतु नथी के तेओनो निरोध पण करी शकाय नहीं, कारण के उधरस विगेरेने अटकाववामां असमाधि अने 6' शब्दथी मरणनो संभव छे. वळी उधरस विगेरेने कारणे बहार नीकळेला पवन, श्लेष्म विगेरेथी हणायेला मच्छर विगेरे जीवो मरे नहीं 20 अथवा बगासु खावामां ते मच्छर विगेरे मोंमां प्रवेशे नहीं ते माटे उधरस, छींक विगेरे खाती वखते मों आगळ हाथ राखवो जोईए. आ तेनी यतना छे. 1513 / / - शंका : 'नि:श्रृतेइन' आ सूत्रावयवनी तमे व्याख्या न करी तेमां शुं कारण छे ? समाधान : 'उज्जैसित्तेन' साथे आ सूत्रावयवनो तुल्य योगक्षेम छे (अर्थात् निःस्वासना अनिरोध, यतना विगेरे उच्छ्वास प्रमाणे ज जाणवाना che.) have ritena' vigere सूत्रावयवने 25 कहेवानी इच्छाथी कहे छे - वातनिसर्ग अने उद्गार बंनेनुं स्वरूप पूर्वे कही दीधुं छे. तेमां विधि आ प्रमाणे जाणवी - ज्यारे वाछूट के ओडकार आवे त्यारे शब्दनी यतना करवी जोइए अर्थात् जोरथी अवाज थाय ए रीते वाछूटादि करवा जोइए नहीं. तथा असमाधि थवाना कारणे ज वाछूटादिने अटकाववा पण नहीं. अथवा ओडकार आवे त्यारे मों उपर हाथ मूकवो. चक्कर के मूर्छा आववानी होय तो तरत बेसी जवुं के जेथी अचानक पडी जवाथी आत्मविराधना थाय नहीं. ॥1514 ॥ हवे सूक्ष्म सज्जारे: विगेरे सूत्रना अवयवोने कहेवानी इच्छाथी कहे छे वीर्यने कारणे ज za2I2मां सूक्ष्म--बादर हलनचलन अवश्य थया ज करे छे. अहीं वीर्यान्तरायकर्मना योगसहितना 30 हृद - Page #78 -------------------------------------------------------------------------- ________________ सूक्ष्म विगेरेनो अर्थ (नि. 1515-18) शा 67 कारणेन संचाराः सूक्ष्मबादरा देहे अवश्यंभाविनो, वीर्यं वीर्यान्तरायक्षयोपशमक्षयजं खल्वात्मपरिणामो भण्यते योगास्तु-मनोवाक्कायास्तत्र वीर्यसयोगतयैवातिचाराः सूक्ष्मबादरा भवन्ति न केवलात् वीर्यादिति देह एव च सति भवति नादेहस्य, तत्र 'बाहिं रोमंचादि' बही रोमञ्चादय आदिशब्दादुत्कम्पग्रहः 'अन्तो खेलानिलादीया' अन्तः-मध्ये सूक्ष्माः श्लेष्मानिलादयो विचरन्तीति गाथार्थः ॥ 1515 ॥ अधुना 'सूक्ष्मदृष्टिसञ्चारै 'रिति सूत्रावयवं व्याख्यानयति-अवलोकनमवलोक- 5 स्तस्मिन्नवलोके चलं अवलोकचलं दर्शनलालसमित्यर्थः, किं ?-चक्षुः-नयनं, यतश्चैवमतो मनोवद्-अन्तःकरणमिव तच्चक्षुर्दुष्करं स्थिरं कर्तुं, न शक्यत इत्यर्थः, यतो रूपैस्तदाक्षिप्यते स्वभावतो वा-स्वभावेन वा नैसर्गिकेण स्वयं चलति, आत्मनैव चलतीति गाथार्थः ॥ 1516 ॥ यस्मादेवं तस्मात् न करोति निमेषयत्नं कायोत्सर्गकारी, किमिति ?-'तत्थुवओगे ण झाण झाएज्जत्ति तत्र-निमेषयत्ने य उपयोगस्तेन सता मा न ध्यानं ध्यायेत् अभिप्रेतमिति, 'एगनिसं 10 तु पवन्नो झायै साहू अणिमिसच्छोऽवि' एकरात्रिकी तु प्रतिमां प्रतिपन्नो महासत्त्वो ध्यायति समर्थः अनिमेषाक्षोऽपि-अनिमिषे अक्षिणी यस्य सः अनिमिषाक्षः निश्चलनयन इति गाथार्थः ॥ 1517 ॥ अधुना एवमादिभिराकारित्यादिसूत्रावयवव्याचिख्यासुराह-'agaNi'tti यदा ज्योतिः क्षयोपशमथी उत्पन्न थयेल आत्मपरिणाम वीर्य कहेवाय छे. योग तरीके मन-वचन अने काया जाणवा. योगसहितना वीर्यथी ज सूक्ष्म-बादर अतिचारो थाय छे परंतु एकला वीर्यथी नहीं. अने 15 देह होय तो ज अतिचार थाय छे परंतु देहविनानाने अतिचार संभवता नथी. तेमां बाह्य हलनचलन तरीके रूंवाटा उभा थवा, आदिशब्दथी कंपन थवुं. अने शरीरनी अंदर सूक्ष्म एवा श्लेष्म, वायु vigere halanacalana kare che. I151pA have ऽसूक्ष्मणिसर:' सूत्रावयवनुं व्याख्यान करे छे - जोवुं ते अवलोक. तेने विशे चंचळ ते अवलोकचंचळ अर्थात् ते ते वस्तु जोवानी लालसावाळी, आवी कोण छे? ते कहे छे - चक्षु एटले 20 के आंखो, जे कारणथी आंखो आवी लालसावाळी छे ते कारणथी ते आंखोने स्थिर करवी ते मननी जेम दुष्कर छे, अर्थात् स्थिर राखवी शक्य नथी, कारण के कांतो ते आंखो रूपवडे खेंचाय छे अथवा स्वभावथी स्वयं पोते ज पोतानी मेळे हल्या kare che. /1516ll कायोत्सर्गने करनारो साधु निमेषना = पलकाराना यत्नने = न थवारूप यत्न करतो नथी. . (अर्थात् आंखना पलकारा न थाय तेनी काळजी साधु करतो नथी.) शा माटे नथी करतो ? - जो 25 साधु निमेषनो यत्नमां उपयोग राखवा जाय तो इच्छित ध्यान करी शके नहीं. ज्यारे जे साधुए एक-रात्रिनी प्रतिमाने स्वीकारेली छे ते महासत्त्वशाळी समर्थ होवाथी अनिमेष आंखोवाळो एटले के आंखोने स्थिर राखीने ध्यान करे छे. 151थी हवे vamavifparA विगेरे सूत्रावयवनुं व्याख्यान करवानी इच्छावाळा ग्रंथकारश्री कहे छे. - (अन्नत्थ सूत्रमां उवास विगेरे जे अपवादो कह्या छे अने 'वमविहिं' शब्दना आदिशब्दथी 30 बीजा चार अपवादो पण लेवाना छे ते कया? ते कहे छे -) जो अग्नि स्पर्शतो होय एटले के Page #79 -------------------------------------------------------------------------- ________________ 68 % आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) स्पृशति तदा प्रावरणाय कल्पग्रहणं कुर्वतोऽपि न कायोत्सर्गभङ्गः, आह-नमस्कारमेवाभिधाय किमिति तद्ग्रहणं न करोति ? येन तद्भङ्गो न भवति, उच्यते, नात्र नमस्कारपारणमेवाविशिष्टं कायोत्सर्गमानं क्रियते, किं तु यो यत्परिमाणो यत्र कायोत्सर्ग उक्तस्तत ऊर्ध्वं परिसमाप्तेऽपि तस्मिन्नमस्कारमपठतो भङ्ग इत्यर्थः, अपरिसमाप्तेऽपि च पठतो भङ्ग एव, स चात्र न भवतीति, 5 एवं सर्वत्र भावनीयं, 'उच्छिदिज्ज वत्ति मार्जारीमूषकादिभिर्वा पुरतो यायात्, तत्राप्यग्रतः सरतो न कायोसर्गभङ्गः, 'bohiyakhobhAi'tti बोधिका:-स्तेनकास्तेभ्यः क्षोभ:-संभ्रमः, आदिशब्दाद्राजादिक्षोभः परिगृह्यते, तत्रास्थानेऽप्युच्चारयतोऽनुच्चारयतो वा न कायोत्सर्गभङ्गो ऽदीहडक्को वे ऽति सर्पदष्टे चात्मनि परे वा साधौ सहसा-अकाण्ड एवोच्चारयतस्तथैव, आक्रियन्त इत्याकारास्तैराकारैरभग्नः स्यात् कायोत्सर्ग एवमादिभिरिति गाथार्थः ॥ 1518 ॥ 10 अथुनीयतः #आयोत्सविधिप्रतिपावनावाद - उज्जई आवती होय त्यारे ओढवा माटे कांबळीनुं ग्रहण करतो होवा छतां तेने कायोत्सर्गनो भंग थतो नथी. शंका : "नमो अरिहंताणं' बोलीने एटले के कायोत्सर्गने पारीने कांबळीनुं ग्रहण केम करतो नथी? के जेथी कायोत्सर्गनो भंग थाय नहीं. 15 समाधान : सामान्यथी "नमो अरिहंताणं' बोलवा सुधीनो ज कायोत्सर्ग नक्की करेलो नथी, परंतु जे कायोत्सर्गमां जेटला प्रमाणनो कायोत्सर्ग करवानुं कह्युं छे ते पूर्ण थया पछी "नमो अरिहंताणं नहीं बोलनारने कायोत्सर्गनो भंग थाय छे. ए ज प्रमाणे तेटलो कायोत्सर्ग पूर्ण थया पहेला "नमो अरिहंताणं बोलनारने भंग ज थाय छे. ज्यारे अहीं प्रस्तुतमां ते परिमाणवाळो कायोत्सर्ग पूर्ण थयो नथी. एटले तेओ कायोत्सर्ग न पारवा (छतां कायोत्सर्गभंग थतो नथी.) आ प्रमाणे बधा 20 आगारोमां समजी लेवुं. 'fchanna वा' अथवा बिलाडी, उंदर विगेरे पंचेन्द्रियजीवो ADA उतरवानी संभावना होय ते समये साधु स्थापनाचार्य पासे थोडो नजीक आवे तो पण आगळ सरकता साधुने कायोत्सर्गनो भंग थतो नथी. चोर विगेरेथी, आदिशब्दथी राजा विगेरेनो क्षोभ लेवो. तेथी चोर, राजा विगेरेनो भय उत्पन्न थयो होय ते समये कायोत्सर्ग पूर्ण थया विना पण 'नमो अरिहंताणं' बोलीने कायोत्सर्ग 25 पारे के बोल्या विना पारे तो पण कायोत्सर्गभंगनो दोष लागतो नथी. ए ज प्रमाणे पोताने के बीजा साधुने सापे डंख मारे त्यारे कायोत्सर्ग पूर्ण थया पहेलां ज "नमो अरिहंताणं' बोलीने पारनारने कायोत्सर्गभंगनो दोष लागतो नथी. (A प्रमाणे विममि:' शब्दमां रहेल आदिशब्दथी बीजा चार अपवादो बताव्या. have 'nA'IThuM - आगारशब्दनो अर्थ करे छे -) जे ग्रहण कराय ते आगार एटले के कायोत्सर्ग माटेना अपवाद स्थानो. आवा बधा प्रकारना अपवादोवडे कायोत्सर्ग 30 अभग्न थाय, अर्थात् आ अपवादो होवा छतां पण कायोत्सर्गनो भंग थाय नहीं. ll1518 अवतरणिका : हवे सामान्यथी कायोत्सर्गनी विधिनुं प्रतिपादन करवा mATe kahe che ; Page #80 -------------------------------------------------------------------------- ________________ 15 कायोत्सर्गविधिनुं निरूपण (नि. 1519-26) 69 ते पुण ससूरिए चिय पासवणुच्चारकालभूमीओ । पेहित्ता अत्थमिए ठंतुस्सग्गं सए ठाणे ॥ 1519 / जै पुण निव्वाघाए आवासं तो करिंति सव्वेवि । सड्ढाइकहणवाघाययाए पच्छा गुरू ठति ॥ 1520 ॥ सेसा उ जहासत्तिं आपुछित्ताण ठंति सट्ठाणे । सुत्तत्थसरणहेउं आयरिए~ ठियंमि देवसियं ॥ 1521 ॥ जो हुज्ज उ असमत्थो बालो वुड्डो गिलाण परितंतो । सो विकहाइविरहिओ. झाइज्जा जा गुरू ठंति ॥ 1522 ॥ जा देवसिअं दुगुणं चिंतै गुरू अहिण्द्दोऽचित्तुण्। बहुवावारा इअरे एगगुणं ताव चिंतंति ॥ 1523 ॥ पव्वैयाण व चिटुं नाऊण गुरू बहुं बहुविहीअं । कालेण तदुचिएणं पारेइ थेवचिट्ठोऽवि ॥ 1524 ॥ नमुक्कारचउवीसगकीकम्मालोअणं पडिक्कमणं । कीकम्मदुरालोइअ दुप्पडिक्कंते य उस्सग्गो ॥ 1525 ॥ एस चरित्तुस्सग्गो दंसणसुद्धीइ तैयओ होइ । सुअनाणस्स चउत्थो सिद्धाण थुई अ कीकम्मं ॥ 1526 ॥ व्याख्या ते पुन:-कायोत्सर्गकर्तारः साधवः ससूर्य एव दिवसे प्रश्रवणोच्चारकालभूमीः प्रत्युपेक्षन्ते, द्वादश प्रश्रवणभूमय: आलयपरिभोगान्तः षट् षट् बहिः, एवमुच्चारभूमयोऽपि द्वादश, प्रमाणं चासां तिर्यग् जघन्येन हस्तमात्रमधश्चत्वार्यङ्गलानि अचेतनं, उत्कृष्टतस्तु स्थण्डिलं द्वादश योजनमानं, न च तेनाधिकारः, तिस्रस्तु कालभूमय:-कालमण्डलाख्याः, यावच्चैनमन्यं 20 च अंमणयोगं कुर्वन्ति कालवेलायां तावत् प्रायसोऽस्तमुपयात्येव सविता ततश्च 'अत्थमिए ठंति थार्थ : प्रमोवो. टीकार्थ : कायोत्सर्गने करनारा साधुओ सूर्यास्त पहेलां ज लघुनीति - वडीनीति माटेनी भूमिओ जोई ले छे. तेमां बार भूमिओ मात्रु माटे जोवानी. ते आ प्रमाणे के छ भूमिओ उपाश्रयनी अंदर अने छ भूमिओ उपाश्रयनी बहार. आ ज प्रमाणे वडीनीति माटेनी पण बार भूमिओ 25 अंदरबहार जोवी. जे भूमि जोवानी छे तेनुं प्रमाण आटलुं होवुं जोईए - तिर्फे जघन्यथी एक हाथप्रमाण अने नीचे चार अंगुलप्रमाण अचित्त होय छे अने उत्कृष्टथी बार योजन प्रमाण अचित्तभूमि जाणवी. बारयोजन प्रमाण स्थडिलभूमिनुं अहीं प्रयोजन नथी. (अहीं जघन्यथी जे मान कह्युं तेटला प्रमाणवाळीभूमिओ साधुओ जुए छे.) आ चोवीस सिवाय बीजी त्रण कालभूमिओ एटले के कालमांडलानी भूमिओ जुवे छे. आटली भूमिओनुं प्रत्युपेक्षण अने बीजो जे श्रमणयोग 30 करवानो होय ते कालावेलामां करे त्यां सुधीमां प्रायः सूर्य अस्त पामे che. Page #81 -------------------------------------------------------------------------- ________________ 70 Avazyakaniyukti * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) उस्सग्गं सए ठाणे ऽत्ति उक्तमन्यथा यस्य यदैव व्यापारपरिसमाप्तिर्भवति स तदैव सामायिकं कृत्वा तिष्ठतीति गाथार्थः ॥ 1519 ॥ अयं च विधिः केनचित् कारणान्तरेण गुरोर्व्याघाते सति । 'जै पुण निव्वाघाओ' व्याख्या - यदि पुनर्निर्व्याघात एव सर्वेषामावश्यकं - प्रतिक्रमणं ततः कुर्वन्ति सर्वेऽपि सहैव गुरुणा 'सड्डादिकहणवाघाययाए पच्छा गुरू ठंति त्ति निगदसिद्धमिति गाथार्थः 5 ॥ 1520 ॥ यदा च पश्चाद् गुरवस्तिष्ठन्ति तदा-' सेसा उ जहासत्ती' गाहा व्याख्या - शेषास्तु साधवो यथाशक्ति - शक्त्यनुरूपं यो हि यावन्तं कालं स्थातुं समर्थः 'आपुछित्ताण गुरुं ठंति सट्टा सामायिकं काऊण, किंनिमित्तं ? - सुत्तत्थसरणहेडं' सूत्रार्थस्मरणनिमित्तं- 'आयरिए ठियंमि देवसियं' आयरिए पुरओ ठिए तस्स सामाइयावसाणे देवसियं ऐयारं चिंतेंति, अण्णे भांति - जाहे आयरिओ सामाइयं कड्डइ ताहे तेवि तहट्ठिया चेव सामाइयसुत्तमणुपेर्हेति गुरुणा सह पच्छा 10 देवसियं ति गाथार्थः ॥ 1521 ॥ शेषास्तु यथा शक्तिरित्युक्तं यस्य कायोत्सर्गेण स्थातुं शक्तिरेव तेथी सूर्य अस्त पाम्या पछी साधुओ कायोत्सर्गमां रहे छे. आ सामान्यथी कह्युं. बाकी भूमिओनुं प्रत्युपेक्षण विगेरे कार्य जेनुं ज्यारे पते ते साधु त्यारे ज सामायिक करीने कायोत्सर्गमां रहे छे. (सूर्यास्त थयो होय के न थयो होय कार्य पूर्ण थतां कायोत्सर्गमां ऊभा रहे.) I1519 / आ विधि ज्यारे कोई कारणथी गुरुने व्याघात होय त्यारनी समजवी. (अर्थात् गुरु धर्मकथा विगेरेमां व्यस्त 15 होय तो गुरु ज्यां सुधी न आवे त्यां सुधी सामायिक करीने कायोत्सर्गमां साधुओ ऊभा रहे.) जो बधाने कोईपण प्रकारनो व्याघात न होय तो बधा साधुओ गुरुनी साथे ज प्रतिक्रमण करे छे. जो श्रावकोने कथा विगेरे करवाने कारणे गुरुने व्याघात होय तो गुरु पाछळथी आवीने कायोत्सर्गमां रहे छे. II1520ना जो गुरु धर्मकथा विगेरेमां व्यस्त होवाने कारणे प्रतिक्रमण माटे मोडा आववाना होय तो शेष 20 साधुओ पोतानी शक्ति अनुसारे अर्थात् जेटलो काळ कायोत्सर्गमां रहेवा माटे समर्थ होय तेटला काळ सुधी गुरुने पूछीने प्रतिक्रमण मांडलीमां पोत-पोताना स्थाने सामायिकसूत्र बोलीने कायोत्सर्गमां रहे छे. शा माटे ? - सूत्र-अर्थनुं स्मरण करवा माटे कायोत्सर्गमां रहे छे. त्यार पछी ज्यारे गुरु मांडलीमां आवीने सामायिक सूत्र बोलीने कायोत्सर्गमां रहे त्यारे शेष साधुओ मनमां दैवसिक अतिचारोनुं चिंतन करे छे. अहीं केटलाक आचार्यो एम कहे छे के - (ते साधुओ सूत्रार्थनुं स्मरण 25 करता त्यां सुधी कायोत्सर्गमां ऊभा रहे के ज्यां सुधी गुरु आवे. पछी) ज्यारे आचार्य गुरु मांडलीमां आवीने सामायिक बोले त्यारे कायोत्सर्गमां ऊभेला साधुओ मनमां सामायिकसूत्रनुं ध्यान करे छे. त्यार पछी गुरु अने शेष साधुओ बधा साथे दैवसिक अतिचारोनुं चिंतन करे छे. II1521 ॥ - 'शेष साधुओ यथाशक्ति' ए प्रमाणे पूर्वनी गा. 1520मां जे कह्युं. तेमां जे साधुनी कायोत्सर्गमां = 4. आपृच्छ्य गुरून् तिष्ठन्ति स्वस्थाने सामायिकं कृत्वा, किंनिमित्तं ?, सूत्रार्थस्मरणहेतोः । 'आचार्ये स्थिते 30 वैवसि'-आचार्ये पुरतः स्थिते तस्य सामायिआवसाने वैसिमतिवार चिन्तयन्ति, अन्य मळत्तिय्दाऽऽचार्याः सामायिकं कथयन्ति तदा तेऽपि तथास्थिता एव सामायिकसूत्रमनुप्रेक्षन्ते गुरुणा सह पश्चाद्दैवसिकं । Page #82 -------------------------------------------------------------------------- ________________ देवसिकप्रतिनी विधि (नि. 1519-26) जे 71 नास्ति स किं कुर्यादिति तद्गतं विधिमभिधित्सुराह-'जो हुज्ज उ असमत्थो' गाहा व्याख्या-यः कश्चित् साधु वेदसमर्थः कायोत्सर्गेण स्थातुं, स किंभूत इत्याह-बालो वृद्धो ग्लानः 'परितंतो ऽत्ति परिश्रान्तो गुरुवैयावृत्यकरणादिना असावपि विकथादिविरहितः सन् ध्यायेत् सूत्रार्थं 'जा गुरू ThaMti'tti यावद् गुरवस्तिष्ठन्ति कायोत्सर्गमिति गाथार्थः ॥ 1522 ॥ आचार्ये स्थिते दैवसिकमित्युक्तं तद्गतं विधिमभिधित्सुराह-'जा देवसियं दुगुणं चिंतै' गाहा व्याख्या-निगदसिद्धा, नवरं चेष्टा 5 व्यापाररूपाऽवगन्तव्या, पव्वैयाणं व चिटुं णाउण गुरू बहुं बहुविधीयं । कालेण तदुचितेण पारेति थेवचेट्टो वि ॥ 1523-1524 ॥ नमोक्कारचउवीसग' गाहा व्याख्या-'नमोक्कारे ऽति काउस्सग्गसमत्तीए नमोक्कारेण पारेंति नमो अरहंताणंति, 'cauvIsaga'tti पुणो जेहिं इमं तित्थं देसियं तेसिं तित्थगराणं उसभादीणं चउवीसत्थएणं उक्तित्तणं करेंति, लोगस्सुज्जोयगरेणंति भणियं होति, 'कितिकम्मे ऽति तओ वंदिउकामा गुरुं संडासयं पडिलेहित्ता उवविसंति, ताहे मुहणंतगं पडिलेहिय 10 ससीसोवरियं कायं पमज्जंति, पमज्जित्ता परेण विणएण तिकरणविसुद्ध कितिकम्मं करेंति, ऊभा रहेवानी शक्ति ज नथी ते शुं करे ? माटे हवे तेना संबंधी विधि कहेवानी इच्छावाळा ग्रंथकारश्री कहे छे - जे बाळ, ग्लान, वृद्ध, गुरुवैयावच्च करवा विगेरेने कारणे थाकी गयेलो साधु छे, ते बधा कायोत्सर्गमां ऊभा रहेवा माटे असमर्थ होय तो तेओ पण विकथा विगेरे विनाना थयेला छतां जयां सुधी गुरु आवीने कायोत्सर्गमां न रहे त्यां सुधी सूत्रार्थनुं ध्यान करे. 1522आआ 15 आ "आचार्य आव्या बाद दैवसिक' ए प्रमाणे 1251मां जे कह्युं ते संबंधी विधिने कहेवानी इच्छावाळा ग्रंथकारश्री कहे छे - गुरुने गोचरी विगेरे माटे बहार फरवानुं न होवाथी अने पडिलेहण विगेरे व्यापाररूप चेष्टा विनाना होवाथी तेओ ज्यारे देवसिक अतिचारो बे वार चिंतवे छे त्यारे शेष साधुओ घणा व्यापारवाळा होवाथी एक वार चिंतवे che. 15rayall अथवा साधुओनी घणी, घणा प्रकारनी व्यापाररूप चेष्टाने जाणीने अल्पचेष्टावाळा एवा पण गुरु तेना उचितकाळे 20 कायोत्सर्गने पारे छे. (अर्थात् साधुओने चिंतन करवामां वधारे वार लागवानी जाणीने गुरु ते प्रमाणेना काळ सुधी कायोत्सर्गमां रहीने पछी पारे.) I/1524o. कायोत्सर्ग पूर्ण थया बाद 'नमो अरिहंताणं' ए प्रमाणे नमस्कारद्वारा कायोत्सर्ग पारे छे. त्यार पछी जे तीर्थकरोए आ तीर्थनी स्थापना करी छे, ते ऋषभ विगेरे तीर्थकरोनुं चउवीसस्तवद्वारा कीर्तन kare che, arthAt to 3मोयारे सूत्र द्वारा स्तवना करे छे. त्यार पछी गुरुने वंदन करवानी 25 इच्छावाळा साधुओ संडासकनुं (सत्तर संडासानुं) प्रमार्जन करीने नीचे उभडक page bese che. त्यारे मुहपत्तिनुं पडिलेहण करीने शीर्ष सहितनी नाभिथी उपरनी कायाने मुहपत्तिथी प्रमार्जन करे छे. कायानुं प्रमार्जन करीने उत्कृष्ट विनयपूर्वक त्रिकरणथी शुद्ध वंदन (= वांदणा) करे छे. कह्युं छे - 5. कायोत्सर्गसमाप्तौ नमस्कारेण पारयति नमोऽर्हद्भ्य इति, चतुर्विंशतिरिति, पुनरिदं तीर्थं देशितं तेषां तीर्थकराणामृषभादीनां चतुर्विंशतिस्तवेनोत्कीर्तनं कुर्वन्ति, लोकस्योद्योतकरेणेति भणितं भवति, कृतिकर्मेति 30 ततो वन्दितुकामा गुरुं संदंशकान् प्रमार्योपविशन्ति, ततो मुखानन्तकं प्रतिलिख्य सशीर्षमुपरितनं कायं प्रमार्जयन्ति, प्रमृज्य परेण विनयेन त्रिकरणविशुद्ध कृतिकर्म कुर्वन्ति । Page #83 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्ति हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) वन्दनकमित्यर्थः, उक्तं च - " आलोयणवागरणासंपुच्छणपूयणाए सज्झाए । अवराहे य गुरूणं विणओ मूलं च वंदणग ॥ 1 ॥ " मित्यादि 'आलोयणं 'ति एवं च वंदित्ता उत्थाय उभयकरगहियरओहरणाद्धावणयकाया पुव्वपरिचितिए दोसे जहारायणियाए संजयभासाए जहा गुरू सुणेइ तहा पवड्डूमाणसंवेगा भयविप्पमुक्का अप्पणो विशुद्धिनिमित्तमालोयंति, उक्तं च- "विणएण विणयमूलं 5 गंतूणायरियपायमूलंमि । जाणाविज्ज सुविहिओ जह अप्पाणं तह परंपि ॥ 1 ॥ कयपावोवि मस्सो आलोय निंदिउ गुरुसगासे । होइ ऐरेगलहुओ ओहरियभरोव्व भारवहो ॥ 2 ॥ तथा - उप्पण्णाणुप्पन्ना माया अणुमग्गओ निहंतव्वा । आलोयणनिंदणगरहणाहिं ण पुणोत्ति या बितियं ॥ 3 ॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवैसंति । तं तह अणुचरियव्वं अणवत्थपसंगभीएणं ॥ 4 ॥ 72 * "आलोचना करवी होय त्यारे, गुरुए कंईक कह्युं होय त्यार पछी ते संबंधी कंइक पूछवुं होय, पूजन 10 वखते, स्वाध्याय समये, अपराधनी क्षमा मांगवी होय त्यारे गुरुने वंदन करवुं जोईए. आ वंदन = ए विनयनुं मूळ छे. / 1 / / " आ प्रमाणे वंदन करीने ऊभा थई बंने हाथथी रजोहरण पकडीने अर्ध नमेली कायावाळा साधुओ पूर्वे कायोत्सर्गमां चिंतन करेला दोषोनी रत्नाधिकना क्रम प्रमाणे यतनापूर्ण भाषामां जे रीते गुरु सांभळे ते रीते वर्धमानसंवेगभाववाळा, भयथी रहित थैने पोतानी चारित्रविशुद्धिनिमित्ते आलोचना करे छे. कह्युं छे - विनयथी अतिचारना अकरणपरिणामथी 15 विनयमूलने = संवेगने पामीने सुविहित साधु आचार्य पासे पोताने = पोताना दोषोने जणावे छे. साधु जेम स्वयं पोताना दोषोने जणावे छे तेम जे साधु आलोचना करवानुं भूली गया होय तेमने पण जणावे = याद अपावे छे. (परमपि = विस्तृत समानधामिमिति पद्मव.-460) ॥ 1 ॥ जेम भारने वहन करनारो भारने उतार्या बाद हळवो थाय छे ते ज प्रमाणे पापने कर्या पछी पण मनुष्य आ रीते गुरु पासे पोताना दोषोनुं कथन अने निंदा कर्या बाद अत्यंत हळवो थाय छे. II2 - आलोचना करती वेळाए उत्पन्न के अनुत्पन्न मायाने तरत ज आलोचना, निंदा, गहवडे हणी नाखे जेथी बीजी वार माया थाय नहीं. (उत्पन्न माया एटले माया करी. अने अनुत्पन्नमाया एटले माया करवानी इच्छा. आवो अर्थ लागे छे.) IIII मार्गने जाणनारा गुरु ते अतिचारोनुं जे प्रायश्चित्त आपे ते प्रायश्चित्तने अनवस्थाना प्रसंगथी डरेला (= पोते अने बीजा साधुओ ते दोषोने फरी सेवे नहीं ते माटे) साधुए आचरवुं = पूर्ण करवुं जोईए. (जेथी ते 25 अनवस्था--प्रसंग थाय नहीं.) ॥ 4 ॥ 20 तथा -- 6. आलोचनाव्याकरणसंप्रश्न- पूजनासु स्वाध्याये । अपराधे च गुरूणां विनयो मूलं च वन्दनकं । एवं च वन्दित्वोत्थायोभयकरगृहीतरजोहरणा अर्धावनतकायाः पूर्वपरिचिन्तितान् दोषान् यथारत्नाधिकं संयतभाषया यथा गुरुः शृणोति तथा प्रवर्धमानसंयोगा भयविप्रमुक्ता आत्मनो विशुद्धिनिमित्तमालोचयन्ति-विनयेन विनयमूलं गत्वाऽऽचार्यपादमूले । ज्ञापयेत् सुविहितो यथाऽऽत्मानं तथा परमपि ॥ कृतपापोऽपि मनुष्य 30 आलोच्य निन्दित्वा गुरुसकाशे । भवत्यतिशयेन लघुरुद्धृतभर इव भारवाहः ॥ 2 ॥ उत्पन्नाऽनुत्पन्ना माया अनुमार्गतो निहन्तव्या । आलोचनानिन्दनागर्हणाभिर्न पुणरिति च द्वितीयम् ॥ 3 ॥ तस्य च प्रायश्चित्तं यन्मार्गविदो गुरुव उपदिशन्ति । तत्तथाऽनुचरितव्यमनवस्थाप्रसङ्गभीतेन ॥ 4 ॥ Page #84 -------------------------------------------------------------------------- ________________ देवसिकप्रतिनी विधि (नि. 1519-26) श 73 'paDikkamaNaM'ti-'आलोइऊण दोसे गुरुणा पडिदिण्णपायच्छित्ता उ । सामाइयपुव्वगं समभावे ठाऊण पडिकमंति ॥1॥स्म्म्मुवुत्ता पयंपएण पडिक्कमणं कडेति अणवत्थपसंगभीया, अणवत्थाए पुण उदाहरणं तिलहारगकप्पट्ठगोत्ति, 'कितिकम्मं 'ति तओ पडिक्कमित्ता खामणानिमित्तं पंडिक्कमणनिवेयणत्थं च वंदंति, तओ आयरियमादी पडिक्कमणत्थमेव दंसेमाणा खामेंति, उक्तं च-आयरिउवज्झाए सीसे साहमिए कुलगणे य । जे मे केऽवि कसाया सव्वे तिविहेण खामेमि 5 ॥ 1 ॥ सव्वस्स समणसंघस्स भगवओ अंजलिं करिय सीसे । सव्वं खमावैत्ता खमामि सव्वस्स ( आ प्रमाणे दोषोनी आलोचना कर्या बाद गुरुद्वारा अपायेला-प्रायश्चित्तवाळा साधुओ सामायिकसूत्रना उच्चारण पूर्वक पोताना आत्माने समभावमां स्थापीने प्रतिक्रमण करे छे. तेना अर्थात् अनवस्थाप्रसंगथी डरेला साधुओ 'paITHsannA' सूत्रना दरेक पदोमां सम्य रीते उपयोग राखीने "पई/मसिंआई'. सूत्र बोले छे. अनवस्थामां तलनी चोरी करनारा बाळकनुं दष्टान्त जाणवुं. 10 # तिलहारकनुं दृष्टान्त . (जेना शरीरे तेलनी मालिश करेली हती एवो एक बाळक रमतो-रमतो तलना ढगला उपर रमवा लाग्यो. बाळक होवाना कारणे कोई तेने अटकावतुं नथी. तेलनी मालिशने कारणे तेना शरीर उपर तल चोंटी गया. चोटेला तलनी साथे ज ते बाळक घरे गयो. माताए तेना शरीर उपर तल चोटेला जोया. ते बधा तल काढ्या अने लई लीधा. हवे तलना लोभने कारणे माता ते बाळकने 15 वारंवार तेलनी मालिश करीने तलना ढगला पासे मोकले छे. जतां काळे माता ते बाळक पासे ज तलनी चोरी करावे छे. आ रीते धीरे धीरे तल जेवी नानी-नानी चोरी करता-करता ते मोटो चोर बनी गयो. परिणामे एकवार सैनिकोए पकड्यो अने मारी नांख्यो. (व्यवहारसूत्र भा. 6 गा. 4188) आ रीते प्रतिक्रमण कर्या बाद क्षमापणानिमित्ते अने (मुं प्रतिक्रमण करी लीधुं छे एनुं) निवेदन 20 करवा माटे गुरुने वंदन करे छे. त्यार पछी (आचार्यादिनी थयेली आशातनाओथी) पाछा फरवा माटे ज आगळ बतावता आचार्यादिकने खमावे छे. कह्युं छे - आचार्य, उपाध्याय, शिष्यो, साधर्मिको, कुल (= एक आचार्यनो परिवार) अने गणने (अनेक आचार्योना समुदायने) आश्रयीने मारावडे जे कषायो कराया छे ते बधानी मन-वनच-कायाथी क्षमा मांगु छुं. /1ई मस्तके अंजलिने करीने भगवान एवा सर्व श्रमण संघपासे सर्व अपराधोनी क्षमा याचीने हुं पण तेमना अपराधोने सहुं 25 छुं (अर्थात् तेमना करेला अपराधोनी तेमने क्षमा आपुं छुं.) रा धर्ममां भावथी स्थापित करेलुं छे 7. आलोच्य दोषान् गुरुणा प्रतिदत्तप्रायश्चित्तास्तु । सामायिकपूर्वं समभावे स्थित्वा प्रतिक्राम्यन्ति ॥ 1 ॥ सम्यगुपयुक्ताः पदंपदेन प्रतिक्रमणसूत्रं कथयन्त्यनवस्थाप्रसङ्गभीताः, अनवस्थायां पुनरुदाहरणं तिलहारकशिशुरिति । ततः प्रतिक्रम्य क्षामणानिमित्तं प्रतिक्रमणनिवेदनार्थं च वन्दन्ते, तत आचार्यादीन् प्रतिक्रमणार्थमेव दर्शयतः क्षमयन्ति । आचार्योपाध्यान् शिष्यान् सार्मिकान् कुलगणांश्च । ये मया केऽपि 30 कषायिताः सर्वान् त्रिविधेन क्षमयामि ॥ 1 ॥ सर्वश्रमणसङ्घस्य भगवतेऽञ्जलिं कृत्वा शीर्षे । सर्वं क्षमयित्वा क्षमे सर्वस्य + 'पडिक्कं तायवत्तनि0' - पूर्वमुद्रिते । Page #85 -------------------------------------------------------------------------- ________________ 74 * Avazya'niyukti * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) अहयंपि ॥ 2 ॥ सव्वस्स जीवरासिस्स भावओ धम्मनिहियनियचित्तो । सव्वं खमावैत्ता खमामि सव्वस्स अहयंपि ॥ 3 ॥ " इत्यादि, 'दुरालोइयदुप्पडिक्कंते य उस्सग्गे त्ति एवं खामित्ता आयरियमादी ततो दुलोइयं वा होज्जा दुप्पडिकंतं वा होज्जा अणाभोगादिणा कारणेण ततो पुणोवि कयसामाइया चरित्तविसोहणत्थमेव काउस्सगं करेंतित्ति गाथार्थः ॥ 1525 ॥ 'एस चरित्तुस्सग्गो' 5 गाहा व्याख्या - एस चरित्तुसंग्गोत्ति चरित्तातियारविसुद्धिनिमित्तोत्ति भणियं होइ, अयं च पंचासुस्सासपरिमाणो ॥ 1526 ॥ ततो नमोक्कारेण पारेत्ता विशुद्धचरित्ता विशुद्धदेसयाणं दंसणविसुद्धिनिमित्तं नामुक्कित्तणं करेंति, चरित्तं विसोहियमियाणि दंसणं विसोहिज्जतित्तिकट्टु, तं पुण णामुक्कित्तणमेवं करंति, 'लोगस्सुज्जोयगरे ऽत्यादि, अयं चतुर्विंशतिस्तवः चतुर्विंशतिस्तवे न्यक्षेण व्याख्यात इति नेह पुनर्व्याख्यायते, चतुर्विंशतिस्तवं चाभिधाय दर्शनविशुद्धिनिमित्तमेव कायोत्सर्गं चिकीर्षवः 10 पुनरिदं सूत्रं पठन्ति सव्वलोए अरिहंतचेइयाणं करेमि काउस्सग्गं वंदणवत्तियाए पूअणवत्तियाए सक्कारवत्तियाए सम्माणवत्तियाए बोहिलाभवत्तियाए निरुवसग्गवत्तियाए सद्धाए मेहाए fuse धारणाए अणुप्पेहाए वड्ढमाणीए ठामि काउस्सग्गं ( सूत्र ) ॥ पोतानुं चित्त जेणे एवो हुं सर्व जीवराशिना सर्व अपराधोनी माफी मांगीने तेमना सर्व अपराधोनी 15 माफी आपुं छुं. IIII आ प्रमाणे आचार्य विगेरे पासे क्षमा याचीने अनाभोग विगेरेने कारणे जे कोइ अपराधनी सरखी आलोचना थै नथी के सरखुं प्रतिक्रमण थयुं नथी, तेना कारणे फरी सामायिकना उच्चारपूर्वक चारित्रनी विशुद्धि माटे ज कायोत्सर्गने करे छे. 1525 / आ कायोत्सर्ग चारित्रसंबंधी अतिचारोनी निमित्ते होवाथी चारित्रनो कायोत्सर्ग छे के जे पचास उच्छ्वास प्रमाण (= चंदेसु निम्मलयरा सुधीना जे लोगस्सप्रमाएआ) भावो ॥ 126 ॥ त्यार पछी नमस्कारवडे 20 कायोत्सर्गने पारीने विशुद्धचारित्रवाळा थयेला साधुओ सम्यग्दर्शननी विशुद्धि माटे विशुद्धमार्गना देशक एवा तीर्थंकरोनुं नामोत्कीर्तन करे छे, कारण के चारित्रनी विशुद्धि थई गई हवे दर्शननी विशुद्धि करवी छे. ते वळी नामोत्कीर्तन लोगस्ससूत्र द्वारा करे छे. आ सूत्रनी चतुर्विंशतिस्तवनामना अध्ययनमां विस्तारथी व्याख्या करेल होवाथी अहीं फरीथी बतावता नथी. लोगस्स बोलीने दर्शनविशुद्धिनिमित्ते ज कायोत्सर्गने ka2वानी इच्छावाळा साधुओ आ सूत्र बोले छे सूत्रार्थ : टीकार्थ प्रमाणे जाणवो. 25 8. अहमपि ॥ 2 ॥ सर्वस्मिन् जीवराशौ भावतो धर्मनिहितनिजचित्तः । सर्वं क्षमयित्वा क्षमे सर्वस्याहमपि ॥ 3 ॥ एवं क्षमयित्वाऽऽचार्यादीन् ततो दुरालोचितं वा भवेत् दुष्प्रतिक्रान्तं वा भवेत् अनाभोगादिनाकारणेन ततः पुनरपि कृतसामायिकाश्चारित्रविशोधनार्थमेव कायोत्सर्गं कुर्वन्ति । एष चारित्रोत्सर्ग इति चारित्रातिचारविशुद्धिनिमित्त इति भणितं भवति, अयं च पञ्चाशदुच्छ्वासपरिमाणः, ततो नमस्कारेण पारयित्वा 30 विशुद्धचारित्रा विशुद्धदेशकानां दर्शनशुद्धिनिमित्तं नामोत्कीर्त्तनं कुर्वन्ति, चारित्रं विशोधितमिदानीं दर्शनं विशुध्यत्वितिकृत्वा तत्पुनर्नामोत्कीर्त्तनमेवं कुर्वन्ति । Page #86 -------------------------------------------------------------------------- ________________ 'अरिहंतन्नेवाळ' सूत्रनो अर्थ 75 अस्या व्याख्या-सर्वलोकेऽर्हच्चैत्यानां करोमि कायोत्सर्गमिति, तत्र लोक्यते - दृश्यते केवलज्ञानभास्वतेति लोकः - चतुर्दशरज्ज्वात्मकः परिगृह्यते इति, उक्तं च-" धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥ 1 ॥ " सर्वः खल्वधस्तिर्यगूर्ध्व भेदभिन्नः, सर्वश्चासौ लोकश्च 2 तस्मिन् सर्वलोके त्रैलोक्ये इत्यर्थः, तथाहि - अधोलोके चमरादिभवनेषु तिर्यग्लोके द्वीपाचलज्योतिष्कविमानादिषु, ऊर्ध्वलोके सौधर्मादिविमानादिषु 5 सन्त्येवार्हच्चैत्यानि, तत्रशोकाद्यष्टमहाप्रातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तः - तीर्थकरास्तेषां चैत्यानिप्रतिमालक्षणानि अर्हच्चैत्यानि, इयमत्र भावना - चित्तम् - अन्तः करणं तस्य भावे कर्मणि वा वर्णदृढादिलक्षणे ष्यञि कृते चैत्यं भवति, तत्रार्हतां प्रतिमाः प्रशस्तसमाधिचित्तोत्पादकत्वादर्हच्चैत्यानि भण्यन्ते तेषां किं ? - करोमीत्युत्तमपुरुषैकवचननिर्देशेनात्माऽभ्युपगमं दर्शयति, किमित्याहकायः-शरीरं तस्योत्सर्ग : - कृताकारस्य स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य 10 परित्याग इत्यर्थः, तं कायोत्सर्ग, आह-कायस्योत्सर्ग इति षष्ट्या समासः कृतः, अर्हच्चैत्यानामिति टीकार्थ : सर्वलोकमां (2हेलां) अरिहंतचैत्योना (वंदनादि माटे) कायोत्सर्गने हुं करुं छुं. तेमां, जे केवलज्ञानरूप सूर्यवडे देखाय छे ते लोक. अहीं लोकशब्दथी चौदराज आत्मक लोक ग्रहण करवो. कह्युं छे - "धर्मास्तिकाय विगेरे द्रव्यो ज्यां रहेला छे ते द्रव्योथी युक्त एवुं ते क्षेत्र लोक कहेवाय छे. तेनाथी विपरीत क्षेत्र अलोक जाणवुं. ॥ 1 ॥ " सर्व एटले के अधो, तिर्यंग् अने ऊर्ध्व एम त्रणे 15 प्रकार. सर्व एवो जे लोक ते सर्वलोक अर्थात् त्रणे लोक, तेमां, (शंका : - त्रणे लोकमां चैत्यो रहेला छे ? समाधान : - हा, छे.) ते आ प्रमाणे - अधोलोकमां चमरादिना भवनोमां, तिर्यंग्लोकमां द्वीपो, पर्वतो अने ज्योतिष्ठविमान विगेरेमां तथा ऊर्ध्वलोकमां सौधर्म विगेरे विमानादिमां अरिहंतचैत्यो छे ज. अशोक विगेरे आठ महाप्रातिहार्य विगेरे पूजाने जे योग्य छे ते अरिहंतो एटले के तीर्थंकरो 20 तेमना चैत्यो एटले के प्रतिमाओ ते अर्हचैत्य, अहीं वर्णदढ वगेरेरूप सूत्रोने आश्रयीने चित्तशब्दने के जेनो अर्थ अंतःकरण छे ते शब्दने भाव अथवा कर्ममां 'व्यंग्' प्रत्यय लागता चैत्य शब्द बन्यो छे. अरिहंतोनी प्रतिमा ए प्रशस्तसमाधियुक्त चित्तने उत्पन्न करनार होवाथी चैत्य कहेवाय छे. ते प्रतिमाओना (वंदनादि माटे कायोत्सर्गने करुं छुं एम अन्वय जोडवो. तेमां 'रोमि' शब्दनो अर्थ जणावे छे.) 'रोमि' ए प्रमाणेना उत्तमपुरुष (= प्रथमपुरुष) एक वचनान्त निर्देशवडे आत्मा 25 स्वीकारने जणावे छे. रोम्नि = हुं करुं छुं. शुं करुं छुं ? ते कहे छे काय एटले शरीर तेनो उत्सर्ग एटले जेणे कायोत्सर्ग माटेना आगारो = अपवादो करेला छे = स्वीकारेला छे एवा साधुनो स्थान, मौन, ध्यान अने उच्छ्वासादि क्रिया सिवायनी अन्यक्रियामां कायाने राखवाने आश्रयीने शरीरनो परित्याग (अर्थात् अन्नत्यं siphLa... मां कहेलां अपवादो सिवाय अन्यक्रियाओमां कायाने हुं राखीश नहीं ए प्रमाणे अन्यक्रियाओमां शरीरने राखवानो त्याग ते उत्सर्ग.) आवा ते कायोत्सर्गने 30 हुं करुं छुं. शंका : 'कायानो उत्सर्ग' ए प्रमाणे अहीं षष्ठी तत्पुरुषसमास करेलो छे अने पूर्वे 'अर्हचैत्योनुं' Page #87 -------------------------------------------------------------------------- ________________ 76 मी आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) प्रागुक्तं, तत् किमर्हच्चैत्यानां कायोत्सर्ग करोति ?, नेत्युच्यते, षष्ठीनिर्दिष्टं तत्पदं पदद्वयमतिक्रम्य मण्डूकप्लुत्या वन्दनप्रत्ययमित्यादिभिः सम्बध्यते, ततश्चार्हच्चैत्यानां वन्दनप्रत्ययं करोमि कायोत्सर्गमिति द्रष्टव्यम्, तत्र वन्दनम्-अभिवादनं प्रशस्तकायवाङ्मनः प्रवृत्तिरित्यर्थः, तत्प्रत्ययं तन्निमित्तं, तत्फलं मे कथं नाम कायोत्सर्गादेव स्यादित्यतोऽर्थमित्येवं सर्वत्र भावना कार्या, तथा 5 'पूयणवत्तियाए ऽत्ति पूजनप्रत्ययं-पूजानिमित्तं, तत्र पूजनं-गन्धमाल्यादिभिरभ्यर्चनं, तथा 'सक्कारवत्तियाएऽत्ति सत्कारप्रत्ययं-सत्कारनिमित्तं, तत्र प्रवरवस्त्राभरणादिभिरभ्यर्चनं सत्कारः, आह-यदि पूजनसत्कारप्रत्ययः कायोत्सर्गः क्रियते ततस्तावेव कस्मान्न क्रियेते ?, उच्यते, द्रव्यस्तवत्वादप्रधानत्वाद्, उक्तं च-'देव्वत्थौ भावत्थौ दव्वत्थओ बहुगणोत्ति बुद्धि सिया, अणिउणमै वयणमिणं छज्जीवहितं जिणा बेंति । छज्जीवकायसंजमो दव्वत्थतो सो विरुज्जती 10 कसिणो, तो कसिणसंजमविदू पुष्पादियं ण इच्छंति । अकसिण पवत्तयाणं विरताविरताण एस खलु जुत्तो, संसारपतनुकरणो दव्वत्थे कूवदितो । इत्यादि, अतः श्रावकाः पूजनसत्कारावपि ए प्रमाणे कह्युं. तेथी अहचैत्योनी कायानो त्याग साधु करे छे? समाधान : षष्ठीवडे निर्दिष्ट एवा ते "अद्वैत्यानां' पदनो रोमि अने कायोत्सर आ बंने पदोने ओळंगीने मंडूकप्लति न्याये (= जेम देडको कूदका मारतो मारतो अमुक-अमुक स्थानने 15 ओळंगीने आगळ vadhe tema A be padone ओळंगीने) "वन्द्रनप्रत्यय विगेरे पदो साथे संबंध जोडवानो छे. तेथी अहचैत्योना वंदननिमित्ते हुं कायोत्सर्गने करुं छुं ए प्रमाणे अर्थ जाणवो. तेमां वंदन एटले अभिवादन अर्थात् प्रशस्त मन-वचन-कायानी प्रवृत्ति. ते माटे एटले के आवी प्रशस्तप्रवृत्तिनुं फळ मने केवी रीते प्राप्त थाय ? तो कायोत्सर्गथी ज थाय. तेथी प्रशस्तप्रवृत्तिना फळने प्राप्त करवा कायोत्सर्ग करुं छुं. आ प्रमाणे आगळ पण बधे फळप्राप्ति माटे ज समजी लेवुं. 20 पूजानिमित्ते' - पूजा एटले सुगंधी द्रव्यो, पुष्पोनी माला विगेरेवडे अभ्यर्चन करवुं. (श्रावक प्रतिमानी जे आवा बधा द्रव्योवडे पूजा करे छे ते पूजानुं फळ प्राप्त करवा हुं कायोत्सर्ग करुं छुं. एम अन्वय जोडवो.)'रिवत्तिया' - सत्कार माटे, तेमां सत्कार एटले उत्कृष्ट एवा वस्त्र, आभूषणो विगेरेवडे पूजा करवी. शंका : जो पूजन-सत्कार माटे साधु कायोत्सर्ग करतो होय तो ते पूजन-सत्कार ज साधु केम 25 करतो नथी ? समाधान : पूजन-सत्कार ए द्रव्यस्तव होवाथी साधु माटे अप्रधान छे. कह्युं छे - "द्रव्यस्तव अने भावस्तव, तेमां द्रव्यस्तव बहुगुणवाळो छे. विगेरेनो अर्थ पूर्वे भा. 193 विगेरे गाथाओ प्रमाणे जाणवो. आथी (= द्रव्यस्तव श्रावकोने गुणकारी होवाथी) श्रावको पूजन-सत्कारने पण करे 9. द्रव्यस्तवो बहुगुण इति बुद्धिस्स्यादनिपुणवचनमिदं षड्जीवहितं जिना ब्रुवन्ति । षड्जीवकायसंयमो 30 द्रव्यस्तवे स विरुध्यते । कृत्स्नस्ततो कुत्स्त्रसंयमविदवः पुष्पादिकं नेच्छन्ति । अकृत्स्त्रप्रवर्त्तानां विरताविरतानामेष खलु युक्तः संसारप्रतनुकरणाद्, द्रव्यस्तवे कूपदृष्टान्तः । Page #88 -------------------------------------------------------------------------- ________________ 'हिंतरेफया' सूत्रनो अर्थ ज 77 कुर्वन्त्येव, साधवस्तु प्रशस्ताध्यवसायनिमित्तमेवमभिदधति, तथा 'सम्माणवत्तियाएऽत्ति सन्मानप्रत्ययं-सन्माननिमित्तं, तत्र स्तुत्यादिभिर्गुणोन्नतिकरणं सन्मानः, तथा मानसः प्रीतिविशेष इत्यन्ये, अथ वन्दनपूजनसत्कारसन्माना एव किंनिमित्तमित्यत आह-'बोहिलाभवत्तियाए' बोधिलाभप्रत्ययंबोधिलाभनिमित्तं प्रेत्य जिनप्रणीतधर्मप्राप्तिर्बोधिलाभो भण्यते, अथ बोधिलाभ एव किंनिमित्तमित्यत आह 'निरुवसग्गवत्तियाए' निरुपसर्गप्रत्ययं-निरुपसर्गनिमित्तं, निरुपसर्गो-मोक्षः, अयं च 5 कायोत्सर्गः क्रियमाणोऽपि श्रद्धादिविकलस्य नाभिलषितार्थप्रसाधनायालमित्यत आह-सद्धाए मेहाए धिईए धारणाए अणुप्पेहाए वड्डमाणीए ठामि kAussaggaM'ti श्रद्धया हेतुभूतया तिष्ठामि कायोत्सर्ग न बलाभियोगादिना श्रद्धा-निजोऽभिलाषः, एवं मेधया-पटुत्वेन, न जडतया, अन्ये तु व्याचक्षते-मेधयेति मर्यादावर्तित्वेन नासमञ्जसतयेति, एवं धृत्या-मनःप्रणिधानलक्षणया न पुना रागद्वेषाकुलतया, धारणया-अर्हद्गुणाविस्मरणरूपया न तच्छून्यतया, अनुप्रेक्षया-अर्हद्गुणा- 10 नामेव मुहुर्मुहुरविच्युतिरूपेणानुचिन्तनरूपया न तवैकल्येन, वर्द्धमानयेति प्रत्येकमभिसम्बध्यते, श्रद्धया वर्द्धमानया एवं मेधयेत्यादि, एवं तिष्ठामि कायोत्सर्गम्, आह-उक्तमेव प्राक्करोमि कायोत्सर्ग साम्रति तिएरीति विमर्थमिति 2, 3, वर्तमानसामीणे वर्तमानवा (pa0 रू-रू-232) ज छे. जयारे साधुओ प्रशस्ताध्यवसाय माटे ज कायोत्सर्गने करे छे. (अर्थात् श्रावको आ पूजनसत्कारद्वारा जे कर्मनिर्जरा विगेररूप फळ प्राप्त करे छे ते फळ मने पण प्राप्त थाओ एवा प्रशस्त 15 अध्यवसाय माटे ज कायोत्सर्ग करे छे.) तथा "सम्पत्तिया,' - सन्मान माटे, तेमां तीर्थकरोनी स्तुति विगेरे द्वारा तेमना गुणोने बोलवा ते सन्मान. केटलाक आचार्यो सन्मान एटले मानसिक प्रीतिविशेष कहे छे. ते सन्मान माटे कायोत्सर्ग करुं छुं. आ वंदन, पूजन, सत्कार अने सन्मान आ बधुं ज शा माटे करवानुं छे? ते कहे छे - बोधिलाभ माटे. परलोकमां जिनधर्मनी प्राप्ति ते बोधिलाभ कहेवाय छे. बोधिलाभ ज शा माटे ? ते कहे छे - निरुपसर्ग = मोक्ष माटे. करातो एवो 20 पण आ कायोत्सर्ग श्रद्धा विगेरेथी रहित जीवने इच्छित अर्थने साधी आपवा माटे समर्थ बनतो नथी. माटे कहे छे - (1) हेतुभूत एवी श्रद्धाथी हुं कायोत्सर्ग करुं छुं. (अर्थात् मारी पोतानी श्रद्धाथी हुं आ कायोत्सर्ग करुं छुं.) नहीं के बळजबरी विगेरेथी. श्रद्धा एटले पोतानी इच्छा. (2) ए ज प्रमाणे हुं जडताथी नहीं पण समजी-विचारीने कायोत्सर्ग करुं छुं. केटलाक मेधावडे असंजमस रीते अर्थात् हुं मर्यादामां रहेलो होवाथी गमेतेम कायोत्सर्ग करतो नथी' एम 25 अर्थ करे छे. (3) ए ज प्रमाणे कृतिवडे एटले के राग-द्वेषनी व्याकुळताथी नहीं पण मननी एकाग्रताथी कायोत्सर्ग करुं छुं. (4) धारणावडे एटले के अर्धगुणोनी विस्मृति कर्या विना (अर्थात् अद्गणोने मनमां याद करीने) हुं कायोत्सर्ग करुं छुं नहीं के धारणा राख्या विना. (5) अनुप्रेक्षावडे अर्थात् अल्गणोने ज वारंवार याद करवा साथे हुं कायोत्सर्ग करुं छुं, नहीं के ते अनुप्रेक्षा विना. वर्धमान' शब्द श्रद्धा विगेरे पांच पदो साथे जोडवो. तेथी वधती एवी श्रद्धा साथे, वधती एवी मेधा 30 साथे हुं कायोत्सर्ग करुं छुं विगेरे अर्थ करवो. शंका: सूत्रनी शरूआतमां ज 'मि' शब्द आपी ज दीधो che to फरी सूत्रना अंतमां 'तिष्ठाम' Page #89 -------------------------------------------------------------------------- ________________ 78 एक आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) इतिकृत्वा करोमि करिष्यामीति क्रियाभिमुख्यमुक्तमिदानीं त्वासन्नतरत्वात् क्रियाकालनिष्ठाकालयोः कथञ्चिदभेदात् तिष्ठाम्येव, आह-किं सर्वथा ?, नेत्याह - ' अन्नत्थूससिएणमित्यादि पूर्ववत् यावद्वोसिरामित्ति, एवं सुत्तं पढित्ता पणवीसूसासपरिमाणं काउस्सग्गं करेंति, 'दंसणसुद्धीय ततियओ होइ 'त्ति तृतीयत्वं चास्यातीचारालोचनविषयप्रथमकायोत्सर्गापेक्षयेति, तओ नमोक्कारेण 5 पारेत्ता सुयणाणपरिवुड्डिनिमित्तं अतियारविसोहणत्थं च सुयधम्मस्स भगवओ पराए भत्तीए तप्परूवगनमोक्कारपुव्वयं थुइकित्तणं करेंति, तंजहा पुक्खरवरदीवड्ढे धायैसंडे य जंबुद्दीवे य । भरहेरवयविदेहे धम्माइगरे nama'sAmi ॥ 1 // तमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिअस्स । सीमाधरस्स वंदे पप्फोडियमोहजालस्स ॥ 2 ॥ जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस । 10. जो वेववानव वाळविगम्स, धम्मस सारमुवलब्म रे पमायं ? रूआ सिद्धे मो! पयओ णमो जिणमए नंदी सया संजमे, देवंनागसुवण्णकिण्णरगणस्सब्भूअभावच्चिए लोगो जत्थ पट्टओ जगमिणं तेल्लुक्कमच्चासुरं, धम्मो वड्डौ सासओ विजयऊ धम्मुत्तरं वड्डौ ॥4॥ सुअस्स भगवओ करेमि काउस्सग्गं वंदण0 अन्नत्थ0 / (सूत्रम् ) शब्द शा माटे मूक्यो ? / समाधान : 'नजीकना भविष्य के भूतकाळमां वर्तमानविभक्तिओ पण थाय छे' ए न्यायने आश्रयीने 'रोमि' शब्दनो 'रिष्यामि' अर्थ करता 'हुं कार्योत्सर्ग करीश' ए प्रमाणे पूर्वे कायोत्सर्गनी क्रियाने अभिमुखता कही. (अर्थात् क्रिया करवानी तैयारी बतावी.) हवे सूत्रना अंते ते क्रिया काळ अत्यंत नजीक होवाथी क्रियाकाळ अने निष्ठाकाळनो कंचिद् अभेद छे. अने तेथी हुं कायोत्सर्गमां ज छुं. (अहीं आशय ए छे के 'मि ह्रास्समां' शब्द बोल्या पछी हजु आखुं 'अन्नत्य' सूत्र 20 बोलवानुं बाकी छे. ते बोलाशे पछी कायोत्सर्ग शरू थशे. तेथी 'मि...' एटले के हुं कायोत्सर्गमां छुं एम केवी रीते बोलाय ? तेथी खुलासो करे छे के 'मि गड' सूत्रनो अंत ए निष्ठाकाळ छे अने कायोत्सर्गक्रियानो आरंभ ए क्रियाकाळ छे. कायोत्सर्गक्रिया हवे अत्यंत नजीकमां होवाथी आ क्रियाकाळ अने निष्ठाकाळनो कंथचिद् अभेद छे अने तेथी हुं कायोत्सर्गमां ज छुं एवुं बोलवामां कोइ दोष नथी.) 15 शंका : कोइपण जातनी छूट राख्या विना कायोत्सर्ग करे छे ? समाधान H ना, उच्छ्वास विगेरे पूर्वे जे कह्या ते बधा अपवादो (= छूटो) अहीं जाणी लेवा. आ 'अन्नत्थ' सूत्रने बोलीने पच्चीस उच्छ्वास प्रमाण कायोत्सर्गने साधुओ करे छे. (पूर्वे गा. 1526मां) कह्युं के ऽदर्शनविशुद्धि माटे त्रीजो कायोत्सर्ग छे.' अहीं 'सयळासळा' ना कायोत्सर्गनी अपेक्षाए आ कायोत्सर्ग त्रीजो गण्यो छे एम जाणवुं. त्यार पछी 'नमो अरिहंताणं' द्वारा कायोत्सर्गने 30 पारीने श्रुतज्ञाननी परिवृद्धि माटे अने अतिचारोनी शुद्धि माटे भगवान एवा श्रुतधर्मनी उत्कृष्ट भक्तिवडे ते श्रुतना प्ररूपकोने नमस्कार करवा पूर्वक स्तुति अने कीर्तन करे छे. ते आ प्रमाणे ह्र सूत्रार्थ : टीकार्थ प्रमाणे जाणवो. 25 Page #90 -------------------------------------------------------------------------- ________________ पुरवरवीव सूत्रनो अर्थ 79 अस्य व्याख्या-पुष्कराणि-पद्मानि तैर्वर:-प्रधानः पुष्करवरः 2 श्चासौ द्वीपश्चेति समासः, तस्यार्धं मानुषोत्तराचलार्वाग्वति तस्मिन्, तथा धातकीनां खण्डानि यस्मिन् स धातकीखण्डो द्वीपस्तस्मिंश्च, तथा जम्बोपलक्षितस्तत्प्रधानो वा द्वीपो जम्बूद्वीपस्तस्मिंश्च, एतेष्वर्द्धतृतीयेषु द्वीपेषु महत्तरक्षेत्रप्राधान्याङ्गीकरणतः पश्चानुपूर्कोपन्यस्तेषु यानि भरतैरावतविदेहानि प्राकृतशैल्या त्वेकवचननिर्देशः द्वन्द्वैकवद्भावाद् वा भरतैरावतविदेह इत्यपि भवति, तत्र धर्मादिकरान्नमस्यामि- 5 'दुर्गतिप्रसृतान् जीवान्, यस्माद् धारयते ततः । धत्ते चैतान् शुभस्थाने, तस्माद् धर्म इति स्मृतः ॥ 1 ॥ ' स च द्विभेद:-श्रुतधर्मश्चारित्रधर्मश्च, श्रुतधर्मेणेहाधिकारः, तस्य भरतादिष्वादौ करणशीलास्तीर्थकरा एवातस्तेषां स्तुतिरुक्ता, साम्प्रतं श्रुतधर्मस्योच्यते-'तमतिमिरपडलविद्धंसणस्स सुरगणे ऽत्यादि, तमः-अज्ञानं तदेव तिमिरं तमस्तिमिरमथवा तमः-बद्धस्पृष्टनिधत्तं ज्ञानावरणीयं निकाचितं तिमिरं तस्य पटलं-वृन्दं तमस्तिमिरपटलं तद् विध्वंसयति विनाशयतीति तमस्ति- 10 मिरपटलविध्वंसनः तस्य, तथा चाज्ञाननिरासेनैवास्य प्रवृत्तिः, तथा सुरगणनरेन्द्रमहितस्य, तथा चागममहिमानं कुर्वन्त्येव सुरादयः, तथा सीमां-मर्यादां धारयतीति सीमाधरः, सीम्नि वा धारयतीति टीकार्थ : कमळोथी प्रधान एवो जे द्वीप ते पुष्करवरद्वीप. तेनो अडधो विभाग एटले के मानुषोत्तरपर्वत पूर्वे रहेलो विभाग, तेमां तथा धातकी वृक्षना वनो जेमां छे ते धातकीखंड-तेमां, तथा जंबुवृक्षथी उपलक्षित अथवा जंबुवृक्षोथी प्रधान एवो जे दीप ते जंबुद्वीप - तेमां. मोटा क्षेत्रोने 15 प्रधान गणीने ऊंधा क्रमे आ अढीद्वीपमां जे भरत, ऐरावत अने महाविदेह क्षेत्रो छे. अहीं मूळमां मरतैरविविवेद' ए प्रमाणे जे एकवचनमां निर्देश कर्यो छे ते प्राकृतशैली होवाथी जाणवो अथवा समाहार द्वन्द समास करेलो होवाथी छे. ते भरतादि क्षेत्रोमां धर्मनी आदि = शरूआत करनाराओने हुं नमस्कार करुं छुं. (धर्मनी व्याख्या करे छे -) "जे कारणथी दुर्गतिमां जतां जीवाने अटकावे छे अने शुभध्यानमां जीवोने स्थापे 20 छे ते कारणथी ते धर्म कहेवाय छे. 1" ते धर्म बे प्रकारनो छे - श्रतधर्म अने चारित्रधर्म. अहीं श्रतधर्मनुं प्रयोजन छे. भरत विगेरे क्षेत्रोमां ते श्रुतधर्मने सौ प्रथम करवाना स्वभाववाळा तीर्थकरो ज छे. तेथी (प्रथमगाथाद्वारा) तेमनी स्तुति कही. हवे श्रुतधर्मनी स्तुति कहेवाय छे - तमः एटले अज्ञान. ते अज्ञानरूप अंधकार ते तमतिमिर. अथवा तम: एटले बंधायेल, स्पर्धायेल, निधत्त एवुं ज्ञानावरणीय कर्म. अने तिमिर एटले निकाचित 25. ज्ञानावरणीय कर्म. तेओनो जे समूह ते तमतिमिरपटल. आ समूहने जे नाश करे छे तेवा श्रतधर्मने (हुं वंदन करुं छुं एम 'वन्टे' पद साथे अन्वय करवो.) अज्ञानने दूर करवाढारा ज श्रतधर्मनी प्रवृत्ति थती होवाथी (= श्रुतधर्मद्वारा अज्ञान दूर थतुं ज होवाथी) श्रतधर्म अज्ञानने नाश करनारुं कह्युं छे. तथा देवो विगेरे आगमनी पूजा (नमस्कार) करता होवाथी ज ते श्रतधर्म सुरसमूह अने चक्रवर्ती विगेरे राजावडे पूजायेल = नमस्कार करायेल ति ) छे. तेने (हुं वंदन करुं छुं.) 30 - तथा सीमा एटले मर्यादा, तेने जे धारण करे छे अथवा सीमाने विशे = मर्यादामां (जीवन) Page #91 -------------------------------------------------------------------------- ________________ 80 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) तस्येति, कर्मणि षष्ठी, तं वन्दे, तस्य वा यत् माहात्म्यं तद् वन्दे, अथवा तस्य वन्द इति वन्दनं करोमि, तथाहि-आगमवन्त एव मर्यादां धारयन्ति, किंभूतस्य ?-प्रकर्षेण स्फोटितं मोहजालंमिथ्यात्वादि येन स तथोच्यते तस्य, तथा चास्मिन् सति विवेकिनो मोहजालं विलयमुपयात्येव, इत्थं श्रुतधर्ममभिवन्द्याधुना तस्यैव गुणोपदर्शनद्वारेण प्रमादागोचरतां प्रतिपादयन्नाह-'जाईजरा5 करो त्या, नातिः-3त्पत्तिः नर-वथोहानि: मरघ-प्रापात्याः शो:-मनो सुविशेष:, जातिश्च जरा च मरणं च शोकश्चेति द्वन्द्वः, जातिजरामरणशोकान् प्रणाशयति-अपनयति जातिजरामरणशोकप्रणाशनस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठानाज्जात्यादयः प्रणश्यन्त्येव, अनेन चास्यानर्थप्रतिघातित्वमाह, कल्यम्-आरोग्यं कल्यमणतीति कल्याणं, कल्यं शब्दयतीत्यर्थः, पुष्कलं-सम्पूर्णं न च तदल्पं किं तु विशालं-विस्तीर्णं सुखं-प्रतीतं कल्याणं पुष्कलं विशालं 10 सुखमावहति-प्रापयतीति कल्याणपुष्कलविशालसुखावहस्तस्य, तथा च श्रुतधर्मोक्तानुष्ठाना दुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चास्य विशिष्टार्थप्रसाधकत्वमाह, कः प्राणी देव्दान्व्धारी राखे छे ते समाधर. अने श्रत ए समाधर ज छे कारण के आगमवाळा ज जीवो मर्यादानुं पालन करे छे. अहीं तमतिमिर...स, सुर...स, सीमाथरस्त ए प्रमाणे जे षष्ठीविभक्ति छे ते कर्ममां = द्वितीया अर्थमां जाणवी. तेथी सीमधर वन्टे ए प्रमाणे अर्थ करवो अथवा षष्ठी विभक्ति ज . 15 राखो, अर्थ आ प्रमाणे करवो के ते श्रतधर्मना माहाभ्यने हुं वंदन करुं छुं. अथवा 'तस्य विन्टे' एटले तेने हुं वंदन करुं छुं. केवा प्रकारनो ते धृतधर्म छे? ते कहे छे - प्रकर्षथी तोडी नाख्यो छे मिथ्यात्व विगेरे मोहनीयनो समूह जेणे ते पोडियमोदनात कहेवाय छे. तेने, कारण के श्रुतज्ञाननी हाजरीमां विवेकी जीवोनो मोहसमूह नाश पामे छे. आ प्रमाणे श्रतधर्मनी स्तुति करीने हवे ते श्रुतधर्मना ज गुणोने जणाववाद्वारा तेमां अप्रमत्तताने 20 केळववानुं जणावता कहे छे - नागरीमर.... विगेरे. जाति एटले जन्म, जरा एटले घडपण, मरण एटले प्राणोनो त्याग, शोक एटले मानसिक दुःखविशेष. आ बधा पदोनो द्वन्द समास करवो. आ श्रतधर्ममां कहेवायेला अनुष्ठानोथी जाति विगेरे नाश पामता होवाथी आ ऋतधर्म जाति, जरा, मरण अने शोकने नाश करनारो छे - तेने, आ विशेषणद्वारा श्रतधर्म अनर्थोनो प्रतिघात करनारो छे एम जणाव्युं छे. कल्य एटले आरोग्य (= मोक्ष) ते कल्यने जे बोलावे ते कल्याण. पुष्कल एटले 25 संपूर्ण. ते पण अल्प नहीं परंतु विशाल एटले घणा प्रकारनुं (जेम के, अनंतज्ञान, संपूर्ण कहेवाय परंतु ते अनंतदर्शनादि घणा प्रकारोनी अपेक्षाए अल्प छे. तेथी "विपुल' विशेषण मूक्युं के सुख संपूर्ण तो आपे पण विपुल = घणा प्रकारनुं आपे अर्थात् अनंतज्ञान एटलुं ज नहीं, साथे अनंतदर्शन, अनंतचारित्र, अनंतवीर्य विगेरे घणा प्रकारनुं सुख आपे.) सुखनो अर्थ स्पष्ट ज छे. संपूर्ण अर्थ - आ श्रुतधर्म संपूर्ण अने घणा प्रकारना मोक्षसुखने पमाडनारो छे. आ वात सत्य छे, 30 कारण के श्रुतधर्ममां कहेवायेला अनुष्ठानोथी कहेवायेल स्वरूपवाळुं एवुं मोक्षसुख प्राप्त थाय ज छे. आ विशेषण द्वारा श्रतधर्म विशिष्ट अर्थनो प्रसाधक छे एम कह्युं. कयो चेतनवंतें जीव आवा देव Page #92 -------------------------------------------------------------------------- ________________ पुरवर वरवीव' सूत्रनो अर्थ . 81 नरेन्द्रगणार्चितस्य श्रुतधर्मस्य सारं-सामर्थ्यमुपलभ्य-दृष्ट्वा-विज्ञाय कुर्यात् प्रमादं सचेतनः? चारित्रधर्मे प्रमादः कर्तुं न युक्त इति हृदयम्, आह-सुरगणनरेन्द्रमहितस्येत्युक्तं पुनर्देवदानवनरेन्द्रगणार्चितस्येति किमर्थमिति ?, अत्रोच्यते तन्निगमनत्वाददोषः, तस्यैवंगुणस्य धर्मस्य सारमुपलभ्य कः सकर्णः प्रमादी भवेच्चारित्रधर्म इति, यतश्चैवमतः 'सिद्धे भो पयओ नमो जिणमयेऽइत्यादि, सिद्धे-प्रतिष्ठिते प्रख्याते भो इत्येतदतिशयिनामामन्त्रणं पश्यन्तु भवन्तः प्रयतोऽहं- 5 यथाशक्त्यैतावंतं कालं प्रकर्षेण यतः, इत्थं परसाक्षिकं प्रयतो भूत्वा पुनर्नमस्करोति-नमो जिनमते' अर्थाद् विभक्तिपरिणामो नमो जिनमताय, तथा चास्मिन् सति जिनमते नन्दिः-समृद्धिः सदा-सर्वकालं, क्व ?-संयमे-चारित्रे, यथोक्तं-'पढम णाणं तओ दये ऽत्यादि, किंभूते संयमे?देवनागसुवर्णकिन्नरगणैः सद्भूतभावेनार्चिते, तथा च संयमवन्तः aya'nta एव देवादिभिः, किंभूते जिनमते ?-लोक्यतेऽनेनेति लोकः-ज्ञानमेव स यत्र प्रतिष्ठितः, तथा जगदिदं ज्ञेयतया, 10 दानव-नरेन्द्रोना समूहथी पूजायेल श्रतधर्मना सामर्थ्यने जाणीने प्रमाद करशे? अर्थात (श्रुतधर्ममां कहेवायेल अनुष्ठानरूपी) चारित्रधर्ममां प्रमाद करवो योग्य नथी. शंका : पूर्वे "सुराणनरेन्द्रहितच' विशेषण आप्युं ज हतुं to pAchaLathI "reva-Anava नरेन्द्रावती' विशेषण शा माटे आप्युं? समाधान : पूर्वे कहेलानो ज उपसंहार होवाथी कोई दोष नथी. आवा गुणवाळा ते 15 श्रुतधर्मना सामर्थ्यने जाण्या बाद कयो सकर्ण जीव चारित्रधर्ममां प्रमादी थाय ? (आशय ए छे के - श्रुतधर्मनुं आवुं सामर्थ्य छे एटले के मृतधर्ममां कहेवायेला अनुष्ठानोथी मोक्ष जेवुं विशिष्ट फळ प्राप्त थतुं होय तो ते श्रुतधर्मने जाणीने = भणीने चारित्रानुष्ठानोमां प्रमाद करवो नहीं.) जे कारणथी आ प्रमाणे छे ते कारणथी - (हुं जिनमतने नमस्कार करुं छुं एम अन्वय जोडवो. जिनमत केवो छे? ते कहे छे-) सिद्ध छे एटले के (फलने लावी आपनार तरीके) प्रतिष्ठित छे. (अथवा सर्वनयने 20 पोतानामां समावेल होवाथी अने कष-छेद-तापरूप त्रिकोटीथी परिशुद्ध होवाथी) प्रख्यात छे. "मो' शब्द अतिशयिओना आमंत्रण माटे छे, अर्थात् हे विशिष्टज्ञानीओ! तमे जुओ, हुं प्रयत थयो छुं अर्थात् मारी शक्ति प्रमाणे आटला काळ सुधी प्रकर्षथी (जिनमतमां) यत्नवाळो थयो छुं. हे विशिष्ट ज्ञानीओ ! विगेरे आमंत्रण आपवाद्वारा आ जीव परसाक्षीए प्रयत थईने हवे फरीथी नमस्कार करे छे - "नमो निनमते' अहीं विभक्तिनो फेरफार करी "नमो निनमता' अर्थ जाणवो अर्थात् 25 - जिनमतने नमस्कार थाओ. (टूंकमां पंक्तिनो अर्थ - हे ज्ञानीओ ! प्रख्यात एवा जिनमतमां आटला काळथी यत्नवाळो हुं आ जिनमतने नमस्कार करुं छुं.) तथा आ जिनमतनी हाजरीमां सर्वकाळ माटे संयममां सारी वृद्धि थाय छे. कह्युं छे - प्रथम ज्ञान अने पछी दया... विगेरे. संयम केवा प्रकारनुं छे ? - देवो-नागकुमारो-सुवर्णकुमारोकिन्नरदेवोना समूहद्वारा खराभावथी आ संयम पूजायुं छे. आ वात सत्य छे संयमीओ देवादिथी 30 पूजाय ज छे. जिनमत केवा प्रकारनो छे ? - जेनावडे जणाय ते लोक एटले के ज्ञान. अहीं ज्ञान ज "लोक' शब्दथी ग्रहण करवानुं छे. ते ज्ञान जेमां प्रतिष्ठित che evo A jinamata che. vaLI je Page #93 -------------------------------------------------------------------------- ________________ 82 Avazyakaniyukti * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) केचित् मनुष्यलोकमेव जगत् मन्यन्ते इत्यत आह-त्रैलोक्यमनुष्यासुरं, आधाराधेयरूपमित्यर्थः, अयमित्थंभूतः श्रुतधर्मो वर्द्धतां-वृद्धिमुपयातु शाश्वतः-द्रव्यार्थादेशान्नित्यः, तथा coktaM'dravyArthAdezAt इत्येषा द्वादशाङ्गी न कदाचिद् nAsIdi'tyAdi, अन्ये पठन्ति-धर्मो वर्द्धतां शाश्वतं इति, अस्मिन् पक्षे क्रियाविशेषणमेतत्, शाश्वतं वर्द्धतां अप्रच्युत्येति भावना, विजयतः-कर्मपरप्र5 वादिविजयेनेति हृदयं, तथा धर्मोत्तरं-चारित्रधर्मोत्तरं वर्द्धतु, पुनर्वृद्ध्यभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्येति प्रदर्शनार्थं, तथा च तीर्थकरनामकर्महेतून् प्रतिपादयतोक्तं-"appuvvaNANagahaNe"tti, 'सुयस्स भगवओ करेमि काउस्सग्गं वंदणवत्तियाए' इत्यादि पूर्ववत्, याव्द्वोसिरामि। एयं सुत्तं पढित्ता पणुवीसुस्सासमेव काउस्सग्गं करेंति आह च-'सुयणाणस्स चउत्थो ऽत्ति, तओ नमोक्कारेण पारित्ता विसुद्धचरणदसणसुयाइयारा मंगलनिमित्तं चरणदंसणसुयदेसगाणं सिद्धाणं 10 ति, मछिये -सिद्धाए शु 'त्ति, सा रेवं स्तुतिः- * जिनमतमां जगत जोय तरीके प्रतिष्ठित छे. केटलाक जीवो मनुष्यलोकने ज जगत तरीके माने छे तेथी (जगतनुं संपूर्ण स्वरूप जणाववा आ जगत केवुं छे?) ते कहे छे - आ जगत रैलोक्यस्वरूप छे एटले के आधार छे अने तेमां रहेनारा मनुष्य, सुर अने असुरो छे (अहीं मूळमां प्राकृत होवाथी "सुर" शब्दनो लोप थवाथी मख्वसुर रूप थयुं छे.) माटे जगत आधेयरूप पण छे. (मनुष्य, सुर. 15 अने असुर ए आधेय छे. मनुष्य vigere ja jagata che. mATe jagata आयरूप पण छे.) माटे ज कह्युं छे के आ जगत आधर-आयरूप छे. आवा प्रकारनो श्रुतधर्म वृद्धिने पामो. वळी ते केवो छे?) शाश्वत छे एटले के द्रव्यार्थिकनयनी अपेक्षाए नित्य छे. कह्युं छे - "द्रव्यार्थिकनयनी अपेक्षाए आ द्वादशांगी क्यारेय नहोती एवुं नथी विगेरे." केटलाक एम कहे छे - "शाश्वत शब्द क्रियाविशेषण जाणवो. तेथी अर्थ - हंमेशा वृद्धिने 20 पामो. तथा विजयथी एटले के कर्मरूप परवादी उपर जित मेळववाद्वारा आ श्रुतधर्म वधो. "धर्मोत्तर अर्थात् चारित्रधर्म प्रधान बने ए रीते श्रतधर्म (मारामां) वधो. अहीं फरीथी वृद्धिनुं कथन कर्युं ते मोक्षार्थी जीवे रोजे-रोज ज्ञानवृद्धि करवी जोईए ए वात जणाववा कर्युं छे. तथा तीर्थकर नामकर्मना कारणोनुं (= वीशस्थानकोनुं) प्रतिपादन करती वखते ग्रंथकारे अपूर्वज्ञाननुं ग्रहण पण एक कारण तरीके कह्युं छे. "भगवान श्रुतज्ञानना वंदननिमित्ते कायोत्सर्ग 25 करुं - थी लई वोसिरामि' सुधीनुं सूत्र पूर्वनी जेम जाणवुं. आ सूत्रने बोलीने पच्चीस उच्छवास प्रमाण कायोत्सर्ग साधुओ करे छे. आ ज वात गा. 1526मां कही छे - श्रुतज्ञाननो चोथो कायोत्सर्ग छे. (सयासऊआ कायोत्सर्गनी अपेक्षाए चोथो जाणवो.) त्यार पछी नमस्कारवडे कायोत्सर्गने पारीने चारित्र, दर्शन अने श्रुतसंबंधी अतिचारोथी विशुद्ध थयेला साधुओ मंगल माटे चारित्र, दर्शन अने श्रुतना देशक एवा सिद्धोनी stutine bole che. A ja वात गा. 15raM6मां करी 30 के - "त्यार पछी सिद्धोनी स्तुति करे." अने ते स्तुति आ प्रमाणे जाणवी che Page #94 -------------------------------------------------------------------------- ________________ 'सिद्धामां बुद्धाळुं' सूत्रनो अर्थ 83 सिद्धाणं बुद्धाणं पारगयाणं परंपरगयाणं । लोयग्गमुवगयाणं नमो सया सव्वसिद्धाणं ॥ 1 ॥ जो देवाणवि देवो जं देवा पंजली नमंसंति । तं देवदेवमहिअं सिरसा वंदे महावीरं ॥ 2 ॥ इक्कोऽवि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ॥ 3 ॥ उज्जितसेलसिहरे दिक्खा नाणं निसीहिआ जस्स । तं धम्मचक्कवट्टिं अरिट्ठनेमिं nama'sAmi ॥ 4 // चत्तारि अट्ठ दस दो य वंदिआ जिणवरा 5 चउव्वीसं । परमट्ठनिट्ठिअट्ठा सिद्धा सिद्धि मम दिसंतु ॥ 5 ॥ ( सूत्र ) अस्य व्याख्या - सितं मातमेषामिति सिद्धा निर्दग्धकर्मेन्धना इत्यर्थस्तेभ्यः सिद्धेभ्यः, ते च सामान्यतो विद्यासिद्धा अपि भवन्त्यत आह- बुद्धेभ्यः, तत्रावगताशेषाविपरीततत्त्वा बुद्धा उच्यन्ते, तत्र कैश्चित् स्वतन्त्रतयैव तेऽपि स्वतीर्थोज्ज्वालनाय इहागच्छन्ति इत्यभ्युपगम्यन्ते अत आह-- 'पारातेभ्य:' पार पर्यन्त संसारस्य प्रयोगनग्रातस्य च आता: पाराता: तेभ्यः, तेपि चानाविसिद्ध - 10 जगत्पतीच्छावशात् कैश्चित् तथाऽभ्युपगम्यन्ते अत आह- 'परम्परगतेभ्यः' परम्परया एकेनाभिव्यक्तार्थादागमात् प्रवृत्तोऽन्योऽन्येनाभिव्यक्तादर्थादन्योऽन्येनाप्यन्य इत्येवंभूतया गताः परंपरगतास्तेभ्यः, आह- प्रथम एव केनाभिव्यक्तार्थादागमात् प्रवृत्त इति ?, उच्यते, अनादित्वात् सिद्धानां सूत्रार्थ : टीकार्य प्रमाणे जाणवो. टीकार्थ : सितं = बंधायेलुं कर्म जेमनुं ध्यातं = नाश पाम्युं छे ते अर्थात् बळी गयुं छे kama~Na 15 जेमनुं तेवा सिद्धो, तेमने (नमस्कार थाओ एम अन्वय जोडवो.) सामान्यथी सिद्धो तरीके विद्यासिद्ध विगेरे पण समजी शकाय छे. परंतु तेओने अहीं ग्रहण करवा नथी तेथी कहे छे - बुद्धोने, बधा ज तत्त्वो सम्यग् रीते जेमणे जाणेला छे ते बुद्ध कहेवाय छे. (जो के 'बुद्ध' विशेषणथी विद्यासिद्ध विगेरेनी बादबाकी थै जाय छे परंतु) केटलाक मिथ्यादर्शनीओ पोतानी बुद्धिकल्पनाथी ज एवुं माने छे के ते बुद्धो पण पोताना तीर्थनी उन्नति माटे मोक्षमां गया पछी पण पाछा अहीं जगतमां 20 आवे छे. तेथी आ बुद्धोनी बादबाकी करवा कहे छे के - पारगतोने, अर्थात् जेओ संसारना अने पोताना सर्व प्रयोजनोना पारने पामेला छे तेओने. (मिथ्यादर्शनीओए मानेला बुद्धोने स्वतीर्थनी उन्नतिरूप प्रयोजन पूर्ण थयुं नथी तेथी आवा बुद्धो पारगत कहेवाता नथी. तेथी 'पारगत' विशेषणद्वारा तेओनी बादबाकी समजवी.) केटलाक मिथ्यादर्शनीओ एवुं माने छे के - "ते पारगतो पण अनादिसिद्ध एवा एक जगत्पतिनी 25 इच्छाथी पार पामेला छे." तेओनी आ मान्यताने दूर करवा कहे छे के - परंपरागतोने, अहीं परंपरावडे एटले के एके प्रगट करेला अर्थवाळा आगमथी अन्य प्रवृत्त थयो (अर्थात् एकना उपदेशथी बोध पामीने बीजो सिद्ध थयो. ए ज प्रमाणे) अन्यद्वारा जणावेला अर्थवाळा आगमथी अन्य प्रवृत्त थयो. ए ज प्रमाणे अन्य द्वारा अन्य एम परंपरावडे मोक्षमां जीवो गया छे. (A विशेषणथी एम जणाव्युं के अनादिसिद्ध एवो जगत्पतिनामनो कोइ एक आत्मा नथी के ते एकलानी 30 इच्छाथी जीवो मोक्ष पामे. परंतु अनेक जीवोना उपदेशथी अनेकजीवो सिद्ध पाम्या छे.) शंका : प्रथम जीव कोना उपदेशथी सिद्ध थयो ? Page #95 -------------------------------------------------------------------------- ________________ 84 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) प्रथमत्वानुपपत्तिरिति, अथवा कथञ्चित् कर्मक्षयोपशमात् दर्शनं दर्शनात् ज्ञानं ज्ञानाच्चारित्रमित्येवंभूतया परम्परया गतास्तेभ्यः, तेऽपि च कैश्चित् सर्वलोकापन्ना एवेष्यन्त इत्यत Aha'lokAgramupagatebhyaH' लोकाग्रम्-ईषत्प्राग्भाराख्यं तमुपगता: तेभ्यः, आह-कथं पुनरिह सकलकर्म विप्रमुक्तानां लोकाग्रं यावद्गतिर्भवति ?, भावे वा सर्वदैव कस्मान्न भवतीति ?, अत्रोच्यते, 5 पूर्वावेधवशाद् दण्डादिचक्रभ्रमणवत् समयमेवैकमविरुद्धेति, नमः सर्वदा-सर्वकालं सर्वसिद्धेभ्यः' तीर्थसिद्धादिभेदभिन्नेभ्यः, अथवा सर्वं साध्यं सिद्धं येषां ते सर्वसिद्धास्तेभ्यः. इत्थं सामान्येन सर्वसिद्धनमस्कारं कृत्वा पुनरासन्नोपकारित्वाद् वर्तमानतीर्थाधिपतेः श्रीमन्महावीरवर्द्धमानस्वामिनः स्तुतिं कुर्वन्ति-'जो देवाणवि देवो जं देवा paMjalI'tyAdi, यो भगवान् वर्धमानोः देवानामपि भवनवास्यादीनां देवः, पूज्यत्वात्, तथा चाह-यं देवाः प्राञ्जलयो नमस्यन्ति-विनयरचितकरपुटाः 10 सन्तः प्रान्ति, ते रेवदेवमदि' रेवदेवा:-शवः तै: हित-पूनित 'fzarI' उत्तमहेनत्सार समाधान : सिद्धो अनादि होवाथी पहेलो जीव' एम कहेवुं ज घटतुं नथी. (मिथ्यादर्शनीओ जे जगत्पतिनामनो अनादि सिद्ध माने छे ते एक जीवनी अपेक्षाए होवाथी मिथ्या छे. ज्यारे अहीं सिद्धो अनादि कह्या ते प्रवाहनी अपेक्षाए छे एम जाणवुं.) अथवा परंपरा एटले कोइक रीते कर्मना लयोपशमथी दर्शन प्राप्त थाय, दर्शनथी ज्ञान अने ज्ञानथी चारित्र. आवा प्रकारनी परंपराथी 15 मोक्षमां गयेला सिद्धोने नमस्कार थाओ. आ सिद्धोने पण केटलाक लोको सर्वलोकव्यापी ज माने छे तेथी तेमनी आ मान्यतानुं खंडन करवा कहे छे- लोकाझने पामेला. लोकाग्र एटले iSa~AgubhAranAmanuM स्थान. तेने पामेला सिद्धोने नमस्कार थाओ. शंका : (जीवनी गति कर्मने आधीन che. to) sakala कर्मोथी रहित थयेला एवा सिद्धोनी लोकाग्र सुधी गति केवी रीते थाय छे? अने जो कर्म विना गति सिद्धोनी थई होय तो कायम माटे 20 हवे कर्म रहित होवाथी कायम गति केम थती नथी ? . समाधान : जेम दंडथी उत्पन्न थयेलुं भ्रमण पछीथी दंड विना पण पूर्वाभ्यासना कारणे चाल्या करे छे अने ते कंई लांबाकाळ सुधी चालतुं नथी तेम पूर्व अभ्यासना वशथी सिद्धोनी पण कर्म विना लोकाग्र सुधी गति थाय छे अने ते पण लांबाकाळ माटे नहीं एटले के एक ज समय माटे थाय छे तेमां कोई विरोध नथी. 25 "नमो सया सव्यसिद्धाळ' सर्वदा एटले के सर्वकाळ माटे तीर्थसिद्ध विगेरे जुदा जुदा प्रकारना सर्वसिद्धोने नमस्कार थाओ. अथवा सर्व साध्य जेमने सिद्ध थई गया छे ते सर्वसिद्धो, तेमने नमस्कार थाओ. आ प्रमाणे सामान्यथी सर्वसिद्धोने नमस्कार करीने फरी आसज्ञोपकारी होवाथी वर्तमान तीर्थना अधिपति श्रीमन्महावीरवर्धमानस्वामिनी stutine kare che - "no तेवा वि..." जे भगवान वर्धमानस्वामी देवोने पण पूज्य होवाथी देवाधिदेव छे एटले के भवनवासी विगेरे 30 देवोना पण देव छे. आ ज वातने कहे छे के - विनयपूर्वक जोडेला हाथोवाळा एवा देवो जेमने प्रणाम करे छे तेवा अने इन्द्रोथी पूजायेला महावीरने मस्तकवडे हुं वंदन करुं छुं मस्तकवडे आ शब्द आदर जणाववा kahyo che. Page #96 -------------------------------------------------------------------------- ________________ 10 'siddhavi वृद्धा' सूत्रनो अर्थ छे 85 प्रदर्शनार्थमाह, वन्दे, तं कं ?-'महावीरं' 'ईर गतिप्रेरणयो रित्यस्य विपूर्वस्य विशेषेण ईरयतिकर्म गमयति याति वा शिवमिति वीरः, महांश्चासौ वीरश्च महावीरः तं, इत्थं स्तुतिं कृत्वा पुनः फलप्रदर्शनार्थमिदं पठति-'एक्कोऽवि नमोकारो जिणवरवसहस्से ऽत्यादि, एकोऽपि नमस्कारो जिनवरवृषभस्य वर्द्धमानस्य संसारसागरात्तारयति नरं वा नारी वा, इयमत्र भावना-सति सम्यग्दर्शने परया भावनया क्रियमाण एकोऽपि नमस्कारः तथाभूताध्यवसायहेतुर्भवति 5 यथाभूताच्छेणिमवाप्य निस्तरति भवोदधिमित्यतः कारणे कार्योपचारादेतदेवमुच्यते, अन्यथा चारित्रादिवैफल्यं स्यात् । एतास्तिस्रः स्तुतयो नियमेनोच्यन्ते, केचिदन्या अपि पठन्ति, न च तत्र नियमः, 'कितिकम्मं ति पुणो संडंसयं पडिलेहिय उवविसंति, मुहपोत्तियं पडिलेहंति ससीसोवरियं कायं पमज्जित्ता आयरियस्स वंदणं kareMti'tti गाथार्थः ॥ 1526 ॥ मा- इनिमित्तमिद् वनमिति ?, 3यते - s धातु गति अने प्रेरणा अर्थमां छे. 'वि' उपसर्ग पूर्वकना आ धातु उपरथी 'वीर' शब्द बन्यो छे, अर्थात् विशेषथी je karmane prere che = dUra kare che te वीर अथवा जे मोक्षमां जाय छे ते वीर. महान एवा वीर ते महावीर. तेमने हुं वंदन करुं छुं. आ प्रमाणे वीरप्रभुनी स्तुति करीने फरी तेमने करेला नमस्कारनुं फळ देखाडवा कहे छे - प्रो.वि. जिनवरोमां वृषभ समान एवा वर्धमान स्वामिने करेलो एक पण नमस्कार नर के नारीने संसारसागरथी तारे छे. भावार्थ ए छे 15 के - सम्यग्दर्शननी हाजरीमां उत्कृष्ट एवी भावना साथे करातो एक पण नमस्कार तेवा प्रकारना अध्यवसायनुं कारण बने छे के जेवा प्रकारना अध्यवसायथी जीव क्षपकश्रेणिने पामीने संसारसागर तरी जाय छे. तेथी कारणमां कार्यनो उपचार करता नमस्कार संसारसागर उतारे छे एम बोलाय छे. जो आ रीते उपचार न समजवानो होय अने मात्र नमस्कारथी ज मोक्ष मळी जवानो होय तो चारित्र विगेरे बधुं निष्फळ थई जाय. आ त्रण स्तुतिओ (= सिद्धाणं-बुद्धाणंनी आ त्रण गाथाओ गणधरकृत होवाथी) नियमथी बोलाय छे. केटलाको छेल्ली बे गाथाओ पण बोले छे परंतु छेल्ली बे बोलवी ज एवो नियम नथी. (इच्छा hoya to bole, na hoya to na bole. jo ke अत्यारे सामाचारी बोलवानी छे. तेनो अर्थ आ प्रमाणे - गिरनार पर्वतना शिखर उपर जेमना दीक्षा, केवलज्ञान अने नैषेलिकी = मोक्षमां सर्व व्यापारोनो निषेध होवाथी मोक्ष ए ज नैषधिकी शब्दथी लेवो. तेथी नैषधिनी एटले के मोक्ष थया छे 25 ते धर्मचक्रवर्ती एवा अरिष्टनेमिने हुं नमस्कार करुं छुं. तथा चार, आठ, दस अने बे (e प्रमाणे) वंदन करायेला, परमार्थथी निष्ठित अर्थोवाळा अने सिद्ध थयेला एवा चोवीसे जिनवरो मने सिद्धिने आपो.) (हवे गा. 1526मां आपेल) "कृतिकर्म' शब्दनो अर्थ करे छे - आ रीते सिद्धाणं बुद्धाणं बोलीने फरीथी सांधाओनुं प्रमार्जन करीने nIce bese che ane मुहपतिनुं पडिलेहण करे छे. त्यार 30 पछी मस्तक सहित नाभिथी उपरनी कायानुं प्रमार्जन करीने आचार्यने वंदन kare che. /1526ll शंका : आ वंदन शा माटे करवानुं? समाधान 20 Page #97 -------------------------------------------------------------------------- ________________ आवश्य नियुक्ति * हरिलद्रीयवृत्ति * सभाषांतर (भाग-7) सुकयं आणतिं पिव लोगे काऊण सुकयकीकम्मं । व ंतिया थुईओ गुरुथुइगहणे कए तिनि ॥ 1527 ॥ 'सुकयं आणतिं पिव लोए काऊणं 'ति जह रण्णा मणुस्सा आणत्तिगाए पेसिया पणाम काऊण गच्छंति, तं च सुकतं काऊण पुणो पणामपुव्वगं निवेर्देति, एवं साहुणोऽवि गुरुसमादिट्ठा 5 वंदणगपुव्वगं चरित्तादिविसोहिं काऊण पुणो सुकयकितिकम्मा संतो गुरुणो निवेदंतिभगवं ! कयं तं पेसणं आयविसोहिकारगंति, वंदणं च काऊण पुणो उक्कडुया आयरियाभिमुहा विणयरतियंजलिपुडा चिट्ठति, जाव गुरू थुइगहणं करेंति, ततो पच्छा समत्ताए पढमथुतीए थुई कड्डिति विणउत्ति, तओ थुई या व ंतियाओ क++ति तिण्णि, आह च-वतिया थइओ गुरुथुतिगहणे कए तिणित्ति गाथार्थः ॥ 1527 ॥ तओ पाउसियं कत्तव्वं करेंति, एवं ताव देवसियं करेंति, 10 गतं देवसियं, इदाणि राइयं, तत्थिमा विही, पढमं चिय सामाइयं कड्डिऊण चरित्तविसुद्धिनिमित्तं 86 गाथार्थ : टीडार्थ प्रभाशे भावो. टीकार्थ : जेम राजावडे कोइ कार्य माटे आज्ञा अपायेला पुरुषो राजाने प्रणाम करीने जाय छे. सारी रीते ते कार्यने पतावीने पाछा आवेला ते पुरुषो प्रणामपूर्वक ते कार्यनी समाप्तिनुं निवेदन करे छे. आ ज प्रमाणे गुरुवडे आज्ञा अपायेला साधुओ पण चारित्रादिनी विशोधिने करीने फरीथी सारी 15 रीते कर्या छे वंदन जेमणे तेवा साधुओ गुरुने निवेदन करे छे के - हे भगवन् ! आत्मविशुद्धि कारक एवुं (कायोत्सर्गादि) कार्य अमे पूर्ण कर्युं छे. अने आ प्रमाणें वंदन करीने फरी उत्कटुक आसने आचार्यनी सामे विनयथी रचायेली अंजलिवाळा थैने रहे छे. - त्यार पछी भ्यारे गुरु ( नमोऽस्तु वर्धमानाय नी) प्रथम गाथा जोली रहे पछी जधा साधुखो te stutine bole che, गुरुना बोली रह्या पछी बोलवुं ए विनय होवाथी साधुओ पछी बोले छे. 20 साधुओ त्यारे अक्षरो के स्वरोवडे वधती एवी त्रण stutio bole che. A ja वात मूळगाथामां जणावी छे के - गुरुवडे स्तुति बोलाया बाद साधुओ वृद्धि पामती त्रण sturtio bole che ||152NA त्यार पछी साधुओ रात्रिनुं कर्तव्य करे छे. आ प्रमाणे दैवसिक प्रतिक्रमण साधुओ करे छे. दैवसिकप्रतिक्रमणनी विधि पूर्ण थै. हवे रात्रिप्रतिक्रमण कहेवाय छे. तेमां विधि आ प्रमाणे प्रथम सामायिकसूत्रने बोलीने चारित्रविशुद्धि माटे पच्चीस उच्छ्वासप्रमाण कायोत्सर्ग करे छे. 25 10. यथा राज्ञा मनुष्या आज्ञप्त्या प्रेषिताः प्रणामं कृत्वा गच्छन्ति, तच्च कृत्वा पुनः प्रणामपूर्वकं निवेदयन्ति, एवं साधवोऽपि गुरुसमादिष्टा वन्दनपूर्वं चारित्रादिविशुद्धिं कृत्वा पुनः सुकृतकृतिकर्माणः सन्तो गुरुभ्यो निवेदयन्ति भगवन् ! कृतं तं प्रेषणमात्मविशुद्धिकारकमिति, वन्दनं च कृत्वा पुनरुत्कटुका आचार्याभिमुखा विनयरचिताञ्जलिपुटास्तिष्ठन्ति यावद्गुरवः स्तुतिग्रहणं कुर्वन्ति, ततः पश्चात् समाप्तायां प्रथमस्तुतौ स्तुतीः कथयन्ति विनय इति, ततः स्तुतीर्वर्धमानाः कथयन्ति तिस्रः, वर्धमानाः स्तुतयः गुरुस्तुतिग्रहणे कृते 30 तिस्त्ररिति । ततः प्रादोषिकं कालं कुर्वन्ति, एवं तावद्दैवसिकं कुर्वन्ति, गतं दैवसिकं, रात्रिकमिदानीं तत्रायं विधिः- प्रथममेव सामायिकं कथयित्वा चारित्रविशुद्धिनिमित्तं Page #98 -------------------------------------------------------------------------- ________________ रामप्रतिनी विप (नि. 1528) * 87 पणुवीसुस्सासमेत्तं काउस्सग्गं करेंति, तओ नमोक्कारेण पारित्ता दंसणविसुद्धीनिमित्तं चउवीसत्थयं पढंति, पणुवीसुस्सासपरिमाणमेव काउस्सग्गं करेंति, एत्थवि नमोक्कारेण पारेत्ता सुयणाणविसुद्धीनिमित्तं सुयणाणत्थयं कडेति, काउस्सग्गं च तस्सुद्धिनिमित्तं करेंति, तत्थ य पाओसियथुइमादीयं अधिकतकाउस्सग्गपज्जंतमैयारं चिंतेइ, आह-किंनिमित्तं पढमकाउस्सग्गे एव राइयाइयारं ण चिंतेति ?, उच्यन्ते, . निद्दामत्तो न सरै ऐआरं मा य ghaTTaNaM'NNo'NNaM / कीअकरणदोसा वा गोसाई तिन्नि उस्सग्गा ॥ 1528 ॥ निद्दामत्तो-निद्दाभिभूओ न सरै-न संभरै सुष्ठ ऐयारं मा य घट्टणं 'ण्णोऽण्णं अंधयारे वंदंतयाणं, 'कितिअकरणदोसा वा' अंधयारे अदंसणाओ मंदसद्धा न वंदंति, एएण कारणेणं गोसे-पच्चूसे आइए तिण्णि काउस्सग्गा भवन्ति, न पुण पाओसिए जहा एक्कोत्ति ॥ 1528 ॥ 10 (सवारे प्रतिक्रमण ठाव्या बाद नमुस्कुर्ण बोल्या पछीनी आ विधि जाणवी.) नमस्कारवडे कायोत्सर्गने पारीने दर्शनविशुद्धिनिमित्ते प्रगट लोगस्ससूत्र बोले. पछी पच्चीस उच्छवासप्रमाण कायोत्सर्ग करे. म 59 नम253 पारीने श्रुतशानन विशुद्धि भाटे 'पुक्खरवरदीवड्डे' सूत्र बोले मने तेनी शुद्धि माटे कायोत्सर्गने करे छे. अने ते कायोत्सर्गमां आगली राते प्रतिक्रमणमां नमोडस्तु वर्धमानाय विगेरे जे स्तुति बोल्या हता त्यांथी लईने अत्यारे चाली रहेला त्रीजा कायोत्सर्ग सुधीना अतिचारो विचारे. 15. शंका : चारित्रशुद्धिना प्रथम कायोत्सर्गमां ज रात्रिआक-अतिचारो केम न विचारे ? समाधान : गाथार्थ : टीकार्य प्रमाणे जाणवो. टीकार्थ (ऊठीने तरत चिंतन करवामां) निद्राथी अभिभूत थयेलो साधु सारी रीते अतिचारोनुं sm29॥ 42री तो नथा. quii अंधा2मा वहन 2d (= 27मुहिमो पामती वेणा) साधुलोने 20 परस्पर अथडामण न थाय अथवा अंधकारमां न देखावाने कारणे मंदश्रद्धावाळा (= सामाचारीमां ढीलापोचा) साधुओ अंधकारनो फायदो उठावीने वंदन करता नथी. आवा बधा कारणोने कारणे सवारे प्रथम त्रण कायोत्सर्ग करवाना आवे छे. तेमां पहेला बे कायोत्सर्ग करता सुधीमां निद्रा UDI जवाथी त्रीजा कायोत्सर्गमां अतिचारोनुं स्मरण सारी रीते थई शके.) पण सांजना प्रतिक्रमणनी जेम एक कायोत्सर्ग थतो नथी. ./1528. 11. पञ्चविंशत्युच्छासमानं कायोत्सर्गं कुर्वन्ति, ततो नमस्कारेण पारयित्वा दर्शनविशुद्धिनिमित्तं चतुर्विंशतिस्तवं पठन्ति पञ्चविंशत्युच्छासपरिमाणमेव कायोत्सर्गं कुर्वन्ति, अत्रापि नमस्कारेण पारयित्वा श्रुतज्ञानविशुद्धिनिमित्तं श्रुतज्ञानस्तवं कर्षयन्ति, कायोत्सर्गं च तच्छुद्धिनिमित्तं कुर्वन्ति, तत्र च प्रादोषिकस्तत्यादिकं अधिकतकायोत्सर्गपर्यन्तमतिचारं चिन्तयन्ति । आह-किंनिमित्तं प्रथमकायोत्सर्ग एव रात्रिकातिचारं न चिन्तयन्ति ?, - निद्रामत्तः-निद्राभिभूतो न स्मरति सुष्ठ्वतिचारं मा घट्टनमन्योऽन्यं 30 वन्दमानानामन्धकारे कृतिकर्माकरणदोषा वा-अन्धकारेऽदर्शनात् मन्दश्रद्धा न वन्दन्ते, एतेन कारणेन प्रत्यूषे आदौ त्रयः कायोत्सर्गा भवन्ति, नं पुनः प्रादोषिके यथैक इति, 25 Page #99 -------------------------------------------------------------------------- ________________ 88 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) एत्थ पढमो चरित्ते दंसणसुद्धीएं बीयओ होइ । सुयनाणस्स य ततिओ नवरं चिंतंति तत्थ इमं ॥ 1529 ॥ तइए निसाइयारं चिंतै चरमंमि किं तवं काहं ? / छम्मासा एगदिणाइहाणि जा पोरिसि नमो वा ॥ 1530 ॥ अहमवि भे खामेमी तुब्भेहि समं अहं च वंदामि । आयरियसंतियं नित्थारगा उ गुरुणो अ वयणाइं ॥ 1531 ॥ . ततो चिंतिऊण ऐयारं नमोक्कारेण पारेत्ता सिद्धाण थुई काऊण पुव्वभणिएण विहिणा वंदित्ता आलोएंति, तओ-सामाइयपुव्वयं पडिक्कमंति, तओ वंदणपुव्वयं खामेंति, वंदणं काऊणं तओ सामाइयपुव्वयं काउस्सग्गं करेंति, तत्थ चिंतेंति-कम्हि नियोगे निउत्ता वयं गुरूहि ?, तो 10 तारिसयं तवं पवज्जामो जारिसेण तस्स हाणि न भवति, तओ चिंतेति-छम्मासखमणं करेमो ?, गाथार्थ : प्रथम कायोत्सर्ग चारित्र माटे, बीजो दर्शनशुद्धि माटे छे. त्रीजो श्रुतज्ञाननी विशुद्धि माटे जाणवो, परंतु तेमां आ प्रमाणे विचारे. . गाथार्थ : त्रीजा कायोत्सर्गमां रात्रि अतिचार विचारे. छेल्ला (तपतिवणीना) कायोत्सर्गमां - हुं कयो तप करी शकीश? तेमां छमहिनाथी लईने एक दिवस विगेरेनी 15 हानि करता छेल्ले पोरिसि अथवा नवकारशी सुधीनुं चिंतन करे. गाथार्थ : हुं पण तमने खमावुं छुं, तमारी साथे (मारुं पण पखवाडियुं सारुं गयुं छे.), चैत्योने हुं वंदन करुं छुं, आचार्य संबंधी, विस्तार पामो - आ बधा गुरुना (क्षमापणा वखतना) वचनो जाणवा. टीकार्य : आ रीते कायोत्सर्गमां अतिचारोने विचार्या पछी. नमस्कारवडे कायोत्सर्गने पारीने 20 सिद्धोनी स्तुतिने (= सिद्धाणं-बुद्धाणं सूत्रने) बोलीने पूर्वोक्त (= मुहपत्ति विगेरेना प्रतिलेखन पूर्वकनी) विधि प्रमाणे वंदन करीने गुरुने अतिचारोनुं कथन करे. त्यार पछी सामायिकसूत्रने बोलीने पगामसिक्काए सूत्रद्वारा प्रतिक्रमण करे छे. त्यार पछी वंदनपूर्वक आचार्यादिने खमावे छे. त्यार पछी वंदन करीने सामायिकपूर्वक कायोत्सर्ग करे छे. तेमां आ प्रमाणे विचारे छे - गुरुए मने कया योगमां जोड्यो छे? (e प्रमाणे विचारीने) तेवा प्रकारनो हुं तप करुं के जेथी ते तपना 25 कारणे गुरुए सोपेल कार्य सदाय नहीं. तप माटे ते साधु कायोत्सर्गमां विचारे के छम्मासनो तप करवा हुं समर्थ छुं? नथी. एक दिवस 12. ततश्चिन्तयित्वाऽतिचारान् नमस्कारेण पारयित्वा सिद्धाणमिति स्तुतिं कृत्वा पूर्वभणितेन विधिना वन्दित्वाऽऽलोचयन्ति, ततः सामायिकपूर्वकं प्रतिक्राम्यन्ति, ततो वन्दनकपूर्वकं क्षमयन्ति, वन्दनं कृत्वा ततः सामायिकपूर्वकं कायोत्सर्गं कुर्वन्ति, तत्र चिन्तयन्ति-कस्मिन्नियोगे नियुक्ताश्च वयं गुरुभिः ?, ततस्तादृशं 30 ता: प्रपदामदेवन तस्य हानिने मति, तश्चित्तत्ति-मासक्षपस् : ?, Page #100 -------------------------------------------------------------------------- ________________ तपतिवणीनी विधि (नि. 1531) ना 89 नै सक्केमो, एगदिवसेण ऊणं ?, तहवि न सकेमो, एवं जाव पंच मासा, तओ चत्तारि तओ तिन्नि तओ दोन्नि, ततो एक्कं ततो अद्धमासं चउत्थं आयंबिलं एगठाणयं एगासणं पुरिमटुं निव्विगइयं पोरुसी नमोक्कारसहियं वत्ति, उक्तं च-'चरिमे किं तवं काहंति, चरिमे काउस्सग्गे ऽछम्मासा एगू( एगदि)णादिहाणी जाव पोरिसि नमो वा, एवं जं समत्था काउं तमसढभावा हिअए करेंति, पच्छा वंदित्ता गुरुसक्खयं पवज्जंति, सव्वे य नमोकारैत्तगा समगं उद्वेति वोसिरावेंति 5 निसीयंति य, एवं पोरिसिमादिसु विभासा, तओ तिण्णि थुई जहा पुव्वं, नवरमप्पसद्दगं देंति जहा ओछो एवो छमासनो तप करवा समर्थ छुं? ते पण करवा समर्थ नथी. आ प्रमाणे पांच मास सुधी समजवुं. त्यार पछी चार, त्रण, बे, एक एम एक-एक महिनो घटाडवो. त्यार पछी पंदर दिवसनो तप करवा समर्थ छुं? नथी. ए ज रीते उपवास, आयंबिल, एकस्थान, एकासण, परिमढ, नीवि, पोरिसी अथवा नवकारशी सुधी विचारवुं. (वर्तमानकालिन सामाचारी आ प्रमाणे 10 छे - छ मासनो तप करवा समर्थ छुं? नथी. एक दिवस न्यून छमास ? शक्ति नथी, परिणाम नथी. आ प्रमाणे एक-एक दिवस ओछा करता-करता छेल्ले 29 दिवस न्यून छमास तप करवा समर्थ छुं? नथी. आ ज प्रमाणे हवे पांच दिवस न्यून पांच महिना तप करवा समर्थ छुं? नथी. 10 दिवस न्यून पांच महिना, 15 दिवस न्यून पांच महिना, 20 दिवस न्यून पांच महिना, 25 दिवस न्यून पांच महिना तप करवा समर्थ छुं? नथी. आ ज पद्धति प्रमाणे) चार महिना, त्रण 15 महिना, बे महिना सुधी जवुं त्यार पछी 1 दिवस न्यून 1 महिनानो तप करवा समर्थ छुं? नथी एम एक-एक दिवस ओछो करता करता छेल्ले 13 दिवस न्यून एक महिनानो तप करवा समर्थ छुं? नथी. त्यार पछी चोत्रीस भक्त, बत्रीस भक्त विगेरेथी लई उपवास, आयंबिल, एकस्थान, एकासण, पुरिमढ, नीवि, पोरिसी अथवा नवकारशी सुधी विचारवुं.) आ ज वात गाथामां करी छे - "छेल्ला कायोत्सर्गमां कयो तप करुं? तेमां छमासथी आरंभी एक दिवस न्यून विगेरेरूप 20 हानि करता छेल्ले पोरिसी अथवा नवकारशी विचारे." - तेमां जे तप करवा समर्थ होय ते तपने माया विनाना साधुओ हृदयमां करे अर्थात् ते तप करवानुं नक्की करे. पछी गुरुने वंदन करीने गुरुसाक्षीए ते तपनुं पच्चख्खाण करे. तेमां जेटला साधुओ नवकारशीवाळा होय ते बधा एक साथे उपस्थित थाय, वोसिरावे (= पच्चख्खाण ले) अने बेसी जाय. आ ज प्रमाणे पोरिटी विगेरेना पच्चख्खाणवाळा साधुओ माटे समजी लेवुं. त्यार पछी 25 पूर्वनी जेम वर्धमान त्रण स्तुतिओ बोले परंतु (रात्रिनो अंतिम समय होवाथी) मंदस्वरे बोले जेथी 13. न शक्नुमः, एकदिवसेनोनं ?, तथापि न शक्नुमः, एवं यावत् पञ्च मासाः, ततश्चतुरः, ततस्त्रीन् ततो द्वौ तत एकं ततोऽर्धमासं चतुर्थभक्तमाचामाम्लं एकस्थानकं एकासणं पूर्वार्धं निर्विकृतिकं पौरुषी नमस्कारसहितं वेति, चरमे कायोत्सर्गे षण्मासादेकोनादिहानिर्यावत् पौरुषी नमस्कारसहितं वा, एवं यत् समर्थाः कर्तुं तदशठभावा हदि कुर्वन्ति, पश्चात् वन्दित्वा गुरुसाक्षिकं प्रतिपद्यन्ते, सर्वे च नमस्कारसहिते 30 पारकाः समकमुत्तिष्ठन्ति व्युत्सृजन्ति निषीदन्ति च, एवं पौरुष्यादिषु विभाषा, ततस्तिस्रः स्तुतीर्यथा पूर्वं, नवरमल्पशब्दं ददति यथा Page #101 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) घैरकोइलादी सत्ता न उट्ठेति, तओ देवे वंदंति, तओ बहुवेलं संदिसावेंति, ततो रयहरणं पडिलेहंति, ततो उवधिं संदिसावेंति पडिलेहंति य, तओ वसहिं पडिलेहिय कालं निवेर्देति, अण्णे भणंति- थुइसमणंतरं कालं निवेएंति, एवं च पडिक्कमणकालं तुलेंति जहा पडिक्कमंताणं थुइअवसाणे चेव पडिलेहणवेला भवति, गयं राइयं, इयाणिं पक्खियं, तत्थिमा विही- जाहे देवसियं पडिक्कंता 5 भवंति निविट्टगपडिक्कमणेणं ताहे गुरू निविसंति, तओ साहू वंदित्ता भांति - इच्छामि खमासमणो पक्खियं खामणं त्ति । एत्थ पढमं खामणसुत्तं तं पुण इच्छामि खमासमणो ! उवट्ठिओमि अब्भितरपक्खियं खामेडं, पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं जं किंचि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अतंरभासए उवरिभासाए जं किंचि मज्झ विणयपरिहीणं 10 गरोळी विगेरे जीवो जागी न जाय. (अहीं प्रतिक्रमणनी विधि पूर्ण थाय छे. त्यार पछी प्रातःकालमां कर्तव्य होवाथी) 'नमुन्थुळ' विगेरे सूत्रोद्वारा देवोने वंदन करे. त्यार पछी बहुवेलनी अनुज्ञा मांगे. त्यार पछी रजोहरणनुं पडिलेहण करे. तेना पछी उपधिना पडिलेहणनी अनुज्ञा मांगे अने उपधिनुं प्रतिलेखन करे. त्यार बाद वसतिनुं प्रतिलेखन करीने काल (शुद्ध छे के अशुद्ध छे तेनुं) निवेदन करे. केटलाको एम कहे छे के - स्तुति बोल्या बाद तरत ज कालनुं 15 निवेदन करे. आ प्रमाणे प्रतिक्रमणकालनी तुलना करे (एटले के ए रीते प्रतिक्रमण करवानी शरूआत करे के) प्रतिक्रमण कर्या बाद स्तुतिना अंते प्रतिलेखननो समय थाय. रात्रिकप्रतिक्रमण पूर्ण थयुं. हवे पाक्षिकप्रतिक्रमण कहेवाय छे. तेमां आ प्रमाणेनी विधि जाणवी - ज्यारे देवसियप्रतिक्रमण द्वारा (= पामसिप्नार् सूत्रद्वारा) साधुओ प्रतिक्रान्त थाय छे त्यारे गुरु पोतानुं प्रतिक्रमण पूर्ण थवाने कारणे बेसी जाय छे. त्यार पछी साधुओ वंदन करीने गुरुने कहे छे.के "हे क्षमाश्रमण ! हुं 20 पाक्षिकक्षमापणा करवा इच्छुं छुं." ते माटे अहीं प्रथम क्षमापणासूत्र आ प्रमाणे छे - सूत्रार्थ : हे क्षमाश्रमण ! हुं खमाववा इच्छुं छुं, (इच्छुं छुं एटलुं जनहीं परंतु) पखवाडीयानी अंदर थयेला पाक्षिक अतिचारोनी क्षमा मांगवा उपस्थित थयो छुं - उद्यमी थयो छुं. वीति गयेला पंदर दिवस अने पंदर रात्रिमां जे कंइपण अप्रीति थै होय, प्रकृष्ट अप्रीति थै होय (तेनुं मिच्छा मि दुक्कडं एम अन्वय जोडवो.) तथा भोजनने विशे, पाणीने विशे, अभ्युत्थान विगेरे विनय 25 करता, वैयावच्च दरमियान, एकवार वातचीत करवामां, वारंवार वातचीत करवामां, आपना करता 02 - - ऊंचा आसने बेसवामां, समान आसने बेसवामां, अन्यनी साथे आपनी वातचीत चालती 14. गृहकोकिलाद्याः सत्त्वा नोत्तिष्ठन्ति ततो देवान् वन्दन्ते, ततो बहुवेलं संदिशन्ति, ततो रजोहरणं प्रतिलिखन्ति तत उपधिं संदशन्ति प्रतिलिखन्ति च ततो वसतिं प्रतिलिख्य कालं निवेदयन्ति, अन्ये भणन्तिस्तुतिसमनन्तरं कालं निवेदयन्ति, एवं च प्रतिक्रमणकालं तोलयन्ति यथा प्रतिक्राम्यतां स्तुत्यवसान एव 30 प्रतिलेखनावेला भवति । गतं रात्रिकं । इदानीं पाक्षिकं, तत्रायं विधिः यदा दैवसिकं प्रतिक्रान्ता भवन्ति निर्विष्टप्रतिक्रमणेन तदा गुरवो निषीदन्ति, ततः साधवो वन्दित्वा भणन्ति - इच्छामि क्षमाश्रमण ! पाक्षिकां क्षामणामिति, अत्र प्रथमं क्षामणासूत्रं, Page #102 -------------------------------------------------------------------------- ________________ प्रथम खामणासूत्रनो अर्थ छे 91 सुहुमं वा बायरं वा तुब्भे जाणह अहं न याणामि तस्स मिच्छा मि दुक्कडं (सूत्रं) ___ इदं च निगदसिद्धमेव, नवरमन्तरभाषा-आचार्यस्य भाषमाणस्यान्तरे भाषते, उपरिभाषा तूत्तरकालं तदेव किलाधिकं भाषते, अत्राचार्यो यदभिधत्ते तत् प्रतिपादयन्नाह-अहमवि खामेमि' गाहा व्याख्या-अहमवि खामेमि तुब्भेत्ति भणियं होति, एवं जहण्णेणं तिण्णि उक्कोसेणं सव्वे खामिज्जंति, पच्छा गुरू उठेऊणं जहाराइणियाए उद्धट्ठिओ चेव खामेति, इयरेवि जहाराइणियाए 5 सव्वेवि अवणउत्तिमंगा भणंति-देवसियं पडिक्कंतं पक्खियं खामेमो पण्णरसण्हं दिवसाणमित्यादि, एवं सेसगावि जहाराइणियाए खामेंति, पच्छा वंदित्ता भणंति-देवसियं पडिक्कंतं पक्खियं पडिक्कमावेह, तओ गुरू गुरुसंदिट्ठो वा पक्खियपडिक्कमणं कड्डति, सेसगा जहासत्तिं काउस्सग्गादिसंठिया धम्मज्झाणोवगया सुणेति, कड्डिए मुलुत्तरगुणेहिं जं खंडियं तस्स पायच्छित्तनिमित्तं हती त्यारे वच्चे बोलवामां, आपना करतां कंईक वधु निरूपण करवामां, जे कंई पण विनयथी रहित 10 सूक्ष्म के बादर मारुं वर्तन थयुं, जे तमे जाणो छो, हुं नथी जाणतो तेनुं मिच्छा मि दुक्कडुं मांगु छुं. टीकार्थ : सूत्रार्थ स्पष्ट ज छे. मात्र अंतरभाषा एटले आचार्य बोलता होय त्यारे वच्चे बोलवुं. उपरीभाषा एटले आचार्यो जे निरूपण कर्युं छे ते ज निरूपण तेमना पछी अधिक स्पष्ट करता बोलवुं - आ रीते शिष्यना खामणा थया बाद आचार्य जे बोले तेनुं प्रतिपादन करता कहे छे - "हुं पण तमने खमावुं छुं." आ प्रमाणे साधुओ जघन्यथी गुरु विगेरे त्रण जणाने खमावे अने 15 उत्कृष्टथी सर्वने खमावे छे. पछी गुरु ऊभा थईने रत्नाधिकना क्रम प्रमाणे मोटाओने ऊभा ऊभा ज (ऊभा-ऊभानुं कारण ए छे के अन्य साधुजनने खबर पडे के जेम हुं अहंकार छोडीने द्रव्यथी ऊभो थयो छुं तेम भावथी पण ऊभा थईने = मध्यस्थ बनीने खमाववुं जोइए. ति पलिवू) खमावे छे. (हवे उत्कृष्टथी बधाने खमावे एम जे कह्युं ते केवी रीते? ते जणावे छे -) त्यार पछी गुरु करतां मोटा जेटला रत्नाविको छे तेओ पण पोतानामां रत्नाधिकोना क्रम प्रमाणे मस्तक नमावीने 20 कहे छे के - देवसिय खमाव्युं हवे पखि खमावीए छीए... विगेरे. आ प्रमाणे शेष बधा पण (एटले के गुरु करतां नाना बधा साधुओ गुरु करतां मोटाओने) रत्नाधिकना क्रम प्रमाणे खमावे छे. पछी वंदन करीने बधा गुरुने कहे छे-देवसिक प्रतिक्रमण (S/मतिज्ञा सूत्रधारा) कर्युं. हवे आपश्री अमने पाक्षिक प्रतिक्रमण करावो. त्यारे गुरु अथवा गुरुवडे कहेवायेल साधु पाकिसूत्र बोले छे. शेष साधुओ पोतानी शक्ति प्रमाणे कायोत्सर्ग विगेरे मुद्रामां रहेला धर्मध्यानने पामेला 25 पाक्षिकसूत्रने सांभळे छे. पाक्षिक सूत्र बोल्या बाद मूल-उत्तरगुणोमां जे खंडित थयुं तेना प्रायश्चित्त 15. तं पुणः-अहमपि क्षमयामि युष्मान् इति भणितं भवति, एवं जघन्येन त्रय उत्कृष्टतः सर्वे क्षाम्यन्ते, पश्चात् गुरुरुत्थाय यथारात्निकमूर्ध्वस्थित एव क्षमयति, इतरेऽपि यथारानिकं सर्वेऽप्यवनतोत्तमाङा भणन्तिदैवसिकं प्रतिक्रान्तं पाक्षिकं क्षमयामः पञ्चदशसु दिवसेषु, एवं शेषा अपि यथारानिकं क्षमयन्ति, पश्चाद् वन्दित्वा भणन्ति-दैवसिकं प्रतिक्रान्तं पाक्षिकं प्रतिक्रामयत, ततो गुरुर्गुरुसंदिष्टो वा पाक्षिकप्रतिक्रमणं 30 कथयति, शेषा यथाशक्ति कायोत्सर्गादिसंस्थिता धर्मध्यानोपगताः शृण्वन्ति, कथिते मूलोत्तरगुणेषु यत् खण्डितं तस्य प्रायश्चित्तनिमित्तं Page #103 -------------------------------------------------------------------------- ________________ 92 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) तिणि ऊसाससयाणि काउस्सग्गं करेंति, बारसौज्जोयकरेत्ति भणियं होति, पारिए उज्जोयकरे थुइं कहृति, पच्छा उवविट्ठा मुहणंतगं पडिलेहित्ता वंदंति पच्छा रायाणं पूसमाणवा अतिक्ते मंगलिज्जे कज्जे बहुमन्नंति-सत्तुपरक्कमेण अखंडियनियबलस्स सोभणो कालो गओ अण्णोऽवि एवं चेव उवट्ठिओ, एवं पक्खियविणओवयारं खामेति बितियखामणासुत्तेणं, तच्चेदं - 5 इच्छामि खमासमणो ! पियं च मे जं भे हट्ठाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं सुव्वयाणं सायरियौवज्झायाणं णाणेणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावेमाणाणं बहुसुभेणं भे दिवसो पोसहो पक्खो वतिक्कतो, अण्णो य भे कल्लाणेणं पज्जुवट्ठिओ सिरसा मणसा मत्थएण वंदामि (सूत्रम्) निगदसिद्धं, आयरिआ भणंति-साहूहिं समं जमेयं भणियंति, तओ चेइयवंदावणं साधुवंदावणं 10 माटे त्रणसो उच्छवास प्रमाण = बार लोगस्सनो कायोत्सर्ग करे छे. कायोत्सर्ग पार्या बाद प्रगट लोगस्सरूप स्तुति बोले छे. पछी नीचे बेसीने मुहपत्तिनुं प्रतिलेखन करीने वंदन (= वांदणा) करे छे. त्यार पछी जेम मंगलपाठको मंगळभूत कार्य पूर्ण थया बाद राजानुं बहुमान करता बोले छे के - शत्रुओनो पराजय करवाद्वारा अखंडित स्वबळवाळा एवा आपनो काळ घणो सारो पसार थयो छे आ ज प्रमाणे बीजो काळ (बीजुं पखवाडीयुं) पण उपस्थित थयो छे. आ रीते जेम मंगलपाठको 15 राजानो विनय करे छे ते ज प्रमाणे साधुओ पण पाक्षिक विनयोपचार माटे बीजा क्षमापनासूत्रधारा गुरुने खमावे छे. ते सूत्र आ प्रमाणे छे 9 सूत्रार्थ: हे क्षमाश्रमण ! हुं (आगळ कहेवाती वस्तुने) इच्छुं छुं, अने मने प्रिय छे. (ते शुं वस्तु छे? अने शुं प्रिय छे? ते कहे छे -) के (सामान्य) रोगथी रहित, आनंदवाळा, मारणांतिक रोगोथी रहित, अग्निसंयमयोगोवाळा, सम्यकशीलवाळा, अने सम्यगुव्रतोवाळा, तथा 20 अनुयोगाचार्य-उपाध्यायोथी युक्त अने ज्ञान, दर्शन, चारित्रथी पोताने भावित करता एवा आपनो घणी सारी रीते धर्मपोषक एवो दिवस, पक्ष पसार थयो छे. अने बीजो पक्ष शुभथी युक्त एवो शरू थयो छे. (A प्रमाणे मंगलवचनो बोलीने हवे गुरुने प्रमाण करता कहे छे -) मनथी मस्तकवडे नमस्कार करुं छुं. टीकार्थ : ('हरस मसा मस्थळ वंतामि' अहीं 'पत्थऊं vaMHi' zabdo "नमस्कार करुं छुं' 25 ए अर्थमां आगममां रूढ थयेला जाणवा. तेथी सिरसा शब्द आप्या पछी पण मस्थळ जे कह्युं एमां कोई दोष नथी. "सिरसा मळता... पंक्तिनो अर्थ - शीर्षथी = कायाथी, मनथी नमस्कार करुं छुं.) सूत्रार्थ स्पष्ट ज छे. शिष्यो द्वारा आ रीते बोलाया बाद आचार्य कहे छे - साधुओनी साथे जे कंई 16. त्रीण्युच्छ्वासशतानि कायोत्सर्ग कुर्वन्ति, द्वादशोद्योतकरानिति भणितं भवति, पारित उद्योतकरे स्तुति कथयन्ति, पश्चादुपविष्टा मुखानन्तकं प्रतिलिख्य वन्दन्ते, पश्चात् राजानं पुष्पमाणवा अतिक्रान्ते माङ्गलिके 30 कार्ये बहुमन्यन्ते-शत्रुपराक्रमणेनाखण्डितनिजबलस्य शोभन: कालो गतः एवमेवान्योऽपि उपस्थितः, एवं पाक्षिकविनयोपचारं क्षमयन्ति द्वितीयक्षामणासूत्रेण, आचार्या भणन्ति-साधुभिः समं यदेतत् भणितमिति, ततश्चैत्यवन्दनं साधुवन्दनं Page #104 -------------------------------------------------------------------------- ________________ त्रीजा खामणासूत्रनो अर्थ च निवेदितुंकामा भणन्ति 'इच्छामि खमासमणो ! पुव्विं चेइयाइं वंदित्ता नमंसित्ता तुब्भं पायमूले विहरमाणेणं जे केइ बहुदेवसिया साहुणो दिट्ठा समाणा वा वसमाणा वा गामाणुगामं दुइज्जमाणा वा, राइणिया संपुच्छंति ओमराइणिया वंदंति अज्जा वंदंति अज्जियाओ वंदंति सावया वंदंति सावियाओ वंदंति अहंपि निस्सल्लो निक्कसाओ तिकट्टु सिरसा मणसा मत्थए 5 वंमि ॥ अवि वामि एड्वाडुं (सूत्रम्) निगदसिद्धं, नवरं समाणो- वुड्ढवासी वसमाणो - णवविगप्पविहारी, वुड्डवासी जंघाबलपरिहीण णव विभागे खेत्तं काऊण विहरति नवविगप्पविहारी पुण ऊबद्धे अट्ठ मासा माकप्पे - 93 कह्युं ते बधुं ते ज रीते थयुं छे. (अर्थात् हे साधुओ ! तमारी साथे मारुं गयुं पखवाडीयुं सारुं गयुं छे अने नवुं पखवाडीयुं सारी रीते शरू थयुं छे.) त्यार पछी शिष्यो गुरुने चैत्यो अने साधुओने 10 वंदन कराववा माटे (अन्य साधु-साध्वी विगेरेओए पोताना गुरुने करेली वंदनानुं) निवेदन करवानी इच्छावाळा कहे छे - सूत्रार्थ : हे क्षमाश्रमण ! हुं (आपने चैत्य अने साधुओने वंदन कराववा निवेदन करवाने) इच्छुं छुं. पूर्वकाले एटले के विहार करता पहेलां हुं ज्यारे आपनी पासे हतो त्यारे आप बधावती चैत्योने स्तुतिओद्वारा वंदन करीने अने प्रणामद्वारा नमस्कार करीने 15 (आनाद्वारा चैत्योना वंदननुं निवेदन कर्युं.) त्यार पछी अन्यत्र विहार करता एवा मारावडे जे कोइ सामान्यथी घणा दिवसना पर्यायवाळा साधुओ जोवाया. (ते साधुओ केवा हता ? --) जंघाबळनो नाश थवाथी एक क्षेत्रमां नव विभाग करीने रहेला अथवा विहार करता एटले के ऋतुबद्धकाळमां मासकल्पवडे अने वर्षाऋतुमां चार महिना एक स्थाने रहेवावडे विहार करता (अने आथी ज) गामानुगाम विचरता. आ बधा साधुओमां जे मोटा आचार्यो 20 हता (तेओने में वंदन कर्या अने आपनावती नंदन कह्या त्यारे) तेओए आपना कुशलादिना समाचार पूछ्या छे. जेओ आपनाथी नाना हता तेओए आपने वंदना कही छे, साधु-साध्वीजीओए आपने वंदना कही छे. श्रावक-श्राविकाओए आपने वंदना कही छे. ते समये में पण शल्य अने कषाय विनाना थैने तेओने मन-वचन--कायाथी वंदना कर्यां. ए कारणथी (आपश्री 25 पण तेओने वंदन करो. ए प्रमाणे शिष्यना कहेवाथी गुरु कहे छे -) हुं पण ते ते चैत्योने (अने उपलक्षणथी आचार्यादि साधुओने) वंदन करुं छुं. टीकार्थ : सूत्रार्थ स्पष्ट ज छे. समाळो एटले वृद्धत्वादिने कारणे स्थिरवासमां रहेला. वसमाळो एटले नवकल्पविहारी. जंघाबळथी क्षीण थयेलो स्थिरवासी साधु एक ज क्षेत्रमां रहेवानुं आवे त्यारे ते क्षेत्रने नव विभागमां (गाम के वसतिनो अने गोचरीना घरोनो जो शक्य होय तो नव विभाग 30 17. च निवेदयितुकामा भणन्ति - नवरं श्रमणो वृद्धावासः वैश्रमणो (वसन्) - नवविकल्पविहारः, वृद्धावासः परिक्षीणजङ्घाबलो नव विभागान् क्षेत्रं कृत्वा विहरति, नवकल्पविहारः पुनः ऋतुबद्धेऽष्ट मासान् मासकल्पे + 'वंवावेमि' - पूर्वमुद्रिते. Page #105 -------------------------------------------------------------------------- ________________ 94 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) विहरति, एए अट्ठ विगप्पा, वासावासं एगंमि चेव ठाणे करेंति, एस णवविगप्पो, अत्राचार्यो भणति - मत्थएण वंदामि अपि तेसिंति, अण्णे भांति - अहमवि वंदावेमित्ति ॥ तओ अप्पगं गुरूणं निवेदंति चउत्थखामणासुत्तेणं, तच्चेदं - - इच्छामि खमासमणो ! उवट्ठिओमि तुब्भण्हं संतियं अहाकप्पं वा वत्थं वा पडिग्गहं 5 वा कंबलं वा पायपुच्छणं वा ( रयहरणं वा ) अक्खरं वा पयं वा गाहं वा सिलोगं वा (सिलोगद्धं वा ) अट्टं वा हेउं वा पसिणं वा वागरणं वा तुब्भेहिं चियत्तेण दिण्णं मए अविणण पडिच्छियं तस्स मिच्छा मि दुक्कडं (सूत्रम् ) करीने) विचरे. नवकल्पविहारी साधु ऋतुबद्धकाळमां आठ महिना मासकल्पवडे विचरे अने वर्षाकाळ एक ज स्थाने पूर्ण करे छे. आ प्रमाणे तेना नवविकल्पो थाय छे. (शिष्योद्वारा कह्या पछी) आचार्य 10 कहे छे के -- हुं पण ते चैत्यो अने साधुओने मस्तकवडे वंदन करुं छुं. त्यारे गुरु करतां अन्य एटले के शिष्यो गुरुने कहे छे के - हुं पण चैत्यवंदना करावुं छुं (अर्थात् अमुक नगर विगेरेमां आपना वती जे में चैत्योने वंदन कर्या तथा जे--जे संघोए पण आपनी माटे वंदनादि कह्या ते चैत्यो विगेरेने आप पण वंदन करो. केटलाको 'अळे' शब्दनो अर्थ 'अन्य आचार्यो' करे छे. संपूर्ण सूत्रनो भावार्थ आ प्रमाणे के - विहार कर्या बाद शिष्य गामोगाम जे चैत्योने जे जे उचित व्यवहार कर्या, ते ते 15 गुरुनी समक्ष जणावीने गुरुने पण ते ते चैत्योने तथा आचार्यादिश्रीसंघने वंदन करवा विनंति kare che, te sAMbhaLIne prasanna guru पण चैत्यो विगेरेने वंदनादि करे छे.) अवतरणिका : त्यार पछी शिष्य चोथा खामणासूत्रद्वारा पोतानुं गुरुने निवेदन करे छे. ते सूत्र आ प्रमाणे छे - सूत्रार्थ : हे क्षमाश्रमण ! हुं (पोतानुं निवेदन करवा) इच्छुं छुं. (इच्छुं छुं एटलुं ज नहीं 20 परंतु निवेदन करवा) तैयार थयो छुं. ( जे कंइ पण मारी पासे छे ते बधुं) तमारा संबंधी = तमारुं ज छे. (शुं छे ते ?--) यथाकल्प (= स्थविकल्पने उचित अने कल्पनीय) एवुं वस्त्र, पात्र, कांबळी, पादपुंछण = दंडासण (टीप्पणीकारे पादपुंछण एटले रजोहरण अर्थ करेल छे. तेमनी पासे जे पाठ हशे एमां 'रजोहरण' शब्द जुदो नहीं होय. वर्तमानमां पादपुंछण अने रजोहरण बंने शब्दो जुदा बोलाय छे. एटले पादपुंछण शब्दनो अर्थ वर्तमानकाळ प्रमाणे 25 दंडासण करेल छे,)(रजोहरण), अक्षर, पद, गाथा (आर्याछंदथी गूंथायेल पद्य), श्लोक (अनुष्टुप पद्य), श्लोकार्ध, अर्थ, हेतु, प्रश्न के उत्तर आ प्रमाणे जे कंइ पण मारी पासे छे ते बधुं आपनुं ज छे. आ प्रमाणे पोतानुं निवेदन करीने आपे ज आ बधुं मने आप्युं छे ए प्रगट करता आ बधी वस्तु ग्रहण करती वखते जे अविनय थयो छे तेनी क्षमा मांगता शिष्य कहे छे के --) आपश्रीए प्रसन्नताथी आप्युं अने में अविनयथी ग्रहण कर्युं तेनुं मिच्छा मि दुक्कडं. 30 18. विहरति, एतेऽष्ट विकल्पाः वर्षावासमेकस्मिन् स्थाने करोति, एष नवमो विकल्पः । मस्तकेन वन्देऽहमपि तेषामिति, अन्ये भणन्ति - अहमपि वन्दापयामीति, तत आत्मानं गुरुभ्यो निवेदयन्ति चतुर्थक्षामणासूत्रेण, Page #106 -------------------------------------------------------------------------- ________________ पांचमा खामणासूत्रनो अर्थ क्षे 95 निगदसिद्धं, आयरिआ भणंति-'आयरियसंतियं ति य अहंकारपरिवज्जणत्थं-किं ममात्रेति ॥ तओ जं विणइया तमणुसर्ट्सि बहु मन्नंति पंचमखामणासुत्तेण, तच्चेदं - इच्छामि खमासमणो ! कयाइं च मे कितिकम्माइं आयारमंतरे विणयमंतरे सेहिओ सेहाविओ संगहिओ उवगहिओ सारिओ वारिओ चोइओ पडिचोइओ चियत्ता मे पडिचोयणा अब्भुट्टिओऽहं तुब्भण्हं तवतेयसिरीए इमाओ चातुरंतसंसारकंताराओ साहट्ट 5 नित्थारेस्सामित्तिकट्ट सिरसा मणसा मत्थएण वन्दामि (सूत्रं) निगदसिद्धं, संगहिओ-णाणादीहिं सारिओ-हिए पवत्तिओ वारिओ-अहियाओ निवत्तिओ चोइओ-खलणाए पडिचोइओ-पुणो 2 अवत्थं उवट्ठिउत्ति, पच्छा आयरिओ भणइ-नित्थारग टीकार्थ : सूत्रार्थ स्पष्ट ज छे. शिष्यना कह्या पछी आचार्य पोताने अहंकार न थाय ते माटे कहे छे के - मारुं अहीं कई नथी, जे छे ते बधुं आचार्यनुं (= मारा गुरुमहाराज विगेरेनुं) छे. 10 अवतरणिका : त्यार पछी छेल्ला पखवाडीयामां गुरुए जे हितशिक्षा ग्रहण करावडावी तेने उपकाररूपे पांचमा क्षामणासूत्रवडे बहुमान करता शिष्यो कहे छे के सूत्रार्थ: हे क्षमाश्रमण ! हुं भविष्यसंबंधी विनयरूप कृतिकर्म करवा इच्छुं छुं. तथा में आपनुं वैयावच्चविशेषरूप कृतिकर्म कर्युं. तेमां जे कई पण आचारान्तर एटले के ज्ञानादि आचारविषयक अथवा ज्ञानादिआचारोनुं पालन न करता तथा विनयान्तर = आसनदान विगेरे विनयविषयक 15 अथवा विनयन करतां आपे मने शीखवाड्युं (अन्वय आ प्रमाणे - आपना वैयावच्चरूप कृतिकर्म करवामां जे कई में आचार के विनय कर्यो नहीं ते आपे मने शीखवाड्युं.), उपाध्यायादिद्वारा मने शीखवाड्युं, तथा ज्ञानादि भणाववाद्वारा मने संगृहीत कर्यो अने वस्त्रादि आपवाद्वारा मारा उपर उपकार कर्यो. तथा संयमयोगोरूप हितमां मने जोड्यो, अहितमां जता मने अटकाव्यो, संयमयोगोमां 20 सीदाता मने प्रेरणा करी, वारंवार प्रेरणा करी. आपनी आ वारंवारनी प्रेरणा मारी माटे आनंद करनारी छे. (टूंकमां आपे जे कई पण मने शीखवाड्युं विगेरेथी लई वारंवारनी प्रेरणाओ करी ते बधुं मने आनंद आपनारुं छे परंतु उग पमाडनारुं नथी.) अने तेथी आपनी ते प्रेरणा प्रमाणे वर्तवा हुं उद्यमी थयो छुं. वळी मारा पोताना आत्माने कषायादिमांथी बहार काढीने आपना तपना प्रभावरूप लक्ष्मीथी आ चाउरंत (चार गति ए छे अंत जेनो तेवा) संसाररूप जंगलमांथी 25 निस्तार पामीश. अने माटे ज मनवचन-कायाथी हुं आपने वंदन करुं छुं. टीकार्थ: स्पष्ट ज छे. तेमां संगृहीत एटले ज्ञानादि भणाववा विगेरे द्वारा तैयार कर्यो. सरिको एटले हितमां जोड्यो. वारिओ एटले अहितमांथी पाछो वाळ्यो. वोळो एटले स्कूलना थतां प्रेरणा करी. डिवोड्यो एटले वारंवार प्रेरणा करवाद्वारा स्वावस्थामां स्थापित कर्यो. अहीं शिष्यना 19. आचार्या भणन्ति-आचार्यसत्कमिति चाहङ्कारपरिवर्जनार्थं, ततो यत् विनायितास्तामनुशास्ति बहु मन्यन्ते 30 पञ्चमक्षामणासूत्रेण, संगृहीतः-ज्ञानादिभिः सारित:-हिते प्रवर्तितः वारितोऽहितात् निवर्तितः चोदितः स्खलनायां प्रतिचोदितः पुनः पुनरवस्थामुपस्थापितः, पश्चादाचार्या भणन्ति-निस्तारक Page #107 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) pAraga'tti नित्थारगपारगा होहत्ति, गुरुणोत्ति, एयाइं वयणाइंति वक्कसेसमयं गाथार्थः ॥ 1531 ॥ एवं सेसाणवि साहूणं खामणावंदणं करेंति, अह अतिवियालो वाघाओ वा ताहे सत्तण्हं पंचहं तिण्हं वा, पच्छा देवसियं पडिक्कमंति, केइ भांति - सामण्णेणं, अन्ने भांति - खामणाइयं, अ चरित्तुस्सग्गाइयं, सेज्जादेवयाए य उस्सग्गं करेंति, पडिक्कंताणं गुरूसु वंदि वढाया 5 तिणि थुइओ आयरिया भणंति, इमेवि अंजलिमौलियग्गहत्था समत्ताए समत्ताए नमोक्कारेंति, पच्छा सेसगावि भणंति, तद्दिवसं नवि सुत्तपोरिसी नवि अत्थपोरुसी, थुईओ भांति जस्स जत्तियाओ एंति, एसा पक्खियपडिक्कमणविही मूलटीकानुसारेण भणिया, अण्णे पुण आयरणाणुसारेण भांति - देवसिए पडिक्कंते खामिए य तओ पढमं गुरू चेव उट्ठित्ता पक्खियं बोल्या पछी गुरु कहे छे ऽआ संसाररूप जंगलमांथी निस्तारने पामनारो तुं था.' (गा. 1531 10 मां आपेला गुरुनो अ वयळारूं शब्दनो अर्थ करता कहे छे के --) आम गुरुना आ वचनो छे ए प्रमाणे वाक्यशेष जाणवो. 1531॥ 96 -- जेम गुरुने तेम शेष साधुओने पण खामणावंदन करे छे. जो समय घणो थै गयो होय के कोइ व्याघात होय तो सात, पांच अथवा त्रणने खामणावंदन करे. त्यार पछी फरी दैवसिकप्रतिक्रमण करे. केटलाको कहे छे - खामणादि चार अलग नहीं पण सामान्यपणे खामणा करवा. बीजाओ कहे 15 छे. * खामणा विगेरे.. एटले के खामणाथी मांडीने बाकी बधुं करवुं. केटलाको कहे छे के खामणा करीने पछी चारित्र-दर्शन--ज्ञानना कायोत्सर्ग विगेरे करवा. प्रतिक्रमण करीने गुरुने वांदणा आप्या बाद गुरु त्रण वधती स्तुति बोले. ते समये शिष्यो अंजलिमुद्राए हाथ जोडीने दरेक स्तुति पूर्ण थतां नमस्कार करे छे. अने गुरुना त्रण स्तुति बोल्या बाद शेष साधुओ त्रण स्तुति बोले छे. ते दिवसे सूत्र के अर्थपोरिसी साधुओ करता नथी. परंतु जेने 20 जेटली स्तुतिओ आवडती होय तेटली stutio bole che. A पक्खिप्रतिक्रमणनी विधि मूल टीकाकारना अनुसारे कहेवाई. केटलाको आचरणानुसारे विधि आ प्रमाणे कहे छे के - दैवसिकप्रतिक्रमण अने खामणा कर्या बाद प्रथम गुरु ऊभा थैने रत्नाधिक प्रमाणे पक्खि खामणा करे छे. (अहीं बंने मतोमां तफावत एटलो जाणवो के मूलटीकाकार प्रमाणे - दैवसिकप्रतिक्रमण अने अभुढिओ कर्या बाद साधुओ जघन्यथी त्रण अने उत्कृष्टथी सर्वने खमावे छे. ज्यारे अहीं आचरणामां 25 20. पारगा भवतेति, गुरूणामिति एतानि वचनानीति वाक्यशेषः । एवं शेषाणामपि साधूनां क्षामणावन्दनकं कुर्वन्ति, अथातिविकलो व्याघातो वा तदा सप्तानां पञ्चानां त्रयाणां वा, पश्चाद्दैवसिकं प्रतिक्राम्यन्ति, केचित् भणन्ति - सामान्येन, अन्ये भणन्ति क्षामणादिकं, अन्ये चारित्रोत्सर्गादिकं, शय्यादेवतायाश्चोत्सर्गं कुर्वन्ति, प्रतिक्राम्यत्सु गुरुषु वन्दितेषु (च) वर्धमानास्तिस्रः स्तुतीर्गुरवो भणन्ति, इमेऽपि अञ्जलिमुकुलिताग्रहस्ताः समाप्तौ समाप्तौ नमस्कारं कुर्वन्ति, पश्चाच्छेषा अपि भणन्ति, तद्दिवसे नैव सूत्रपौरुषी नैवार्थपौरुषी, 30 स्तुतीर्भणन्ति येन यावत्योऽधीताः, एष पाक्षिकप्रतिक्रमणविधिर्मूलटीकाकारेण भणितः, अन्ये पुनः आचरणानुसारेण भणन्ति - दैवसिके प्रतिक्रान्ते क्षामिते च ततः प्रथमं गुरुरेवोत्थाय पाक्षिकं Page #108 -------------------------------------------------------------------------- ________________ चातु, अने संव, प्रतिक्रमण संबंधी विधि : 97 खामेति जहाराइणियाए, तओ उवविसंति, एवं सेसगावि जहाराइणिया खामेत्ता उवविसंति, पच्छा वंदित्ता भणंति-देवसियं पडिक्कतं पक्खियं पडिक्कमावेह, इत्यादि पूर्ववत्, गतं पक्खियं एवं चाउमासियंपि, नवरं काउस्सग्गो पंचुस्साससयाणि, एवं संवच्छरियपि नवरं काउस्सग्गो अट्ठसहस्सं उस्सासाणं, चाउमासियसंवच्छरिएसु सव्वेवि मूलगुणउत्तरगुणाणं आलोयणं दाउं पडिक्कमंति, खेत्तदेवयाए उस्सग्गं करेंति, केई पुण चाउमासिगे सिज्जदेवयाएवि उस्सग्गं करेंति, पभाए य 5 आवस्सए कए पंचकल्लाणगं गिण्हंति, पुव्वगहिए य अभिग्गहे निवेदेति, अभिग्रहा जै संमं णाणुपालिया तो कुइयकक्कराइयस्स उस्सग्गं करेंति, पुणोऽवि अण्णे गिण्हंति, निरभिग्गहाण न देवसिकप्रतिक्रमण अने अभुढिओ कर्या बाद प्रथम गुरु रत्नाधिक प्रमाणे खमावे छे.) त्यार पछी गुरु बेसी जाय अने शेष साधुओ पण रत्नाधिकना क्रम प्रमाणे खमावीने बेसी जाय छे. पछी बधा साथे वांदणा आपीने कहे छे - दैवसिप्रतिक्रमण कर्युं. पक्निप्रतिक्रमण करावो... विगेरे विधि 10 पूर्वनी जेम जाणी लेवी. पाक्षिकप्रतिक्रमण पूर्ण थयुं. चातुर्मासिकप्रतिक्रमणनी विधि पण आ प्रमाणे ज जाणी लेवी. परंतु आ प्रतिक्रमणमां पाचसो उच्छवास = 20 लोरास्सप्रमाण कायोत्सर्ग करवो. आ ज प्रमाणे सांवत्सरिक प्रतिक्रमणनी विधि पण जाणवी. त्यां 1008 उच्छवास = 40 लोगस्सप्रमाण कायोत्सर्ग जाणवो. चातुर्मासिक अने सांवत्सरिक प्रतिक्रमणमां बधा साधुओ मूल-उत्तरगुणोनी आलोचना आपीने प्रतिक्रमण करे. 15 क्षेत्रदेवतानो कायोत्सर्ग करे. (टीकाकारना मते देवसिक-पखिप्रतिक्रमणमां क्षेत्रदेवतानो कायोत्सर्ग कर्तव्य नथी. ज्यारे चातुर्मासिकादिमां करवानुं कह्युं छे.) केटलाको चातुर्मासिकमां वसतिसंबंधी देवतानो पण कायोत्सर्ग करे छे. (चातुर्मासिक अने सांवत्सरिक प्रतिक्रमणमां) सवारे प्रतिक्रमण कर्या बाद पंचकल्याणकनुं प्रायश्चित्त स्वीकार करे. पूर्वे ग्रहण करेला अभिग्रहोनुं गुरुने निवेदन करे. तेमां अभिग्रहोनुं जो 20 सम्यग्रीते पालन न कर्यु होय (= लोच विगेरेमां हाय-होय, o.. रे विगेरे कर्या होय) तो RArUya नो कायोत्सर्ग करे छे. अने फरीथी बीजा अभिग्रहो धारण करे, कारण के साधुओने अभिग्रह विना रहेवुं योग्य नथी. संवत्सरिना दिवसे सांजे प्रतिक्रमण कर्या बाद पर्युषणाकल्प (= 21. क्षमयन्ति यथारानिकं, तत उपविशन्ति, एवं शेषा अपि यथारानिकं क्षमयित्वोपविशन्ति, पश्चाद्वन्दित्वा भणन्ति-दैवसिकं प्रतिक्रान्तं पाक्षिकं प्रतिक्रामयत, गतं पाक्षिकं, एवं चातुर्मासिकमपि, परं कायोत्सर्गे 25 पञ्चोच्छासशतानि, एवं सांवत्सरिकमपि नवरं कायोत्सर्गोऽष्टसहस्त्रमुच्छ्वासानां । चातुर्मासिकसांवत्सरिकयोः सर्वेऽपि मूलोत्तरगुणानामालोचनां दत्त्वा प्रतिक्राम्यन्ति, क्षेत्रदेवताया उत्सर्गं कुर्वन्ति, केचित् पुनश्चातुर्मासिके शय्यादेवताया अपि कायोत्सर्ग कुर्वन्ति, प्रभाते चावश्यके कृते पञ्चकल्याणकं गृह्णन्ति, पूर्वगृहीतांश्चाभिग्रहान् निवेदयन्ति, अभिग्रहा यदि पुनः सम्यग् नानुपालितास्तदा कूजितकर्करायिततयोत्सर्गं कुर्वन्ति, पुनरपि अन्यान् गृह्णन्ति, निरभिग्रहैर्न 30 Page #109 -------------------------------------------------------------------------- ________________ 5 10 15 88 * खावश्य नियुक्ति * हरिभद्रीयवृत्ति * सत्भाषांतर (भाग - 9) vaidRi अच्छिउं, संवच्छरिए य आवस्सए कए पाओसिए पज्जोसवणा कप्पो कड्डिज्जति, सो पुण पुव्विं च अणागयं पंचरत्तेण कहिज्जइ य, एसा सामायारित्ति, एनामेव लेशतः उपसंहरन्नाह भाष्यकार: चाउम्मासियवरिसे आलोअण नियमसो हु दायव्वा । गहंणं अभिग्गहाण य पुव्वगहिए निवेएउं ॥ 234 ॥ ( bhA0 ) चाउम्मासियवरिसे उस्सग्गो खित्तदेवयाए उ । पक्खिय सिज्जसुरीए करिंति चउमासिए वेगे ॥ 235 ॥ ( bhA0 ) गाथाद्वयं गतार्थं । अधुना नियतकायोत्सर्गप्रतिपादनायाह देसिय राइय पक्खिय चउमासे या तहेव वरिसे य । एएस हुंति नियया उस्सग्गा अनिअया सेसा ॥ 1532 ॥ साय सयं gosa'ddhaM तिन्नेव सया हवंति पक्खमि । पंच य चाउम्मासे अट्ठसहस्सं च वारिसए ॥ 1533 ॥ चत्तारि दो दुवाल वीसं चत्ता य हुंति उज्जोआ । देसिय राइय पक्खिय चाउम्मासे अ वरिसे य ॥ 1534 ॥ पणवीसमद्धतेरस सिलोग पन्नत्तरिं च बोद्धव्वा । सयमेगं पणवीसं बे बावन्ना य वारिसिए । 1535 ॥ कल्पसूत्र) वंचाय छे. (शंका : जे आ पर्युषणाकल्प वंचाय छे ते शुं एक दिवसमां ज वंचाय छे ? समाधान : - ना,) ते पर्युषणाकल्प पूर्वना पांच दिवसथी वंचाय छे (अर्थात् संवत्सरीए पांचमो दिवस आवे ते रीते वंचाय छे. ते पांचमा दिवसे संवत्सरीप्रति कर्या बाद जे शेष वांचन बाकी होय 20 ते वंचाय छे.) आ प्रमाणे आ सामाचारी जाणवी. आ सामाचारीने ज लेशथी उपसंहार करता भाष्यकार कहे छे गाथार्थ : चातुर्मासिक अने संवत्सरीए नियमथी आलोचना आपवी. अने पूर्वगृहीत अभिग्रहोनुं निवेदन करीने नवा अभिग्रहोनुं ग्रहण करवुं. गाथार्थ H चातुर्मासिक अने संवत्सरीप्रतिक्रमणमां क्षेत्रदेवतानो कायोत्सर्ग करे. पक्ष्मिप्रति25 क्रमणमां अने केटलाकोना मते चातुर्मासिकप्रतिक्रमणमां पण उपाश्रयसंबंधी देवतानो कायोत्सर्ग करे. टीकार्थ : बंने गाथाओनो अर्थ स्पष्ट ज छे. II234-235 / / हवे नियतकायोत्सर्गनुं प्रतिपादन करवा माटे कहे छे गाथार्थ : दैवसिक, रात्रिक, पाक्षिक, चातुर्मासिक अने सांवत्सरिक आ पांचे प्रतिक्रमणोमां (रातो) प्रयोत्सर्ग नियत छे. शेष प्रयोत्सर्ग अनियत भरावा. गाथार्थ : टीकार्थ प्रमाणे जाणवो. 30 22. वर्त्तते स्थातुं, सांवत्सरिके चावश्यके कृते प्रदोषे पर्युषणाकल्पः कथ्यते, स पुनः पूर्वमेवानागते पञ्चरात्रेण कथ्यते च, एषा सामाचारीति । Page #110 -------------------------------------------------------------------------- ________________ प्रतिक्रमणमां लोगस्स विगेरेनुं परिमाण (नि. 1536) निगदसिद्धाः, नवरं शेषा - गमनादिविषया इति, साम्प्रतं नियतकायोत्सर्गाणामोघत उच्छ्वासमानं प्रतिपादयन्नाह----sAya'tti सायं - प्रदोषः तत्र शतमुच्छ्वासानां भवति, चतुर्भिरुद्योतकरैरिति, भावित एवायमर्थः प्राक्, 'गोसद्धं 'ति प्रत्यूषे पञ्चाशद्यतस्तत्रोद्योतकरद्वयं भवति, शेषं प्रकटार्थमिति गाथार्थः, उच्छ्वासमानं चोपरिष्टाद् वक्ष्यामः 'पायसमा उस्सासा' इत्यादिना ॥ 1533 ॥ साम्प्रतं दैवसिकादिषूद्योतकरमानमभिधित्सुराह - ' चत्तारि 'त्तिगाहा भावितार्था ॥ 1534 ॥ अधुना श्लोकमान- 5 मुपदर्शयन्नाह--'पणवीसे ऽतिगाहा निगदसिद्धैव, नवरं चतुर्भिरुच्छ्वासैः श्लोकः परिगृह्यते ॥ 1535 ॥ इत्युक्ता नियतकायोत्सर्गवक्तव्यता, इदानीमनियतकायोत्सर्गवक्तव्यतावसरः, तत्रेयं गाथा * गमनागमणविहारे सुत्ने वा सुमिणदंसणे राओ । नावानैसंतारे इरियावहियापडिक्कमणं ॥ 1536 ॥ 99 टीकार्थ : प्रथम गाथानो अर्थ स्पष्ट ज छे. मात्र शेष एटले गमन विगेरे विषयक कायोत्सर्ग 10 जाणवा. (अहीं 'ते ताव वैताळियमेळ मळिता वाडम्स' कृति वृष्णिआरववनात् नियत एटले चोक्कस समये करवा योग्य कायोत्सर्ग. अने अनियत एटले गमन विगेरे ज्यारे थाय त्यारे करवा योग्य कायोत्सर्ग.) I1532 / / हवे नियतकायोत्सर्गोना उच्छ्वासप्रमाणने सामान्यथी प्रतिपादन करता कहे छे - सांजना प्रतिक्रमणमां एकसो उच्छ्वास = चार लोगस्सप्रमाण कायोत्सर्ग थाय छे. (सांजना प्रतिक्रमणमां 'आयरिय vajJAC सीसे...' सूत्र बोल्या पछी बे, एक, एक एम चारित्र, 15 दर्शन, अने ज्ञाननी शुद्धि माटे जे चार लोगस्सनो कायोत्सर्ग थाय छे ते समजवो.) सवारना प्रतिक्रमणमां पचास उच्छ्वासप्रमाण कायोत्सर्ग जाणवो, कारण के त्यां be logassa ja hoya che. (A be logassa एटले सवारे प्रतिक्रमण ठाव्या पछी चारित्र-दर्शन--ज्ञाननी विशुद्धि माटे त्रण कायोत्सर्ग थाय छे. तेमां पहेला बे कायोत्सर्ग एक--एक लोगस्सप्रमाण je che te be logassa अहीं जाणवा.) पाक्षिकप्रतिक्रमणमां त्रणसो उच्छ्वास, चातुर्मासिकमां पांचसो अने वार्षिकमां एक हजार आठ 20 उच्छ्वासप्रमाण कायोत्सर्ग जाणवो. एक उच्छ्वास एटले केटलुं प्रमाण जाणवुं ? ते अमे आगळ 'पायसमा उस्सासा' विगेरे गाथावडे जणावीशुं. / / 1533 / / हवे दैवसिक विगेरे प्रतिक्रमणमां केटला लोगस्सप्रमाण कायोत्सर्ग आवे छे ? ते कहेवानी इच्छावाळा ग्रंथकारश्री कहे छे - चार, बे, बार, वीस अने चालीस लोगस्स क्रमश दैवसिक, रात्रिक, पक्ति, चातुर्मासिक अने सांवत्सरिकप्रतिक्रमणमां जाणवा. / / 1534 / हवे दरेक प्रतिक्रमणमां श्लोकोनुं 25 प्रमाण केटलुं होय ? ते देखाडतां कहे छे पच्चीस, साडाबार, पिंचोत्तेर, एकसो पच्चीस अने संवत्सरीए बसो बावन श्लोको जाणवा, अहीं चार उच्छ्वासप्रमाण एक श्लोक जाणवो. 1535 अवतरणिका : आ प्रमाणे नियतकायोत्सर्गनी वात करी. हवे अनियत कायोत्सर्गनी वातनो अवसर छे. तेमां आ गाथा जाणवी छे गाथार्थ : गमनमां, आगमनमां, विहारमां, सूत्रमां, रात्रिए स्वप्रदर्शनमां, नावडीमां, 30 नदीमां, पुलमां आ बधाने विशे इरियावही ka2वी. (A द्वारगाथा che.) - Page #111 -------------------------------------------------------------------------- ________________ 5 10 100 15 Avazya niyukti * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) भत्ते पाणे सयणासणे य अरिहंतसमणसिज्जासु । उच्चारे पासवणे पणवीसं हुंति उस्सासा ॥ 236 ॥ द्वारम् ( bhA0 ) नियआलयाओ गमणं अन्नत्थ उ सुत्तपोरिसिनिमित्तं । होइ विहारो इत्थवि पणवीसं हुंति ऊसासा ॥ 1 ॥ ( pra0 ) उद्देससमुद्देसे सत्तावीसं अणुन्नवणियाए । अट्ठेव य ऊसासा पट्ठवणपडिक्कमणमाई ॥ 1537 ॥ जुज्जइ अकालपढियाइएसु दुट्टु अ पडिच्छियाईसु । समणुन्नसमुद्देसे काउस्सग्गस्स करणं तु ॥ 1538 ॥ जं पुण उद्दिसमाणा अणैक्कंतावि कुणह उस्सग्गं । एस अकओवि दोसो परिधिप्पइ किं मुहा भंते !? ॥ 1539 ॥ . पावुग्धाई कीरै उस्सग्गो मंगलंति उसे । अणुवहियमंगलाणं मा हुज्ज कहिंचि णे विग्धं ॥ 1540 ॥ पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अणूणं ऊसासाणं भविज्जाहि ॥ 1541 ॥ नावाए उत्तरिउं वहमाई तह नई च एमेव । संतारेण चलेण व गंतुं पणवीस ऊंसासा ॥ 1 ॥ ( pra0 ) मणं भिक्षादिनिमित्तमन्यग्रामादौ, आगमणं तत्तो चेव, इत्थ इरियावहियं पडिक्कमिऊण पंचवीसुस्सासो काउस्सग्गो कायव्व ॥ 1536 ॥ तथा चामुमेवावयवं विवृण्वन्नाह bhASyakAraH'bhatte पाणे सयणासणे' गाहा, भत्तपाणनिमित्तमन्नगामादिगया jar3a न ताव वेलेति ता ईरियावहियं 20 पडिक्कमिऊण अच्छंति । आगयावि पुणोऽवि पडिक्कमंति, सयणासणेत्ति एवं सयणासणनिमित्तंपि, गाथार्थ : शेष गाथाओनो अर्थ टीकार्थ प्रमाणे जाणवो. टीकार्थ : प्रथम गाथामां गमन एटले भिक्षा विगेरे माटे अन्य गाम विगेरेमां जवुं. आगमन एटले अन्य गाम विगेरेथी पाछा आववुं. अहीं इरियावही प्रतिक्रमीने पच्चीस उच्छ्वास प्र्भाए। अयोत्सर्ग 'श्वो ॥ 153 ॥ ॥ 4 अवयवनुं विवरण उरता भाष्यार उहे छे - भत्ते 25 पाणे...' गाथा, तेमां भक्त-पान माटे अन्यगाम विगेरेमां साधुओ गया होय अने हजुं भक्त- पाननो समय न थयो होय अने त्यां राह जोइने रोकाववानुं होय तो इरियावही करीने रहे छे. ए ज प्रमाणे भक्त--पान vigere laine मूळस्थाने आवेला साधुओ फरी इरियावही करे छे. आ 4 प्रमाणे शय्या = संथारो अथवा वसति, अने आसन = पीठक विगेरे माटे गमनागमनमां - 23. गमनं भिक्षादिनिमित्तमन्यग्रामादौ आगमनं तत एवात्रेर्यापथिकीं प्रतिक्रम्य पञ्चविंशत्युच्छ्वासः कायोत्सर्गः 30 कर्त्तव्यः, भक्तपाननिमित्तमन्यग्रामादिगता यदि तावन्न वेलेति तदेर्यापथिकीं प्रतिक्रम्य तिष्ठन्ति, आगता अपि पुनरपि प्रतिक्राम्यन्ति, एवं शयनासननिमित्तमपि, Page #112 -------------------------------------------------------------------------- ________________ यां डेटलो अयोत्सर्ग वो ? (ला. 236 ) ** 101 सैंयणं-संथारगो वसही वा, आसणं- पीढगादि, 'अरहंतसमणसेज्जासु 'त्ति चेइघरं गया पडिक्कमिऊणं अच्छंति, एवं समणसेज्जंमि - साहुवसतिमित्यर्थः, 'उच्चारपासवणे ऽत्ति उच्चारे वोसिरिए पासवणे य जतिवि हत्थमेत्तं गया तोऽवि आगया पडिक्कमंति, अह मत्तए वोसिरियं होज्ज ताहे जो तं परिठवेति सो पडिक्कमति, से सठाणेसु पुण जै हत्थसयं नियत्तणस्स वा बाहिं तो पडिक्कमंति, अह अंतो न पडिक्कमंति, एतेसु य ठाणेसु काउस्सग्गपरिमाणं पणुवीसं होति ऊसासत्ति गाथार्थ : 5 ॥ 236 ॥ ' विहारे ऽत्ति विहारद्वारं व्याचिख्यासुराह - 'निययालयाउ गमणं 'गाहा 'न्यकर्त्तृकी सोपयोगा च निगदसिद्धा च । 'सुत्ते वत्ति सूत्रद्वारं व्याचिख्यासुराह - 'उद्देससमुद्देसे' गाहा व्याख्या - सुत्तस उसे समुद्देसे य जो काउस्सग्गो कीरै तत्थ सत्तावीसमुस्सासा भवंति, अणुण्णवणयाए य, एत्थ जै असढो सयं चेव पारेइ, अंह सढो ताहे आयरिया, 'अट्ठेव ऊसासा पट्ठवणपडिक्कमणमाई' इरियावही करे. ए ज प्रमाणे चैत्यघरमां गया होय त्यारे इरियावही करीने रहे. ए ज प्रमाणे 10 साधुनी वसतिमां (= सो हाथ बहार स्ववसतिथी जुदी वसतिमां) गया होय त्यारे इरियावही करीने रहे. वडीनीति के मात्र परठववा माटे जो के एक हाथ ज दूर गया होय तो पण पाछा आवीने इरियावही करे. परंतु जो कुंडीमां मात्रु कर्युं होय तो जे ते कुंडीने परठवे ते इरियावही करे. ज्यारे शेषस्थानोमां = भक्त--पान विगेरे माटे जो सो हाथथी बहार गयेला होय तो, अथवा सो हाथ बहार जैने पाछो फरे तो इरियावही करे, पण सो हाथनी अंदर ज होय तो न करे. आ बधा 15 स्थानोमां इरियावहीमां पच्चीस उच्छ्वास प्रमाण कायोत्सर्ग जाणवो. ईईभा.-236॥ हवे विहारद्वारनी व्याख्या करवानी इच्छावाळा ग्रंथकारश्री कहे छे ऽनिययालयाउ...' जा गाथा अन्यकर्तानी होवा छतां उपयोगी होवाथी देखाडाय छे. विहार एटले पोताना स्थाने असज्झाय विगेरेने कारणे सूत्रपोरिसी माटे अन्यत्र गमन थाय छे. त्यां पण पच्चीस उच्छ्वासप्रमाण कायोत्सर्ग जाणवो. ॥ प्रक्षिप्तगाथा । सूत्रद्वारनुं व्याख्यान करवानी इच्छावाळा ग्रंथकारश्री कहे छे - सूत्रना 20 उद्देस, समुद्देस अने अनुज्ञामां सत्तावीस उच्छ्वासप्रमाण कायोत्सर्ग थाय छे. तेमां जो शिष्य पोते निर्मायावी होय तो जाते ज कायोत्सर्ग पारे. अने जो मायावी होय (एटले के पोते कायोत्सर्ग व्यवस्थित करी शकतो न होय अथवा कायो. करवामां गोटाळा वाळतो होय तो) आचार्य कहे त्यारे ते पारे. - 24. शयनं संस्तारको वसतिर्वा, आसनं पीठादि 'अर्हच्छ्रमणशय्यास्वि 'ति चैत्यगृहं गताः प्रतिक्रम्य तिष्ठन्ति, 25 एवं श्रमणशय्यास्विति साधुवसतौ 'उच्चारप्रश्रवण ' इति उच्चारं व्युत्सृज्य प्रश्रवणं च यद्यपि हस्तमात्रं गतास्तदाऽप्यागताः प्रतिक्राम्यन्ति, अथ मात्रके व्युत्सृष्टं भवेत् तदा यस्तं परिष्ठापयेत् स प्रतिक्राम्येत्, शेषस्थानेषु पुनर्यदि हस्तशतनिर्वृत्ताद्बहिस्तदा प्रतिक्राम्यन्ति, अथान्तर्न प्रतिक्राम्यन्ति एतेषु च स्थानेषु कायोत्सर्गपरिमाणं पञ्चविंशतिरुच्छ्वासा इति । सूत्रस्योद्देशे समुद्देशे च यः कायोत्सर्गः क्रियते तत्र सप्तविंशतिरुच्छासा भवन्ति, अनुज्ञायां च अत्र यद्यशठः स्वयमेव पारयति, अथ शठस्तदाऽऽचार्या 30 'अष्टैवोच्छ्वासान् प्रस्थापनप्रतिक्रमणादौ Page #113 -------------------------------------------------------------------------- ________________ 102 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * भाषांतर (भाग-3) पइट्ठविओ कज्जनिमित्तं जै खलै अट्ठस्सासं उस्सग्गं करिय गच्छइ, बितियवारं जति तो सोलस्सुस्सासं, ततियवारं जै तो न गच्छति, अण्णो पट्टविज्जति, अवस्सकज्जे वा देवे वंदिय पुरओ साहू ठवेत्ता अण्णेण समं गच्छति, कालपडिक्कमणेवि अट्ठउस्सासा, आदिसद्दाओ कालगिण्हण पट्ठवणे य गोयरचरियाए सुयखंधपरियट्टणे अट्ठ चेव, केसिंचि परियट्टणे पंचवीस, तथाहि5 'सुयखंधपरियट्टणं मंगलत्थं काउस्सग्गं काऊण कीरै 'त्ति गाथार्थः ॥ 1537 ॥ अत्राह codakaH'jujjai अकालपढियाइ' गाथा, युज्यते-संगच्छते घटते अकालपठितादिषु कारणेषु सत्सु अकालपठितमादिशब्दात् काले न पठितमित्यादि, दुष्ठ च प्रतीच्छितादि-दुष्टविधिना प्रतीच्छितं आदिशब्दात् श्रुतहीलनादिग्रहः, 'समणुण्णसमुद्देसे ऽत्ति समनुज्ञासमुद्देशयोः, समनुज्ञायां च समुद्देशे च कायोत्सर्गस्य करणं युज्यत एवेति योगः, अतिचारसम्भवादिति गाथार्थः ॥ 1538 ॥ 'जं पुण' 10 गाहा-यत् पुनरुद्दिश्यमानाः श्रुतमनतिक्रान्ता अपि निर्विषयत्वादपराधमप्राप्ता अपि कुणह ussaggaM'ti 'व सीसा..' गुरुए शिष्यने कोई काम माटे जवानुं कह्युं होय त्यारे ते काम माटे जती vakhate jo Thokara vigere lAge to आठ उच्छवासनो कायोत्सर्ग करीने नीकळे, बीजीवार स्कूलना पामे तो सोळ उच्छवासनो कायोत्सर्ग करे. त्रीजी वार जो अलना पामे तो ते काम माटे पोते नीकळे नहीं परंतु गुरु बीजाने मोकले. जो जवुं ज पडे एवुं होय तो अरिहंत देवोने वंदन करीने पोतानी आगळ 15 बीजा साधुने राखीने ते साधु साथे नीकळे. (अर्थातु पोते आगळ न रहे परंतु बीजाने आगळ करीने तेनी साथे नीकळे.) ए ज प्रमाणे कालनुं प्रतिक्रमण करवानुं होय (जोगमां कालग्रहण पछी पाटलीना अंतमां जे "पाभाईकाल पडिक्कम? विगेरे जे आदेश मांगवामां आवे छे, तेमां, तथा आदिशब्दथी कालनुं ग्रहण करवामां, कालनुं प्रस्थापन करवामां, गोचरीमां (= गोचरीमां छे अनेषणा थई तेना प्रायश्चित्तरूपे) अने श्रुतस्कंधनुं पुनरावर्तन करवानुं होय त्यारे आठ उच्छवासप्रमाण कायोत्सर्ग थाय 20 छे. केटलाक पुनरावर्तन माटे पच्चीस उच्छवासप्रमाण कायोत्सर्ग करवानुं कहे छे. (शंका : पुनरावर्तन माटे कायोत्सर्ग करवानुं कह्युं छे ? - हा कह्युं छे.) ते आ प्रमाणे - "श्रुतस्कंधनुं पुनरावर्तन मंगलमाटे कायोत्सर्ग करीने करवुं." 153थी शंका: अकाले स्वाध्याय कर्यो, आदिशब्दथी काले स्वाध्याय न कर्यो विगेरे लेवा, अविधिथी श्रुत स्वीकार्युं = भर्युं, आदिशब्दथी श्रुतनी हलना करी विगेरे लेवा, तथा अनुज्ञा अने समुदेश, आ 25 बधामां अतिचारनो संभव होवाथी कायोत्सर्ग करवो ए घटे छे. 1538 परंतु जे साधुओने हजु श्रुतनो उद्देशो करावाई रह्यो छे अर्थात् जे साधुओए श्रुत भणवानुं हजु तो शरू करवानुं छे, हजु 25. प्रस्थापितः कार्यनिमित्तं यदि स्खलति अष्टोच्छ्छासमुत्सर्गं कृत्वा गच्छति, द्वितीयवारं यदि तदा षोडशोच्छासं, तृतीयवारं यदि तदा न गच्छति, अन्यः प्रस्थाप्यते, अवश्यकार्ये वा देवान् वन्दित्वा पुरतः साधून् स्थापयित्वाऽन्येन समं गच्छति, कालप्रतिक्रमणेऽप्यष्टोच्छ्वासाः, आदिशब्दात् कालग्रहणे प्रस्थापने 30 च, गोचरचर्यायां श्रुतस्कन्धपरावर्त्तनेऽष्टैव, केषाञ्चित् परावर्त्तने पञ्चविंशतिः, श्रुतस्कन्धपरावर्त्तनं मङ्गलार्थं कायोत्सर्गं कृत्वा क्रियते । Page #114 -------------------------------------------------------------------------- ________________ क्यां केटलो कायोत्सर्ग करवो? (नि. 1539-41) क 103 कुरुत कायोत्सर्ग एषः अकृतोऽपि दोषः कायोत्सर्गशोध्यः परिगृह्यते किं मुधा भदन्त !, न चेत् परिगृह्यते न कर्त्तव्यः तर्युदेशकायोत्सर्ग इति गाथाभिप्रायः ॥ 1539 ॥ अत्राहाचार्य:-'पावुग्घाई कीरै' गाहा निगदसिद्धा ॥ 1540 ॥ 'सुमिणदंसणे rAu'tti द्वारं व्याख्यानयन्नाह-पाणवहमुसावाए' गाहा, सुमिणमि पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव आसेविए समाणे सयमेगं तु अणूणं उस्सासाणं भविज्जाहि, मेहुणे दिट्ठिविप्परियासियाए सयं इत्थीविप्परियासयाए अट्ठसयंति उक्तं 5 च-"दिट्ठीविप्परियासे सयं मेहुन्नंमि थीविपरियासे । अट्ठसयं ववहारे अणभिस्संगस्स साहुस्स ऋश थार्थ: 254शा "vipatisaMtAra'tti त्रियं व्यवस्थाणुरहिं-नावाई किंवदा' गाहा, गाथेयमन्यकर्तृकी सोपयोगा च निगदसिद्धा, इदनीमुच्छासमानप्रतिपादनायाह - जेओए श्रुत भणीने पूर्ण कर्युं नथी अने तेथी तेओ निर्विषय होवाथी एटले के अपराधनो विषय = श्रत ए हजु पाम्या ज नथी अने माटे ज अपराधने पण पाम्या नथी छतां कायोत्सर्ग kare che. 10 to te guru ! A नहीं करायेलो एवो पण दोष कायोत्सर्गथी शोध्य शा माटे मानो छो? अने जो नथी मानता तो उद्देशसंबंधी कायोत्सर्ग करवानी जरूर नथी. ॥1pa39 समाधान : पापोनो घात करनार एवो कायोत्सर्ग मंगल होवाथी उद्देशामां कराय छे, मंगल नहीं करनारा साधुओने कोई रीते विश्थ न थाय ते माटे मंगल करवुं आवश्यक छे. अने माटे मंगलरूप कायोत्सर्ग kartavya che.) 154oll. "svapradarzana रात्रिए" द्वारनुं व्याख्यान करता कहे छे 15 - स्वप्रमां प्राणव, मृषावाद, अदत्तादान, मैथुन अने परिग्रहनुं आसेवन थयुं होय तो संपूर्ण एवा सो उच्छवासप्रमाण कायोत्सर्ग थाय छे. मैथुनमां एटलुं विशेष जाणवुं के - दष्टिविपर्यास थयो होय (एटले स्त्री तरफ रागदृष्टिथी जोयुं होय) तो सो उच्छवासनो अने स्त्रीविपर्यास थयो होय (एटले के स्त्री साथे अब्रह्मनुं सेवन थयुं होय) तो एकसो आठ उच्छवासनो कायोत्सर्ग कराय छे. कह्युं छे - "व्यवहारथी अनभिन्कंग = साक्षात् मैथुनसेवन नहीं करनारा साधुने मैथुनने विशे 20 दष्टिविमर्यासमां सो अने स्त्रीविपर्यासमां एकसो आठ उच्छवासप्रमाण कायोत्सर्ग करवानो hoya che. ॥ 1II" 1541il "नावडी, नदी अने पुल' ए त्रणद्वारनी व्याख्या करवानी इच्छावाळा ग्रंथकारश्री नावा.... गाथा कहे छे - आ गाथा अन्यकर्तानी होवा छतां उपयोगी छे. नावडीवडे पाणीनो प्रवाह विगेरे उतरीने (जो के पाणी विगेरेनो संघट्टो विगेरे न होय तो पण) पच्चीस उच्छवासप्रमाण कायोत्सर्ग 25 करे. ए ज प्रमाणे नदीने उतरीने अथवा चंचळ एवा संतारवडे (संतारवडे एटले नदीने सामे किनारे जवा माटे मूकेला पथ्थर विगेरे के दोरी विगेरेथी बांधेला पुल विगेरेवडे) उतरीने पच्चीस उवासप्रमाण कायोत्सर्ग करवानो होय छे. ए प्रक्षिप्तगाथा II हवे एक उच्छवास एटले केटलुं प्रमाण? ते जणाववा माटे कहे छे ; 26. स्वप्ने प्राणवधमृषावादादत्तमैथुनपरिग्रहेष्वासेवितेषु सत्सु शतमेकमनूनमुच्चासानां भवेत्, मैथुने 30 दृष्टिविपर्यासे शतं स्त्रीविपर्यासेऽष्टशतमिति. Page #115 -------------------------------------------------------------------------- ________________ 15 104 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) पायसमा ऊसासा कालपमाणेण हुंति नायव्वा । एयं कालपमाणं उस्सग्गेणं तु नायव्वं ॥ 1542 ॥ 'पायसमा उस्सासा काल' गाहा निगदसिद्धा-नवरं पादः-श्लोकपादः ॥ 1542 ॥ व्याख्याता गमनेत्यादिद्वारगाथा, अधुनाऽऽद्यद्वारगाथागतमशठद्वारं व्याख्यायते, इह विज्ञानवता शाठ्यरहितेनात्म5 हितमितिकृत्वा स्वबलापेक्षया कार्योत्सर्गः कार्यः, अन्यथाकरणेऽनेकदोषप्रसङ्गः, तथा चाह भाष्यकार: जो खलु तीसैवरिसो सत्तरिवरिसेण पारणाइसमो । विसमे व कूडवाही निव्विन्नाणे हु से जड्डो ॥ 237 ॥ (bhA0) समभूमेवि ऐभरो उज्जाणे किमुअ कूडवाहिस्स ? / ऐभारेणं भज्जइ तुत्तयघाएहि अ मरालो ॥ 238 ॥ (bhA0) एमेव बलसमग्गो न कुणै मायाइ सम्ममुस्सग्गं । मायावडिअं कम्मं पावै उस्सग्गकेसं च ॥ 1 ॥ (pra0) मायाए उस्सग्गं सेसं च तवं अकुव्वओ सहुणो । को अन्नो अणुहोही सकम्मसेसं अणिज्जरियं ? ॥ 1543 ॥ निक्कूडं सविसेसं वयाणुरूवं बलाणुरूवं च । खाणुव्व उद्धदेहो काउस्सगं तु ठाइज्जा ॥ 1544 ॥ व्याख्या-यः कश्चित् साधुः, खलुशब्दो विशेषणार्थः, त्रिंशद्वर्षः सन् खलुशब्दाद् बलवानातङ्करहितश्च सप्ततिवर्षेणान्येन वृद्धेन साधुना पारणया समः-कायोत्सर्गप्रारम्भपरिसमाप्त्या तुल्य इत्यर्थः । विषम इव-उदंकादाविव कूटवाही विषमवाही बलीवई इव निर्विज्ञान एवासौ 20 गाथार्थ : कालथी एक पादसमान उच्छवास जाणवो. आ कालप्रमाण उत्सर्गथी जाणवुं. टीकार्थ H गाथार्थ स्पष्ट ज छे. मात्र श्लोकनो चोथो भाग एटले एक पाद. ॥154रा आ प्रमाणे गमन विगेरे जे द्वारगाथा (1536) हती तेनुं व्याख्यान पूर्ण थयुं. हवे जे प्रथम द्वारगाथामां (1429मां) "असठ द्वार छे तेनुं व्याख्यान कराय छे. अहीं ज्ञानीए माया रहित थईने आत्महित समजीने पोताना बळनी अपेक्षाए कायोत्सर्ग करवा योग्य छे. स्वशक्ति प्रमाणे कायोत्सर्ग न 25 42वामां आने घोषो दागवानो prsN। Ave che. // 4 पात माध्य.2 43 छ । PuthArtha : TII प्रभारी वो. टीर्थ : 4 साधु त्रीसवर्षनो युवान छे. 'खलु' 206 विशेष अर्थने 45॥व्नार् डोपाथी, बळवान अने रोगरहित छे. आवो ते साधु जो सित्तेरवर्षना अन्य वृद्ध साधुनी साथे पारवावडे समान छे अर्थात् कायोत्सर्ग साथे चालु कर्यो अने साथे पूरो करे छे. (अर्थात् पोताना सामर्थ्य 30 प्रमाणेनो कायोत्सर्ग करतो नथी, परंतु पोतानी शक्ति गोपवे छे.) ते साधु पेला ऊंचा चडाण विगेरे विषमस्थानोमां सीधो नहीं चालनार (= ADAI करनार) एवा बळद जेवो ज्ञान विनानो जड Page #116 -------------------------------------------------------------------------- ________________ यथाशक्ति कायो. न करनारने दोषो (भा. 237-38) che105 'जड्डो' जडः; स्वहितपरिज्ञानशून्यत्वात्, तथा चात्महितमेव सम्यक्कायोत्सर्गकरणं स्वकर्मक्षयफलत्वादिति गाथार्थः ॥237॥अधुना दृष्टान्तमेव विवृण्वन्नाह-'समभूमेवि ऐभरोऽगाहा व्याख्यासमभूमावपि अतिभरःविषमवाहित्वात् 'उज्जाणे किमुत kUDavAhissa'UrdhvaM यानमस्मिन्नित्युद्यानमुदकं तस्मिन्नुद्याने किमुत ?, सुतरामित्यर्थः, कस्य ?-कूटवाहिनो-बलीवर्दस्य, तस्य च दोषद्वयं कथमित्याह-'अतिभारेणं भज्जति तुत्तयघाएहि य मरालो' त्ति अतिभारेण भज्यते यतो विषमवाहिन 5 एवातिभारो भवति, तुत्तयघातैश्च विषमवाह्येव पीड्यते, तुत्तगो-पाइणगो मरालो-गलिरिति गाथार्थः ॥ 238 ॥ साम्प्रतं दार्टान्तिकयोजनां कुर्वन्नाह-एमेव बलसमग्गो' गाहा व्याख्याइयमन्यकर्तृकी सोपयोगा च व्याख्यायते, 'एमेव' मरालबलीवर्दवत् बलसमग्रः सन् यो न करोति मायया कारणेन सम्यक् सामर्थ्यानुरूपं कायोत्सर्ग स मूढः मायाप्रत्ययं कर्म प्राप्नोति नियमत एव, तथा कायोत्सर्गक्लेशं च निष्फलं प्राप्नोति, तथाहि-निर्मायस्यापेक्षारहितस्य स्वशक्त्यनुरूपं 10 च कुर्वत एव सर्वमनुष्ठानं सफलं भवतीति गाथार्थः ॥ अधुना मायावतो doSAnupadarzayannAha'mAyAe उस्सग्गं गाहा, मायया कायोत्सर्ग शेषं च तपः-अनशनादि अकुर्वतः 'sahiSNoH'samarthasya कश्च तस्मादन्योऽनुभविष्यति ?, किं-स्वकर्मशेषमनिर्जरितं, शेषता चास्य स्म्य्क्त्व्प्राप्त्योत्कृस्स्त्त्जाणवो, कारण के ते पोताना हितना ज्ञान विनानो छे. ते आ प्रमाणे के - सम्यग्रीते कायोत्सर्ग करवो ते पोताना कर्मक्षयरूप फळवाळो होवाथी आत्महितकर छे. अने आ साधु पोतानी शक्ति 15 प्रमाणेनो आत्महितकर एवो कायोत्सर्ग करतो न होवाथी हितकर एवा ज्ञान विनानो छे अने माटे जड छे.) I भा.-237 II ' हवे दष्टान्तनुं ज विवरण करता कहे छे - सीधो नहीं चालतो होवाथी जेने अतिभार लागे छे तेवो गळियो बळद समान भूमिभागमां पण जो हेरान थतो होय तो ऊंचा चडाणमां तेनुं शुं थाय? अर्थात् सुतरामू हेरान थाय छे. जेने विशे वाहन ऊर्ध्व थतुं होय ते उद्यान, एटले के ऊंचुं चडाण. आवा 20 बळदने बे दोष थाय छे. केवी रीते? ते कहे छे -ते गळियो बळद (पोतानुं सामर्थ्य होवा छतां सरखी रीते चालतो न होवाथी) अतिभारने कारणे शरीरथी तूटे छे, कारण के सीधा नहीं चालनारने वधु भार लागे छे. अने सीधो नहीं चालनारो ज चाबूकोना मारथी वधु मार खाय छे. ॥ भा. 238 छे. ' हवे दान्तिकयोजनाने करता कहे छे - "व वत्ससमजो...' आ गाथा अन्यकर्तानी छे, पण उपयोगी होवाथी व्याख्यान कराय छे. गळिया बळदनी जेम बळयुक्त एवो जे साधु मायाथी 25 . सामर्थ्य प्रमाणेनो कायोत्सर्ग करतो नथी ते मूढ साधु नियमथी मायाथी उत्पन्न थयेला कर्मोथी लेपाय छे अने नकामा कायोत्सर्गना क्लेशने पामे छे. (अर्थात् ते जे कायोत्सर्ग करे छे ते पण निष्फळ जाय छे.) आ प्रमाणे माया विना आलोक-परलोकनी आशंसाथी रहित थईने पोतानी शक्ति प्रमाणे अनुष्ठान करनारानां ज बधा अनुष्ठानो सफळ थाय छे. | प्रक्षिप्तगाथा ॥ हवे मायावाळाना दोषोने जणावता कहे छे - समर्थ होवा छतां मायाथी कायोत्सर्ग अने शेष 30 अनशन विगेरे तपने जे करतो नथी तेना सिवाय वळी बीजो कोण नहीं निर्जरा करायेला पोताना कर्मशेषने अनुभवशे. (आशय ए छे के कायोत्सर्ग, तप विगेरेथी जे शेष कर्यो छे ते निर्जरा थई Page #117 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) कर्मापेक्षयेति, उक्तं च--" सत्तण्हं पगडीणं अब्भितरओ उ कोडीकोडीए । काऊण सागराणं jar3a लहै चउण्हमण्णयरं ॥ 1 ॥ " अन्ये पठन्ति - ' एमेव य उस्सग्गं 'ति, न चायमतिशोभनः पाठ इति थार्थ: 94रू। यतीवमत:-'निकूड savizenuM'gA, 'निष्कृट '-मित्यशनुं 'savizeSa''miti समबलादन्यस्मात् सकाशात्, न चाहमहमिकया, किं तु वयोऽनुरूपं, स्थाणुरिवोर्ध्वदेहो निष्प्रकम्पः 5 समशत्रुमित्र: कायोत्सर्गं तु तिष्ठेत्, तुशब्दादन्यच्च भिक्षाटनाद्येवंभूतमेवानुतिष्ठेत इति गाथार्थः x 445 10 106 तरुणो बलवं तरुणो अ दुब्बलो थेरओ बलसमिद्धो । थेरो अबलो चसुवि भंगेसु जहाबलं ठाई ॥ 1545 ॥ तरुणो बलवान् 1 तरुणश्च दुर्बलः 2 स्थविरो बलसमृद्धः 3 स्थविरो दुर्बलः 4 चतुर्ष्वपि भङ्गकेषु यथाबलं तिष्ठति बलानुरूपमित्यर्थः, न त्वभिमानतः, कथमनेनापि वृद्धेनं तुल्य जात परंतु जे साधु कायोत्सर्गादिने सामर्थ्य होवा छतां करतो नथी तेना ते कर्मो निर्जराने पामता नथी. तेथी ते अनिर्जरित एवा शेष कर्मो तेना सिवाय कोण भोगववानुं छे ? अर्थात् एने ज भोगववा पडशे.) (शंका : अहीं कर्मोने 'शेष' केम कह्या छे ? समाधान : ) सम्यक्त्वनी प्राप्ति 15 पहेला जे उत्कृष्ट कर्मो हता तेनी अपेक्षाए हवे जे कर्मो बाकी रह्या छे ते घणा ओछा होवाथी 'शेष' कह्यां छे. कह्युं ज छे - "आयुष्य सिवायनी साते कर्मोनी सत्ता एक कोडाकोडी सागरोपमनी अंदर थाय त्यारे जीव चारमांथी कोइ सामायिकने प्राप्त करे छे. / / 1 / / " केटलाक आचार्यो - 'मायाद् गुस्सआ' नी बदले 'मेव य गुस्समां' पाठ कहे छे परंतु ते बहु सारो जणातो नथी. II1543 - = जे कारणथी आ प्रमाणे छे ते कारणथी - माया विना समान बळवाळा एवा बीजा साधु करता 20 सविशेष कायोत्सर्ग करे. ते कायोत्सर्ग पण 'हुं आना करता वधारे कायोत्सर्ग करुं' एवा प्रकारनी अहाहिमकाथी नहीं परतुं पोतानी ऊंमरने अनुसारे, ठुंठानी जेम ऊर्ध्वकायावाळो (= ऊभा-- ऊभा), निष्प्रकंप रीते शत्रु--मित्रने विशे समान दृष्टि राखीने कायोत्सर्गने करे. 'तु' शब्दथी भिक्षा माटे जवुं विगेरे बधा अनुष्ठानो आ प्रमाणे 'माया विना' विगेरे विशेषणोथी युक्त बनीने करे. 11948811 इदानीं वयो बलं चाधिकृत्य कायोत्सर्गकरणविधिमभिधत्ते. 25 अवतरणिका : हवे ऊंमर अने बळने आश्रयीने कायोत्सर्ग ka2वानी विधिने कहे छे छे गाथार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थ : (ऊंमर अने बळने आश्रयीने अहीं चतुर्थंगी जाणवी. ते आ प्रमाणे - (1) युवान अने बळवान होय, (2) युवान पण दुर्बळ होय, (3) वृद्ध अने बळवान होय, (4) वृद्ध अने दुर्बळ होय. आ चारे भांगामां जेनुं जेटलुं बळ होय ते प्रमाणे कायोत्सर्ग करे परंतु अभिमानथी 30 न करे, अर्थात् पोतानुं बळ न होवा छतां आ बळवान वृद्धनी समान केवी रीते थाउं' (अर्थात् ते 27. सप्तानां प्रकृतीनामभ्यन्तरे तु कोटीकोट्याः । कृत्वा सागरोपमाणां यदि लभते चतुर्णामन्यतरत् (तर्हि नमते) III Page #118 -------------------------------------------------------------------------- ________________ शठ अने विधिद्वार (नि. 1546-48) 2 107 इत्यबलवतापि स्थातव्यम्, उत्तरत्रासमाधिग्लानादावधिकरणसम्भवादिति गाथार्थः ॥ 1445 ॥ गतं सप्रसङ्गमशठद्वारं, साम्प्रतं शठद्वारावसरस्तत्रेयं गाथा - पयलायै पडिपुच्छर्3a कंटययवियारपासवणधम्मे । नियडी गेलन्नं वा करेइ कूडं हवै एयं ॥ 1546 ॥ कायोत्सर्गकरणवेलायां मायया प्रचलयति-निद्रां गच्छति, प्रतिपृच्छति सूत्रमर्थं वा, कण्टकं 5 अपनयति, 'viyAra'tti पुरीषपरित्यागाय गच्छति, 'पासवणेऽत्ति कायिकां व्युत्सृजति 'धम्मे ऽत्ति धर्मं कथयति, 'निकृत्या' मायया ग्लानत्वं वा करोति कूटं भवत्येतद्-अनुष्ठानमिति गाथार्थः I14द्दा गतं शठद्वारम्, अधुना विधिद्वारमाख्यायते, तत्रेयं गाथा - पुव्वं ठंति य गुरुणो गुरुणा उस्सारियंमि पारेति । ठायंति सविसेसं तरुणा उ अनूणविरिया उ ॥ 1547 ॥ चौरंगुल मुहपत्ती उज्जूए डब्बहत्थ रयहरणं । वोसट्ठचत्तदेहो काउस्सग्गं करिज्जाहि ॥ 1548 ॥ 'पुव्वं ठंति य गुरुणो' गाहा प्रकटार्था ॥ 1547 ॥ 'चौरंगुल 'त्ति चत्तारि अंगुलाणि पायाणं अंतरं करेयव्वं, 'मुहपोत्ति उज्जुए ऽत्ति दाहिणहत्थेण मुहपोत्तिया घेत्तव्वा, डब्बहत्थे रयहरणं 15 जेटलो कायोत्सर्ग करे छे एटलो मोटो कायोत्सर्ग हुं पण केम न करुं?) आवा प्रकारना अभिमानथी बळ विनाना साधुए मोटा कायोत्सर्ग करवा नहीं, कारण के आवा कायोत्सर्ग करवामां पछीथी असमाधि, मांदगी विगेरे थवाथी हिंसा थवानो संभव छे. 154पा. अवतरणिका : प्रसंगसहित अशठद्वार पूर्ण थयुं. हवे शठारनो अवसर छे. तेमां आ प्रमाणेनी गाथा जाणवी ? . ' गाथार्थ : टीकार्य प्रमाणे जाणवो. टीकार्थ : कायोत्सर्ग करवाना समये साधु मायाथी सूई जाय अर्थात् ऊंधे. अथवा सूत्र के अर्थने पूछे (पण कायोत्सर्ग न करे.) अथवा कांटो काढवा बेसी जाय, अथवा वडीनीति माटे जाय, मात्रु करवा जाय, धर्मकथा करवा बेसी जाय, अथवा मायाथी बिमार पडे. (A प्रमाणे करवाथी तेनुं ते) अनुष्ठान खोटुं थाय छे, (अर्थात् स्वकर्मक्षय करनारुं बनतुं नथी.) II1546ल्ल् अवतरणिका : शठद्वार पूर्ण थयुं. हवे विधिद्वार कहेवाय छे. तेमां आ गाथा छे के गाथार्थ : बंने गाथाओना अर्थ टीकार्य प्रमाणे जाणवो. टीकार्थ: गुरु करता पहेलां कायोत्सर्ग चालु करे, गुरुना पार्या पछी कायोत्सर्ग साधुओ पारे. जेमनुं बळ हीन थयुं नथी तेवा बळवान तरुणो वधारे पण कायोत्सर्ग करे. ./1547ई तेमां be paga vaccenuM अंतर (आगळथी) चारआंगळ जेटलुं राखे. जमणा हाथे मुहपत्तिने पकडे. डाबा हाथे 30 रजोहरण राखे, आ प्रमाणेनी विधिवडे व्युत्कृष्ट अने व्यक्त देहवाळो साधु कायोत्सर्ग करे. 20 25 Page #119 -------------------------------------------------------------------------- ________________ 108 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) कायव्वं, एतेण विहिणा 'वोसट्टचत्तदेहो ऽत्ति पूर्ववत्, काउस्सग्गं करिज्जाहित्ति गाथार्थः ॥ 1548 ॥ गतं विधिद्वारम् अधुना दोषद्वारावसरः, तत्रेदं गाथाद्वयं घोडग लयाइ खंभे कुड्डे माले अ सवरि वहु नियले । लंबुत्तर ण उद्धी संजय खलि णे य] वायसकविट्ठे ॥ 1549 ॥ सीसुक्कंपिय मूई अंगुलिभमुहा य वारुणी पेहा । नाभीकरयलकुप्पर उस्सारिय पारियंमि थुई ॥ 1550 ॥ व्याख्या - आसोव्व विसमपायं आउंटावित्तु ठाइ उस्सग्गं । कंपइ काउस्सग्गे लयव्व खरपवणसंगेणं ॥ 1 ॥ खंभे वा कुड्डे वा अवठंभिय कुणति काउसग्गं तु । माले य उत्तमंगं अवठंभिय ठाइ उस्सग्गं ॥ 2 ॥ सबरी वसणविरहिया करेहि सागारियं जह ठवेइ । ठऊण 10 गुज्झदेसं करेहि इय कुणै उस्सग्गं ॥ 3 ॥ अवणामिउत्तमंगो काउस्सग्गं जहा कुलवहुव्व । नियलियओविव चलणे वित्थारिय अहव मेलविउं ॥ 4 ॥ काऊण चोलपट्टं अविधीए नाभिमंडलस्सुवरिं । हिट्ठा य जाणुमित्तं चिट्ठई लंबुत्तरुस्सग्गं ॥ 5 ॥ उच्छाईऊण य थणे चोलगपट्टेण ठाइ उस्सग्गं । दंसाइरक्खणट्ठा अहवा अन्नाणदोसेणं ॥ 6 ॥ मेलित्तु पहियाओ चलणे वित्थारिऊण (व्युत्क्रुष्टदेह एटले परिषहोने सहन करवानी तैयारी साथे देहनो त्याग करनार, अने त्यक्तदेह 15 एटले देह परनुं ममत्व छोडनार.) 1548 अवतरणिका : विधिद्वार पूर्ण थयुं. हवे दोषद्वारनो अवसर छे. तेमां आ बे गाथाओ जाणवी गाथार्थ : बंने गाथाओनो अर्थ टीकार्थ प्रमाणे जाणवो. टीकार्थ : (कायोत्सर्गसंबंधी दोषो आ प्रमाणे जाणवा -) (1) घोटकदोष H घोडानी जेम पग 20 वांको राखीने कायोत्सर्ग करे. (2) लतादोष : कर्कशपवनना संगथी जेम वेलडी कंपे तेम कायोत्सर्गमां शरीर कंपे. (3) स्तंभदोषः थांभले के दिवाल उपर टेको राखीने कायोत्सर्ग करे. (4) मालादोष : उपरना भागरूप मालमां पोताना मस्तकने टेकीने कायोत्सर्ग करे. (5) शबरीदोष H शबरी एटले आदिवासी स्त्री, ते स्त्री वस्त्रोथी रहित होय त्यारे पोताना हाथोवडे गुप्त अंगोने जेम छुपावे ते रीते पोताना हाथोवडे गुप्त अंगोने छुपावीने कायोत्सर्ग करे. : (6) वध्दोष : कुलवधूनी जेम मस्तक नमावीने कायोत्सर्ग करे. (7) निगडदोष : सांकळथी जाणे के पगो बांधेला होय तेम बंने पगोने पहोळा करीने के भेगा करीने कायोत्सर्ग करे. (8) लंबुत्तरदोष : चोलपट्टाने अविधिथी पहेरीने एटले के नाभिथी चार आंगळ नीचे अने घुंटणथी चार आंगळ उपर पहेरवाने बदले नाभिथी u52 अने घुंटण सुधी चोलपट्टो पहेरीने कायोत्सर्ग करे. (9) स्तनदोष : दंश--मशक विगेरेथी रक्षण मेळववा माटे के अज्ञानने लीधे चोलपट्टाथी 30 (अथवा कोइपण वस्त्रोथी) स्तनोने (= छातीना भागने) ढांकीने कायोत्सर्ग करे. (10) ऊध्धिकादोष H ते बे प्रकारे छे - बाह्य अने अत्यंतर. तेमां पगनी एडीओ भेगी करे अने आगळनो भाग पहोळो 5 25 - Page #120 -------------------------------------------------------------------------- ________________ कायो. करणमां मायावीने थतां दोषो (नि. 1550) मा 109 बाहिरओ । ठाउस्सग्गं एसो बाहिरौद्धी मुणेयव्वो ॥ 7 ॥ अंगुढे मेलविउं वित्थारिय पण्हियाओ बाहिं तु । ठाउस्सग्गं एसो भणिओ अभितरुद्धित्ति ॥ 8 ॥ कप्पं वा पट्ट वा पाइणिउं संजइव्व उस्सग्गं । ठाइ य खलिणं व जहा रयहरणं अग्गओ काउं ॥ 9 ॥ भामेइ तहा दिढेइ चलचित्तो वायसोव्व उस्सग्गे । छप्पइआण भएणं कुणई अ पढें कविटुं व ॥ 10 ॥ सीसं पकंपमाणो जक्खाइट्ठव्व कुणै उस्सग्गं । मूयव्व हुअहुअंतो तहेव छिज्जंतमाईसु ॥ 11 ॥ अंगुलिभमुहाओवि य चालतो तहय कुणै 5 उस्सग्गं । आलावगगणणट्ठा संठवणत्थं च जोगाणं ॥ 12 ॥ काउस्सग्गंमि ठिओ सुरा जह बुडबुडेइ अव्वत्तं । अणुपेहंतो तह वानरुव्व चालेइ ओट्ठउडे ॥ 13 ॥ एए काउस्सग्गं कुणमाणेण विबुहेण दोसा उ । सम्मं परिहरियव्वा जिणपङिकुट्ठत्तिकाऊणं ॥ 14 ॥ _ 'नाभीकरयलकुप्पर उस्सारे पारियंमि thui'tti नियुक्तिगाथाशकलं लेशतोऽदुष्टकायोत्सर्गावस्थानप्रदर्शनपरं विध्यन्तरसंग्रहपरं च, तत्र 'नाभित्ति नाभीओ हेट्ठा चोलपट्टगो कायव्वो, 10 करयलेत्ति सामण्णेणं हेट्ठा पलंबकरयले ऽजाव कोप्परे ऽत्ति सोऽविय कोप्परेहिं धरेयव्वो, एवंभूतेन करीने कायोत्सर्गमां ऊभो रहे ते बाह्योद्धिका अने एडीओ पहोळी अने आगळनो भाग भेगो करीने ऊभो रहे ते अत्यंतरोद्धिको जाणवी. (11) संयती दोष H वस्त्रने के चोलपट्टाने साध्वीनी जेम ओढीने (एटले के बंने खभाना भागो ढंकाय ते रीते ओढीने) कायोत्सर्ग करे. (12) खलीनदोष : घोडाना मोढामां रहेला चाकडा (गाम)नी जेम रजोहरणने आगळ (अर्थात् दशीओ आगळ रहे 15 अने दांडी पाछळ रहे ए रीते) पकडीने ऊभो रहे. (13) वायसदोष : चंचलचित्तवाळो साधु कायोत्सर्गमां कागडानी जेम आंखनी कीकीओ भाडे. (14) कपित्थ दोष : कपित्थ एटले कोठानुं फळ, जूना भयथी चोलपट्टाने कोठानी जेम डूचो vALIne be paga vacce भरावीने कायोत्सर्ग करे. (15) शीर्षोल्डंपित दोष H जाणे के कोई यक्ष शरीरमां पेस्यो होय तेनी जेम मस्तकने धूनावतो कायोत्सर्ग करे. (16) मूकदोष H ज्यां कायोत्सर्ग करवा ऊभो होय त्यां नजीकमां कोई 20 वनस्पति विगेरे छेदतुं होय त्यारे तेने छेदतो अटकाववा मूंगा व्यक्तिनी जेम "हुं हुं करतो कायोत्सर्ग करे. (17) अंगुलिकाबूदोष : आलापकोनी गणतरी करवा माटे आंगळीओने चलावता कायोत्सर्ग करे. तेम ज सामेवाळाना कोई वर्तनथी पोताने अशांति थती जोईने पोताना मन-वचन-कायानी शांति माटे सामेवाळाने ते वर्तनथी अटकाववा भवाने आम-तेम फेरवे. (18) वारुणीदोष H कायोत्सर्गमां रहीने दारूडियानी जेम अव्यक्त अवाजने करे = अव्यक्तपणे बडबड करे. (19) 25 प्रेक्षादोष : नमस्कारादिनुं चिंतन करतो ते वांदरानी जेम होठोने हलावे. कायोत्सर्ग करनारा एवा पंडित जनोए आ ओगणीस दोषो जिनीवडे निषेधायेला होवाथी सम्यम् रीते त्यागवा जोइए. नामीयत... विगेरे गाथानो पाछलो भाग संक्षेपथी कायोत्सर्गमां सारी रीते रहेवानुं जणावनार अने अन्य विधिनो संग्रह करनार जाणवो. तेमां नम' एटले चोलपट्टो नाभिथी चार आंगळ नीचे पहेरवो. "रयत्न' अर्थात् सामान्यथी हाथ घूंटण तरफ लटकता राखवा. "नाव कोर्पोरे' एटले ते 30 28. नाभितोऽधस्तात् चोलपट्टकः कर्त्तव्यः, करतलेति सामान्येन अधस्तात् प्रलम्बकरतलः यावत् कूर्पराभ्यांसोऽपि च कूर्पराभ्यां धारयितव्यः, Page #121 -------------------------------------------------------------------------- ________________ 1.10 क मापश्यनियुजित * रिमद्रीयवृत्ति * समाषांतर (मा-7) कायोत्सर्गः कार्यः, उस्सारिए य-काउस्सग्गे पारिए नमोक्कारेण अवसाणे थुई दायव्वेति गाथार्थः ॥ 1549-50 ॥ गतं प्रासङ्गिकं, साम्प्रतं कस्येति द्वारं व्याख्यायते, तत्रोक्तदोषरहितोऽपि यस्यायं कायोत्सर्गो यथोक्तफलो भवति तमुपदर्शयन्नाह - वासीचंदणकप्पो जो मरणे जीविए य समसण्णो । ' देहे य अपडिबद्धो काउस्सग्गो हवै तस्स ॥ 1551 ॥ तिविहाणुवसग्गाणं दिव्वाणं माणुसाण तिरियाणं । सम्ममहियासणाए काउस्सग्गो हवै सुद्धो ॥ 1552 ॥ इहलोगंमि सुभद्दा राया उइओद सिट्ठिभज्जा य । 10 सोदासखग्गथंभण सिद्धी सग्गो य परलोए ॥ 1553 ॥ 'वासीचंदनकप्पोऽगाहा व्याख्या-वासीचन्दनकल्प:-उपकार्यपकारिणोर्मध्यस्थः, उक्तं ca"jo चंदणेण बाहुं आलिंपइ वासिणा व तच्छेइ । संथुणै जो व निदै महरिसिणो तत्थ समभावा ॥ 1 ॥ " अनेन परं प्रति नाध्यस्थ्यमुक्तं भवति, तथा यो मरणे-प्राणत्यागलक्षणे जीविते च प्राणसंधारणलक्षणे चशब्दादिहलोकादौ च समसञः तुल्यबुद्धिरित्यर्थः, अनेन चात्मानं प्रति 15 माध्यस्थ्यमुक्तं भवति, तथा देहे च-शरीरे चाप्रतिबद्धः चशब्दादुपकरणादौ च, कायोत्सर्गो चोलपट्टो पण बंने हाथनी कोणीवडे पकडी राखवो. आ रीते थैने कायोत्सर्ग करवो. "नमो अरिहंताण' कहीने कायोत्सर्ग पार्या बाद स्तुति बोलवी. 1549-50नी सवत29t : प्रासंनिस् पात पू 57. वे 'कस्य' dvA2नु व्याज्यान राय छे. तेमा उपरोक्त दोषोथी रहित एवो पण कायोत्सर्ग जेने यथोक्त फळवाळो थाय छे, ते जीवने जणावतां 20 53 छ - गाथा : टीकार्य प्रमाणे जाणवो. टीकार्थ : वासीचंदनकल्प एटले के (वासी = छरी जेवुं शस्त्रविशेष. तेनावडे कोई शरीरने कापवाद्वारा अपकार करनार होय के गोशीर्ष विगेरे चंदनवडे आलिंपन करवाद्वारा उपकार करनार होय) आ उपकारी के अपकारी उपर राग-द्वेष विनानो मध्यस्थ कह्युं छे - "जे चंदनवडे भुजाओनुं 25 आलिंपन करे के वासीवडे छोले, जे पोतानी प्रशंसा करतुं होय के कोई पोतानी निंदा करतुं होय, भाषियो मावा 648103 a54 52 समानभाववाणा डोय छे.' ॥ 75. भा. -82 ॥ आ विशेषणथी साधुनुं बीजा प्रत्ये माध्यथ्य कह्युं. तथा जे प्राणोना त्यागरूप मरणने विशे अने प्राणना धारणरूप जीवनने विशे - "घ' शब्दथी आलोक अने परलोकने विशे तुल्य बुद्धिवाळो छे. आ विशेषणथी साधुनुं पोताना प्रत्ये माध्यच्य कह्युं. 30 तथा शरीरने विशे भने 'च' 206थी. 75.424विरेने विशे मप्रतिबद्ध = भू विनानो छे. 29. उत्सारिते च-कायोत्सर्गे पारिते नमस्कारेणावसाने स्तुतिर्दातव्या । यश्चन्दनेन बाहुमालिम्पति वास्या वा तक्षयति । संस्तौति यो वा निन्दति महर्षयस्तत्र समभावाः ॥ 1 ॥ Page #122 -------------------------------------------------------------------------- ________________ कायोत्सर्गनुं फळ (नि. 1552) थी 111 यथोक्तफलो भवति तस्येति गाथार्थः ॥ 1551 ॥ तथा-'तिविहाणुवसग्गाणं' गाहा, त्रिविधानांत्रिप्रकाराणां उपसर्गाणां दिव्यानां-व्यन्तरादिकृतानां मानुषाणां-म्लेच्छादिकृतानां तैरश्चानांसिंहादिकृतानां सम्यक्-मध्यस्थभावेन अतिसहनया सत्या कयोत्सर्गो भवति शुद्धः-अविपरीत इत्यर्थः । ततश्चोपसर्गसहिष्णोः कायोत्सर्गो भवतीति गाथार्थः ॥ 1552 ॥ द्वारं । साम्प्रतं फलद्वारमभिधीयते, तच्च फलमिहलोकपरलोकापेक्षया द्विधा भवति, तथा चाह ग्रन्थकारः- 5 'इहलोगंमि' गाहा व्याख्या-इहलोके यत् कायोत्सर्गफलं तत्र सुभद्रोदाहरणं-कथं ?, वसंतपुरं नगरं, तत्थ जियसुत्तराया, जिणदत्तो सेट्ठी संजयसड्डओ, तस्स सुभद्दा दारिया धुया, अतीवरूवस्सिणी ओरालियसरीरा साविगा य, सो तं असाहमियाणं न देइ, तच्चनियसड्डेणं चंपाओ वाणिज्जगएण दिट्ठा, तीए रूवलोभेण कवडसड्डओ जाओ, धम्मं सुणेइ, जिणसाहू पूजेइ, अण्णया भावो समुप्पण्णो, आयरियाणं आलोएइ, तेहिवि अणुसासिओ, जिणदत्तेणवि से भावं 10 आवा साधुनो कायोत्सर्ग यथोक्तफलने = स्वकर्मना क्षयरूप फलने आपनारो छे. 155ना तथा त्रण प्रकारना उपसर्गोने एटले व्यंतरादिकृत दिव्य, हलकी जातिवाळा एवा मनुष्य विगेरे द्वारा करायेला मानुष अने सिंहादिकृत तिर्यंचसंबंधी उपसर्गोने जे साधु मध्यस्थभाववडे सहन करे छे ते साधुनो कायोत्सर्ग शुद्ध = अविपरीत थाय छे. तेथी भावार्थ ए छे के जे उपसर्गोने सहन करनार छे तेनो कायोत्सर्ग थाय छे, (अर्थात् यथाक्तरूलवाळो थाय छे.) I15परा 15 हवे फलधार कहेवाय छे. अने ते फल आलोक अने परलोकनी अपेक्षाए बे प्रकारनुं छे. आ ज वात ग्रंथकारश्री करे छे - आलोकमां जे कायोत्सर्गनुं फल छे तेमां सुभद्रानुं उदाहरण छे. केवी रीते ? ते कहे छे - # कायो. ना आलोकफल उपर सुभद्रा विगेरेना दष्टान्तो , वसंतपुर नगरमां जितशत्रु राजा हतो. त्यां जिनदत्तनामनो श्रेष्ठि साधुओ प्रत्ये भक्ति- 20 बहुमानवाळो हतो. तेने सुभद्रानामनी दीकरी हती. ते अत्यंतरूपवान, सुंदर शरीरवाळी अने श्राविका हती. जिनदत्त पोतानी दीकरीने असमानधर्मवाळा (= मिथ्यात्वी) साथे परणावा मांगतो नहतो. एकवार चंपानगरीथी (वसंतपुर) वेपार माटे गयेला बौद्धधर्मप्रिय एवा एक वेपारीए सुभद्राने जोई. तेणीना रूपना लोभथी ते कपटी श्रावक थयो. (अर्थात् मायाथी तेणे श्रावकपणुं स्वीकार्युं.) ते धर्म सांभळे छे. जिनेश्वरदेव अने साधुओनी पूजा करे छे. आम करता-करता) तेणे 25 एकवार वास्तविक जिनधर्म प्रत्ये रूचि उत्पन्न थई. पोतानी ते मायानी आचार्य पासे आलोचना करी. आचार्युं पण तेने हितशिक्षा आपी. जिनदत्त 30. वसन्तपुरं नगरं, तत्र जितशत्रू राजा, जिनदत्तः श्रेष्ठी संयतश्राद्धः, तस्य सुभद्रा बालिका दुहिताऽतीव रूपिणी उदारशरीरा श्राविका च, स तामसाधार्मिकाय न ददाति, तच्चनिकश्राद्धेन चम्पातो वाणिज्यगतेन दृष्टा, तस्या रूपलोभेन कपटश्राद्धो जातः, धर्मं शृणोति, जिनसाधून् पूजयति, अन्यदा भावः समुत्पन्नः, 30 आचार्याणां कथयति, तैरप्यनुशिष्टः, जिनदत्तेनापि तस्य भावं Page #123 -------------------------------------------------------------------------- ________________ Avazya'niyukti * हरिभद्रीयवृत्ति * सभाषांतर (भाग-9) " धूयादिण्णा, वित्तो विवाहो, केच्चिरकालस्सवि सो तं गहाय चंपं गओ, नणंदसासुमाइयाओ तच्चण्णियसड्डिगाओ तं खिसंति, तओ जुयगं घरं कयं तत्थाणेगे समणा समणीओ य पाउग्गनिमित्तमागच्छंति, ततो तच्चण्णिग्गसड्डिया भांति - एसा संजयाणं दढं अणुरत्तत्ति, भत्तारो से न पत्तियैत्ति, अण्णया कोई वण्णरूवाइगुणगणपुन्नो, तरुणभिक्खू पाउग्गनिमित्तं गओ, तस्स 5 य वाद्धयं अच्छिमि कणगं पविट्टं, सुभद्दाए तं जीहाए लिहिऊण कड्डितं, तस्स निलाडे तिलओ संकंतो, तेणवि अणुवउत्तेण ण जाणिओ, सो नीसरति ताव तच्चणिगसड्डिगाहिं अथक्कागयस्स भत्तारस्स स दंसिओ, पेच्छ इमं वीसत्थरमियसंकंतं सभज्जाए संतगं तिलगंति, तेणवि चिंतियंकिमिदमेवंपि होज्जा ?, अहवा बलवंतो विसया अणेगभवब्भत्थगा य किन्न होइत्ति ?, मंदनेहो जाओ, सुभद्दाए कहवि मुणिओ एस वुत्तंतो, चिंतियं च णाए - पावयणीओ एस उड्डाहो कहं 10 तेना सुंदर भावोने जाणीने पोतानी दीकरी आपी. बंनेनो विवाह थयो. केटलाक काळ पछी ते वेपारी सुभद्राने लैने चंपानगरीमां गयो. त्यां सुभद्रानी नणंद, सासु विगेरे बौद्धधर्मप्रिय होवाथी सुभद्रानो तिरस्कार करे छे. तेथी ते बंने जुदा घरमां रहेवा जाय छे. त्यां अनेक साधु-साध्वीओ पोताने प्रायोग्य आहार-पाणी माटे वहोरवा आवे छे. तेथी बौद्धधर्मप्रिय एवा सासु विगेरे पोताना दीकराने कहे छे--'आ सुभद्रा साधुओ उपर दृढ रागवाळी छे.' सुभद्रानो पति विश्वास करतो नथी. एकवार सुभद्राना घरे वर्ण, रूप विगेरे गुणोना समूहथ्री पूर्ण एवो युवान साधु प्रायोग्य वहोरवा गयो. त्यां तेना आंखमां पवनथी उडेलुं एक रजकण पेस्युं. सुभद्राए ते रजकणने पोतानी जीभथी बहार खेंची लीधुं. आम करवामां पोतानुं तिलक साधुना कपाळे लागी गयुं. उपयोग न होवाथी साधुने पण कपाळ उपर तिलक लाग्यानी खबर न पडी. ते घरमांथी बहार नीकळे छे. तेटलामां नंदण, सासु vigeree अकाळे घरे आवेला पोताना दीकराने साधु देखाड्यो. (अर्थात् 20 साधुना कपाळ उपर लागेल पोतानी पत्नीनुं तिलक देखाड्युं.) अने कह्युं,-- हे पुत्र ! आ प्रमाणे संक्रान्त थयेला तारी पत्निना तिलकने तुं विश्वासपूर्वक जो. 15 112 पतिए पण विचार्युं के - '(आटली धर्मिष्ठ पत्नी होवा छतां) शुं आवुं पण करी शके छे ? अथवा विषयो बळवान अने अनेकभवोथी अभ्यस्त छे तेथी शुं न थई शके ?" सुभद्रा उपरनो पतिनो स्नेह ओछो थयो. सुभद्राए तेनुं कारण कोइपण रीते जाणी लीधुं. तेणीए विचार्युं - "A 25 31. ज्ञात्वा दुहिता दत्ता, वृत्तो विवाहः, कियच्चिरेण कालेन सोऽपि तां गृहीत्वा चम्पां गतः, ननन्दृश्वश्वादिकास्तच्चनिक श्राद्ध्यस्तां निन्दन्ति, ततः पृथग्गृहं कृतं, तत्रानेके श्रमणाः श्रमण्यश्च प्रायोग्यनिमित्तमागच्छन्ति, तच्चनिक श्राद्ध्यो भणन्ति - एषा संयतेषु दृढमनुरक्तेति भर्त्ता तस्या न प्रत्येतीति, अन्यदा कोऽपि वर्णरूपादिगुणगणपूर्णस्तरुणभिक्षुः प्रायोग्यनिमित्तं गतः, तस्य च वायूद्भुतं रजोऽक्षिण प्रविष्टं, सुभद्रया तज्जिह्वयोल्लिख्य कृष्टं, तस्य ललाटे तिलकः संक्रान्तः, तेनाप्यनुपयुक्तेन न ज्ञातः, स निस्सरति तावत्तच्चनिक30 श्राद्धीभिरकाण्डागताय भर्त्रे स दर्शितः, पश्येदं विश्वस्तरमितिसंक्रान्तं स्वभार्यायाः सत्कं तिलकमिति, तेनापि चिन्तितं किमिदमेवमपि भवेत् ?, अथवा बलवन्तो विषया अनेकभवाभ्यस्तकाश्चेति किं न भवतीति, मन्दस्नेहो जातः, सुभद्रया कथमपि ज्ञात एष वृत्तान्तः, चिन्तितं चानया - प्रावचनिक एष उड्डाहः कथं Page #124 -------------------------------------------------------------------------- ________________ सुभद्रानुं उदाहरण (नि. 1552) 113 फेडितो त्ति, पवयणदेवयमभिसंधारिऊण रयणीए काउस्सग्गं ठिया, अहासंनिहिया काइ देवया तीए सीलसमायारं नाऊण आगया, भणियं च तीए-किं ते पियं करेमित्ति, तीए भणियं-उड्डाहं फेडेहि, देवयाए भणियं-फेडेमि, पच्चूसे इमाए नयरीए दाराणि थंभेमि, तओ आउलग्गेसु नागरेसु आगासत्था भणिस्सामि-जाए परपुरिसो मणेणावि न चिंतिओ सा इत्थिया चालणीए पाणियं छोणं गंतूणं तिण्णि वारे छंटेउं उग्घाडाणि भविस्संति, तओ तुमं विण्णासिते 5 सेसनागरिगाहिंतो पच्छा जाएज्जासि, तओ उग्घाडेहिसि, तओ फिट्टिहित्ति उड्डाहो, पसंसं च पाविहिसि, तहेव कयं पसंसं च पत्ता, एयं इहलोइयं काउस्सग्गफलं, अन्ने भणंति-वाणारसीए सुभद्दाए काउस्सग्गो कओ, एलगच्छुप्पत्ती भाणियव्वा । राया उदिओदएऽत्ति, उदितोदयस्स रण्णो प्रवचनसंबंधी हीलना केवी रीते दूर करायेली थाय? (अर्थात् कया उपायथी तेने दूर करुं?)" सुभद्रा शासनदेवतानो संकल्प करीने रात्रिए कायोत्सर्गमां ऊभी रही. आजुबाजुमां रहेल कोई देवी 10 तीन सपालनमा माया2ने एआने त्यां मावी सने सयुं - "पोल, हुं शुं तसं प्रिय OM ?" सुभद्रामे धुं - "अवयनहीलनाने dU2 रो." . | देवीए कह्युं - "हुं दूर करुं छुं. तेमां सवारे हुं नगरना द्वारोने बंध करी दईश. नगरना दरवाजा बंध होवाथी लोको ज्यारे आकुल-व्याकुल थशे, त्यारे आकाशमां रहीने हुं कहीश के - जे स्त्रीए मनथी पण परपुरुष इश्यो नथी ते स्त्री चालणीमां पाणीने भरीने दरवाजा पासे आवीने 15 त्रण वार पाणीना छांटणा करशे त्यारे दरवाजा खूली जशे. आ सांभळीने तारा सिवायनी नगरनी शेष स्त्रीओ खोली नहीं शके त्यारे तुं दरवाजो खोली आपवानी मांगणी करजे. जेथी तुं दरवाजो खोली शकीश. अने आ रीते प्रवचनहीलना दूर थतां तुं प्रशंसाने पामीश." तेणीए ए प्रमाणे कर्युं अने प्रशंसाने पामी. आ आलोकसंबंधी कायोत्सर्गनुं फल कह्युं. केटलाको आ प्रमाणे कहे छे के - वाराणसीनगरीमां सुभद्राए कायोत्सर्ग कर्यो (जेथी देवे आवीने तरत मरेला बकरानी आंखो लगाडी.) 20 अहीं एडकाक्षनी उत्पत्ति कहेवी. (A कथानक भाग-6 पृ.165 अनिश्रितोपधाननामना चोथा योगसंग्रहमांथी जाणी लेवुं.) (2) पोतानी राणीने मेळववाना लोभथी आवेला धर्मचि राजाथी घेरायेला उदितोदितराजानो 32. स्फेटितो भवतीति ?, प्रवचनदेवतामभिसंधार्य रजनौ कायोत्सर्गे स्थिता, यथासन्निहिता काचिद्देवता तस्याः शीलसमाचारं ज्ञात्वाऽऽगता, भणितं च तया-किं ते प्रियं करोमीति, तया भणितं-उड्डाहं स्फेटय, 25 देवतया भणितं-स्फेटयामि, प्रत्यूषेऽस्या नगर्या द्वाराणि स्थगिष्यामि, ततोऽऽकुलितेषु नागरेषु आकाशस्था भणिष्यामि-यया परपुरुषो मनसाऽपि न चिन्तितः सा स्त्री चालिन्यामुदकं क्षिप्त्वा गत्वा त्रीन् वारान् छण्टयति उद्घाटानि भविष्यन्ति, ततस्त्वं विन्यासिते शेषनागरिकाभिस्ततो पश्चाद्याचेः, तत उद्घाटयिष्यसि ततः स्फेटिष्यतीत्युड्डाहः प्रशंसां च प्राप्स्यसि, तथैव कृतं, प्रशंसां च प्राप्ता, एतत्तावदेहलौकिकं कायोत्सर्गफलं, अन्ये भणन्ति-वाराणस्यां सुभद्रया कायोत्सर्गः कृतः, एडकाक्षोत्पत्तिर्भणितव्या । राजा उदितोदय इति, 30 उदितोदयस्य राज्ञः Page #125 -------------------------------------------------------------------------- ________________ 114 ज आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) भइज्जालोभागयणिवरोहियस्स उवसग्गसमणं जायं, कहाणगं जहा नमोक्कारे । 'सेट्ठिभज्जा यत्ति चंपाए सुदंसणो सेट्ठिपुत्तो, सो सावगो अट्ठमिचउद्दसीएसु चच्चरे उवासगपडिमं पडिवज्जइ, सो महादेवीए पत्थिज्जमाणो णिच्छइ, अण्णया वोसट्ठकाओ देवपडिमत्ति वत्थे चेडीए वेढिउं अंतेउरं अतिणीओ, देवीए निब्बंधेवि कए नेच्छइ, पउट्ठाए कोलाहलो कओ, रण्णा वज्झो आणत्तो, 5 निज्जमाणे भज्जाए से मित्तवतीए सावियाए सुतं, सव्वाणजक्खस्साराधणाए काउस्सग्गे ठिता, सुदंसणस्सवि अट्ठखंडाणि कीरंतुत्ति खंधे असी वाहितो, सव्वाणजक्खेण पुष्फदामं कतो, मुक्को रन्ना पूइतो, ताधे मित्तवतीए पारियं । तथा 'सोदास 'त्ति सोदासो राया, जहा नमोक्कारे, (कायोत्सर्गद्वारा) उपसर्ग शांत थई गयो. आ कथानक जे रीते नमस्कारनियुक्तिमां (भाग. 4 पृ. 172मां) आव्यु छे ते रीते अहीं जाणी लेवुं. (3) त्रीजुं उदाहरण श्रेष्ठिभार्यानुं छे - चंपानगरीमां 10 सुदर्शननामे श्रेष्ठिपुत्र हतो. ते श्रावक आठम-चौदसने दिवसे छ रस्ता ज्यां पडता होय तेवा चोकमां श्रावकप्रतिमाने स्वीकारे छे. महाराणीवडे प्रार्थना करावा छतां सुदर्शन इच्छतो नथी. एकवार ते पोतानी कायाने वोसिरावीने कायोत्सर्गमां रह्यो. (ते अवसरनो लाभ उठावी) दासी 'देवप्रतिमा छे' एम (माया करीने) वस्त्रमां लपेटीने सुदर्शनने अंतःपुरमां लईने आवी. देवीवडे घणो आग्रह कराया छतां ते इच्छतो नथी. तेथी वैष पामीने देवीए कोलाहल कर्यो. 15 राजाए सुदर्शनने मारी नाखवानी आज्ञा आपी. वध्यस्थाने ज्यारे सुदर्शनने लई जता हता त्यारे तेनी श्राविका पत्नी मित्रवतीए आ वात सांभळी. ते सर्वाननामना यक्षनी आराधना माटे कायोत्सर्गमां रही. सुदर्शनना आठ टुकडा थाओ एम विचारी ज्यां वध करनारावडे तलवार खभा उपर मारवा उंचकाई एटलामां सर्वानयक्षे तलवारनी पुष्पमाळा बनावी दीधी. आ जोईने राजाए तेने छोडी मूक्यो अने तेनी पूजा करी. त्यार पछी मित्रवतीए कायोत्सर्ग पार्यो. (4) चोथुं सोदासराजानुं दृष्टान्त जे रीते नमस्कारनियुक्तिमां (भाग-4 पृ. 87) छे. ते रीते त्यांथी जाणी लेवुं. (जो के ते दष्टान्तमां क्यांय कायोत्सर्गनी वात आवती नथी छतां अहीं हवे पछीनुं जे गेंडानुं दृष्टान्त आपवाना छे. तेनी जेम अहीं आ दष्टान्तमां पण संभवित लागे छे अर्थात् मांसप्रिय एवो सोदास ज्यारे साधुओने मारवा जाय छे त्यारे साधुओ कायोत्सर्गमां ऊभा रह्या हशे. तेने जोइने सोदासराजा पण शांत थई धर्म पाम्यो. एवुं कंईक होवुं जोइए.) (5) गेंडानुं 25 अटकवुं - कोई पूर्वभवमां श्रमण्यनी विराधनाने कारणे जंगलमां गेंडा तरीके उत्पन्न थयो. ते 33. भार्यालोभागतराजरोधितस्योपसर्गप्रशमनं जातं, कथानकं यथा नमस्कारे । श्रेष्ठिभार्या चेति चम्पायां सुदर्शनः श्रेष्ठिपुत्रः, स श्रावकोऽष्टमीचतुर्दश्योश्चत्वरे उपासकप्रतिमां प्रतिपद्यते, स महादेव्या प्रार्थ्यमानो नेच्छति, अन्यदा व्युत्सृष्टकायो देवप्रतिमेति चेट्या वस्त्रैर्वेष्टयित्वा अन्तःपुरमानीतः, देव्या निर्बन्धे कृतेऽपि नेच्छति, प्रद्विष्टया कोलाहलः कृतः, राज्ञा वध्य आज्ञप्तः, नीयमानो भार्यया तस्य मित्रवत्या श्राविकया 30 श्रुतः, सर्वाणयक्षस्य आराधनाय कायोत्सर्गे स्थिता, सुदर्शनस्याप्यष्ट खण्डा भवन्त्विति स्कन्धेऽसिः प्रहृतः, सर्वाणयक्षेण पुष्पदामीकृताः, मुक्तो राज्ञा पूजितः, तदा मित्रवत्या पारितः । सौदासेति सौदासो राजा, यथा नमस्कार, Page #126 -------------------------------------------------------------------------- ________________ 115 डायो नुं पारलौडीज (नि. 1543) 'खग्गथंभणे ऽत्ति कोइ विराहियसामण्णो खग्गो समुप्पण्णो, वट्टाए मारेति, साहू पहाविया, तेण दिट्ठा आगओ, इयरेवि काउस्सग्गेण ठिया, न पहवर्3a, पच्छा तं दण उवसंतो । एतदैहिकं फलं, 'सिद्धी सग्गो य परलोए ऽसिद्धि: - मोक्षः स्वर्गो - देवलोकः चशब्दात् चक्रवर्त्तित्वादि च परलोके फलमिति गाथार्थ: ॥ 1553 / / आह-सिद्धिः सकलकर्मक्षयादेवाप्यते, 'कृत्स्त्रकर्मक्षयान्मोक्षः' इति वचनात्, स कथं कायोत्सर्गफलमिति ?, उच्यते, कर्मक्षयस्यैव कायोत्सर्गफलत्वात्, परम्पराकारण - 5 स्यैव विवक्षितत्वात्, कायोत्सर्गफलत्वमेव कर्मक्षयस्य कथं?, यत आह भाष्यकार: जह करगओ निकिंतै दारुं इंतो पुणोवि वच्चंतो । इअ कंतंति सुविहिया काउस्सग्गेण कम्माई ॥ 239 ॥ ( bhA0 ) काउस्सग्गे जह सुट्ठियस्स भज्जंति अंगमंगाई । इय भिंदंति सुविहिया अट्ठविहं कम्मसंघायं ॥ 1554 ॥ अन्नं इमं सरीरं अन्नो जीवुत्ति एव कबुद्धी । दुक्खपरिकिलेसकरं छिंद ममत्तं सरीराओ ॥ 1555 ॥ जावैया किर दुक्खा संसारे जे मए समणुभूया । इत्तो दुव्विसहतरा नरसु अणोवमा दुक्खा ॥ 1556 ॥ तम्हा उ निम्ममेणं मुणिणा उवलद्धसुत्तसारेणं । काउस्सग्गो उग्गो कम्मखयट्ठाय कायव्व ॥ 1557 ॥ काउस्सग्गनिज्जुत्ती समत्ता ( ग्रन्थाग्र 2539 ) 10 मार्गमांथी जे पसार थाय तेने ते गेंडो मारी नांखे छे. एकवार साधुओ ते रस्तेथी नीकळ्या. गेंडाए साधुओने जोया. तेमने मारवा ते तरफ ते आव्यो. साधुओ पण कायोत्सर्गमां ऊभा रही गया. तेमना प्रभावथी गेंडो मारवा माटे समर्थ बनतो नथी. पाछळथी साधुओने जोइने ते उपशांत थयो. 20 आ कायोत्सर्गनुं ऐहिकफल जाणवुं. परलोकमां मोक्ष, देवलोक के '7' शब्दथी चक्रवर्ती विगेरे फळोनी प्राप्ति थाय छे. ॥ / 1553 / / शंका : कायोत्सर्गथी कर्मक्षयरूप फळ केवी रीते प्राप्त थाय ? समाधान : ते माटे भाष्यकार कहे छे - गाथार्थ : टीकार्थ प्रमाणे जाणवो. 15 अवतरणिका : शंका : 'संपूर्णकर्मोना क्षयथी मोक्ष थाय छे.' आवुं शास्त्रवचन होवाथी सकल कर्मोनो क्षय थवाथी जो मोक्ष प्राप्त थतो होय तो ते मोक्ष कायोत्सर्गनुं फळ केवी रीते कहेवाय ? समाधान : कर्मनो क्षय ए ज कायोत्सर्गनुं फळ छे. (अर्थात् कायोत्सर्गथी कर्मोनो क्षय थाय 25 अने कर्मना क्षयथी मोक्ष प्राप्त थाय. आ रीते) परंपराए ज अहीं कायोत्सर्गने मोक्षना कारण तरीकेनी विवा करेली जाणवी. तेन 34. खङ्गस्तम्भनमिति, कश्चिद्विराद्धश्रामण्यः खङ्गः समुत्पन्नः, वर्त्तन्यां मारयति, साधवः प्रधाविताः, दृष्टा आगतः इतरेऽपि कायोत्सर्गेण स्थिताः, न प्रभवति, पश्चात्तद्दृष्ट्वोपशान्तः । 30 Page #127 -------------------------------------------------------------------------- ________________ 116 ज आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * भाषांतर (भाग-3) व्याख्या-यथा 'करगतो ति करपत्रं निकृन्तति-छिनत्ति विदारयति दारु-काष्ठं, किं कुर्वन् ? -आगच्छन् पुनश्च व्रजन्नित्यर्थः, 'इय' एवं कृन्तन्ति सुविहिताः-साधवः कायोत्सर्गेण हेतुभूतेन कर्माणि-ज्ञानावरणीयादीनि, तथाऽन्यत्राप्युक्तं "संवरेण भवे गुत्तो, गुत्तीए संजमुत्तरो । संजमेण तवो होइ, तवाओ होइ निज्जरा ॥ 1 ॥ निज्जराएऽसुभं कम्मं, खिज्जई कमसो सया । आवस्सग5 जुत्तस्स, काउस्सग्गे विसेसओ ॥ 2 ॥ " इत्यादि, अयं गाथार्थः ॥ 239 ॥ अत्राह-किमिदमित्थमित्यत आह-'काउस्सग्गेऽगाहा व्याख्या-कायोत्सर्गे यथा सुस्थितस्य सतः भज्यन्ते अङ्गोपाङ्गानि 'इय' एवं चित्तनिरोधेन 'भिन्दन्ति' विदारयन्ति मुनिवरा:-साधवः अष्टविधं-अष्टप्रकारं कर्मसङ्घातंज्ञानावरणीयादिलक्षणमिति गाथार्थः ॥ 1554 ॥ आह-यदि कायोत्सर्गे सुस्थितस्य भज्यन्ते सोपान ततश वृष्टीपरत्नावामनेनेति ?, 3मत्रो, सौम्य ! मैवं- मन्न रू' TET, 10 व्याख्या-अन्यदिदं शरीरं निजकर्मोपात्तमालयमात्रमशाश्वतम्, अन्यो जीवोऽस्याधिष्ठाता. शाश्वतः स्वकृतकर्मफलोपभोक्ता य इदं त्यजत्येव, एवं कृतबुद्धिः सन् दुःखपरिक्लेशकरं छिद्धि ममत्वं शरीरात्, किं च यद्यनेनाप्यसारेण कश्चिदर्थः सम्पाद्यते पारलौकिकस्ततः सुतरां यत्नः कार्य इति टीकार्य : आवतुं-जतुं (अर्थात् घसातुं) एवुं करवत जेम लाकडाने छेदे छे तेम साधुओ कायोत्सर्गद्वारा ज्ञानावरणीयादि कर्मोने छेदे छे. तथा अन्यत्र पण कह्युं छे - "आवश्यक क्रियाओथी 15 युक्त जीवने संवरथी गुप्ति, गुप्तिथी उत्तरसंयम, संयमथी तप, तपथी निर्जरा ना निर्जराथी हंमेशा क्रमशः अशुभकर्मोनो क्षय थाय छे. जयारे कायोत्सर्गथी विशेष प्रकारे कर्मक्षय थाय छे. रा" विगेरे. | भा. - 239 . शंका : कायोत्सर्गथी कर्मक्षय थाय एवुं केम ? समाधान : जेम कायोत्सर्गमां सारी रीते रहेलाना अंगोपांग पीडाय छे ते ज प्रमाणे साधुओ 20 कायोत्सर्गमां चित्तनो निरोध करवाद्वारा ज्ञानावरणीयादि आठ प्रकारना कर्मसमूहने तोडे छे. 1554 शंका जो कायोत्सर्गमां रहेलाना अंगोपांग पीडाता होय तो ते अपकार स्पष्ट देखातो होवाथी आवा कायोत्सर्गवडे सर्युं, अर्थात् शा माटे आवो कायोत्सर्ग करवो जोईए ? समाधान : हे सौम्य ! तुं कहे छे ए प्रमाणे नथी. पोताना कर्मोथी प्राप्त करेलुं, आत्मने रहेवा मात्रनुं अशाश्वत स्थानरूप आ शरीर ए (आत्माथी) जुदुं छे. तथा आ शरीरमां रहेनार, शाश्वत, 25 स्वकृतकर्मोना फळने भोगवनार एवो जीव ए (शरीरथी) judo che je A शरीरने अवश्य छोडे ज छे, (अर्थात् आ शरीरने आजे नहीं तो काले अवश्य छोडवानुं ज छे) आवा प्रकारनी बुद्धिने करीने तुं दु:खरूप परिक्लेशने करनारा एवा शरीर परना ममत्वने छेदी नांख. (आशय ए छे के - "हुं कायोत्सर्ग करीश तो मारा अंगोपांगने पीडा थशे' एवा विचारथी कायोत्सर्गनो त्याग कर नहीं परंतु आ शरीर जीवथी जुदुं छे, अशाश्वत che vigere विचारवा द्वारा शरीर उपरना ममत्वभावने छोड.) 30 वळी असार एवा पण आ शरीरवडे जो कोई पारलौकिक प्रयोजन पूर्ण थतुं होय तो सुतरां ते 35. संवरेण भवेद्गुप्तो गुप्त्या संयमोत्तरो भवेत् । संयमेन तपो भवति तपसो भवति निर्ज्राः॥1॥nirjryaa'shubhN कर्म क्षीयते क्रमशः सदा । आवश्यकेन युक्तस्य कायोत्सर्गे विशेषतः ॥ 2 ॥ Page #128 -------------------------------------------------------------------------- ________________ कायो नी कर्तव्यता (नि. 1557) * 117 गाथार्थः ॥ 1555 ॥ किं चैवं च भावनीयम् - 'जावैया 'गाहा व्याख्या - यावन्त्यकृतजिनप्रणीतधर्मेण किलशब्दः परोक्षाप्तागमवादसंसूचकः दुःखानि शारीरमानसानि संसारे - तिर्यग्नरनारकामरभवानुभवलक्षणे यानि मया समनुभूतानि ततः - तेभ्यो दुर्विषहतराण्यग्रतोऽप्यकृतपुण्यानां नरकेषुसीमन्तकादिषु अनुपमानि--- उपमारहितानि दुःखानि, दुर्विषहत्वमेतेषां शेषगतिसमुत्थदुःखापेक्षयेति गाथार्थ:॥6॥ यतीनुं 'तद्दा' गाथा, तस्मात् तु निर्ममेन--ममत्वहितेन मुनिना--माधुना, 5 मूइर्तन ?--3पनाव्यसूत्रसारेळ-विज्ञातसूत्रपरमार्थनेत्वर्थ:, विं ?--Ayotsaf: 3115: प्र:shubhaadhyvsaayprblH कर्मक्षयार्थं न तु स्वर्गादिनिमित्तं कर्तव्य इति गाथार्थः ॥ 1557 ॥ उक्तोऽनुगमः, नयाः पूर्ववत् ॥ शिष्यहितायां कायोत्सर्गाध्ययनं समाप्तम् । "कायोत्सर्गविवरणं कृत्वा यदवाप्तमिह मया पुण्यम् । तेन खलु सर्वसत्त्वाः पञ्चविधं कायमुज्झन्तु ॥ 1 ॥ " ॥ इत्याचार्यश्रीहरिभद्रकृतायां शिष्यहिताख्यायामावश्यकवृत्तौ कायोत्सर्गाध्ययनं समाप्तं ॥ * अथ प्रत्येआध्यानाध्ययन 10 व्याख्यातं कायोत्सर्गाध्ययनं, अधुना प्रत्याख्यानाध्ययनमारभ्यते, अस्य चाय्म्भिस्म्ब्न्ध्ःप्रयोजन पूर्ण करवा माटे कायोत्सर्ग विगेरे करवामां यत्न करवा योग्य छे. 1555 वळी तारे आ रीते विचारवुं जोइए के ऽनाववा... था. अहीं 'ति' शब्द परोक्ष--आप्त-- 15 आगमवादनो संसूचक छे. (अहीं आशय एवो लागे छे के ग्रंथकारश्रीने आ आप्तागमवाद = आगम परंपराए प्राप्त थयुं छे एवुं जणावनार जित शब्द छे.) जिनप्रणीतधर्मनुं पालन न करवाने कारणे तिर्यंच, नर, नारक अने देवना भवोने अनुभववारूप आ संसारमां जेटला शारीर-मानस एवा जे दुःखो में भोगव्या छे तेना करता पण वधारे असह्य जेनो जोटो नथी तेवा दुःखो आपणी सामे रहेला एवा पण अमृतपुण्यवाळा जीवोने सीमन्तक विगेरे नरकावासोमां आवशे. (तेथी... 20 एम आगळनी गाथा साथे अन्वय जोडवो.) आ दुःखो नारक सिवायनी शेष गतिमां उत्पन्न थतां दुःखोनी अपेक्षाए असह्य जाणवा. / / 1556 ॥ आम घणा दुःखो भूतकाळमां सहन कर्या छे अने तेना करता पण वधारे असह्य दुःखो नारकमां सहन ka2वा पडशे जो धर्मनुं पालन नहीं करीए तो, तेथी सूत्रनुं रहस्य जेणे जाणेलुं छे एवा साधुए ममत्व विनाना थैने शुभ अध्यवसाय प्रबळ छे जेमां एवो कायोत्सर्ग स्वर्गादि माटे नहीं परंतु 25 कर्मक्षय माटे करवो जोइए. 1557ना अनुगम कह्यो. नयो पूर्वनी जेम जाणी लेवा. आ प्रमाणे आवश्यकसूत्रनी शिष्यहिता नामनी टीकाने विशे कायोत्सर्ग अध्ययन पूर्ण थयुं. आ कायोत्सर्गनुं विवेचन करीने में जे पुण्य प्राप्त कर्युं छे तेनाथी सर्वजीवो औदारिक विगेरे पंचविध शरीरने छोडनारा बनो. / / 1 / / * प्रत्याख्यान अध्ययन फ्र कायोत्सर्ग अध्ययन कह्युं. हवे प्रत्याख्यानाध्ययननो आरंभ कराय छे. तेनो संबंध आ प्रमाणे 30 Page #129 -------------------------------------------------------------------------- ________________ 118 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) अनन्तराध्ययने स्खलनविशेषतोऽपराधव्रणविशेषसम्भवे निन्दामात्रेणाशुद्धस्यौघतः प्रायश्चित्तभेषजेनापराधव्रणचिकित्सोक्ता, इह तु गुणधारणा प्रतिपाद्यते, भूयोऽपि मूलगुणोत्तरगुणधारणा कार्येति, सा च मूलगुणोत्तरगुणप्रत्याख्यानरूपेति तदत्र निरूप्यते, यद्वा कायोत्सर्गाध्ययने कायोत्सर्गकरणद्वारेण प्रागुपात्तकर्मक्षयः प्रतिपादितः, यथोक्तं 'जह करगओ नियंतई 'त्यादि, 5 'काउस्सग्गे जह सुट्टियस्से ऽत्यादि, इह तु प्रत्याख्यानकरणतः कर्मक्षयोपशमक्षयजं फलं प्रतिपाद्यते, वक्ष्यते च-'इहलोइयपरलोइय दुविह फलं होइ पच्चखाणस्स । इहलोए धम्मिलादी दामण्णगमाइ परलोए ॥ 1 ॥ पच्चक्खाणमिणं सेविऊण भावेण जिणवरुद्दिटुं । पत्ता अणंतजीवा सासयसोक्खं लहुं मोक्खं ॥ 2 ॥ ' इत्यादि, अथवा सामायिके चारित्रमुपवर्णितं, चतुर्विंशतिस्तवेत्वर्हतां गुणस्तुतिः, सा च दर्शनज्ञानरूपा, एवमिदं त्रितयमुक्तं, अस्य च वितथासेवनमैहिकामुष्मिकापायपरिजिहीर्षणा 10 गुरोनिवेदनीयं, तच्च वन्दनपूर्वकमित्यतस्तन्निरूपितं, निवेद्य च भूयः शुभेष्वेव स्थानेषु प्रतीपं क्रमणमासेवनीयमिति तदपि निरूपितं, तथाऽप्यशुद्धस्य सतोऽपराधव्रणविचिकित्सा आलोचनादि जाणवो - कायोत्सर्ग अध्ययनमां अलनाना कारणे जे अपराधरूप घा पड्या छे. ते अपराधोनी निंदामात्रथी अशुद्ध (अर्थात् एकली निंदाथी जेना अपराधो धोवाया नथी) एवा साधुने सामान्यथी प्रायश्चित्तरूप औषधोवडे अपराधरूप घानी चिकित्सा कही. (एटले के निंदा अने प्रायश्चित्तद्वारा ते 15 अपराधोनी शुद्धि कही.) हवे आ अध्ययनमां गुणधारणा कहेवाय छे एटले के (ते अपराधोने दूर करीने हवे) फरीथी पण मूलगुण अने उत्तरगुणोनी धारणा करवा योग्य छे. अने ते धारणा मूलउत्तरगुणोना प्रत्याख्यानरूप छे. (आशय ए छे के जे घा पड्यो तेने प्रायश्चित्तद्वारा = कायोत्सर्गरूप प्रायश्चित्तद्वारा दूर कर्या बाद मूल-उत्तरगुणोने फरी प्राप्त करवा छे. अने तेनी प्राप्ति ते मूल। उत्तरगुणसंबंधी प्रत्याख्यान करवाथी थाय छे. तेथी) ते प्रत्याख्याननुं हवे अहीं निरूपण कराय छे. अथवा कायोत्सर्गाध्ययनमां कायोत्सर्गने करवाद्वारा पूर्वे ग्रहण करेला कर्मोनो क्षय कह्यो. ते आ प्रमाणे "गद रो.....' विगेरे. तथा Diso naha... vigere. have A अध्ययनमां प्रत्याख्यान करवाद्वारा कर्मना क्षयोपशमथी अने क्षयथी उत्पन्न थतां फळनुं प्रतिपादन कराय छे. अने ते माटे आगळ कहेशे - "ऐहिलौकिक अने पारलौकिक ए बे प्रकारना प्रत्याख्यानना फळ छे. ईहलोकमां धम्मिल विगेरे अने परलोकमां दामनक विगेरे दष्टान्त जाणवा. (1622) जिनेश्वरोए बतावेला आ 25 प्रत्याख्याननुं भावथी सेवन करीने अनंता जीवो शाश्वत सुखवाळा एवा मोक्षने शीध्र पाम्या che. (1623)" vigere. अथवा सामायिक अध्ययनमां चारित्रनुं वर्णन कर्युं. चतुर्विशतिस्तव अध्ययनमां अरिहंतोनी गुणस्तुति करी अने ते स्तुति दर्शन-ज्ञानरूप छे. आम ज्ञानादित्रिकनुं वर्णन कर्युं. आ ज्ञानादित्रिकनुं ज्यारे खोटुं आसेवन थाय त्यारे ऐहिक-पारलौकिक नुकसानोने छोडवानी इच्छावाळा साधुए ते 30 खोटा आसेवननुं गुरुने निवेदन करवुं जोइए. अने ते निवेदन वंदनपूर्वक करवानुं होवाथी त्यार बाद वंदन-अध्ययन कह्युं. निवेदन कर्या बाद शुभ स्थानोमां फरी पाछा फरवुं जोइए, तेथी वंदन बाद प्रतिक्रमण अध्ययननुं निरूपण कर्युं. प्रतिक्रमण करवा छतां जेने शुद्धि प्राप्त थई नथी तेवा Page #130 -------------------------------------------------------------------------- ________________ प्रत्याख्याननिरूपणना द्वारा (नि. 1558) श 119 कायोत्सर्गपर्यवसानप्रायश्चित्तभेषजाद्यनन्तराध्ययन उक्ता, इह तु तथाप्यशुद्धस्य प्रत्याख्यानतो भवतीति तन्निरूप्यते, एवमनेनानेकरूपेण सम्बन्धेनायातस्य प्रत्याख्यानाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे प्रत्याख्यानाध्ययनमिति प्रत्याख्यानमध्ययनं च, तत्र प्रत्याख्यानमधिकृत्य द्वारगाथामाह नियुक्तिकार: पच्चक्खाणं पच्चक्खाओ पच्चक्खेयं च आणुपुव्वीए । 5 परिसा कहणविही या फलं च आईइ छब्भेया ॥ 1558 ॥ अस्या व्याख्या-ख्या प्रकथने' इत्यस्य प्रत्यापूर्वस्य ल्युडन्तस्य प्रत्याख्यानं भवति, तत्र प्रत्याख्यायते-निषिध्यतेऽनेन मनोवाक्कायक्रियाजालेन किञ्चिदनिष्टमिति प्रत्याख्यानं क्रियाक्रियावतो: कथञ्चिदभेदात् प्रत्याख्यानक्रियैव प्रत्याख्यानं, प्रत्याख्यायतेऽस्मिन् सति वा प्रत्याख्यानं "कृत्यल्युटो vahuna"miti (pa0 rU-rU-22) vavanArIthaSoSa: prati माह्यानुं प्रत्याघानमावी, तथा 10 प्रत्याख्यातीति प्रत्याख्याता-गुरुविनेयश्च, तथा प्रत्याख्यायत इति प्रत्याख्येयं-प्रत्याख्यानगोचरं वस्तु, चशब्दस्त्रयाणामपि तुल्यकक्षतोद्भावनार्थः, आनुपूर्व्या-परिपाट्या कथनीयमिति वाक्यशेषः, साधुने ते अपराधरूपघानी चिकित्सा आलोचना विगेरेथी लईने कायोत्सर्गसुधीना प्रायश्चित्तरूप औषधवडे पूर्वना अध्ययनमां करवानुं कह्युं. हवे अहीं आटलुं करवा छतां पण अशुद्ध एवा साधुनी अपराधचिकित्सा प्रत्याख्यानथी थाय छे माटे ते प्रत्याख्याननुं निरूपण कराय छे. - आ रीते अनेक प्रकारना संबंधोथी आवेला आ प्रत्याख्यानाध्ययनमां उपक्रम विगेरे चार अनुयोगद्वारो विस्तारथी कहेवा. तेमां नामनिष्पन्न निक्षेपमां प्रत्याख्यान ane adhyayana ema be शब्दोना निक्षेप करवा, कारण के आ प्रत्याख्यान अध्ययन छे. तेमां प्रथम प्रत्याख्यानने आश्रयीने (तेनुं निरूपण करवा माटे) द्वारगाथाने नियुक्तिकार कहे छे ; गाथार्थ : टीकार्य प्रमाणे जाणवो. 20 .टीकार्थ: (1) "ध्या' धातु प्रकर्षथी कथन करवाना अर्थमां छे. प्रति' अने 'मा' उपसर्ग पूर्वना ध्या' धातुने मन (मन) प्रत्यय लगाडता "प्रत्याख्यान' शब्द बने छे. तेमां प्रत्याख्यान कराय छे एटले के मन-वचन-कायानी क्रियाना समूहवडे कंईक अनिष्टनो जे निषेध कराय छे ते प्रत्याख्यान. अहीं क्रिया अने क्रियावाननो कथंचित् अभेद होवाथी प्रत्याख्याननी क्रिया ज प्रत्याख्यानशब्दथी लेवी. अथवा न्यु प्रत्यय अनेक अर्थोमां लागतो होवाथी-जेनी हाजरीमां प्रत्याख्यान कराय छे = 25 निषेध कराय छे ते प्रत्याख्यान अथवा प्रति आख्यान ते प्रत्याख्यान विगेरे जुदा जुदा अर्थो करवामां पण कोई दोष नथी. (अहीं बधे प्रत्याख्यान शब्दथी प्रत्याख्याननी क्रिया ज ग्रहण करवानी छे.) (2) तथा जे प्रत्याख्यान करे छे ते प्रत्याख्याता जाणवो एटले के गुरु अने शिष्य. (3) तथा जेनुं प्रत्याख्यान कराय ते प्रत्याख्यय एटले के जेनुं पच्चख्खाण करवानुं छे ते वस्तु. 'व' शब्द प्रत्याख्यान विगेरे त्रणेनी तुल्यता जणावनार छे (अर्थात् प्ररूपणाने आश्रयीने त्रणे तुल्य छे अने 30 माटे ज) प्रत्याख्यान विगेरे त्रणेनुं क्रमशः निरूपण करवुं ए प्रमाणे वाक्यशेष जाणवो. (4) तथा 15 Page #131 -------------------------------------------------------------------------- ________________ 10 15 120 . आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) तथा परिषद् वक्तव्या, किंभूतायाः पर्षदः कथनीयमिति, तथा कथनविधिश्च-कथनप्रकारश्च वक्तव्यः, तथा फलं चैहिकामुष्मिकभेदं कथनीयं, आदावेते षड् भेदा इति गाथासमासार्थः । व्यासार्थं तु यथाऽवसरं भाष्यकार एव वक्ष्यति ॥ 1558 ॥ तत्राद्यावयवव्यासार्थप्रतिपिपादयिषयाह - नामंठवणादविए ऐच्छ पडिसेहमेव भावे y। एए खलु छब्भेया पच्चक्खाणंमि नायव्वा ॥ 240 ॥ (bhA0) दव्वनिमित्तं दव्वे दव्वभूओ व तत्थ रायसुआ । ऐच्छापच्चक्खाणं बंभणसमणा अदिच्छत्ति ॥ 241 ॥ (bhA0) अमुगं दिज्जौ मज्झं नत्थि ममं तं तु होइ पडिसेहो । सेसपयाण य गाहा पच्चक्खाणस्स भावंमि ॥ 242 ॥ (bhA0) तं दुविहं सुअनोसुअ सुयं दुहा पुव्वमेव नोपुव्वं । . पुव्वसुय नवमपुव्वं नोपुव्वसुयं इमं चेव ॥ 243 ॥ (bhA0) नोसुअपच्चक्खाणं मूलगुणे चेव उत्तरगुणे य । मूले सव्वं देसं इत्तरियं आवकहियं च ॥ 244 ॥ (bhA0) मूलगुणावि य दुविहा समणाणं चेव सावयाणं च । ते पुण विभज्जमाणा पंचविहा हुंति नायव्वा ॥ 1 ॥ (pra0). पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । समणाणं मुलगुणा तिविहंतिविहेण नायव्वा ॥ 245 ॥ (bhA0) व्याख्या-नामप्रत्याख्यानं स्थापनाप्रत्याख्यानं 'दविए ऽत्ति द्रव्यप्रत्याख्यानं, 'अदिच्छत्ति 20 दातुमिच्छा दित्सा न दित्सा अदित्सा सैव प्रत्याख्यानमदित्साप्रत्याख्यानं 'पडिसेहे ऽत्ति प्रतिषेधप्रत्याख्यानं, 'एवं भावे ऽत्ति एवं भावप्रत्याख्यानं च, 'एए खलु छब्भेया पच्चक्खाणंमि nAyavva'tti गाथादलं निगदसिद्धमयं गाथासमुदायार्थः, अवयवार्थं तु यथावसरं वक्ष्यामः, तत्र केवा प्रकारनी पर्षदा आगळ आ बधुं कथन करवुं जोईए ते पर्षदा जणाववी. (5) कथन केवी रीते 42j ? ते अथननो 2 49॥वो. (6) मैटि-माभुष्मि प्रत्याध्यानन ॥ 4 ॥ g. मा 25 प्रमाणे शरूआतमां आ छ भेदो जाणवा. आ गाथानो संक्षेपार्थ कह्यो. विस्तारथी अर्थ भाष्यकार ज अवसर प्रमाणे आगळ कहशे. (1558 अवतरणिका : तेमां प्रथम "प्रत्याख्यान' नामना अवयवनो विस्तारथी अर्थ प्रतिपादन करवानी इच्छाथी कहे छे ? थार्थ : अर्थ प्रभारी वो. 30 : नाम, स्थापना, द्रव्य, महित्सा, प्रतिषेध, अने भावमा प्रमापथ्याने विशे छ प्रकारना निक्षेपा जाणवा. तेमां देवानी इच्छा ते दित्सा, दित्सानो अभाव ते अदित्सा. ते रूप जे प्रत्याख्यान ते अदित्साप्रत्याख्यान. आ संक्षेपथी अर्थ कह्यो. विस्तार अर्थ अवसर प्रमाणे आगळ Page #132 -------------------------------------------------------------------------- ________________ द्रव्यप्रत्या उपर राजपुत्रीनी कथा (भा. 241) ता 121 नामस्थापने गंतार्थे ॥ 240 ॥ अधुना द्रव्यप्रत्याख्यानप्रतिपादनायाह-दव्वनिमित्तं' गाथाशकलम्, अस्य व्याख्या-द्रव्यनिमित्तं प्रत्याख्यानं वस्त्रादिद्रव्यार्थमित्यर्थः, यथा केषाञ्चित् साम्प्रतक्षपकाणां, तथा द्रव्ये प्रत्याख्यानं यथा भूम्यादौ व्यवस्थितः करोति, तथा द्रव्यभूतः-अनुपयुक्तः सन् यः करोति तदप्यभीष्टफलरहितत्वात् द्रव्प्रत्याख्यानमुच्यते, तुशब्दाद् द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैद्रव्येष्विति, क्षुण्णश्चायं मार्गः, 'तत्थ rAyasuya'tti अत्र कथानकं-एंगस्स रण्णो धूया अण्णस्स 5 रण्णो दिण्णा, सो य मओ, ताहे सा पिउणा आणिया, धम्मं पुत्त ! करेहि त्ति भणिया, सा पासंडीणं दाणं देति, अण्णया कत्तिओ धम्ममासोत्ति मंसं न खामित्ति पच्चक्खायं, तत्थ पारणए दंडिएहिं अणेगाणि सत्तसहस्साणि मंसत्थाए उवणीयाणि, ताहे भत्तं दिज्जति, जो भुंजति णाणाविहाणि मंसाणि तस्स दिज्जंति तत्थ साहू अदूरेण वोलेंता निमंतिया, तेहिं भत्तं गहियं, मंसं नेच्छंति, सा कहेशे. तेमां नाम-स्थापना स्पष्ट ज छे. ते भा-240 ॥ हवे द्रव्यप्रत्याख्याननुं प्रतिपादन करवा mATe kahe che-vastra vigere dravyono त्याग करवा माटेनुं जे प्रत्याख्यान ते द्रव्यप्रत्याख्यान. जेम के, केटलाक वार्तमानिक (ते काळनी अपेक्षाए) तपस्वीओना (ते-ते द्रव्योनो त्याग करवा) कराता प्रत्याख्यान. तथा द्रव्य उपर रहीने जे प्रत्याख्यान कराय ते द्रव्यप्रत्याख्यान. जेम के, भूमि विगेरे उपर ऊभो रहीने पच्चख्खाण करे. तथा जे उपयोग विना पच्चख्खाण करे छे तेनुं ते पच्चखाण पण इच्छित फळने आपनारुं न होवाथी द्रव्यप्रत्याख्यान 15 कहेवाय छे. 'तु' शब्दथी द्रव्यनुं, द्रव्योनुं, द्रव्यवडे, द्रव्यो वडे, द्रव्योने विशे ए प्रमाणे जुदी जुदी रीते समास करवाद्वारा अर्थो करवा. आ पूर्वे अनेक रीते कहेवायेला छे. द्रव्यप्रत्याख्यानने विशे राजपुत्रीनुं दष्टान्त जाणवुं. ते आ प्रमाणे - एक राजाए पोतानी दीकरी बीजा राजा साथे परणावेली हती. ते राजा मृत्यु पाम्यो. त्यारे आ राजाए दीकरीने पाछी पोताने त्यां बोलावी अने कह्युं - "हे पुत्री ! तुं हवे धर्मने कर." ते व्रतधारीओने 20 भिक्षा विगेरेनुं दान करे छे. एकवार कार्तिक मास ए धर्ममास कहेवाय" एम विचारी "हुं मांस खाइश नहीं' ए प्रमाणे कार्तिकमास पुरतु मांसनिमित्ते पच्चखाण कर्युं. पारणाना दिवसे ("राजपुत्रीनुं पारणुं छे एम विचारी) खंडिया राजाओ अनेक प्रकारना लाखो पशुओ मांस माटे लईने आव्या. ते दिवसे जेने जुदा जुदा प्रकारना मांस खावा होय तेने मांस अपाय छे अने जेने मांस विनानुं भोजन खावुं होय तेने ते भोजन अपाय छे. एवामां नजीकमांथी साधुओ पसार थतां हता त्यारे साधुओने भिक्षा माटे निमंत्रण कर्युं. तेओए भोजन ग्रहण कर्युं पण मांस ग्रहण कर्युं नहीं. तेथी राजपुत्रीए कह्युं - "शुं तमारे हजु 36. एकस्य राज्ञो दुहिताऽन्यस्मै राज्ञे दत्ता, स च मृतः, तदा सा पित्रानीता, धर्मं पुत्रिके ! कुर्विति भणिता, सा पाषण्डिभ्यो दानं ददाति, अन्यदा कार्तिको धर्ममास इति मांसं न खादामीति प्रत्याख्यातं, तत्र पारणके दण्डिकैरनेकाः शतसहस्राः ( पशवो ) मांसार्थमुपनीताः, तदा भक्तं दीयते, यो भुङ्क्ते नानाविधानि मांसानि 30 तस्मै ददाति । तत्र साधवोऽदूरे व्यतिव्रजन्तो निमन्त्रिताः, तैर्भक्तं गृहीतं, मांसं नेच्छन्ति, सा 25 Page #133 -------------------------------------------------------------------------- ________________ 122 कि आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) य रायधूया भणइ-किं तुझं न ताव कत्तियमासो पूरै ?, ते भणंति जावज्जीवाए कत्तिउत्ति, किं वा कह वा, ताहे ते धम्मकहं परिकहेंति, मंसदोसे य परिकहंति, पच्छा संबुद्धा पव्वतिया, एवं तीसे दव्वपच्चक्खाणं, पच्छा भावपच्चक्खाणं जातं, अधुना अदित्साप्रत्याख्यानं प्रतिपाद्यते, तत्रेदं गाथार्द्ध, 'ऐच्छापच्चक्खाणं बंभणसमणा अदिच्छत्ति अदित्साप्रत्याख्यानं हे ब्राह्मण हे श्रमण अदित्सेति-न मे दातुमिच्छा, न तु नास्ति यद् भवता याचितं, ततश्चादित्यैव वस्तुतः प्रतिषेधात्मिकेति प्रत्याख्यानमिति गाथार्थः ॥ 241 ॥ अधुना प्रतिषेधप्रत्याख्यानव्याचिख्यासयेदं गाथाशकलमाह-'अमुगं दिज्जौ मज्झं गाहा व्याख्या-अमुकं घृतादि दीयतां मह्यं, इतरस्त्वाहनास्ति मे तदिति, न तु दातुं नेच्छा, एष इत्थंभूतो भवति प्रतिषेधः, अयमपि वस्तुतः प्रत्याख्यानमेव, प्रतिषेध एव प्रत्याख्यानं 2 / ॥ 242 ॥ इदानीं भावप्रत्याख्यानं प्रतिपाद्यते, तत्रेदं गाथार्द्ध 10 'सेसपयाण य गाहा पच्चक्खाणस्स भावंमि' शेषपदानामागमनोआगमेत्यादीनां साक्षादिहानुक्तानां प्रत्याख्यानसम्बन्धिनां गाधा-कार्येति योगवाक्यशेषौ, इह गाधा प्रतिष्ठोच्यते, निश्चितिरित्यर्थः, कार्तिकमहिनो पुरो थयो नथी ? (जेथी तमे मांस ग्रहण करता नथी.)" तेओए कह्युं - "अमारे तो मावजीव कार्तिक ज छे." पुत्रीए पूछ्युं-"शा माटे? केवी रीते ?" साधुओए धर्मकथा करी, अने मांसना दोषो जणाव्या. पछीथी राजपुत्रीए बोध पामीने दीक्षा लीधी. आ प्रमाणे मात्र कार्तिकमास 15 माटे जे पच्चखाण कर्युं ते द्रव्यपच्चखाण जाणवुं अने पाछळथी दीक्षा लीधी ते भावपच्चष्माण थयुं. हवे अदित्साप्रत्याख्याननुं प्रतिपादन करे छे - तेमां "अच्छ क्वा..." विगेरे गाथानो पाछलो अडधो भाग जाणवो. तेनी व्याख्या आ प्रमाणे - "हे ब्राह्मण ! हे श्रमण ! तमे जेनी याचना करो छो ते वस्तु नथी एवुं नथी परंतु मने ते वस्तु देवानी इच्छा नथी." अहीं खरेखर तो अदित्सा ज प्रतिषेध आत्मक होवाथी प्रत्याख्यान छे. (आशय ए छे के प्रत्याख्यान निषेधरूप 20 छे. अहीं अदित्सा ए निषेधरूप होवाथी अदित्सा पोते ज प्रत्याख्यानरूप बनी जाय छे.) ईईभा.-241 ॥. हवे प्रतिषेधप्रत्याख्याननी व्याख्या करवानी इच्छाथी गाथाअवयवने कहे छे - "मुइ ट्रिब्ब3..." व्याख्या - "घी विगेरे अमुक वस्तु मने आपो." त्यारे सामेवाळो कहे के - "मारी पासे ते वस्तु नथी." अहीं देवानी इच्छा नथी एवुं नथी, परंतु ते वस्तु ज नथी माटे निषेध करेल छे. आने 25 प्रतिषेध कहेवाय छे. आवा प्रकारनो प्रतिषेध पण खरेखर तो प्रत्याख्यान ज छे (कारण के प्रत्याख्यान प्रतिषेधरूप छे.) प्रतिषेधरूप जे प्रत्याख्यान ते प्रतिषेधप्रत्याख्यान. //भा.-242 पूर्वाधी हवे भावप्रत्याख्याननुं प्रतिपादन कराय छे - तेमां आ प्रमाणे गाथानुं अडधियुं जाणवुं - भावप्रत्याख्यानमां साक्षात् सूत्रमां नहीं कहेवायेला एवा आगम-नोआगम विगेरे प्रत्याख्यानसंबंधी शेषपदोनी अहीं गाधा करवा योग्य छे. अहीं गाधा एटले प्रतिष्ठा अर्थ करवो एटले के निश्चित 30 37. च राजदुहिता भणति-किं युष्माकं न तावत् कार्तिकमासः पूर्णः ?, ते भणन्ति-यावज्जीवं कार्तिक इति, किं वा कथं वा ?, तदा ते धर्मकथां कथयन्ति, मांसदोषांश्च परिकथयन्ति, पश्चात् संबुद्धा प्रव्रजिता, एवं तस्या द्रव्यप्रत्याख्यानं पश्चाद् भावप्रत्याख्यानं जातं Page #134 -------------------------------------------------------------------------- ________________ भावप्रत्याख्याननुं निरूपण (भा. 243) ता 123 'गा, प्रतिष्ठालिप्सयोर्ग्रन्थे चेति धातुवचनात्, 'bhAvaMmi'tti द्वारपरामर्शः, भावप्रत्याख्यान इति गाथार्थः । तदेतद्दर्शयन्नाह-'तं दुविहं सुतणोसुय गाहा, 'tad'bhAvapratyAkhyAnaM द्विविध-द्विप्रकारं 'सुतनोसुतं 'त्ति श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च 'सुयं दुहा पुव्वमेव नोपुव्वं' श्रुतप्रत्याख्यानं द्विधा भवति-पूर्वश्रुतप्रत्याख्यानं नोपूर्वश्रुतप्रत्याख्यानं च, 'पुव्वसुय नवमपुव्वं' पूर्वश्रुतप्रत्याख्यानं नवमं पूर्वं, प्रत्याख्यानपूर्वमित्यर्थः । 'नोपुव्वसुयं इमं चेव' नोपूर्वश्रुतप्रत्याख्यानमिदमेव- 5 प्रत्याख्यानाध्ययनमित्येतच्चोपलक्षणमन्यच्चातुरप्रत्याख्यान-महाप्रत्याख्यानादि पूर्वबाह्यमिति गाथार्थः ॥ 243 ॥ अधुना नोश्रुतप्रत्याख्यानप्रतिपादनायाह-'नोसुयपच्चक्खाणं' गाहा 'णोसुयपच्चक्खाणं 'ति श्रुतप्रत्याख्यानं न भवतीति नोश्रुतप्रत्याख्यानं, 'मूलगुणे चेव उत्तरगुणे य' मूलगुणांश्चाधिकृत्योत्तरगुणांश्च, मूलभूता गुणाः 2 त एव प्राणातिपातादिनिवृत्तिरूपत्वात् प्रत्याख्यानं वर्त्तते, उत्तरभूता गुणा: 2 त एवाशुद्धपिण्डनिवृत्तिरूपत्वात् प्रत्याख्यानं तद्विषयं 10 वा अनागतादि वा दशविधमुत्तरगुणप्रत्याख्यानं, 'मूले सव्वं desaM'ti मूलगुणप्रत्याख्यानं द्विधासर्वमूलगुणप्रत्याख्यानं देशमूलगुणप्रत्याख्यानं च, सर्वमूलगुणप्रत्याख्यानं पञ्च महाव्रतानि, = निश्चय करवो, कारण के गाधु धातु प्रतिष्ठा, लिसा अने गुंथन अर्थमां वपराय छे एवुं धातुपाठनुं वचन छे. "' शब्द भावद्वारने सूचवनार जाणवो. (टूंकमां आशय ए छे के भावप्रत्याख्याननी विचारणा करवामां सूत्रमां न कह्युं होवा छतां आगमभावप्रत्याख्यान, नोआगमभावप्रत्याख्यान 15 विगेरे शेष पदोनी पण अहीं प्रतिष्ठा = समावेश स्वयं करी लेवो.) मूळमां "हा पर्ववस्वानल्स' आ प्रमाणेनो पाठ छे. तेमां जणा' शब्दनो प्रव्रवास' शब्द पछी योग = अन्वय करवो. तथा 'र्या' ए प्रमाणे वाक्यशेष समजी लेवो. | भा.-242 ॥ ' भावप्रत्याख्यानने देखाडता कहे छे - ते भावप्रत्याख्यान बे प्रकारे छे - श्रुतप्रत्याख्यान अने नोड्युतप्रत्याख्यान. तेमां श्रुतप्रत्याख्यान बे प्रकारे छे- पूर्वश्रुतप्रत्याख्यान अने नोपूर्वश्रुतप्रत्याख्यान. 20 पूर्वश्रुतप्रत्याख्यान तरीके चौदपूर्वोमानुं नवमु पूर्व एटले के प्रत्याख्याननामनुं पूर्व जाणवुं. नोपूर्वश्रुतप्रत्याख्यान तरीके आ प्रत्याख्यान अध्ययन ज जाणवुं. आ उपलक्षण होवाथी बीजा पण आतुरप्रत्याख्यान, महाप्रत्याख्यान विगेरे जे जे पूर्वथी बहारना छे ते बधा अहीं समजी लेवा. ॥ भा.-243. हवे नोड्युतप्रत्याख्याननुं प्रतिपादन करता कहे छे- जे श्रुतप्रत्याख्यान नथी ते नोड्युतप्रत्याख्यान, 25 अर्थात् मूलगुण अने उत्तरगुण ए नोड्युतप्रत्याख्यान जाणवुं. तेमां मूळभूत जे गुणो ते मूलगुणो अने ते ज प्राणातिपात विगेरेथी निवृत्तिरूप होवाथी प्रत्याख्यानरूप छे. उत्तरभूत जे गुणो ते उत्तरगुणो अने ते ज अशुद्धपिंडथी निवृत्तिरूप होवाथी प्रत्याख्यानरूप छे. अथवा उत्तरगुणविषयक जे प्रत्याख्यान ते उत्तरगुणप्रत्याख्यान अथवा अनागत विगेरे (आदि शब्दथी अतिक्रान्त, कोटिसहित, नियंत्रित, अनागार, सागार, निरवशेष, परिमाणकृत, संकेत अने अद्धा ए प्रमाणेना) दश प्रकारना 30 उत्तरगुणप्रत्याख्यान जाणवा. मूलप्रत्याख्यान बे प्रकारे छे - सर्वमूलगुणप्रत्याख्यान अने देशमूलगुणप्रत्याख्यान. सर्वमूलगुणप्रत्याख्यान तरीके पांच महाव्रतो अने देशमूलगुणप्रत्याख्यान Page #135 -------------------------------------------------------------------------- ________________ 124 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) देशमूलगुणप्रत्याख्यानं पञ्चाणुव्रतानि, इदं चोपलक्षणं वर्त्तते यत उत्तरगुणप्रत्याख्यानमपि द्विधैवसर्वोत्तरगुणप्रत्याख्यानं देशोत्तरगुणप्रत्याख्यानं च, तत्र सर्वोत्तरगुणप्रत्याख्यानं दशविधमनागतमतिक्रान्तमित्याद्युपरिष्टाद् वक्ष्यामः देशोत्तरगुणप्रत्याख्यानं सप्तविधं - त्रीणि गुणव्रतानि चत्वारि शिक्षाव्रतानि, एतान्यप्यूर्ध्वं वक्ष्यामः पुनरुत्तरगुणप्रत्याख्यानमोघतो द्विविधं -' इत्तरियमावकहियं 5 च' तत्रेत्वरं - साधूनां किञ्चिदभिग्रहादि श्रावकाणां तु चत्वारि शिक्षाव्रतानि यावत्कथिकं तु नियन्त्रितं यत् कान्तारदुर्भिक्षादिष्वपि न भज्यते, श्रावकाणां तु त्रीणि गुणव्रतानीति गाथार्थ: ॥ 244 ॥ साम्प्रतं स्वरूपतः सर्वमूलगुणप्रत्याख्यानमुपदर्शयन्नाह - 'पाणिवहमुसावाए' गाहा, प्राणाइन्द्रियादयः, तथा चोक्तम् - " पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥ 1 ॥ " तेषां वधः प्राणवधो न जीववधस्तस्मिन्, 10 मृषा वदनं मृषावादस्तस्मिन्, असदभिधान इत्यर्थः, 'अदत्तं 'ति उपलक्षणत्वाददत्तादाने परवस्त्वाहरण इत्यर्थः, 'मेहुण 'त्ति मैथुने अब्रह्मसेवने यदुक्तं भवति, 'परिग्गहे चेव त्ति परिग्रहे चैव एतेषु विषयभूतेषु श्रमणानां - साधूनां मुलगुणाः त्रिविधत्रिविधेन योगत्रयकरणत्रयेण नेत्व्याःतरीके पांच अणुव्रतो जाणवा. आ उपलक्षण छे कारण के उत्तरगुणप्रत्याख्यान पण बे प्रकारे छे सर्वउत्तरगुणप्रत्याख्यान अने देशउत्तरगुणप्रत्याख्यान. तेमां सर्वउत्तरगुणप्रत्याख्यान अनागत, 15 अतिक्रान्त विगेरे दशप्रकारनुं जाणवुं के जे अमे आगळ कहीशुं. देशउत्तरगुणप्रत्याख्यान त्रण गुणव्रतो अने चार शिक्षाव्रतो एम सातप्रकारनुं जाणवुं. आ सात प्रकारो पण अमे आगळ कहीशुं. उत्तरगुणप्रत्याख्यान फरी सामान्यथी बे प्रकारनुं छे - इत्वर अने यावत्कथिक. तेमां इत्वर तरीके साधुओने कोइक अभिग्रह विगेरे अने श्रावकोने चार शिक्षाव्रतो जाणवा. यावत्कथिक तरीके नियंत्रितप्रत्याख्यान (आगळ गा. 1573मां कहेशे ते) के जे जंगल, दुर्भिक्ष विगेरेमां पण तोडाय 20 नहीं. श्रावकोने यावत्कथिक तरीके त्रण गुणव्रतो जाणवा. II भा.-244 ॥ (हवे मूळमां रहेल प्रक्षिप्तगाथानो अर्थ लखाय छे - मूलगुणो पण श्रमण अने श्रावकोने आश्रयीने बे प्रकारे छे. ते मूलगुणोनो जो विभाग करीए तो ते पांचप्रकारना जाणवा.) हवे सर्वमूलगुणप्रत्याख्याननुं स्वरूप बताडता कहे छे प्राणिवध विगेरे मूलगुणोना विषयो जाणवा. तेमां इन्द्रिय विगेरे प्राण तरीके जाणवा. कह्युं छे - "पांच इन्द्रियो, मन-वचन अने कायानुं बळ, 25 उच्छ्वास--निःश्वास, अने आयुष्य आ दश प्राणो भगवाने कह्या छे. आ दश प्राणोनो वियोग करवो ते हिंसा छे. III' आ दश प्राणोनो जे वध ते प्राणवध. आ प्राणवध तरीके अहीं इन्द्रिय विगेरे दश प्राणोनो वध जाणवो, पण जीववध नहीं (कारण के जीव = आत्मा, तेनो वध थतो ज नथी.) आ प्राणवधने विशे एटले के प्राणवधविषयक (साधुओने मूलगुण होय छे. एम आगळ अन्वय करवो.) खोटुं बोलवुं ते मृषावाद, तेने विशे, मूळमां 'ञवत्त' ए उपलक्षण होवाथी अदत्तनुं ग्रहण 30 करवामां एटले के बीजानी वस्तु हरण करवामां, मैथुन = अब्रह्मनुं सेवन करवामां, अने परिग्रहने विशे अर्थात् आ पांच विषयोमां = आ पांचसंबंधी मूलगुणो साधुओने योगत्रय-करणत्रयने आश्रयीने अनुसरवा. -- Page #136 -------------------------------------------------------------------------- ________________ * 125 श्रावधर्मनी विधि (नि. 1559-64 ) अनुसरणीयाः, इयमत्र भावना - श्रमणाः प्राणातिपाताद्विरतास्त्रिविधं त्रिविधेन तत्थ 'तिविध 'न्ति न करेति न कारवेइ करंतंपि अण्णं णाणुजाणेति, 'तिविहेण 'ति मणेणं वायाए कारणं, एवमन्यत्रापि योजनीयमिति गाथार्थः ॥ 245 ॥ 5 इत्थं तावदुपदर्शितं सर्वमूलगुणप्रत्याख्यानं, अधुना देशमूलगुणप्रत्याख्यानावसरः, तच्च श्रावकाणां भवतीतिकृत्वा विनेयानुग्रहाय तद्धर्मविधिमेवौघतः प्रतिपिपादयिषुराह सावयधम्मस्स विहिं वुच्छामी धीरपुरिसपन्नत्तं । जं चरिऊण सुविहिया गिहिणोवि सुहाई पावंति ॥ 1559 ॥ साभिग्गहा य निरभिग्गहा य ओहेण सावया दुविहा । ते पुण विभज्जमाणा अट्ठविहा हुं ति नायव्वा ॥ 1560 ॥ दुविहतिविहेण पढमो दुविहं दुविण बीयओ होइ । दुविहं एगविणं एगविहं चेव तिविहेणं ॥ 1561 ॥ एगविहं दुविहेणं इक्किक्कविण छट्टओ हो । उत्तरगुण सत्तमओ अविरयओ चेव अट्ठमओ ॥ 1562 ॥ पणय चौकं च तिगं दुगं च एगं च गिण्हइ वयाई । अहवाऽवि उत्तरगुणे अहवाऽवि न गिण्हई किंचि ॥ 1563 ॥ निस्संकियनिक्कंखिय निव्वितिगिच्छा अमूढदिट्ठी य । वीरवयणमि एए बत्तीसं सावया भणिया ॥ 1564 ॥ व्याख्या- तत्राभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारीं शृणोतीति श्रावक इति, उक्तं च- "यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् । शृणोति धर्मसम्बद्धामसौ श्रावक उच्यते ॥ 1 ॥ " श्रावकाणां धर्म्मः 2 20 -- 10 15 भावार्थ ए छे के - साधुओ त्रिविध--त्रिविधवडे प्राणातिपातथी विरत छे. तेमां त्रिविध एटले प्राशातियात डरे नहीं, उरावे नहीं डरता सेवा पक्ष जीभनी अनुमोहना डरे नहीं. त्रिविधेन खेटले भन--वयन-झायाथी. आम, त्रिविध त्रिविधवडे साधुजो प्राशातिपातथी विरत होय छे. ख 4 प्रमाणे भृषावाद विगेरेभां भेडी हेवु. ॥ मा.-245 / / अवतरणिका : आ प्रमाणे सर्वमूलगुणप्रत्याख्यान बताव्युं. हवे देशभूलगुणप्रत्याख्याननो 25 अवसर छे. अने ते श्रावकोने होवाथी शिष्योना अनुग्रह माटे (= शिष्योने पण श्रावकधर्मनो बोध थाय ते माटे) श्रावकधर्मनी विधिने सामान्यथी प्रतिपादन करवानी इच्छावाळा ग्रंथकारश्री कहे छे गाथार्थ : टीअर्थ प्रभाशे भावो. टीकार्थ : सम्यक्त्व अने अणुव्रतो पण जेणे स्वीकारेल छे एवो जे जीव रोजे रोज साधुओ पासेथी साधुओनी अने गृहस्थोनी = श्रावकोनी सामाचारीने सांभळे छे ते श्रावक कहेवाय छे. कह्युं 30 छे - 'सम्यक्त्व स्वीकारनार एवो जे जीव रोजेरोज साधुओ पासे धर्मथी संबद्ध एवी कथाने sAMbhaLe Page #137 -------------------------------------------------------------------------- ________________ 126 # Avazyakaniyukti * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) तस्य विधिस्तं वक्ष्ये-अभिधास्ये, किंभूतं ?-'धीरपुरुषप्रज्ञप्तं' महासत्त्वमहाबुद्धितीर्थकरगणधरप्ररूपितमित्यर्थः, यं चरित्वा सुविहिता गृहिणोऽपि सुखान्यैहिकान्यामुष्मिकाणि प्राप्नुवन्तीति गाथार्थः ॥ 1559 ॥ तत्र-साभिग्गहा य निरभिग्गहा य' गाहा, अभिगृह्यन्त इत्यभिग्रहा:प्रतिज्ञाविशेषाः सह अभिग्रहैर्वर्त्तन्त इति साभिग्रहाः, ते पुनरनेकभेदा भवन्ति, तथाहि5 देशमूलगुणोत्तरगुणेषु सर्वेष्वेकस्मिन् वा भवत्येव तेषामभिग्रहः, निर्गता-अपेता अभिग्रहा येभ्यस्ते निरभिग्रहाः. ते च केवलसम्यगदर्शनिन एव. यथा कष्णसत्यकिश्रेणिकादयः, इत्थं ओघेनसामान्येन श्रावका द्विविधा भवन्ति, ते पुनर्द्विविधा अपि विभज्यमाना अभिग्रहग्रहणविशेषेण निरूप्यमाणा अष्टविधा भवन्ति ज्ञातव्या इति गाथार्थः ॥ 1560 ॥ तत्र यथाऽष्टविधा भवन्ति तथोपदर्शयन्नाह-'दुविहतिविहेण' गाहा, इह योऽसौ कञ्चनाभिग्रहं गृह्णाति स ह्येवं-'द्विविध मिति 10 कृतकारितं 'त्रिविधेन 'ति मनसा वाचा कायेनेति, एतदुक्तं भवति-स्थूलप्राणातिपातं न करोत्यात्मना न कारयत्यन्यैर्मनसा वाचा कायेनेति प्रथमः, अस्यानुमतिरप्रतिषिद्धा, अपत्यादिपरिग्रहसद्भावात्, ते श्रावक कहेवाय छे. ll1आआ' श्रावकोनो जे धर्म ते श्रावकधर्म. तेनी विधिने हुं कहीश. ते विधि केवा प्रकारनी छे? - महासत्त्वशाळी अने महाबुद्धिमान एवा तीर्थकरो-गणधरोवडे प्ररूपणा करायेली आ विधि छे के जेने आचरीने सुविहित (= सम्यगुं अनुष्ठानवाळा) गृहस्थो पण आलोक- 15 परलोकसंबंधी सुखोने प्राप्त करे छे. /1559मां सामान्यथी श्रावको बे प्रकारना छे - अभिग्रहवाळा अने अभिग्रह विनाना. तेमां जे ग्रहण कराय छे ते अभिग्रहो अर्थात् प्रतिज्ञा विशेषो. जे श्रावको अभिग्रह साथे रहे छे ते साभिग्रह श्रावको जाणवा. ते साभिग्रह श्रावको अनेक प्रकारना छे. ते आ प्रमाणे - देशमूलगुण अने देशउत्तरगुणोमां श्रावकोने ते बधा गुणोमां के कोई एकमां अभिग्रह होय ज छे. जेमनामांथी 20 अभिग्रहो नीकळी गया छे ते निरभिग्रह एटले के अभिग्रह विनाना एवा श्रावको. अने आवा निरभिग्रह श्रावको तरीके कृष्ण, सत्यकी, श्रेणिक विगेरे जेवा (व्रतविनाना) मात्र सम्यग्दर्शन धरावनारा ज जाणवा. आ प्रमाणे साभिग्रह अने निरभिग्रह एम सामान्यथी श्रावको बे प्रकारे छे. आ बंने प्रकारना श्रावकोनुं अभिग्रहना ग्रहणविशेषथी (= एमने ग्रहण करेला अभिग्रहोने आश्रयीने) निरूपण करीए तो तेओ आठ प्रकारना छे. जो के निरभिग्रह श्रावको कोई अभिग्रह 25 न होवाथी तेओना कोइ भेद पडशे नहीं तेथी तेमनो छेल्ला आठमा भेदमां समावेश करशे. बाकी साभिग्रहोना अभिग्रहोने आश्रयीने सात भेद पडशे. एटले बंने मळीने ते बंने प्रकारना श्रावकोना आठ भेद थशे.) II1560ना तेमां हवे जे रीते आठ प्रकार थाय छे ते रीते बतावता कहे छे - जे श्रावक कोइ अभिग्रह धारण करतो होय तो ते आ प्रमाणे अभिग्रहोने धारण करे छे. (1) कोइक श्रावक द्विविधत्रिविध 30 एटले के मन-वचन-कायाथी कृत-कारित पच्चख्खाण करे छे. एटले के हुं स्कूलप्राणातिपातने मने वचन-कायाथी जाते करीश नहीं, बीजा पासे करावीश नहीं, आ प्रथम प्रकार जाणवो. आ जीवने अनुमति अप्रतिषिद्ध छे एटले के आ श्रावक अनुमतिनुं पच्चखाण होतुं नथी, कारण के आ Page #138 -------------------------------------------------------------------------- ________________ श्रावकने त्रिविध-त्रिविधप्रत्या, क्वचित् ज होय श्री 127 तद्व्यापत्तिकरणाच्च तस्यानुमतिप्रसङ्गाद्, इतरथा परिग्रहापरिग्रहयोरविशेषेण प्रव्रजिताप्रव्रजितयोरभेदापत्तेरिति भावना, अत्राह-ननु भगवत्यामागमे त्रिविधं त्रिविधेनेत्यपि प्रत्याख्यानमुक्तमगारिणः, तच्च श्रुतोक्तत्वादनवद्यमेव, तदिह कस्मान्नोक्तं नियुक्तिकारेणेति ?, अथोच्यते, तस्य विशेषविषयत्वात्, तथाहि-किल यः प्रविव्रजिषुरेव प्रतिमां प्रतिपद्यते पुत्रादिसन्ततिपालनाय स एव त्रिविधं त्रिविधेनेति करोति, तथा विशेष्यं वा किञ्चिद् वस्तु स्वयम्भूरमणमत्स्यादिकं तथा स्थूल- 5 प्राणातिपातादिकं चेत्यादि, न तु सकलसावधव्यापारविरमणमधिकृत्येति, ननु च नियुक्तिकारेण स्थूलप्राणातिपातादावपि त्रिविधंत्रिविधेनेति नोक्तो विकल्पः, 'वीरवयणंमि एए बत्तीसं सावया श्रावकने दीकरा विगेरेनो परिग्रह छे. अने आ दीकरा विगेरे द्वारा कोइ जीवनी हिंसा थई तो तेमां आ श्रावकनी अनुमति = अनुमोदना रहेली छे. माटे तेने अनुमतिनुं पच्चखाण नथी. अने जो आवुं न मानो एटले के परिग्रह होवा छतां अनुमति लागती नथी एवुं मानो तो परिग्रह होय के 10 परिग्रह न होय बंनेमां कोई फरक न होवाथी साधु-श्रावक वच्चे अभेदनी आपत्ति आवे. (माटे पोते भले प्राणातिपात करतो नथी के बीजा पासे करावतो नथी छतां पोताना दीकरा विगेरे जे कई हिंसा करे छे तेमां तेनी अनुमति होवाथी आ प्रथम प्रकारना श्रावकने अनुमति अप्रतिषिद्ध छे, अर्थात् अनुमतिनुं पच्चख्खाणे आ श्रावकने होतु नथी.) शंका : भगवतीनामना पांचमा अंगमां श्रावकने त्रिविध-त्रिविध प्रत्याख्यान कह्युं छे. अने 15 ते श्रुतमां कहेलुं होवाथी निर्दोष ज छे, अर्थात् आगममां ज कहेलुं होवाथी तमे तेमां कोई दोष = आपत्ति पण आपी शकता नथी. तो पछी नियुक्तिकारे प्रथम प्रकारमां त्रिविध-त्रिविध बताववाने बदले द्विविध-त्रिविध शा माटे कह्युं? समाधान : आगममां श्रावकने जे त्रिविध-त्रिविध प्रत्याख्यान कह्युं छे ते चोक्कस प्रकारना विषयने आश्रयीने कह्युं छे. ते आ प्रमाणे - प्रव्रजया लेवानी इच्छावाळो एवो ज जे श्रावक पुत्र 20 विगेरे संतानोनुं पालन करवा माटे प्रतिमाने स्वीकारे छे. (एटले के जे श्रावक प्रव्रजया लेवा इच्छे छे परंतु पोताना पुत्र विगेरे हजु नाना छे. तेमनुं पालन करनार बीजुं कोई नथी. तेथी जयां सुधी ते पुत्रादि मोटा थईने समर्थ बने नहीं त्यां सुधी प्रव्रया लई शकाय एवी परिस्थिति नथी. तेवो श्रावक प्रव्रजया लई शकतो न होवाथी अने संतानोनुं पालन करवा संसारमां रहेवुं पडतुं होवाथी विशिष्ट आराधनारूपे जयारे प्रतिमाने स्वीकारे त्यारे) ते ज श्रावक त्रिविध-त्रिविध पच्चख्खाण करे छे. 25 अथवा स्वयंभूरमणसमुद्रमां रहेला मत्स्य विगेरे कोई चोक्कस वस्तुने आश्रयीने त्रिविधत्रिविध पच्चख्खाण करे. ते पण स्थूलप्राणातिपातादिने आश्रयीने नहीं के सकलसावघव्यापारथी विरतिने आश्रयीने त्रिविध-त्रिविध करे. (आम कोईक ज श्रावक करे अथवा अमुक विषयने अने शूलप्राणातिपातादिने आश्रयीने करे माटे त्रिविध-त्रिविध प्रत्याख्यान चोक्कस विषयने आश्रयीने थाय छे.) शंका : जो शूलप्राणातिपातादिने आश्रयीने त्रिविधि-त्रिविधि प्रत्याख्यान थतुं होय तो निर्युक्तिकारे शूलप्राणातिपातादिमां पण ते विकल्प केम न कह्यो? तथा "वीरवचनमां = आगममां आ बत्रीश 30 Page #139 -------------------------------------------------------------------------- ________________ 128 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) भणिया' इति वचनादन्यथा पुनरधिकाः स्युरिति ?, अत्रोच्यते, सत्यमेतत्, किंतु बाहुल्यपक्षमेवाङ्गीकृत्य नियुक्तिकारेणाभ्यधायि, यत् पुनः क्वचिदवस्थाविशेषे कदाचिदेव समाचर्यते न सुष्ठ समाचारानुपाति तन्नोक्तं, बाहुल्येन तु द्विविधं त्रिविधेनेत्यादिभिरेव षड्भिर्विकल्पैः सर्वस्यागारिणः सर्वमेव प्रत्याख्यानं भवतीति न कश्चिद् दोष इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, 'दुविहं दुविहेण 5 बितियओ होति 'त्ति 'द्विविध' मिति स्थूलप्राणातिपातं न करोति न कारयति 'द्विविधेने ऽति मनसा वाचा, यद्वा मनसा कायेन, यद्वा वाचा कायेन, इह च प्रधानोपसर्जनभावविवक्षया भावार्थोऽवसेयः, तत्र यदा मनसा वाचा न करोति न कारयति तदा मनसैवाभिसन्धिरहित एव वाचापि हिंसकमब्रुवन्नेव कायेनैव दुश्चेष्टितादिना करोत्यसंज्ञिवत्, यदा तु मनसा कायेन च न करोति न कारयति यदा मनसाभिसन्धिरहित एव कायेन च दुश्चेष्टितादि परिहरन्नेव अनाभोगाद्वाचैव हिंसकं ब्रूते, यदा तु 10 वाचा कायेन च न करोति न कारयति तदा मनसैवाभिसन्धिमधिकृत्य करोतीति, अनुमतिस्तु त्रिभिरपि सर्वत्रैवास्तीति भावना, एवं शेषविकल्पा अपि भावनीया इति, "दुविहं egaviheNaM'ti श्रावको कह्या छे" (1564) आ प्रमाणेना वचनथी त्रिविध-त्रिविधनो अभाव सिद्ध थाय छे. बाकी जो त्रिविध-त्रिविध होत तो 32थी वधारे श्रावको थात. समाधान : तमारी वात साची छे. परंतु बहुलताने आश्रयीने निर्युक्तिकारे द्विविध-त्रिविध 15 विगेरे विकल्पो कह्या छे परंतु जे त्रिविध-त्रिविध प्रत्याख्यान विगेरेनुं कोइक अवस्थाविशेषमां क्यारेक ज आचरण थाय छे (माटे ज) सामाचारीने सारी रीते अनुसरनारुं नथी (एटले के वारंवार जेनुं सेवन थतुं नथी) ते कह्युं नथी. मोटा भागे द्विविध-त्रिविध विगेरे छ ज विकल्पोवडे बधा श्रावकोना बधा ज प्रत्याख्यान थाय छे. तेथी (त्रिविध-त्रिविधनो विकल्प न कह्यो होवा छतां) कोई दोष नथी. प्रासंगिक चर्चावडे सर्युं. 20 (2) मूळ वात उपर आवीए. (प्रथम प्रकार कह्यो. हवे) द्विविध-द्धिविधवडे बीजो प्रकार जाणवो. तेमां द्विविध एटले शूलप्राणातिपातने करीश नहीं, बीजा पासे करावीश नहीं. 'द्धिविधन" एटले मन-वचनथी, के मन-कायाथी, के वचन-कायाथी. अहीं मुख्य-गौणभावनी विवफावडे भावार्थ जाणवा योग्य छे. अर्थात ज्यारे मन-वचनथी शूलप्राणातिपातने करीश नहीं, करावीश. नहीं ए प्रमाणेनुं प्रत्याख्यान करे, त्यारे मनथी प्राणातिपातना विचार विना ज, वचनथी पण 25 हिंसक वचनोने नहीं ज बोलतो मात्र दुगेष्टित विगेरे कायावडे ज असंज्ञिनी जेम हिंसाने करे छे. (आम, मन-वचन गौण अने काया ज मुख्य बने छे.). - ज्यारे मन-कायाथी करीश नहीं, करावीश नहीं एवुं प्रत्याख्यान ग्रहण करे त्यारे मनथी विचाररहित अने कायाथी दुचेष्टा विगेरेनो त्याग करतो ज अनाभोगथी वचनथी "मारी नांखुं विगेरे हिंसकवचन बोले. ज्यारे वचन-कायाथी करीश नहीं, करावीश नहीं एवुं प्रत्याख्यान ग्रहण 30 करे त्यारे मात्र मनथी विचार करवाद्वारा ज प्राणातिपातने करे छे. मनवचन-काया आ त्रणेथी अनुमोदना तो बधा विकल्पोमां छे एटलुं जाणवुं. आ ज प्रमाणे आगळ बतावाता शेष विकल्पो पण विचारी लेवा. Page #140 -------------------------------------------------------------------------- ________________ श्रावकना बत्रीस भेदो * 129 द्विविधमेकविधेन, 'एक्कविहं चेव तिविहेणं ति एकविधं चैव त्रिविधेनेति गाथार्थः ॥ 1561 ॥ 'एगंविहं दुविहेणं 'ति एकविधं द्विविधेन 'एक्क्कविहेण छट्टओ होइ' एकविधमेकविधेन षष्ठो भव भेदः, 'उत्तरगुण सत्तमओ ऽत्ति प्रतिपन्नोत्तरगुणः सप्तमः, इह च सम्पूर्णासम्पूर्णोत्तरगुणभेदमनादृत्य सामान्येनैक एव भेदो विवक्षितः, 'अविरयओ चेव अट्ठमओ ऽत्ति अविरतश्चैवाष्टम इति अविरतसम्यग्दृष्टिरिति गाथार्थः ॥ 1562 ॥ इत्थमेते अष्टौ भेदाः प्रदर्शिताः, एत एव विभज्यमाना द्वात्रिंशद् 5 भवन्ति, कथमित्यत आह-' पणग 'त्ति पञ्चाणुव्रतानि समुदितान्येव गृह्णाति कश्चित्, तत्रोक्तलक्षणाः षड् भेदा भवन्ति, 'चौकं च 'त्ति तथाऽणुव्रतचतुष्टयं गृह्णात्यपरस्तत्रापि षडेव, 'तिगन्ति एवमणुव्रतत्रयं गृह्णात्यन्यस्तत्रापि षडेव, 'दुगं च 'त्ति इत्थमणुव्रतद्वयं गृह्णाति, तत्रापि षडेव, 'एक्कं वत्ति तथाऽन्य एकमेवाणुव्रतं गृह्णाति, तत्रापि षडेव, 'गिण्हइ वयाई ति इत्थमनेकधा गृह्णाति व्रतानि, विचित्रत्वात् श्रावकधर्मस्य, एवमेते पञ्च षट्कास्त्रिंशद् भवन्ति, प्रतिपन्नोत्तरगुणेन सहैकत्रिंशत्, 10 (3) द्विविध-एकविधवडे अर्थात् मनथी करीश नहीं, करावीश नहीं. वचनथी करीश नहीं, करावीश नहीं. कायाथी करीश नहीं, करावीश नहीं. (अहीं पण गौण-मुख्यभाव पूर्वनी जेम जाणवो. अनुमति बधा ज विकल्पोमां रहेशे.) (4) एकविध--त्रिविधवडे अर्थात् मन-वचन-- कायाथी करीश नहीं. अथवा मन--वचन--कायाथी करावीश नहीं. ॥1561॥ (5) एकविध--द्विविधवडे अर्थात् मन-वचनथी करीश नहीं, मन--कायाथी करीश नहीं, वचन- 15 कायाथी करीश नहीं. आ ज प्रमाणेना बीजा त्रण विकल्पो 'करावीश नहीं' रूप कारापणमां समजी लेवा. (6) एकविध-एकविधवडे छठ्ठो भांगो जाणवो. अर्थात् मनथी करीश नहीं, वचनथी करीश नहीं, कायाथी करीश नहीं. आ ज प्रमाणे अन्य त्रण विकल्पो कारापणमां समजवा. (A छ विकल्पोमां ज बधा श्रावकोना बधा ज पच्चक्खाणोनो समावेश थै जाय छे. आ छ मूलभांगा थया. आ बधाना पेटा-विकल्पोनी बधी मळीने संख्या एकवीश जाणवी. आ छ मूलभांगाने आश्रयीने छ 20 प्रकारना श्रावको थया.) (7) सातमो श्रावक ते छे के जेणे उत्तरगुणो = गुणव्रत अने शिक्षाव्रतो स्वीकारेला छे. अहीं बधा के अमुक उत्तरगुणोना भेदोनी विवक्षा करवाने बदले सामान्यथी एक ज भेदनी विवक्षा करी छे. (8) जेणे एक पण अभिग्रह धारण कर्यो नथी. एवा (कृष्ण विगेरे) अविरतसम्यग्दष्टिनो आठमो भेद जाणवो. / / 1562 25 आ प्रमाणे आठ भेदो बताव्या. आ आठ भेदोमां ज वधारे विभागो पाडता बत्रीस थाय छे. केवी रीते ? ते कहे छे - कोइक श्रावक एक साथे पांच अणुव्रतो ग्रहण करे. तेमां पूर्वे कहेला द्विविध-- त्रिविध विगेरे छ मूलभांगा थाय छे. कोइक चार अणुव्रतो ग्रहण करे तेमां पण छ थाय. ए ज प्रमाणे कोइ त्रण अणुव्रतो स्वीकारे तेमां पण छ भेदो पडे. आ ज प्रमाणे कोइ बे अणुव्रतो ग्रहण करे अथवा कोइ एक अणुव्रत ग्रहण करे दरेकमां छ-छ भेद पडे. आ प्रमाणे अनेक रीते व्रतो ग्रहण 30 करे कारण के श्रावकधर्म विचित्र छे. (= अनेक प्रकारनो छे.) आम, आ पांच अणुव्रतोने आश्रयीने da2एकना छ भेद पडता होवाथी त्रीस भेदो थाय che. Page #141 -------------------------------------------------------------------------- ________________ 130 Avazyakaniryukti * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) तथा चाह-'अहवावि उत्तरगुणेऽत्ति अथवोत्तरगुणान्-गुणव्रतादिलक्षणान् गृह्णाति, समुदितान्येव गृह्णाति, केवलसम्यग्दर्शनिना सह द्वात्रिंशद् भवन्ति, तथा चाह-'अहवावि न गिण्हती kiMci'tti अथवा न गृह्णाति तानप्युत्तरगुणानिति, केवलं सम्यग्दृष्टिरेवेति गाथार्थः ॥ 1563 ॥ इह पुनर्मूल गुणोत्तरगुणानामाधारः सम्यक्त्वं वर्त्तते तथा चाह-'nissaMkiyanikkaMkhiya'gAhA, शङ्कादिस्वरूप5 मुदाहरणद्वारेणोपरिष्टाद् वक्ष्यामः वीरवचने' भगवन् महावीरवर्द्धमानस्वामिप्रवचने 'एते' अनन्तरोक्ता द्वात्रिंशदुपासका:-श्रावका भणिता:-उक्ता इति गाथार्थः ॥ 1564 ॥ एते चेव बत्तीसविहा करणतियजोगतियकालतिएणं विसेसेज्जमाणा सीयालं समणोवासगसयं भवति, कहं ?, पाणाइवायं न करेति मणेणं, अथवा पाणातिपातं न करेइ वायाए, अहवा पाणातिपातं न करेइ काएणं 3, अथवा पाणातिवातं न करेति मणेणं वायाए य 4, अथवा पाणातिवायं न करेति मणेणं 10 काएण य 5, अथवा पाणातिपातं न करेति वायाए काएण य 6, अथवा पाणातिपातं न करेति मणेणं वायाए कारण य 7, एते सत्त भंगा करणेणं, एवं कारवणेणवि एए चेव सत्त भंगा 14, एवं अणुमोयणेणवि सत्त भंगा 21, अहवा न करेइ न कारवेइ मणसा 1 अहवा न करेइ न कारवेइ वचसा 2 अहवा न करेइ न कारवेइ काएण 3 अहवा न करेइ न कारवेइ मणसा अथवा कोइ श्रावक गुणव्रतादिरूप उत्तरगुणोने एक साथे ज स्वीकारे. तेथी ते मळीने एकत्रीस 15 अने मात्र सम्यग्दर्शनी मळीने बत्रीस भेदो थाय छे. कह्युं छे के कोई उत्तरद्रतो पण स्वीकारे नहीं, ते सम्यग्दष्टि ज जाणवो. ll1563. अहीं मूल-उत्तरगुणोनो आधार सम्यक्त छे. आ वातने मूळमां कहे छे के निःशंकित, निष्कांक्षित, अमूढदष्टि एवा श्रावको होय छे. (अर्थात् शंका-कांक्षा विगेरे विनाना श्रावको होय छे. शंका-कांक्षा विगेरे सम्यक्तना अतिचारो छे.) ते शंकादिनुं स्वरूप उदाहरण द्वारा आगळ बतावीशुं. वीरवचनमां 20 एटले के भगवान महावीरवर्धमान स्वामिना प्रवचनमां आ पूर्वे कहेवायेला बत्रीस श्रावको कहेवाया. 1564. आ ज बत्रीस प्रकारना श्रावकोने करणत्रिक, योगत्रिक अने कालत्रिकने आश्रयीने विशेषित करीए तो तेओना एकसो सुडतालीस = 147 भेदो थाय छे. केवी रीते? ते कहे छे - (1) मनथी प्राणातिपातने करीश नहीं, अथवा (2) वचनथी प्राणातिपातने करीश नहीं, अथवा (3) कायाथी 25 प्राणातिपातने करीश नहीं. अथवा (4) मन-वचनथी प्राणातिपातने करीश नहीं, अथवा (5) मन-कायाथी प्राणातिपातने करीश नहीं, अथवा (6) वचन-कायाथी प्राणातिपातने करीश नहीं. अथवा (7) मन-वचन-कायाथी प्राणातिपातने करीश नहीं. आ करणने आश्रयीने सात भांगा प्राप्त थया. आ ज प्रमाणे करावणने आश्रयीने आ ज रीते सात भांग प्राप्त थतां 14 भांगा थाय. आ ज प्रमाणे अनुमोदनाने आश्रयीने बीजा सात भांगा प्राप्त थतां कुल एकवीस भांगा थया. 30 अथवा (1) मनथी करीश-करावीश नहीं, अथवा (2) वचनथी करीश-करावीश नहीं, अथवा (3) कायाथी करीश नहीं-करावीश नहीं. अथवा (4) मन-वचनथी करीश नहीं- करावीश नहीं, Page #142 -------------------------------------------------------------------------- ________________ श्रावकव्रतना 147 प्रकारो * 131 वयसा 4 अहवा न करेइ न कारवेइ मणसा कायेणं 5 अहवा न करेइ न कारवेइ वयसा कायसा 6 अहवा न करेइ न कारवेइ मणसा वयसा कायसा 7, एते करणकारावणेहिं सत्त भंगा 7, एवं करणाणुमोयणेहिवि सत्त भंगा 7, एवं कारावणाणुमोयणेहिवि सत्त भंगा, एवं करणकारावणाणुमोयणेहिवि सत्त भंगा 7, एवेते सत्त सत्तभंगाणं एगूणपण्णासं विगप्पा भवन्ति, एत्थ इमो गणपन्नासैमो विगप्पो - पाणातिवायं न करेइ न कारवेइ करेंतंपि अन्नं न 5 समणुजाणइ मणेणं वायाए कारणंति, एस अंतिमविगप्पो पडिमापडिवन्नस्स समणोवासगस्स तिविहंतिविहेणं भवतीति, एवं ताव अतीतकाले पडिक्कमंतस्स एगूणपण्णा भवन्ति, एवं पडुपवि काले संवरेंतस्स एगूणपण्णा भवन्ति, एवं अणागएवि काले पच्चक्खायंतस्स एगूणपन्नासा भवन्ति, एवमेता एगूणपण्णासा तिण्णि सीयालं सावयस्यं भवति सीयालं भंगस्यं जस्स विसोहीएं होति उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा 10 अकुसला उ ॥ 1 ॥ एवं पुण पंचहिं अणुव्वएहिं गुणियं सत्तसयाणि पंचत्तीसाणि सावयाणं भवन्ति [सीयालं भंगसयं गिहिपच्चक्खाणभेयपरिमाणं । जोगतियकरणतियकालतिएणं गुणेयव्वं ॥ 2 ॥ सीयालं भंगसयं पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा असला य ॥ 3 ॥ सीयालं भंगसयं गिहिपच्चक्खाणभेयपरिमाणं । तं च विहिणा इमेणं भावेयव्वं पयत्तेणं अथवा (5) मन--कायाथी करीश नहीं - करावीश नहीं, अथवा (6) वचन--कायाथी करीश नहीं-- 15 करावीश नहीं, अथवा (7) मन-वचन--कायाथी करीश नहीं--करावीश नहीं. आ करण--करावणने आश्रयीने सात भांगा थया. आ ज प्रमाणे करण-अनुमोदन, करावण-अनुमोदन अने करण-- करावण-अनुमोदनवडे दरेकना सातसात भांगा गणता बधा मळीने ओगणपचास = 49 भांगा थाय छे. तेमां छेल्ला ओगणपचासमां भांगानुं स्वरूप आ प्रमाणे आवशे - "मन-वचन--कायाथी प्राणातिपातने करीश नहीं, करावीश नहीं के करता एवा पण बीजानी अनुमोदना करीश नहीं." 20 आ छेल्लो विकल्प प्रतिमा स्वीकारेल एवा श्रावकने त्रिविध--त्रिविधे थाय छे. आ ओगणपचास विकल्पो भूतकाळनुं (निंदा द्वारा) प्रतिक्रमण करताने, वर्तमानकाळमां संवरण करताने अने भविष्यकाळमां पच्चक्खाण करताने थाय छे. आम त्रणे काळना गणता बधा मळीने एकसो सुडतालीस भांगा थाय छे, एटले के एकसो सुडतालीस प्रकारना श्रावको थाय छे. "जे जीवने पच्चक्खाणविषयक (विशोधि = पच्चक्खाण) एकसो सुडतालीस भांगाओनुं ज्ञान प्राप्त थयुं छे ते ज पच्चक्खाणमां 25 कुशल जाणवो. शेष अकुशल जाणवा ॥1॥' आ प्रमाणे पांचे अणुव्रतो साथे आ 147 भांगाओ गुणता सातसो पांत्रीस = 735 भेदो श्रावकोना थाय छे. -- [गृहस्थोना पच्चक्खाणना एकसो सुडतालीस भेदो थाय छे. (पूर्वे कहेला ओगणपचास भांगाओने) योगत्रिक, करणत्रिक अने कालत्रिकवडे गणता आटलुं परिमाण प्राप्त थाय छे. II2 ॥ प्रत्याख्यानने विशे जेने आ एकसो सुडतालीस भांगानुं ज्ञान प्राप्त थयुं छे. ते ज पच्चक्खाणमां 30 कुशल जाणवो. शेष अकुशल जाणवा. IIII गृहस्थ पच्चक्खाणना आ एकसो सुडतालीस भांगानी [ ] कोष्टकमध्यवर्ती पाठः प्राप्तादर्शेषु न दृश्यते । Page #143 -------------------------------------------------------------------------- ________________ 132 ज आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) ॥ 4 ॥ तिन्नि तिया तिन्नि दुया तिन्निक्किक्का य hu~ti जोगेसुं । तिदुइक्कं तिदुइक्कं तिदुएगं चेव करणाइं ॥ 5 ॥ पढमे लब्भइ एगो सेसेसु पएसु तिय तिय तियंति । दो नव तिय दो नवगा तिगुणिय सीयाल भंगसयं ॥ 6 ॥ ] अहवा अणुव्वए चेव पडुच्च एक्कगादिसंजोगदुवारेण पभूयतरा भेदा निदंसिज्जंति, तत्रेयमेकादिसंयोगपरिमाणप्रदर्शनपराऽन्यकर्तृकी गाथा ॥ ___ पंचण्हमणुवयाणं इक्कगदुगतिगचउक्कपणएहि । पंचगदसदसपणैक्कगो य संजोग नायव्वा ॥ 1 ॥ __एतीए वक्खाणं-पंचण्हमणुव्वयाणं पुव्वभणियाणं 'एक्कगदुगतिगचउक्क पणएहिं' चिंतिज्जमाणाणं 'पंचगदसदसपणगएक्कगो य संजोग णातव्वा' एक्केण चिंतिज्जमाणाणं पंच संजोगा, कहं ?, पंचसु घरएसु एगेण पंचेव भवन्ति, दुगेण चिंतिज्जमाणाणं दस चेव, कहं ?, 10 पढमबीयघरेण एक्को 1 पढमततियघरेण 2 पढमचउत्थघरेण 3 पढमपंचमघरेण 4 बितियततियघरेण 5 बीयचउत्थघरेण 6 बीयपंचमघरेण सत्तमो 7 ततियचउत्थघरेण 8 ततियपंचमघरेण 9 चउत्थपंचमघरेण 10 ॥ तिगेण चिंतिज्जमाणाणं दस चेव, कहं ?, पढमबियततियघरेण एक्को 1 पढमबितियचउत्थघरेण 2 पढमबितियपंचमघरेण 3 पढमतईयचउत्थघरेण 4 पढमततियपंचमघरेण 5 पढमचउत्थपंचमघरेण 6 बितियततियचउत्थघरएण 7 बितियततियपंचमघरेण 8 बितियचउत्थ15 संख्याने आगळ बतावाती विधिवडे प्रयत्नथी विचारवी. 4 (हवे बतावेल पांचमी अने छठ्ठी गाथानो अर्थ भाग. 4 पृ. 336 प्रमाणे जाणी लेवो) I5-l] अथवा अणुव्रतोने ज आश्रयीने एक विगेरेना संयोगद्वारा घणा बधा भेदो देखाडाय छे. तेमां एक विगेरेना संयोगना परिमाणने देखाडनार अन्यकर्तानी गाथा आ प्रमाणे छे ; गाथार्थ : टीकार्य प्रमाणे जाणवो. 20 टीकार्य : पूर्वे कहेला पांच अणुव्रतोना एक-बे-त्रण-चार अने पांचवडे विचारता क्रमशः पांच दस-दस-पांच अने एक संयोगो जाणवा. तेमां एक-एकवडे विचारता पांच संयोगो थाय छे. केवी रीते? ते कहे छे के पांच घरोमां = पांच खानामां दरेकमां एक-एक मूकता पांच भांगा थाय. (अर्थात् कोईपण श्रावक कोई एक ज व्रत ले. बीजो श्रावक कोई बीजुं व्रत ले. कोइ वळी त्रीजुं एक ज व्रत ले. एम पांच समजवा.) बेवडे विचारता दस संयोगो थाय. केवी रीते ? (1) पहेला-बीजा व्रतने 25 आश्रयीने, (2) पहेला-त्रीजा, (3) पहेला-चोथा, (4) पहेला-पांचमा, (5) बीजा-त्रीजा, (6) बीजा-चोथा, (7) बीजा-पांचमा, (8) त्रीजा-चोथा (9) त्रीजा-पांचमा, अने (10) चोथा-पांचमा व्रतने आश्रयीने दसमो भांगो थाय छे. त्रणवडे विचारता दस संयोगो थाय छे. केवी रीते ? ते कहे छे - (1) पहेला-बीजा-त्रीजाव्रतने आश्रयीने पहेलो भांगो. ए ज प्रमाणे (2) पहेला-बीजा-चोथा, (3) पहेला-बीजा-पांचमा, (4) 30 पहेला-त्रीजा-चोथा, (5) पहेला-त्रीजा-पांचमा, (6) पहेला-चोथा-पांचमा, (7) बीजा-त्रीजा-चोथा, (8) बीजा-त्रीजा-पांचमा, (9) बीजा-चोथा-पांचमा, अने (10) त्रीजा-चोथा-पांचमा घरवडे (एटले Page #144 -------------------------------------------------------------------------- ________________ पांच अणुव्रतोना सांयोगिक भांगाओ छेः 133 पंचमघरेण 9 ततियचउत्थपंचमघरेण 10 / चउक्कगेण चिंतिज्जमाणाणं पंच हवंति, कहं ?, पढमबितियततियचउत्थघरेण एक्को 1 पढमबितियततियपंचमघरेण 2 पढमबितियचउत्थपंचमघरेण 3 पढमततियचउत्थपंचमघरेण 4 बितियततियचउत्थपंचमघरेण 5, पंचगेण चिंतिज्जमाणाण एगो चेव भवतित्तिगाथार्थः ॥ 1 ॥ एत्थ य एक्कगेण य जे पंच संजोगा दुगेण जे दस इत्यादि, एएसिं चारणियापओगेण आगयफलगाहाओ तिण्णि - वयएक्कगसंजोगाण हंति पंचण्ह तीसई भ्ण्गा। दुगसंजोगाण दसण्ह तिन्नि सट्टा सया हुंति ॥ 1 ॥ तिग संजोगाण दसण्ह भंग सया इक्कवीसई सट्ठा । चउसंजोगाण पुणो causaTThisayANi'sIyANi // 2 // सत्तत्तरि सयाई छसत्तराई पंचसंजोए । उत्तरगुण अविरयमेलियाण जाणाहि सव्वग्गं ॥ 3 ॥ सोलस चेव सहस्सा अट्ठसया चेव होंति अट्ठहिया । .एसो उवासगाणं वयगहणविही समासेणं ॥ 4 ॥ (pra0) - व्याख्या-एताश्चतस्रोऽप्यन्यकृताः सोपयोगा । prA0 | mR0 a0 | mai0 / pa0 इत्युपन्यस्ताः, एतासिं भावणाविही इमा-तत्र 15 213 । 13 । 13 | 23 | 23 तावदियं स्थापना, थूलगपाणातिवातं पच्चक्खाइ 2 / 2 | 2 / 2 । 22 | 2 / 2 | 2 / 2 दुविहं तिविहेण 1 दुविहं दुविहेणं 2 दुविहं 2 / 1 / 2 / 1 | 2 / 1 | 2 / 1 | 21 एक्कविहेणं 3 एगविहं तिविहेणं 4 एगविहं दुविहेण 113 । 13 । 13 । 13 | 113 5 एगविहं एगविहेण 6, एवं थूल्ग्मुसावाय्1।2 । 12 । 12 । 12 | 12 अदत्तादाणमेहुणपरिग्गहेसु, एक्कक्के छभेदा, एए 20 1 / 1 । 11 । 11 | 11 | 11 | सव्वेवि मिलिया तीसं हवंति, ततश्च यदुक्तं प्राक् के त्रीजा-चोथा-पांचमानुं एक नानुं बनाववुं तेनावडे) दसमो भांगो थाय छे. चारवडे पांच संयोगो थाय छवी शत ? ते 4 छ - (1) पडेला-90%80-त्री-योथा, (2) 581-0[0%a-ल-5इयमा, (3) पडेद-900-योथा-पायमा, (4) पडेदा-त्री-योथा-पायमा, मने (5) 40%0-त्री-योथा-5इयमा व्रतने माश्रयीने पायमो मांगो थाय छे. पायव वियारत मे 4 wigo थाय छे. ॥ प्रक्षिप्तथा ॥ 25 अवतरणिका: अहीं एकवडे जे पांच संयोगो, बेवडे जे दस संयोगो विगेरे कह्युं. ते आ बधा भांगाओनी चारणिका करता आवेला फळने जणावनारी त्रण गाथाओ कहे छे के, गाथार्थ : टीकार्य प्रमाणे जाणवो. टीकार्य : (अहीं प्रथम पांचव्रतोने आश्रयीने 30 भांगा जणावे छे. (1) कोइ श्रावक स्थूलप्रातिपातनु पथ्य5418 द्विविध-त्रिविधवडे 72. (2) मा 4 5थ्य540 द्विविध- 30 द्विवि55 43, (3) विविध-विधवडे 42, (4) विध-त्रिवि55 43, (5) o' Page #145 -------------------------------------------------------------------------- ________________ 134 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) 'वयएक्कगसंजोगाण होती पंचण्ह तीसई bhaMga'tti तद् भावितं, इयाणि दुगचारणिया-थूलगपाणाइवायं थूलगमुसावायं च पच्चक्खाति दुविहं तिविहेण 1 थूलगपाणाइवायं दुविहं तिविहेण, थूलगमुसावायं पुण दुविहं दुविहेण 2, थूलगपाणाइवायं 2-3 थूलगमुसावायं पुण दुविहं एगविहेण 3 थूलगपाणाइवायं 2-3 थूलगमुसावायं पुण एगविहं तिविहेण 4 थूलगपाणाइवायं 2-3 थूलगमुसावायं 5 पुण एगविहं दुविहेण 5 थूलगपाणातिवायं 2-3 थूलगमुसावायं पुण एगविहं एगविहेण 6, एवं थूलगादत्तादाणमेहुणपरिग्गहेसु एक्कक्के छब्भंगा, सव्वेवि मिलिया चउव्वीसं, एए य थूलगपाणाइवायं पढमघरगममुंचमाणेण लद्धा, एवं बितियादिघरएसुवि पत्तेयं चउव्वीस हवंति, एए सव्वेवि मिलिया चोयालं सयं, चारिओ थूलगपाणाइवाओ, इयाणि थूलगमुसावायाइ चिंतिज्जइ तत्थ थूलगमुसावायं थूलगादत्तादाणं च पच्चक्खाति दुविहं तिविहेणं 1 थूलगमुसावायं दुविहं 10 तिविहेण थूलगादत्तादाणं पुण दुविहं दुविहेण 2 एवं पुव्वकमेण छब्भंगा नायव्वा, एवं एकविध-द्धिविधवडे अने (6) कोइ वळी एकविध-एकविधवडे करे. आ स्थूलप्राणातिपातने आश्रयीने छ भांगा थया. आ ज प्रमाणे स्थूलभूषावाद, स्थूल अदत्तादान, स्थूलमैथुन अने स्थूल परिग्रहमां पण दरेकना छ-छ भांगा गणता बधा मळीने त्रीस भांगा थाय छे. आम जे गाथामां कह्युं के - "पांचे व्रतोना एकसंयोगना त्रीस भांगा थाय छे" ते विचाराई गयुं. 15 have be व्रतोनी चारणिका जणावे छे - (1) स्थूलप्राणातिपात अने स्थूल मृषावादनु द्विविध त्रिविधवडे पच्चख्खाण करे. (2) शूलप्राणातिपातनुं द्विविध...त्रिविधवडे अने स्कूलमृषावादनुं वळी द्विविध-द्विविध वडे पच्चखाण करे. (3) शूलप्राणातिपातनुं द्विविध-त्रिविधवडे अने स्थूल मृषावादनुं द्विविध-एकविधवडे पच्चख्खाण करे. (4) शूलप्राणातिपातनुं द्विविध-त्रिविधवडे अने स्कूलमृषावादनुं एकविध त्रिविधवडे पच्चख्खाण करे. (5) स्कूलप्राणातिपातनुं द्विविध-त्रिविधवडे अने स्थूल मृषावादनुं 20 एकविध-द्धिविधवडे करे. (6) स्थूलप्राणातिपातनुं द्विविध-त्रिविधवडे अने स्थूल मृषावादनुं एकविध- एकविधवडे करे. आ ज प्रमाणे शूलप्राणातिपातने पूर्वनी जेम राखीने स्थूल मृषावादनी बदले स्थूल अदत्तादान, स्कूलमैथुन अने स्थूल परिग्रह दरेकना छ-छ भांगा प्राप्त थाय. बधा मळीने चोवीस भांगा थया. आ चोवीस भांगा पूलप्राणातिपातरूप प्रथमघरने = प्रथमखानाने छोड्या विना प्राप्त थया. आ 25 ज प्रमाणे हवे शूलप्राणातिपातना द्विविध-द्विविध वि. बीजा, त्रीजा, चोथा अने पांचमा खानाने आश्रयीने दरेकना चोवीस-चोवीस भांगा थाय छे. आम शूलप्राणातिपातना द्विविध-त्रिविध विगेरे छ भांगाना दरेकना 24-24 भांगा गणता 24 x 6 = 144 भांगा थया. आ शूलप्राणातिपातनी चारणिका थई. हवे स्थूल मृषावाद विगेरेनी विचारणा कराय छे - (1) कोई श्रावक स्कूलमृषावाद अने 30 स्थूल अदत्तादाननुं द्विविध-त्रिविधवडे पच्चखाण करे. (2) कोई श्रावक स्कूलमृषावादनुं द्विविध त्रिविधवडे अने भूलादत्तादाननुं द्विविध-द्विविध वडे पच्चखाण करे. पूर्वे कहेली पद्धतिथी ए ज Page #146 -------------------------------------------------------------------------- ________________ पांच अणुव्रतोना सांयोगिक भांगाओ पर 135 मेहुणपरिग्गहेसु वि पत्तेयं पत्तेयं छ 2, सव्वेवि मिलिया अट्ठारस, एते मुसावायं पढमघरगममुंचमाणेण लद्धा 18, एवं बीयादिघरेसुवि पत्तेयं 2 अट्ठारस 2 भवन्ति, एए सव्वेवि मेलिया अट्टत्तरं सयंति, चारिओ थूलगमुसावाओ, इयाणि थूलगादत्तादाणादि चिंतिज्जति, तत्थ थूलगादत्तादाणं थूलगमेहुणं च पच्चक्खाति दुविहंतिविहेण 1, थूलगादत्तादाणं 2-3 थूलगमेहुणं पुण दुविहं दुविहेण 2 एवं पुव्वकमेण छब्भंगा नायव्वा, एवं थूलगपरिग्गहेणवि छभंगा, मेलिया बारस, 5 एए य थूलगादत्तादाणं पढमघरममुंचमाणेण लद्धा, एवं बितियाइसुवि पत्तेयं दुवालस 2 हवंति, सव्वेवि मेलिया बावत्तरि हवंति, चारितं थूलगादत्तादाणं, इदाणिं थूलगमेथुणादि चिंतिज्जति, तत्थ थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति दुविधं तिविधेण 1 थूलगमेथुणं 2-3 थूलगपरिग्गरं पुण दुविधं दुविधेण 2 एवं पुवकमेण छब्भंगा, एते थूलगमेथुणपढमघरममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं 2 छ 2 हवंति, सव्वेवि मेलिया छत्तीसं, एते य मूलाओ आरब्भ सव्वेवि 10 चोतालसयं अलुत्तरसयं बावत्तरिं छत्तीसं मेलिता तिण्णि सताणि सहाणि हवंति, ततश्च यदुक्तं प्राक् 'दुगसंजोगाण दसह तिन्नि सट्ठा सता hoMti'tti तदेतद् भावितं, इदाणि तिचार्न्नियाप्रमाणे छ भांगा जाणी लेवा. आ ज प्रमाणे मैथुन अने परिग्रहने लईने दरेकना छ-छ भांगा प्राप्त थशे. तेथी बधा मळीने 18 भांगा थया. आ अढार भांगा द्विविध-त्रिविधनामना मृषावादना प्रथमविकल्पने आश्रयीने प्राप्त थया. आ ज प्रमाणे मृषावादना द्विविध-द्विविध विगेरे शेष विकल्पोना 15 पण दरेकना 18-18 भांगा प्राप्त थतां बधा मळीने 108 भांगा थया. आ प्रमाणे स्थूल मृषावादनी चारणिका कही. हवे स्थूल अदत्तादान विगेरे विचाराय छे - (1) कोई श्रावक स्थूल अदत्तादान अने स्कूलमैथुननुं द्विविध-त्रिविधवडे पच्चख्खाण करे छे. (2) कोई श्रावक स्कूल अदत्तादाननुं द्विविध-त्रिविधवडे अने स्कूलमैथुननुं द्विविध-ढिविधवडे पच्चखाण करे. आ ज प्रमाणे पूर्वनी पद्धतिथी छ भांगा जाणवा. 20 आ ज प्रमाणे स्थूल परिग्रहने लईने पण छ भांगा थतां बधा मळीने 12 भांगा थशे. आ 12 भांगा द्विविध-त्रिविधनामना स्थूल अदत्तादानना प्रथमविकल्पने छोड्या विना प्राप्त थया. आ ज प्रमाणे द्विविध-द्विविध विगेरे विकल्पोने आश्रयीने दरेकना 12-12 भांगा प्राप्त थतां बधा मळीने बहोत्तेर भांगा थशे. आ स्थूल अदत्तादाननी चारणिका कही. ' हवे चूलमैथुन विगेरे विचाराय छे - तेमां (1) कोई श्रावक स्कूलमैथुन अने स्थूल परिग्रहनुं 25 द्विविध-त्रिविधवडे पच्चखाण करे. (2) अन्य कोई श्रावक स्कूलमैथुननुं द्विविध-त्रिविध अने स्थूल परिग्रहनुं वळी द्विविध-द्विविध पच्चखाण करे. आ प्रमाणे पूर्व पद्धतिथी छ भांगा थाय. आ छ भांगा पूलमैथुनना द्विविध-त्रिविधनामना प्रथमविकल्पने छोड्या विना प्राप्त थया. आ ज प्रमाणे द्विविध-द्विविध विगेरे दरेक विकल्पोमां छ-छ भांगा प्राप्त थतां बधा मळीने 36 भांगा प्राप्त थया. हवे पहेलेथी बधा विकल्पो भेगा करता एटले के 144 + 108 + 72 + 36 = 360 भांगा 30 थाय छे. आम, मूळमां जे कह्युं के दस एवा ब्रिकसंयोगना 360 भांगा थाय छे ए वातनी विचारणा करी लीधी. Page #147 -------------------------------------------------------------------------- ________________ * आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) थूलगपाणातिवातं थूलगमुसावायं थूलगादत्तादाणं च पच्चक्खाति दुविधं तिविधेण 1 थूलगपाणातिवातं थूलगमुसावादं च 2-3 थूलगादत्तादाणं पुण दुविधं दुविधेण 2 थूलगपाणातिवायं थूलगमुसावायं च 2-3 थूलगादत्तादाणं पुण दुविहं एगविहेणं 3 एवं पुव्वकमेण छब्भंगा, एवं मेहुणपरिग्गहेसुवि पत्तेयं 2 छ 2, सव्वेवि मेलिया अठ्ठारस, एते य थूलगमुसावादपढम5 घरकममुंचमाणेण लद्धा, एवं बीयादिसुवि पत्तेयं 2 अट्ठारस 2 हवंति, सव्वेवि मेलिया अनुत्तरं सयं, एवं च थूलगपाणाइवायपढमघरममुंचमाणेण लद्धा, एवं बीयाइसुवि पत्तेयं 2 अनुत्तरं 2 सयं हवंति, एए य सव्वेवि मिलिया छ सयाणि अडयालाणि, एवं थूलगपाणातिवाओ तिगसंजोएण थूलगमुसावाएण सह चारिओ, एवं अदत्तादाणेण सह चारिज्जति, तत्थ थूलगपाणाइवायं थूलगादत्तादाणं थूलगमेहुणं च पच्चक्खाइ दुविहं तिविहेण 1 थूलगपाणाइवायं थूलगादत्तादाणं 10 च 2 - 3 थूलगमेहुणं पुण दुविहं दुविहेण 2 एवं पुव्वकमेण छब्भंगा, एवं थूलगपरिग्गणवि छलिया दुवाल, एते य अदत्तादाणपढमघरगममुंचमाणेण लद्धा, एवं बीयाइसुवि पत्तेयं 2 दुवालस 2, सव्वेवि मेलिया बावत्तरि हवंति, एते य पाणाइवायपढमघरममुंचमाणेण लद्धा, एते बतियाइसुवि पत्तेयं बावत्तरि 2, संव्वेऽवि मिलिया चत्तारि सया बत्तीसा हवंति, एवं 136 हवे त्रण व्रतोनी चारणिका जणावे छे - तेमां (1) कोइ श्रावक स्थूलप्राणातिपातनुं 15 स्कूलमृषावादनुं अने स्थूलादत्तादाननुं द्विविध-त्रिविधवडे पच्चक्खाण करे. (2) कोई श्रावक स्थूलप्राणातिपात अने स्थूलमृषावादनुं द्विविध-त्रिविधवडे स्थूलादत्तादाननुं वळी द्विविध-द्विविधवडे पच्चक्खाण करे. (3) कोइ वळी स्थूलप्राणातिपात अने स्थूलमृषावादनुं द्विविध-त्रिविधवडे तथा स्थूल अदत्तादाननुं वळी द्विविध-एकविधवडे करे. आम पूर्व पद्धतिथी छ-छ भांगा थाय. बधा मळीने 18 भांगा थया. आ 18 भांगा स्थूलमृषावादना प्रथम विकल्पने छोड्या विना प्राप्त थया. 20 आ ज प्रमाणे बीजा विगेरे विकल्पोमां पण दरेकना 18-18 प्राप्त थतां 108 थया. आ 108 भांगा स्थूलप्राणातिपातना प्रथमविकल्पने छोड्या विना प्राप्त थया. आ ज प्रमाणे शेष विकल्पोमां पण दरेकना 108-108 थतां 648 भांगा थाय छे. आम, स्थूलप्राणातिपातनी त्रिकना संयोगमां स्थूलमृषावाद साथे चारणिका करी. हवे ए ज प्रमाणे स्थूलादत्तादान साथे चारणिका कराय छे - तेमां (1) कोई श्रावक 25 स्थूलप्राणातिपात, स्थूलादत्तादान अने स्थूलमैथुननुं द्विविध-त्रिविधवडे पच्चक्खाण करे छे. (2) कोइ श्रावक स्थूलप्राणातिपात अने स्थूलादत्तादाननुं द्विविध-त्रिविधवडे तथा स्थूलमैथुननुं वळी द्विविध-द्विविधवडे पच्चकखाण करे छे. पूर्वनी रीतथी छ भांगा जाणवा. आ ज रीते स्थूलपरिग्रहमां पण छ भांगा प्राप्त थतां बंने मळीने 12 भांगा थया. आ 12 भांगा स्थूलादत्तादानना प्रथमविकल्पने छोड्या विना मळ्या. आ ज रीते शेष विकल्पोमां दरेकना 12-12 भांगा गणता 30 बहोत्तेर भांगा थया. आ बहोत्तेरभांगा स्थूलप्राणातिपातना प्रथमविकल्पने छोड्या विना मळ्या. आ ज रीते प्राणातिपातना शेष विकल्पोमां दरेकमां 72-72 मळता बधा मळीने 432 भांगा थया. Page #148 -------------------------------------------------------------------------- ________________ पांच अणुव्रतोना सांयोगिक भांगाओ * 137 थूलगपाणाइवाओ तिगसंजोगेण थूलगादत्तादाणेण सह चारिओ, इयाणि थूलगमेहुणेण परिग्गण सह चारिज्जइ, तत्थ थूलगपाणाइवायं थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाइ दुविहं तिविहेण 1, थूलगपाणातिपातं थूलगमेहुणं च 2 - 3 थूलगपरिग्गहं पुण दुविहं दुविहेण 2, एवं पुव्वक्कमेण छब्भंगा, एए उ थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं 2 छ छ, सव्वेऽपि मेलिया छत्तीसं, एते य थूलगपाणातिवायपढमघरगममुंचमाणेण लद्धा, बितियादिसु 5 पत्तेयं 2 छत्तीसं, सव्वेवि मेलिया सोलसुत्तरा दो सया । एवं थूलगपाणातिवाओ तिगसंजोए मेहुणेण सह चारिओ, चारिओ य तिगसंजोएणं पाणातिवाओ, इदाणि मुसावाओ चिंतिज्जइ, तत्थ थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं च पच्चक्खाति दुविहं तिविहेण 1 थूलगमुसावायं थूलगादत्तादाणं च 2-3 थूलगमेहुणं पुण दुविहं दुविहेण 2 एवं पुव्वक्क्रमेण छब्भंगा, एवं थूलगपरिग्गहेणवि छ, मेलिया दुवालस, एते य थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, 10 बितियादिसुवि पत्तेयं दुवालस 2, सव्वेऽवि मेलिया बावत्तरि, एते य थूलगमुसावायपढमघरगममुंचमाणेण लद्धा, बितियादिसु पत्तेयं बावत्तरि 2, सव्वेवि मेलिया चत्तारि सया बत्तीसा, एवं थूलगमुसावाओ तिगसंजोएण थूलगादत्तादाणेण सह चारिओ, इयाणि थूलगमेहुणेण सह आम, त्रिकना संयोगमां स्थूलप्राणातिपातनी स्कूलादत्तादान साथे चारणिका करी. हवे sthUlaprANAtipAtanI'sthUlamaithuna अने स्थूलपरिग्रह साथे चारणिका करे छे. तेमां (1) कोइ 15 श्रावक स्थूलप्राणातिपात, स्थूलमैथुन अने स्थूलपरिग्रहनुं द्विविध-त्रिविधवडे पच्चक्खाण करे. (2) कोइ श्रावक स्थूलप्राणातिपात अने स्थूलमैथुननुं द्विविध-त्रिविधवडे तथा स्थूलपरिग्रहनुं द्विविध-द्विविधवडे पच्चक्खाण करे. आ प्रमाणेनी पूर्वनी पद्धतिथी छ भांगा प्राप्त थाय. आ भांगा स्थूलमैथुनना प्रथमविकल्पने छोड्या विना प्राप्त थया. आ ज प्रमाणे शेष विकल्पोना पण छ-छ भांगा गणता 36 भांगा थशे. आ 36 भांगा स्थूलप्राणातिपातना प्रथमविकल्पने छोड्या विना प्राप्त थया. आ ज 20 प्रमाणे शेष विकल्पोना 36-36 गणता 36 x 6 = 216 भांगा प्राप्त थया. आम, त्रिकसंयोगमां स्थूलप्राणातिपातनी मैथुन साथे चारणिका करी. आ साथे त्रिकसंयोगमां स्थूलप्राणातिपातनी चारणिका पूर्ण थै. (अहीं सुधी 648 + 432 + 216 आ त्रण संख्या प्राप्त थै छे.) हवे त्रिकसंयोगमां मृषावादनी चारणिका कराय छे - तेमां (1) स्थूलमृषावाद, स्थूल अदत्तादान अने स्थूलमैथुननुं 2-3 वडे पच्च. करे. (2) स्थूलमृषावाद अने स्थूलादत्तादाननुं 2-3वडे तथा 25 स्थूलमैथुननुं 2-2 वडे पच्च. करे. अहीं पण पूर्वपद्धतिनी जेम छ भांगा थशे. ए ज प्रमाणे स्थूलपरिग्रहमां पण छ भांगा थशे. बंने मळीने 12 भांगा थया. आ 12 भांगा स्थूल अदत्तादानना प्रथमविकल्पने छोड्या विना प्राप्त थया. ए ज प्रमाणे शेष विकल्पोमां पण 12-12 भांगा प्राप्त थतां बधा मळीने 72 थशे. आ 72 भांगा स्थूलमृषावादना प्रथमविकल्पने छोड्या विना प्राप्त थया. ए ज प्रमाणे शेष विकल्पोना 72-72 गणता बधा मळीने 432 थया. आम, त्रिकसंयोगमां 30 स्थूलमृषावादनी स्कूलादत्तादाननी साथे चारणिका करी. Page #149 -------------------------------------------------------------------------- ________________ 138 पर आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) चारिज्जइ, तत्थ थूलगमुसावायं थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति दुविहं तिविहेण 1 थूलगमुसावायं थूलगमेहुणं 2-3 थूलगपरिग्गहं पुण दुविहं दुविहेण 2 एवं पुव्वक्कमेण छब्भंगा, एए थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं 2 छ 2 हवंति, सव्वेऽवि मेलिया छत्तीसं, एते च थूलगमुसावादपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं 2 छ 5 2 हवंति सव्वेवि मेलिया दो सया सोलसुत्तरा, चारिओ तिगसंजोएण थूलगमुसावाओ, इयाणि थूलगादत्तादाणादि चिंतिज्जइ, तत्थ थूलगादत्तादाणं थूलगमेहुणं थूलगपरिग्गहं च पच्चंक्खाइ दुविहं तिविहेण 1 थूलगादत्तादाणं थूलगमेहुणं च 2-3 थूलगपरिग्गहं पुण दुविहं दुविहेण 2, एवं पुव्वक्कमेण छब्भंगा, एते य थूलगमेहुणपढमघरममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छ 2, सव्वेऽवि मेलिया छत्तीसं, एते य थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, बितियाइसु 10 पत्तेयं छत्तीसं 2, सव्वेऽवि मेलिया दो सया सोलसुत्तरा, एते य मूलाओं आरब्भ सव्वेऽवि अडयाला छ सया बत्तीसा चउसया सोलसुत्तरा दो सया य बत्तीसा चउसया सोलसुत्तरा दो सया सोलसुत्तरा दो सया, एए सव्वेऽवि मेलिया इगवीससयाइं सट्ठाइं भंगाणं हवंति, ततश्च यदुक्तं प्राग् 'तिगसंजोगाण दसण्ह भंगसया एक्कवीसई सट्ठा' तदेतद् भावितं, इयाणि चउक्कचारणिया, तत्थ थूलगपाणाइवायं थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं च पच्चक्खाति दुविहं तिविहेण 15 हवे स्थूल मृषावादनी ज स्कूलमैथुननी साथे चारणिका कराय छे- (1) कोई श्रावक स्कूलमृषावाद, स्थूलमैथुन अने स्थूल परिग्रहनुं 2-3 वडे पच्च. करे. (2) कोई वळी स्थूल मृषावाद अने स्कूलमैथुननुं 2-3 वडे तथा स्थूल परिग्रहनुं 2-2 वडे करे. आ प्रमाणे पूर्वनी रीते छ भांगा प्राप्त थाय. आ स्कूलमैथुनना प्रथमविकल्पने छोड्या विना प्राप्त थया. आ ज रीते शेष विकल्पोना पण छ-छ गणता बधा मळीने 36 थशे. आ स्थूल मृषावादना प्रथमविकल्पने छोड्या विना प्राप्त थया. आ ज प्रमाणे 20 शेषविकल्पोना पण 36-36 गणता बधा मळीने 216 थशे. आम, त्रिकसंयोगमां मृषावादनी चारणिका करी. हवे स्थूल अदत्तादान विगेरे विचाराय छे - तेमां (1) कोइ श्रावक स्थूल अदत्तादान, पूलमैथुन अने स्थूल परिग्रहनुं 2-3 वडे पच्च. करे. (2) कोइ श्रावक पूल अदत्तादान अने स्कूलमैथुननुं 2 3 वडे तथा स्थूल परिग्रहनुं 2-2 वडे पच्च. करे. आम पूर्वनी जेम छ भांगा प्राप्त थया. आ छे 25 भांगा पूलमैथुनना प्रथमविकल्पने छोड्या विना प्राप्त थया. आ ज रीते बीजा विगेरे विकल्पोना छ-छ भांगा गणता 36 थशे. आ स्थूल अदत्तादानना प्रथमविकल्पने छोड्या विना प्राप्त थया. आ ज प्रमाणे बीजा विगेरे विकल्पोना 36-36 गणता 216 भांगा थाय छे. हवे पहेलेथी लईने बधानी गणतरी करता 648 +432 + 216 +432+ 216 + 216 आ बधा मळीने एकवीससो साठ = 2160 भांगा थशे. आम, मूळमां जे कह्युं के "दस एवा त्रिकसंयोगना 2160 भांगा थाय 30 छे ए वातनी विचारणा करी लीधी. हवे चार संयोगनी चारणिका करे छे - तेमां (1) कोइ श्रावक शूलप्राणातिपात, स्थूल मृषावाद, स्कूलादत्तादान अने स्कूलमैथुननुं 2-3 वडे पच्च. करे. (2) कोइ श्रावक स्कूलप्राणातिपात vigerenuM Page #150 -------------------------------------------------------------------------- ________________ पांच अणुव्रतोना सांयोगिक भांगाओ शा 139 1 थूलगपाणातिवायाइ 2-3 थूलगमेहुणं पुण दुविहं दुविहेण 2, एवं पुव्वक्कमेण छब्भंगा, थूलगपरिग्गहेणवि छ, एएवि मेलिया दुवालस, एते य थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं दुवालस 2, सव्वेवि मेलिया बावत्तरि, एते उ थूलगमुसावायपढमघरममुंचमाणेण लद्धा, बितियासुवि पत्तेयं बावत्तरि 2, सव्वेवि मेलिया चत्तारि सया बत्तीसा, एते य थूलगपाणातिवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं चत्तारि 2 सया 5 बत्तीसा, सव्वेवि मेलिया दो सहस्सा पंच सया बाणौया, इदाणिं अण्णो विगप्पो-थूलगपाणाइवायं थूलगमुसावायं थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति दुविहं तिविहेण 1, थूलगपाणातिपातादि 2-3 थूलगपरिग्गहं पुण दुविहं दुविहेण 2, एवं पुव्वक्कमेण छब्भंगा, एते उ थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसु पत्तेयं 2 छ छ सव्वे मेलिया छत्तीसं, एते उथूलगमुसावायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीसं 2, सव्वेवि मेलिया दो सया सोलसुत्तरा, 10 एए थूलगपाणाइवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं 2 दो 2 सया सोलसुत्तरा, सव्वेवि मेलिया दुवालस सया छन्नौया, इयाणिं अण्णो विगप्पो-थूलगपाणाइवायं थूलगादत्तादाणं थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति दुविहं तिविहेण 1, थूलगपाणातिवातं थूलगादत्तादाणं थूलगमेहुणं 2-3 थूलगपरिग्गहं च पुण दुविहं दुविहेण 2, एवं पुव्वक्कमेण छब्भंगा, एते य 2-3 वडे अने स्कूलमैथुननुं वळी 2-2 वडे पच्च. करे. आ प्रमाणे पूर्वना क्रमे छ भांगा थया. ए 15 ज रीते स्थूल परिग्रहना पण छ भांगा थशे. बंने मळीने 12 भांगा थया. आ 12 भांगा स्थूलादत्तादानना प्रथमविकल्प(2-3 रूप)ने छोड्या विना मळ्या. ए ज प्रमाणे शेष विकल्पोना 12-12 गणता बहोतेर थशे. आ बोत्तेर भांगा पूलमृषावादना प्रथमविकल्प(2-3 रूप)ने छोड्या विना मळ्या. ए ज रीते दरेक विकल्पना 72-72 गणता 72 x 6 = 43र थशे. आ शूलप्राणातिपातना प्रथमविकल्प(2-3 रूप)ने छोड्या विना प्राप्त थया. ए ज प्रमाणे शेष विकल्पोना 20 गणता 432 x 6 = 2592 भांगा थशे. - हवे बीजो विकल्प जणावे छे. (1) कोइ श्रावक शूलप्राणातिपात, स्थूल मृषावाद, स्थूलमैथुन अने स्थूल परिग्रहनुं 2-3 वडे पच्च. करे छे. (2) कोई वळी शूलप्राणातिपात विगेरेने 2-3 वडे तथा स्थूल परिग्रहनुं 22 वडे पच्च. करे. आम पूर्वनी पद्धति प्रमाणे छ भांगा प्राप्त थाय. आ स्कूलमैथुनना प्रथमविकल्पने छोड्या विना प्राप्त थया. ए ज प्रमाणे शेष विकल्पोना छ-छ गणता 25 बधा मळीने 36 थया. आ स्थूल मृषावादना प्रथमविकल्पने छोड्या विना प्राप्त थया. आ ज प्रमाणे शेष विकल्पोना 36-36 गणता बधा मळीने ra16 थशे. आ स्थलप्राणातिपातना प्रथमविकल्पने छोड्या विना प्राप्त थया. आ ज प्रमाणे शेष विकल्पोना 216-216 गणता बधा मळीने ra16 x 6 = 1296 भांगा थशे. हवे त्रीजो विकल्प जणावे छे - तेमां (1) कोई श्रावक शूलप्राणा, स्थूल अदत्ता. स्थूलमैथुन 30 अने स्थूल परिग्रहनुं र-3वडे पच्च. करे छे. (2) कोई श्रावक शूलप्राणा, स्थूल अदत्ता. स्थूलमैथननुं 2-3वडे अने स्थूल परिग्रहनुं 2-2वडे पच्च. करे छे. आ रीते पूर्वनी जेम छ भांगा थाय che. A Page #151 -------------------------------------------------------------------------- ________________ 140 Avazyakaniyukti * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) थूलगमेहुणस्स पढमघरममुंचमाणेण लद्धा, बितियादिसुवि छ 2, मेलिया छत्तीसं एते य थूलगादत्तादाणपढमघरममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छत्तीसं 2, सव्वेऽवि मेलिया दो सया सोलसुत्तरा, एते य थूलगपाणाइवायपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं दो दो सया सोलसुत्तरा, सव्वेऽवि मेलिया दुवालस सया छण्णौया, इदाणिमण्णो विगप्पो5 थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाति दुविहं तिविहेणं 1 थूलगमुसावायादि 2-3 थूलगपरिग्गहं पुण दुविहं दुविहेण 2, एवं पुव्वक्वमेण छब्भंगा, एते य थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बितियादिसुवि पत्तेयं छ 2, मेलिया छत्तीसं, एते य थूलगादत्तादाणपढमघरममुंचमाणेण लद्धा, बितियाइसुवि घरेसु पत्तेयं 2 छत्तीसं 2, मेलिया दो सया सोलसुत्तरा, एते थूलगमुसावायपढमघरगममुंचमाणेण लद्धा, बितियाइसुवि पत्तेयं दो दो 10 सया सोलसुत्तरा, सव्वेवि मिलिया दुवालस सया छणौया, एए य मूलाओ आरब्भ सव्वेवि दो सहस्सा पंचसया बाणौया, दुवालससया छण्णौया 3, मिलिया छसहस्सा चत्तारि सया असीया, ततश्च यदुक्तं प्राक् 'चउसंजोगाण पुण causaTThisayANa'sIyANi 'त्ति, इयाणि पंचगचारणिया, तत्थ थूलगपाणाइवायं थूलगमुसावायं थूलगादत्तादाणं थूलगमेहुणं थूलगपरिग्गहं च पच्चक्खाइ दुविहं तिविहेण 1 थूलगपाणातिवायादि 2-3 थूलगपरिग्गहं दुविहं दुविहेण 2 एवं पुव्वक्कमेण 15 छ भांगा स्थूलमैथुनना प्रथमविकल्पने छोड्या विना प्राप्त थया. ए ज प्रमाणे बीजा विगेरे विकल्पोना 6-6 गणता बधा मळीने 36 थाय. आ स्थूलादत्ता. ना प्रथमविकल्पने छोड्या विना प्राप्त थया. शेष विकल्पोना 36-36 गणता 216 थशे. आ स्थूलप्राणा. ना प्रथमविकल्पने छोड्या विना प्राप्त थया. बीजा विगेरे विकल्पोना 216-216 गणता बधा मळीने 1296 थशे. हवे चोथो विकल्प जणावे छे - तेमां (1) कोइ श्रावक स्थूलमृषावाद, स्थूलादत्ता., स्थूलमैथुन 20 अने स्थूलपरिग्रहनुं 2-3वडे पच्च. करे छे. (2) कोइ श्रावक स्थूलमृषावाद, स्थूलादत्ता., स्थूलमैथुननुं 2-3वडे अने स्थूलपरिग्रहनुं 2-2वडे पच्च. करे छे. आम पूर्वनी रीतिवडे छ भांगा प्राप्त थाय छे. आ स्थूलमैथुनना प्रथम विकल्पने छोड्या विना प्राप्त थया. शेष विकल्पोना छ-छ गणता 36 थशे. आ स्थूलादत्ता. ना प्रथमविकल्पने छोड्या विना प्राप्त थया. शेष विकल्पोना 36-36 गणता 36 x 6 = 216 थशे. आ स्थूलमृषावादना प्रथमविकल्पने छोड्या विना प्राप्त 25 थया. शेष विकल्पोना 216-216 गणता बधा मळीने 1296 भांगाओ थशे. मूळथी आरंभीने आ बधानो एटले के 2592 + 1296 + 1296 +1296 सरवाळो करता 6480 भांगाओ थाय छे. तेथी मूळमां जे कह्युं के 'चार संयोगना 6480 भांगाओ थाय छे' ए वातनी विचारणा करी लीधी. ॥ प्रक्षि.-2 ॥ हवे पांचनी चारणिका करे छे - तेमां (1) कोई श्रावक प्राणातिपात विगेरे पांचे अनुव्रतोनुं 30 2-3वडे पच्च. करे छे. (2) कोइ श्रावक स्थूलप्राणातिपात विगेरेनुं 2-3वडे अने स्थूलपरिग्रहनुं 2-2वडे पच्च. करे छे. आ प्रमाणे पूर्वक्रमथी छ भांगा स्थूलमैथुनना प्रथम विकल्पने छोड्या विना Page #152 -------------------------------------------------------------------------- ________________ पांच अणुव्रतोना सांयोगिक भांगाओ * 141 छब्भंगा, एए थूलगमेहुणपढमघरगममुंचमाणेण लद्धा, बीयाइसुवि पत्तेयं 2 छ छ, मेलिया छत्तीसं, एते य थूलगादत्तादाणपढमघरगममुंचमाणेण लद्धा, बीयादिसुवि पत्तेयं 2 छत्तीसं 2, मिलिया दो सया सोलसुत्तरा, एए य थूलगमुसावायपढमघरगममुंचमाणेण लद्धा, बितियाइसुवि पत्तेयं 2 दो सया सोलसुत्तरा 2, मेलिया दुवालस सया छन्नौया, एए य थूलगपाणातिवायपढमघरममुंचमाणेण लद्धा, बितियाइसुवि पत्तेयं 2 दुवालस सया छण्णौया, सव्वेवि मेलिया 5 सत्तसहस्सा सत्तसया छावुत्तरा, ततश्च यदुक्तं प्राक् 'सत्ततरीसयाइं छसत्तराइं तु पंचसंजोए ' एतद् भावितं, 'उत्तरगुणाविरयमेलियाण जाणाहि सव्वग्गं 'ति उत्तरगुणगाही एगो चेव भेओ, अविरयसम्मदिट्ठी बितिओ, एएहिं मेलियाण सव्वेसिं पुव्वभणियाण भेयाण जाणाहि सव्वग्गं इमं जातं, परूवणं पडुच्च तं पुण इमं - सोलस चेवेत्यादि गाथा भाविताऽर्थैवेत्यभिहितमानुषङ्गिकं प्रकृतं प्रस्तुमः, तत्र यस्मात् नावकधर्मस्य तावत् मूलं सम्यक्त्वं तस्माद् तद्गतमेव विधिमभिधातुकाम 10 आह -- समणोवासओ पुव्वामेव मिच्छत्ताओ पडिक्कमै, संमत्तं उवसंपज्जइ, नो से कप्पइ अज्जप्पभिई अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थियपरिग्गहियाणि वा अरिहंतचेइयाणि वंदित्तए वा नमसित्तए वा पुव्विं अणालत्तएण आलवित्त वा संलवित्तए वा तेसिं असणं वा प्राणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा, 15 नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं प्राप्त थया. शेष विकल्पोना छ-छ भांगा गणता कुल 36 थशे. आ स्थूल अदत्तादानना प्रथमविकल्पने छोड्या विना प्राप्त थया. शेष विकल्पोना 36-36 गणता 216 थया. आ स्थूलमृषावादना प्रथमविकल्पने छोड्या विना प्राप्त थया. शेष विकल्पोना दरेकना 216-216 गणता 1296 थया. आ स्थूलप्राणा. ना प्रथम विकल्पने छोड्या विना प्राप्त थया. आ ज रीते शेष विकल्पोना दरेकना 20 1296-1296 गणता बधा मळीने 7776 भांगाओ थाय छे. तेथी मूळमां जे कह्युं के 'पांचना संयोगमां सित्योतेरसो छोत्तेर भांगाओ थाय छे' ए वात विचारी लीधी. उत्तरगुणने ग्रहण करनारनो (एक ज भेदनी विवक्षा करेली होवाथी) एक ज भेद छे. अने अविरत सम्यग्दष्टिनो बीजो भेद. आ बंने भेदो पूर्वना सरवाळामां उमेरता सर्वाग्र = बधानुं परिमाण आटलुं (आगळ बतावातुं) थाय छे. प्ररूपणाने आश्रयीने ते परिमाण आटलुं छे 16808 (30+360+2160+6480+7776+उत्तरगुणनो एक+अविरतसम्यग्दष्टनो एक = 16808) मा प्रमाणे श्रावोनी व्रतग्रहशनी विधि संक्षेपथी ही । / प्रक्षिप्त गा.3-4 / / अवतरणिका : आ प्रमाणे आनुषंगिक वात करी. हवे मूळ वात उपर आवीए. जे कारणथी श्रावकधर्मनुं मूळ सम्यक्त्व तेथी सम्यक्त्वसंबंधी ज विधिने कहेवानी इच्छावाळा ग्रंथकारश्री कहे छे 30 सूत्रार्थ : टीकार्थ प्रमाणे जाणवो. - 25 Page #153 -------------------------------------------------------------------------- ________________ 142 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) वित्तीकंतारेणं, [से य संमत्ते पसत्थसमत्तमोहणियकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते,] अस्य व्याख्या-श्रमणानामुपासकः श्रमणोपासकः श्रावक इत्यर्थः, असौ श्रमणोपासकः 'पूर्वमेव' आदावेव श्रमणोपासको भवन् मिथ्यात्वात्-तत्त्वार्थाश्रद्धानरूपात् प्रतिक्रामति-निवर्त्तते, 5 न तन्निवृत्तिमात्रमत्राभिप्रेतं, किं तर्हि ?, तन्निवृत्तिद्वारेण सम्यक्त्वं-तत्त्वार्थश्रद्धानरूपं उप सामीप्येन संपद्यते, सम्यक्त्वमुपसम्पन्नस्य सतः न 'से' तस्य 'कल्पते' युज्यते 'अद्यप्रभृति' सम्यक्त्वप्रतिपत्तिकालादारभ्य, किं न कल्पते ?-अन्यतीथिकान्-चरकपरिव्राजकभिक्षुभौतादीन् अन्यतीर्थिकदेवतानि-रुद्रविष्णुसुगतादीनि अन्यतीर्थिकपरिगृहीतानि वा अर्हत्चैत्यानि-अर्हत् प्रतिमालक्षणानि यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि बोटिकपरिगृहीतानि वा वन्दितुं वा 10 नमस्कर्तुं वा, तत्र वन्दनं-अभिवादनं, नमस्करणं-प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्तनं, को दोषः स्यात् ?, अन्येषां तद्भक्तानां मिथ्यात्वस्थिरीकरणादिरिति, तथा पूर्व-आदौ अनालप्तेन टीकार्थ : साधुओनो जे उपासक ते श्रमणोपासक एटले के श्रावक. आ श्रमणोपासक सौथी पहेलां एटले के श्रमणोपासकपणुं स्वीकारतो होय त्यारे ज तत्त्वार्थनी अश्रद्धारूप मिथ्यात्वथी पाछो फरे छे. अहीं मिथ्यात्वथी पाछो फरे एटलुं ज ईष्ट नथी. परंतु मिथ्यात्वथी पाछा फरवा साथे 15 तत्त्वार्थनी (= सर्वज्ञोए उपदेशेला होवाथी पारमार्थिक एवा जीवादिपदार्थोनी) श्रद्धारूप सम्यक्तने नजीकथी सम्यम् रीते स्वीकारे छे. सम्यक्तनो स्वीकार कर्या बाद सम्यक्तस्वीकारना समयथी लईने तेने कल्पतुं नथी. शुं कल्पतुं नथी? ते कहे छे - चरक, परिव्राजक; भिक्षु, भौत (भस्मवाळा) विगेरे अन्यतीर्थिकोने के रुद्र, विष्णु, बुद्ध विगेरे अन्यतीर्थिकना देवोने के अन्य तीर्थिकोए ग्रहण करेल औत्पतिमारूप अति चैत्योने - जेम के भौतलोकोए ग्रहण करेल वीर, भद्र, महाकाल 20 विगेरे. (A बधी अहस्त्रतिमा होवा छतां ते लोकोए पोताना देवनुं नाम आपीने पोताना कबजामां आ प्रतिमाओ करी होवाथी अन्यतीर्थिक परिगृहीत कहेवाय छे.) अथवा दिगंबरोद्वारा परिगृहीत प्रतिमाओने वंदन के नमस्कार करवुं कल्पतुं नथी. अहीं वंदन एटले अभिवादन एटले के प्रणाम. अने नमस्करण एटले प्रणाम करवा साथे प्रशस्त शब्दो वडे गुणोत्कीर्तन करवुं. शंका : आ लोकोने वंदन-नमस्कार करवामां कयो दोष लागे? समाधानः आ लोकोने वंदन-नमस्कार करवाथी बीजा जे तेमना भक्तो होय तेमना मिथ्यात्वनुं (तेमने पण नमस्कार उपादेय जणाय ते मिथ्यात्व. तेनुं) स्थिरीकरण विगेरे दोषो लागे छे. (तथा बीजुं शुं न करवुं कल्पे ? ते कहे छे के, अन्यतीर्थिकोवडे प्रथम न बोलावायेला तेणे ते अन्यतीर्थिकोनी साथे एक वार बोलवुं के वारंवार वातचीत करवी ते कल्पती नथी. (आशय ए ज छे के अन्यतीर्थिको 30 जो सामेथी बोलावे नहीं तो आ जीव तेओने सामेथी बोलावे नहीं, सामेथी तेओनी साथे वातचीत [ ] कोष्टकमध्यगतः पाठः प्राप्तादर्शेषु न दृश्यते टीकायां च तस्य व्याख्याऽपि नास्ति । Page #154 -------------------------------------------------------------------------- ________________ अन्यतीर्थिको साथे सामेथी वातचीत करवामां दोषो ना 143 सता अन्यतीर्थिकैस्तानेवालप्तुं वा संलप्तुं वा, तत्र सकृत् सम्भाषणमालपनं पुनःपुनश्च संलपनं, को दोषः स्यात् ?, ते हि तप्ततरायोगोलकल्पाः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तत्प्रत्ययः कर्मबन्धः, तथा तेन वा प्रणयेन ते गृहागमनं कुर्युः, तत्र च श्रावकस्य स्वजनः परिजनो वाऽगृहीतसमयसारस्तैः सह सम्बन्धं यायादित्यादि, प्रथमालप्तेन त्वसम्भ्रमं लोकापवादभयात् कीदृशस्त्वमित्यादि वाच्यमिति, तथा तेषामन्यतीथिकानां अशनं-घृतपूर्णादि पानं वा-द्राक्षापानादि 5 खादिमंत्रपुषफलादि स्वादिम-कक्कोललवादि दातुं वा अनुप्रदातुं वा न कल्पत इति, तत्र सकृद् दानं पुनः पुनरनुप्रदानमिति, किं सर्वथैव न कल्पत इति ?, न, अन्यथा राजाभियोगेनेतिराजाभियोगं मुक्त्वा 'गणाभियोगेन'-गणाभियोगं मुक्त्वा 'बलाभियोगेन'-बलाभियोगं मुक्त्वा 'देवताभियोगेन'-देवताभियोगं मुक्त्वा 'गुरुनिग्रहेण'-गुरुनिग्रहं मुक्त्वा 'वृत्तिकन्तारेण' वृत्तिकान्तारं करवा जाय नहीं.) अहीं एकवार वातचीत करवी ते आलाप अने वारंवार वातचीत करवी ते 10 संलाप छे. शंका H आ रीते सामेथी एकवार के वारंवार वातचीत करवामां कयो दोष थाय छे? समाधान : जो श्रावक अन्यतीर्थिको साथे वातचीत करे तो तेना कारणे अत्यंत तपावेला लोखंडना गोळासमान तेओ वात करवा mATe bese vigere kare तेथी श्रावकने तेना कारणे कर्मबंध थाय. वळी वातचीत करवी विगेरे स्नेहने कारणे तेओ वारंवार घरमां आवता-जता थाय. अने तेमां 15 श्रावकनां स्वजनो के परिजनो के जेमणे शास्त्रनुं रहस्य जाण्युं नथी तेओनी साथे आ अन्यतीर्थिकोनो परिचय थाय (परिणामे स्वजन के परिजन मिथ्यात्वने पामे) विगेरे दोषो थाय छे. हवे जो ते अन्यतीर्थिको श्रावकने सामेथी बोलावे तो ते श्रावक लोकनी निंदाना भयथी तेओनी साथे आदर विना "केम छो तमे?' विगेरे वातो करे, (अर्थात् "A श्रावक केवो अहंकारी छे, आ लोको बोलावे che to पण जवाब आपतो नथी" विगेरे आवा प्रकारनी लोको तरफथी पोतानी = धर्मनी निंदा न 20 थाय ते माटे बोलवुं ज पडे तो केम छो? विगेरे यथोचित वातो करे पण खरो, पण वंदनादि न करे.) तथा ते अन्यतीर्थिकोने घेबर विगेरे अशन, द्राक्षनुं पाणी विगेरे पान, चीभडुं विगेरे खादिम, कळेल (=सुगंधी द्रव्यविशेष), लवींग विगेरे स्वादिम एकवार देवुं के वारंवार देवुं कल्पतुं नथी. (अहीं जे अनादिनो निषेध छे ते धर्मनी बुद्धिथी आपवानो निषेध जाणवो. परंतु करुणा = अनुकंपा के औचित्यनी बुद्धिथी आपवानो निषेध नथी.) 25 शंका : शुं श्रावकने आ वंदन-नमस्कार विगेरे करवुं सर्वथा = एकाने न कह्युं? समाधान : ना एकान्त निषेध नथी. जो राजाभियोग = राजानी आज्ञा =बळजबरी होय एटले के राजा पराणे करवानुं कहे एटले करवुं पडतुं होय तो करे पण खरो. ए ज प्रमाणे गणाभियोग = लोकसमुदायनी आज्ञा = बळजबरी होय, बळाभियोग = राजा अने गण सिवायना बळवान व्यक्तिनी आज्ञा = बळजबरी होय, देवताभियोग = कुलदेवता विगेरेनी बळजबरी 30 होय, गुरु माता-पिता विगेरेनो आग्रह होय के आजीविकानो छेद थवानो होय (एटले के जो Page #155 -------------------------------------------------------------------------- ________________ 144 आ आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) मुक्त्वा, एतदुक्तं भवति - राजाभियोगादिना दददपि न धर्ममतिक्रामति । इह चोदाहरणानि, 'कइंहं रायाभिओगेण देतो णातिचरति धम्मं ?, तत्रोदारहणम् - हत्थणारे नयरे जियसत्तू राया, कत्तिओ सेट्ठी नेगमट्टसहस्सपढमासणिओ सावगबण्णगो, एवं कालो वच्चै, तत्थ य परिव्वायगो मासंमासेण खमै, तं सव्वलोगो आढाति, कत्तिओ नाढाति, ताहे 5 से सो गेरुओ पओसमावण्णो छिद्दाणि मग्गति, अण्णया रायाए निमंतिओ पारणए नेच्छति, बहुसो 2 राया निमंतेइ ताहे भणइ - जै नवरं मम कत्तिओ परिवेसेइ तो नवरं जेमेमि, राया भाइ - एवं करेमि, राया समणूस्सो कत्तियस्स घरं गओ, कत्तिओ भाइ- संदिसह, राया भणति - गेरुयस्स परिवेसेहि, कत्तिओ भणति-न वट्टै अम्हं, तुम्ह विसयवासित्ति करेमि, अन्यतीर्थिकोने के तेमनाथी परिगृहीत चैत्योने वंदन--नमस्कार न करे के तेओने अशनादि न आपे 10 तो पोतानी आजीविकानो छेद थवानो होय) त्यारे आवा राजाभियोग विगेरे कारणोने कारणे परतीर्थिकोने वंदन विगेरे जे निषेध कर्यो छे तेनुं भक्तिभाव विना आचरण करतो होय तो पण ते श्रावक सम्यक्त्वरूप धर्मने अतिचार लगाडतो नथी. अहीं उदाहरणो आ प्रमाणे जाणवा - (1) राजाभियोगथी परतीर्थिकोने अशनादि आपवा छतां केवी रीते धर्मने अतिचार लगाडतो नथी ? तेमां उदाहरण -- हस्तिनापुर नगरमां जितशत्रु राजा हतो. त्यां आठ हजार वेपारीओमां 15 मुख्य वेपारी कार्तिकश्रेष्ठि हतो. अन्य ग्रंथोमांथी अहीं श्रावकनुं वर्णन समजी लेवुं. आ प्रमाणे केटलोक काळ पसार थाय छे. ते नगरमां एक परिव्राजक महिने--महिने मासक्षपण करे छे. नगरना बधा लोको तेनो आदरसत्कार करे छे. परंतु कार्तिक आदरसत्कार करतो नथी. त्यारे ते परिव्राजक कार्तिकशेठ उपर द्वेषने पाम्यो. ते कार्तिकशेठनो पराभव करवानी तक शोधे छे. एकवार राजाए परिव्राजकने पोताने त्यां पारणानुं आमंत्रण आप्युं. ते इच्छतो नथी. वारंवार 20 राजाए विनंति करी एटले तेणे कह्युं - "जो मने कार्तिकशेठ पीरसे तो हुं जमीश." राजाए कह्युं - "भले हुं एवी व्यवस्था करीश." राजा पोताना माणसो साथे कार्तिकशेठना घरे गयो. कार्तिके कह्युं - 'राजन् ! आज्ञा आपो, (शा माटे पधारवानुं थयुं ?)" राजाए वात करी के - "तारे परिव्राजकने पीरसवुं." कार्तिके कह्युं - "जो के अमारे आवुं करवुं कल्पतुं नथी छतां आ परिव्राजक तमारा देशमां रहेनारो छे माटे हुं तेने पीरसीश." 25 rU8. ज्यं रानामियोपेन तन्नातित्वरति धर्म ? द्दस्तिनापुरे नारे नितशत्रू राना, ऋत्तिष्ठ: श्रेष्ठी नैमाष्टसहस्त्रप्र्थ्मास्निक्ः श्रावकवर्णकः, एवं कालो व्रजति, तत्र च परिव्राजको मासंमासेन क्षपयति, तं सर्वलोक आद्रियते, कार्तिको नाद्रियते, तदा तस्मै स गैरिकः प्रद्वेषमापन्नच्छिद्राणि मार्गयति, अन्यदा राज्ञा निमन्त्रितः पारणके नेच्छति, बहुशो 2 राजा निमन्त्रयति तदा भणति यदि परं कार्तिकः मां परिवेषयति तर्हि नवरं जेमाम, राजा भणति एवं करोमि, राजा समनुष्यः कार्त्तिकस्य गृहं गतः, कार्तिको भणति - संदिश, राजा 30 मळति-सौरिक परिवेषय, जात्तिओ मळति-न वत्ततेडस्मा, युद्विषववासीति वोमि, Page #156 -------------------------------------------------------------------------- ________________ कार्तिकशेठनी कथा * 145 चिंतेइ - जै पव्वइओ होंतो न एवं भवंतं, पच्छा णेण परिवेसियं, सो परिवेसेज्जंतो अंगुलिं चालेति, किह ते ?, पच्छा कत्तिओ तेण निव्वेएण पव्वइओ नेगमट्टसहस्सपरिवारो मुणिसुव्वयसमीवे, बारसंगाणि पढिओ, बारस वरिसाणि परियाओ, सोहम्मे कप्पे सक्को जाओ, सो परिव्वायओ तेणाभिओगेण अभियोगिओ एरावणो जाओ, पासिय सक्कं पलाओ गहिउं सक्को विलग्गो, दो सीसाणि काणि, सक्कावि दो जाया, एवं जावैयाणि सीसाणि विउव्वति तावतियाणि सक्को 5 सक्करवाणि विउव्वति, ताहे नासिउमारद्धो, सक्केणाहओ पच्छा ठिओ, एवं रायाभिओगेण देंतो नाइक्कमति, केत्तिया एयारिसया होहिंति जे पव्वैस्संति, तम्हा न दायव्वो । गणाभिओगेण वरुणो कार्तिकशेठ विचारे छे के - "जो मेंदीक्षा लीधी होत तो आजे मारी आवी दशा थात नहीं." पछीथी शेठे ते परिव्राजकने पीरस्युं. पीरस्ती वेळाए परिव्राजक नासिका उपर आंगळी फेरवतां शेठने कहे छे - "केम, अंते तारे झूकवुं पड्युं ने ?" पछीथी कार्तिके ते प्रसंगमां निर्वेद पामीने आठ 10 हजार वेपारीओ साथे मुनिसुव्रतस्वामी पासे दीक्षा लीधी. बार अंगोनो अभ्यास कर्यो. बार वर्ष दीक्षा जीवन पाळीने सौधर्म कल्पमां इन्द्र बन्यो. ते परिव्राजक ते अभियोगने कारणे = कार्तिकशेठ पासे अनिच्छाए पण पीरसाववाना कारणे आभियोगिक = जेनी उपर हुकम--आज्ञा कराय एवो ऐरावण हाथीरूप देव थयो. ते हाथी शक्रने जोइने ज्यां भागवा जाय छे त्यां शक्र तेने बळजबरीथी पकडीने तेनी उपर 15 आरुढ थाय छे. त्यारे ते हाथी पोताना be mastaka = be रूप करे छे. शक्र पण बे रूप करे छे. आम, हाथी पोताना जेटला रूप विकुर्वे छे शक्र तेटला पोताना रूप विकर्षे छे. त्यारे ते हाथी नासी छूटवा भागवा लाग्यो. शक्रे शस्त्रथी एने हण्यो. जेथी ते भागता अटक्यो. आ प्रमाणे राजाना अभियोगथी अशनादि देतो श्रावक धर्मनुं उल्लंघन करतो नथी अर्थात् धर्ममां अतिचार लगाडतो नथी. कार्तिकशेठ जेवा सत्त्वशाळी `केटला जीवो होवाना के जेओ दीक्षा लै ले. माटे राजाभियोग सिवाय अशनादि 20 आपवा नहीं. . (2) गणाभियोगमां वरुणनुं उदाहरण जाणवुं. ते आ प्रमाणे - गणाभियोगथी एटले के चेटकराजा, मंत्री vigeree भेगा थैने वरुणनामना सारथीने (के जे बाव्रतधारी श्रावक हतो तेने) रथमुशलनामना युद्धमां (कोणिक अने चेटकराजानी वच्चे थयेला रथमुशलयुद्धमां) वरुणनी इच्छा 39. चिन्तयति-यदि प्रव्रजितोऽभविष्यं नैवमभविष्यत्, पश्चादनेन परिवेषितं, स परिवेष्यमाणोऽङ्गुलिं चालयति, 25 कथं तव ?, पश्चात् कार्त्तिकस्तेन निर्वेदेन प्रव्रजितो नैगमाष्टसहस्त्रपरिवारो मुनिसुव्रतसमीपे, द्वादशाङ्गानि पठितः, द्वादश वर्षाणि पर्यायः, सौधर्मे कल्पे शक्रो जातः, स परिव्राट् तेनाभियोगेनाभियोगिक ऐरावणो जातः दृष्ट्वा च शक्रं पलायितः गृहीत्वा शक्रो विलग्नः, द्वे शीर्षे कृते, शक्रौ अपि द्वौ जातौ, एवं यावन्ति शीर्षाणि विकुर्वति तावन्ति शक्ररूपाणि विकुर्वति शक्रः, तदा नंष्टुमारब्धः, शक्रेणाहतः पश्चात् स्थितः एवं राजाभियोगेन ददत् नातिक्रामति, कियन्त एतादृशो भविष्यन्ति ये प्रव्रजिष्यन्ति तस्मान्न दातव्यः । 30 गणाभियोगेन वरुणो Page #157 -------------------------------------------------------------------------- ________________ 146 ज आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7). जहा गणाभियोगेन वरुणो रहमुसले निउत्तो, एवं कोऽवि सावगो गणाभिओगेण भत्तं दवाविज्जा दितोवि सो नाइचरै धम्मं, बलाभिओगोवि एमेव, देवयाभिओगेण जहा एगो गिहत्थो सावओ जाओ, तेण वाणमंतराणि चिरपरिचियाणि उज्झियाणि, एगा तत्थ वाणमंतरी पओसमावण्णा, तस्स गावीरक्खगो पुत्तो तीए वाणमंतरीए गावीहिं समं अवहरिओ, ताहे उद्दण्णा साहै तज्जंती5 किं ममं उज्झसि न वत्ति ?, सावगो भणइ, नवरि मा मम धम्मविराहणा भवतु, सा भणइ ममं अच्चेहि, सो भणइ-जिणपडिमाणं अवसाणे ठाहि, आमं ठामि, तेण ठविया, ताहे दारगो गावीओ आणीयाओ, एरिसा केत्तिया होहिंति तम्हा न दायव्वं, एवं दवाविज्जंतो णातिचरति धम्मं । गुरुनिग्गहेणं-भिक्खूवासगपुत्तो सावगं धूयं मग्गति, ताणि न देंति, सो कवडसड्डत्तणेण न होवा छतां जोड्यो. आ ज प्रमाणे कोई श्रावक गणाभियोगथी भक्तादिने अपावातो होय 10 (अर्थात परतीर्थिकादिने भक्तादि आपवानी गण फरज पाडतो होय) त्यारे भक्तादिने आपवा छतां ते श्रावक धर्ममां अतिचार लगाडतो नथी. (3) बळाभियोगथी पण आ ज प्रमाणे जाणी लेवुं. (4) देवताभियोथी आ प्रमाणे के - कोई एक गृहस्थ श्रावक थयो. तेथी लांबा काळथी परिचित एवा वाणव्यंतरोनो तेणे त्याग कर्यो. (अर्थात् जे वाणव्यंतरोनी ते लांबाकाळथी पूजा विगेरे करतो हतो ते हवे तेणे छोडी दीधा.) तेथी तेमां एक वाणव्यंतरी गुस्से थई. व्यंतरीए गायोनुं 15 रक्षण करनारा तेना एक पुत्रनुं गायो साथे अपहरण कर्युं. (त्यारे श्रावके वाणव्यंतरीने याद करी.) तेथी नीचे आवेली वाणव्यंतरी श्रावकने तिरस्कार करती बोली के - "बोल, मने छोडीश के नहीं ?" (अर्थात् शा माटे ते मारी पूजा बंध करी. बोल, हवे करीश के नहीं?)" श्रावके विचार्युं - "मारा धर्मनी विराधना न थाओ." व्यंतरीए कह्युं - "तुं मारी पूजा कर." त्यारे श्रावके कह्युं - "तुं जिनप्रतिमानी बाजुमां ऊभी रहे." तेणीए कह्युं - "सारुं हुं ऊभी रहीश." श्रावके 20 वाणव्यंतरीनी प्रतिमा जिनप्रतिमानी पासे स्थापित करी दीधी. तेथी वाणव्यंतरीए पुत्र अने गायो पाछी आपी. आवा सत्त्वशाळी पुरुषो केटला होय? (अर्थात् पोतानो पुत्र वाणव्यंतरी उपाडी गई छे अने वाणव्यंतरी पोतानी पूजा करवानुं कहे छे त्यारे श्रावक जिनप्रतिमानी बाजुमां रहे तो पूजा करुं एवी शरत करे छे. आवा केटला होवाना?) तेथी प्रथम अशनादि आपवुं ज नहीं अने छतां देवताभियोगथी आपतो होय तो पण धर्ममां अतिचार लगाडतो नथी. 25 (5) गुरुनो निग्रह - भिक्षु = बौद्धनी उपासना करनार एवा कोई गृहस्थनो पुत्र श्रावक 40. यथा गणाभियोगेन न वरुणो रथमुशले नियुक्तः, एवं कोऽपि श्रावको गणाभियोगेन भक्तं दाप्यते दददपि स नातिचरति धर्मं । बलाभियोगोऽप्येवमेय । देवताभियोगेन यथैको गृहस्थः श्रावको जातः, तेन व्यन्तराश्चिरपरिचिता उज्झिताः, एका तत्र व्यन्तरी प्रद्वेषमापना, तस्य गोरक्षकः पुत्रस्तया व्यन्तर्या गोभिः सममपहृतः, तदाऽवतीर्णा कथयति तर्जयन्ती-किं मामुज्झसि न वेति ?, श्रावको भणति-नवरं मा मे 30 धर्मविराधना भूत्, सा भणति-मामर्चय, स भणति-जिनप्रतिमानां पार्वे तिष्ठ, AM तिष्ठामि, तेन स्थापिता, दारको गावश्च तदानीताः, ईदृशाः कियन्तो भविष्यन्ति तस्मान्न दातव्यं, एवं दाप्यमानो नातिचरति ध्र्म्म्। गुरु निदेट् fmakUpAsakraputra: श्राव दितां यावते न तौ सत्त, स पटश्रद्धत kafje' - तूर्तो Page #158 -------------------------------------------------------------------------- ________________ गुरुनिग्रह उपर भिक्षूपासकपुत्रनी कथा छे. 147 साधू सेवेति, तस्स भावओ उवगयं, पच्छा साहेइ-एएण कारणेण पुव्वं ढुक्कोमि, इयाणिं सब्भावो, सावओ साहू पुच्छइ, तेहिं कहियं, ताहे दिण्णा धूया, सो सावओ जुयगं घरं करेइ, अण्णया तस्स मायापियरो भत्तं भिक्खुगाण करेंति, ताई भणंति-अज्ज एक्कसि वच्चाहित्ति, सो गओ, भिक्खुएहिं विज्जाए मंतिऊण फलं दिण्णं, ताहे वाणमंतरीए अहिट्ठिओ घरं गओ तं सावयधूयं भणइ-भिक्खुगाणं भत्तं देमो, सा नेच्छइ, दासाणि सयणो य आरद्धो सज्जेउं, सा 5 वि आयरियाण गंतुं कहेति, तेहिं जोगपडिभेओ दिण्णो, सो से पाणिएण दिण्णो, सा वाणमंतरी नट्ठा, साभाविओ जाओ पुच्छइ-कहं कहं च त्ति ?, कहिए पडिसेहेति, अण्णे भणंति-तीए मयणमिंजाए वमाविओ, सो तो साभाविओ जाओ, भणइ-अम्मापिउछलेण मणामि वंचिउत्ति, पासे तेनी दीकरीनी मांगणी करे छे. श्रावक-श्राविका देता नथी. तेथी ते पुत्र मायाथी श्रावकपणुं स्वीकारीने साधुओनी सेवा करे छे. एम करता ते पुत्र खरेखर भावथी श्रावक बनी गयो. पाछळथी 10 तेणे साधुओने वात करी के हुं आ कारणथी तमारी पासे आव्यो हतो परंतु हवे खरेखर श्रावकपणुं में स्वीकार्युं छे. श्रावके साधुओने पुछ्युं, एटले साधुओए भावथी श्रावक बन्यानी वात करी. श्रावके पोतानी दीकरी तेनी साथे परणावी. ते श्रावक पत्नीने लैने जुदा घरमां रहेवा लाग्यो. एकवार तेना माता-पिताए बौद्धो माटे भोजन तैयार कर्युं अने दीकराने कह्युं - "तुं एकवार (भोजननुं आमंत्रण आपवा) तेमनी प्रासे जा." 15 (जवानी इच्छा न होवा छतां माता-पिताना आग्रहथी = गुरुना निग्रहथी) ते त्यां गयो. भिक्षुओए विद्याथी मंत्रित करीने तेने खावा फळ आप्युं. तेणे खाधुं. त्यारे वाणव्यंतरीथी अधिष्ठित थयेलो ते घरे आव्यो. आवीने तेणे श्रावकदीकरीने = पत्नीने कह्युं के - "आपणे भिक्षुओने भोजन आपीए." ते इच्छती नथी. बीजी बाजु तेना दास अने स्वजनो भिक्षुओ माटे भक्त बनाववा लाग्या. एटले पत्नी पण आचार्य पासे जईने कहेवा लागी. आचार्ये सामेवाळानी शक्तिने हणनार 20 एवुं चूर्ण आप्युं. तेणीए ते चूर्ण पाणीमां नांखीने पतिने आप्युं. पोतानी साथे ते वाणव्यंतरी भागी गई. जेथी स्वस्थ थयेलो ते पूछे छे - "शुं थयुं? केवी रीते थयुं?" त्यारे पत्नीए बधी वात करी एटले तेणे भिक्षुओने भोजन आपवानो निषेध कर्यो. अहीं केटलाक आचार्यो ema kahe che ke - patnIe miDhaLadvArA patine ulTI करावी. जेथी ते स्वस्थ थयो अने कह्युं के - "हुं मानुं छुं के माता-पिताना बहानाथी (= एमना द्वारा बौद्धोए) 25 41. साधून् सेवते, तस्य भावेनोपगतं, पश्चात् कथयति-एतेन कारणेन पूर्वमागतोऽस्मि इदानीं सद्भावः, श्रावकः साधून पृच्छति, तैः कथितं, तदा दत्ता दुहिता, स श्रावकः पृथग्गृहं करोति, अन्यदा तस्य मातापितरौ भक्तं भिक्षुकाणां कुरुतः, तौ भणतः-अद्यैकश व्रज इति, स गतः, भिक्षुकैर्विद्यया मन्त्रयित्वा फलं दत्तं, तया व्यन्तर्याऽधिष्ठितो गृहं गतः तां श्रावकदुहितरं भणति-भिक्षुकेभ्यो भक्तं दद्वः, सा नेच्छति, दासाः स्वजनश्च आरब्धः सज्जयितुं, साप्याचार्यान् गत्वा कथयति, तैः योगप्रतिभेदो दत्तः, स तस्मै पानीयेन 30 दत्तः, सा व्यन्तरी नष्टा, स्वाभाविको जातः पृच्छति-कथं चेति ?, कथिते प्रतिषेधति, अन्ये भणन्ति-तया मदनबीजेन वमितः, स ततः स्वाभाविको जातो, भणति-मातापितृच्छलेन मनसि वञ्चित इति, Page #159 -------------------------------------------------------------------------- ________________ 148 मा आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) ते किर फासुगं साहूणं दिण्णं, एरिसा केत्तिया आयरिया होहिंति तम्हा परिहरेज्जा । वित्तीकंतारेणं देज्जा, जहा सोरट्ठगो सड्ढो उज्जेणिं वच्चै दुक्काले तच्चण्णिएहिं समं, तस्स पत्थयणं खीणं, भिक्खुएहि भण्णइ-अम्हएहिं वहाहि पत्थयणं तो तुज्झवि दिज्जिहित्ति, तेण पडिवण्णं, अण्णया तस्स पोट्टसरणी जाया, सो चीवरेहिं वेढिओ तेहिं अणुकंपाए, सो भट्टारगाण नमोक्कारं करेंतो 5 कालगओ देवो वेमाणिओ जाओ, ओहिणा तच्चणियसरीरं पेच्छइ, ताहे सभूसणेण हत्थेण परिवेसेति, सड्डाण ओहावणा, आयरियाण आगमणं, कहणं च, तेहिं भणियं-जाह अग्गहत्थं गिहिऊण भणह-नमो अरहंताणं, बुज्झ गुज्झगा 2, तेहिं गंतूण भणिओ संबुद्धो वंदित्ता लोगस्स कहेइ-जहा नत्थि एत्थ धम्मो, तम्हा परिहरेज्जा ॥ मने ठग्यो छे." जे भोजन तैयार कराव्युं हतुं, ते कथ्य भोजन साधुओने वहोराव्युं. आवा समर्थ 10 आचार्य केटला होवाना? (के जेओ आपणने आपत्तिमांथी बचावे ?) तेथी परतीर्थिकोने अशनादि आपवुं नहीं. (6) वृत्तिकांतारने कारणे आपे ते आ प्रमाणे - सौराष्ट्रदेशमां रहेनारो कोइ श्रावक दुष्काळ पडवाथी बौद्धधर्मीओ साथे उज्जयिनी तरफ जाय छे. रस्तामां तेनुं साथे लावेलुं भातु पुरुं थई जाय छे. तेथी भिक्षुकोए कह्युं - "जो तुं अमारुं भातु उपाडीने चालतो होय तो तने पण अमे खावा आपीशुं." (A जंगलमां पोतानी आजीविका = जीवन टकाववुं मुश्केल समजीने वृत्तिकांतारने 15 कारणे) तेणे हा पाडी. आगळ-आगळ जतां एक दिवस तेणे झाडा थया. बौद्धोए अनुकंपाथी तेने पोताना वस्त्रो पहेराव्या. ते श्रावक अरिहंतादि पूजयोने नमस्कार करतो मृत्यु पामीने वैमानिक देव थयो. अवधिथी तेणे बौद्धशरीर = पोतानुं शरीर बौद्धवस्त्रोथी वींटळायेलुं) जोयुं. (जेथी तेणे एम लाग्युं के बौद्धधर्मना प्रभावे हुं देव थयो छुं.) तेथी ते देव आभूषणोसहितना हाथवडे बौद्धोने पीरसवा लाग्यो. 20 (अहीं आशय एवो लागे छे के ते देव बौद्धप्रतिमामां प्रवेश करी आभूषणोथी युक्त एवी प्रतिमाना हाथथी बौद्धभिक्षुओने पीरसवा लाग्यो. अथवा आकाशमां रहेला आभूषणोथी युक्त एवा हाथवडे पीरसवा लाग्यो. आ चमत्कार जोइने लोको बौद्धधर्मने महान मानी तेमना तरफ आकर्षाया.) बीजी बाजुं श्रावकोनी अपभ्राजना थवा लागी. एवामां त्यां आचार्य आव्या. श्रावकोए आचार्यने बधी वात करी. आचार्ये कह्युं - "तमे जाओ अने तेना आगळ रहेला हाथने पकडीने कहो 25 "नमो अरिहंताणुं हे देव ! बोध पाम, बोध." श्रावकोए जैने ए प्रमाणे कहेता ते बोध पाम्यो 42. तत्किल प्रासुकं साधुभ्यो दत्तं, ईदृशाः कियन्त आचार्या भविष्यन्ति तस्मात् परिहरेत् । वृत्तिकान्तारण दद्यात्, यथा सौराष्ट्रकः श्रावक उज्जयिनी व्रजति दुष्काले तच्चनिकैः समं, तस्य पथ्यदनं क्षीणं, भिक्षुकैर्भण्यते-अस्मदीयं वह पथ्यदनं तर्हि तुभ्यमपि दीयते इति, तेन प्रतिपन्नं, अन्यदा तस्यातीसारो जातः, स चीवरैर्वेष्टितस्तैरनुकम्पया, स भट्टारकेभ्यो नमस्कारं कुर्वन् कालगतो देवो वैमानिको जातः, अवधिना 30 तच्चनिकशरीरं प्रेक्षते, तदा सभूषणेन हस्तेन परिवेषयति, श्राद्धानामपभ्राजना, आचार्याणामागमनं, कथनं च, तैर्भमितं-याताग्रहस्तं गृहीत्वा भणत-नमोऽर्हद्भय, बुध्यस्व गुह्यक ! 2, तैर्गत्वा भणितः संबुद्धो वंदित्वा लोकाय कथयति-यथा नास्त्यत्र धर्मस्तस्मात्परिहरेत् । Page #160 -------------------------------------------------------------------------- ________________ 15 अन्यतीर्थिकोने धर्मबुद्धिथी दाननो निषेध छे. 149 अत्राह-इह पुनः को दोषः स्याद् येनेत्थं तेषामशनादिदानप्रतिषेध इति ?, उच्यते, तेषां तद्भक्तानां च मिथ्यात्वस्थिरीकरणं, धर्मबुद्ध्या ददतः सम्यक्त्वलाञ्छना, तथा आरम्भादिदोषाश्च, करुणागोचरं पुनरापन्नानामनुकम्पया दद्यादपि, यदुक्तं "सव्वेहिपि जिणेहिं दुज्जयजियरागदोस-मोहेहिं । सत्ताणुकंपणट्ठा दाणं न कहिंचि पडिसिद्धं ॥ 1 ॥ ". तथा च भगवन्तस्तीर्थकरा अपि त्रिभुवनैकनाथाः प्रविव्रजिषवः सांवत्सरिकमनुकम्पया प्रयच्छन्त्येव दानमित्यलं विस्तरेण । प्रकृतमुच्यते - संमत्तस्स समणोवासएण इमे पंचातिचारा जाणितव्वा ण समायरियव्वा, तंजहासंकाकंखा वितिगिच्छा परपासंडपसंसा परपासंडसंथवोत्ति । मूलग्रंथः । अस्य व्याख्या-'सम्यक्त्वस्य' प्राग्निरूपितस्वरूपस्य श्रमणोपासकेन-श्रावकेण 'एते' 10 वक्ष्यमाणलक्षणाः अथवाऽमी ये प्रक्रान्ताः पञ्चेति सङ्ख्यावाचकः, अतिचारा मिथ्यात्व्मोह्नीयने नमस्कार करीने ते लोकोने कहेवा लाग्यो के - "बौद्धधर्म ए धर्म नथी." (आवा समर्थ आचार्यो केटला होय ?) माटे परतीर्थिकोने अशनादि आपवानो त्याग करवो.. शंकाअहीं तो एवो कयो दोष लागे छे के जेथी आ प्रमाणे तमे तेओने अशनादिना दाननो प्रतिषेध करो छो? - समाधानः ते परतीर्थिको अने तेमना भक्तोमां मिथ्यात्वने स्थिर करवानो दोष लागे छे. तथा आ लोकोने धर्मनी बुद्धिथी अशनादि आपनारनुं सम्यक्त मलिन थाय छे अने आरंभ विगेरे दोषो थाय छे. हा, एटलुं खरी के करुणानो विषय बनेला एवा तेओने अनुकंपानी बुद्धिथी आपवामां कोई दोष नथी. कह्युं छे - "दुर्जय एवा राग, द्वेष अने मोहने जीतनारा सर्व जिनेश्वरोए जीवोनी अनुकंपा माटे दाननो क्यांय = कोई स्थळे निषेध कर्यो नथी. तेना" वळी, त्रिभुवनना नाथ एवा 20 तीर्थकर भगवंतो पण जयारे प्रव्रया लेवानी इच्छावाळा थाय छे त्यारे अनुकंपाथी एक वर्षनुं दान आपे ज छे. माटे वधु विस्तारथी सर्युं. मूळ वात उपर आवीए - (अहीं मूळमां अधिक पाठ छे तेनी व्याख्या - प्रशस्त एटले के शुद्ध करायेला मिथ्यात्वमोहनीयना पुद्गलो ते सम्यक्वमोहनीय कर्म कहेवाय छे. आ कर्मने वेदवाथी उत्पन्न थयेल, आ कर्मना उपशमथी उत्पन्न थयेल अने आ कर्मना क्षयथी उत्पन्न थयेल अनुक्रमे 25 क्षयोपथमिक, औपथमिक अने क्षायिकसम्यक्त के जे प्रशम, संवेग, निर्वेद, अनुकंपा अने आस्तिक्य ए छे लिंग = चिह्न जेनुं तेवुं, शुभ अने आत्माना परिणामरूप अरिहंतोए कह्युं छे.) सूत्रार्थ : टीकार्य प्रमाणे जाणवो. टीकार्थ: श्रमणोपासक एवा श्रावके सम्यक्तना आगळ कहेवाता अथवा आ ज प्रस्तुत पांच अतिचारो ज्ञपरिज्ञाथी = ज्ञानथी जाणवाना छे पण आचरवाना नथी. "पांच" शब्द संख्यावाचक 30 43. सर्वैरपि जिनैर्जितदुर्जयरागद्वेषमोहैः । सत्त्वानुकम्पनार्थं दानं न कुत्रापि प्रतिषिद्धम् ॥ 1 ॥ Page #161 -------------------------------------------------------------------------- ________________ 150 र आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) कर्मोदयादात्मनोऽशुभाः परिणाम विशेषा इत्यर्थः, यैः सम्यक्त्वमतिचरति, ज्ञातव्याः ज्ञपरिज्ञया, न समाचरितव्याः नासेव्या इति भावार्थः । 'तद्यथे'-त्युदाहरणोपन्यासार्थः, शङ्का काङ्क्षा विचिकित्सा परपाषण्डप्रशंसा परपाषण्डसंस्तवश्चेति, तत्र शङ्कनं शङ्का, भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात् सम्यगनवधार्यमाणेषु संशय इत्यर्थः, किमेवं 5 स्यात् नैवमिति, तथा चोक्तं-संशयकरणं शङ्का, सा पुनर्बिभेदा-देशशङ्का सर्वशङ्का च, देशशङ्का देशविषया, यथा किमयमात्माऽसङ्ख्येयप्रदेशात्मकः स्यादथ निष्प्रदेशो निरवयवः स्यादिति, सर्वशङ्का पुनः सकलास्तिकायव्रात एव किमेवं स्यात् नैवं स्यादिति । मिथ्यादर्शनं च त्रिविधमभिगृहीतानभिगृहीतसंशयभेदात्, तत्र संशयो मिथ्यात्वमेव, यदाह-"यमक्खरं च एक्कं जो न रोएइ सुत्तनिदिटुं । सेसं रोयंतोवि हु मिच्छद्दिट्ठी मुणेयव्वो ॥ 1 ॥ " तथा "सूत्रोक्तस्यैकस्याप्यरोचना10 दक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाज्ञा च ॥ 1 ॥ एकस्मिन्नप्यर्थे सन्दिग्धे प्रत्ययोऽर्हति हि नष्टः । मिथ्यात्वदर्शनं तत्स चादिहेतुर्भवगतीनाम् ॥ 2 ॥ " तस्मात् मुमुक्षुणा व्यपगतशङ्केन सता जिनवचनं सत्यमेव सामान्यतः प्रतिपत्तव्यं, संशयास्पदमपि सत्यमेव, जाणवो. अतिचार एटले मिथ्यात्वमोहनीयकर्मना उदयथी उत्पन्न थतां आत्माना अशुभ परिणामो, के जेना द्वारा जीव सम्यक्तमां अतिचार लगाडे छे. ते पांच अतिचारो आ प्रमाणे छे - (1) शंका, 15 (2) कांक्षा, (3) विचिकित्सा, (4) परपाखंडोनी प्रशंसा, अने (5) परपाखंडनो संस्तव. तेमां शंका एटले भगवान अरिहंतोवडे कहेवायेला, अतिगहन अने पोतानी मतिदुर्बळताना कारणे सारी रीते नहीं समजाता एवा धर्मास्तिकाय विगेरे पदार्थोने विशे थयेलो संशय, अर्थात "शुं आ प्रमाणे हशे, आ प्रमाणे नहीं होय ?" कह्युं ज छे - संशय करवो ते शंका." ते शंका देशथी अने सर्वथी ema be प्रकारे छे. तेमां देशशंका अमुक अंशविषयक जाणवी. जेम 20 के, आ आत्मा शुं असंख्ययप्रदेशात्मक छे? के प्रदेश विनानो निरवयव छे ? सर्वशंका वळी सकल अस्तिकायना समूहने विशे जाणवी. जेम के, शुं आ प्रमाणे हशे, आ प्रमाणे नहीं होय? (अर्थातु आ संपूर्ण जगत वास्तविक छे के बधुं मिथ्या che vigere.) संशय ए मिथ्यात्व ज छे, कारण के मिथ्यात्व अभिगृहीत, अनभिगृहीत अने संशय एम त्रण प्रकारे छे. कह्युं ज छे - "जे जीव बीजा बधा उपर श्रद्धा करवा छतां सूत्रमां बतावेल एक पद के एक अक्षर उपर पण श्रद्धा न करे तो ते 25 मिथ्यात्वी जाणवो. II" तथा - "सूत्रमां कहेवायेला एवा एक पण अक्षरनी अश्रद्धाथी मनुष्य मिथ्यादष्टि जाणवो, कारण के अमने सूत्र अने जिनाज्ञा ज प्रमाण छे. तेना एक पण पदार्थमां जो शंका होय तो अरिहंत प्रत्येनो विश्वास नष्ट थाय छे. अरिहंत प्रत्येना विश्वासनो नाश ए मिथ्यादर्शन छे अने ते भवगतिओनुं = संसारनुं प्रथम कारण छे. //रा'" तेथी मुमुक्षुओए शंका विनाना थैने "जिनवचन ए सत्य ज छे' एम सामान्यथी (= कोईपण 30 जातनी विशेष विचारणा कर्या विना पहेलुं) स्वीकारी लेवुं. (अने पछी युक्ति छे के नहीं ? एनी 44. पदमक्षरं चैकं यो न रोचयति सूत्रनिर्दिष्टम् । शेषं रोचयन्नपि मिथ्यादृष्टितिव्यः ॥ 1 ॥ Page #162 -------------------------------------------------------------------------- ________________ शंका उपर राब-पीनारनी कथा आ 151 सर्वज्ञाभिहितत्वात्, तदन्यपदार्थवत्, मतिदौर्बल्यादिदोषात्तु कार्त्स्न्येन सकलपदार्थस्वभावावधारणमशक्यं छद्मस्थेन, यदाह - " न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरण प्रकृति कर्म ॥ 1 ॥ " इह चोदाहरणं - जो संकं करेइ सो विस्सति, जहा सो पेज्जापाओ, पेज्जाए मासा जे परिभज्जमाणा छूढा, अंधगारए लेहसालाओ आगया दो पुत्ता पियंति, शो चिंतेति--द्याञो मस्जीइवाओ, तस्य संजां वधुनी वादी नाओ, मो य, विड्यो 5 चिंतेर्3a-न मम माया मच्छियाउ देइ जीओ, एते दोसा । काङ्क्षणं काङ्क्षा - सुगतादिप्रणीतदर्शनेषु ग्रहोऽभिलाष इत्यर्थः, तथा चोक्तं- 'कंखा अन्नन्नदंसणग्गाहो' सा पुनर्द्विभेदा- देशकाङ्क्षा सर्वकाङ्क्षा च, देशकाङ्क्षैकदेशविषया, एकमेव सौगतं दर्शनं काङ्क्षति, चित्तजयोऽत्र प्रतिपादितोऽयमेव च प्रधानो मुक्तिहेतुरित्यतो घटमानकमिदं न दूरापेतमिति, सर्वकाङ्क्षा तु सर्वदर्शनान्यवकाङ्क्षति, अहिंसादिप्रतिपादनप्रराणि सर्वाण्येवं कपिलकणभक्षाक्षपादादिमतानीह लोके च नात्यन्तक्लेश- 10 विचारणा करवी.) तथा जेमां संशय छे ते पण सत्य ज छे कारण के तेनाथी अन्य पदार्थोनी जेम ते पण सर्वज्ञोए ज कह्युं छे. मात्र एटलुं के पोतानी मतिहीनता विगेरेना कारणे संपूर्ण रीते बधा ज पदार्थोना स्वभावोनुं अवधा2ण ka2वुं ए छद्मस्थ माटे शक्य नथी. कह्युं छे - "कोईपण छद्मस्थने (ज्ञानना विषयमां) अनाभोग = परिपूर्णतानो अभाव न होय एवुं नथी. (अर्थात् परिपूर्णतानो अभाव = संपूर्णज्ञाननो अभाव होवानो ज छे.) कारण के ज्ञानावरणीय कर्म ज्ञाननुं आवरण 15 करवाना स्वभाववाळुं छे. - - " अहीं उदाहरण आ प्रमाणे जाणवुं - जे शंका करे छे ते विनाश पामे छे जेम ते राबने पीनारी व्यक्ति. माताए राब बनावती वखते जे अडद तेमां नांखीने पकावाता होय ते नाख्या. (अर्थात् जे नखाय ते नाख्या.) लेखशाळामांथी बे दीकराओ आवीने अंधारामां ते राब पीए छे. तेमां एक दीकराए विचार्युं के - "राबमां आ काळुं--काळुं देखाय छे ते माखीओ छे (खरेखर अडद हतां.) 20 आम, माखीओनी शंकाथी राब पीता तेने वल्गुली (= रोगविशेष) नामनो व्याधि = रोग थयो अने मृत्यु पाम्यो. ज्यारे बीजो दीकरो विचारे छे के - मारी माता राबमां माखीओ नाखीने आपे नहीं." बीजो छोकरो जीवी गयो. आम शंका करवामां मरण विगेरे दोषो थाय छे. कांक्षा एटले bauddha vigeree जणावेला दर्शनने प्राप्त करवानी इच्छा. कह्युं छे --"अन्य-- अन्यदर्शनोनी इच्छा ते कांक्षा जाणवी." ते वळी देश अने सर्वथी ema be प्रकारे जाणवी. देशकांक्षा 25 एकदेशविषयक, अर्थात् एक ज बौद्धधर्मनी इच्छा राखे. ते आ प्रमाणे - आ धर्ममां चित्तनो जय कह्यो छे. (कायकष्ट कह्यो नथी.) अने चित्तनो जय ज मुक्तिनुं मुख्य कारण छे. तेथी आ ज धर्म योग्य छे पण अयोग्य नथी. (A देशकांक्षा थै.) सर्वकांक्षावाळो जीव सर्व दर्शनोनी इच्छा राखे, ते आ प्रमाणे - आ लोकमां कपिल, कणभक्ष (कणादऋषि) अक्षपाद विगेरे बधा ज मतो अहिंसा विगेरेनुं 45. यः शङ्कां करोति स विनश्यति यथा स पेयापायी, पेयायां माषा ये परिभृज्ज्यमानास्ते क्षिप्ताः, 30 अन्धकारे लेखशालाया आगतौ द्वौ पुत्रौ पिबतः, एकश्चिन्तयति - एता मक्षिकाः, तस्य शङ्कया वल्गुली व्याधिर्जातो मृतश्च द्वितीयश्चिन्तयति न मह्यं माता मक्षिका दद्यात् जीवितः, एते दोषाः । Page #163 -------------------------------------------------------------------------- ________________ 152 हेक आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) प्रतिपादनपराण्यतः शोभनान्येवेति, अथवैहिकामुष्मिकफलानि काङ्क्षति, प्रतिषिद्धा चेयमर्हद्भिरतः प्रतिषिद्धानुष्ठानादेवैनां कुर्वतः सम्यक्त्वातिचारो भवति, तस्मादेकान्तिकात्यंतिकमव्याबाधमपवर्ग विहायान्यत्र काङ्क्षा न कार्येति, एत्थोदाहरणं-राया कुमारामच्चो य आसेणावहिया अडविं पविट्ठा, छुहापरद्धा वणफलाणि खायंति, पडिनियत्ताण राया चिंतेइ-लड्डयपूयलगमादीणि सव्वाणि 5 खामि, आगया दोवि जणा, रण्णा सूया भणिया-जं लोए पचरै तं सव्वं सव्वे रंधेहत्ति, उवट्ठवियं च रन्नो, सो राया पेच्छणयदिटुंतं करेइ, कप्पडिया बलिएहिं धाडिज्जंति, एवमिट्ठस्स अवगासो होहितित्ति कणकुंडगमंडगादीणि खइयाणि, तेहिं सूलेण मओ, अमच्चेण पुण वमणविरेयणाणि कयाणि, सो आभागी भोगाण जाओ, इयरो विणट्ठो । चिकित्सा मतिविभ्रमः, प्रतिपादन करनारा छे अने अत्यंत क्लेशनुं (= अत्यंत कष्टमय क्रियानुं) प्रतिपादन करनारा नथी. 10 तेथी बधा धर्मो सारा छे. अथवा आलोक अने परलोकसंबंधी फळोनी इच्छा राखवी ते कांक्षा जाणवी. अने आ कांक्षानो अरिहंतोए प्रतिषेध कर्यो छे. तेथी जे आवी कांक्षा करे छे ते जीव प्रतिषिद्ध एवाना अनुष्ठानद्वारा (= प्रतिषिद्ध एवी कांक्षाने करवाधारा) ज आ कांक्षाने करतो सम्यक्तमां अतिचार लगाडे छे. तेथी एकान्तिक, आत्यन्तिक, अव्याबाध एवा मोक्षने छोडीने बीजे क्यांय कांक्षा करवा जेवी नथी. अहीं उदाहरण आ प्रमाणे जाणवुं - 15 घोडावडे अपहरण करायेला राजा अने मंत्रीए जंगलमां प्रवेश कर्यो. भूख-तरसथी पीडायेला ते बंने वनना फळोने खाय छे. पाछा फरती वखते राजा विचारे छे के - "हुं महेलमां पहोंच्या बाद लाडू, पूडला विगेरे बधुं खाईश." बंने जणा स्वस्थाने पाछा आव्या. राजाए रसोइयाओने कह्युं - "लोकमां जे वस्तु प्रचलित = प्रसिद्ध होय ते बधी वस्तु तमे बधा बनावो." रसोइयाओए ते बधी वस्तु बनावीने राजा पासे उपस्थित करी. त्यारे राजा प्रेक्षणक (नाटक)ना दष्टांतने करे छे. 20 (अहीं आशय एवो लागे छे के - जेम नाटकमां जुदा जुदा पात्रो होय तेम, अहीं जुदी-जुदी वानगीओ प्राप्त थई छे. अथवा राजा एम विचारे छे के - कोई नाटक जोवा बेठुं होय, अने तेमां तेने घणो रस पड्यो होय त्यारे जेम ते नाटक दरमियान व्यक्ति कोइना खलेलने सहन न करी शके तेम आजे मारे पेट भरीने आ वानगीओ खावी छे तेथी भोजन दरमियान मने कोइ खलेल न पहोंचाडे तेवुं कंईक करुं. एम विचारीने) भिक्षुओने बळवानपुरुषोवडे बहार काढे छे के जेथी आ 25 प्रमाणे इष्ट भोजन करवानो अवकाश (= एकान्त) मळे. त्यार पछी ते राजा कणकुंडग (= भातमांथी बनावेल विशिष्ट वानगी), मंडग (= वानगी विशेष) विगेरे खाय छे. जेथी वानगीओने कारणे पेटमां चूल उपडवाथी ते राजा मृत्यु पाम्यो. मंत्रीए पण साथे भोजन कर्युं, छतां) वमन- 46. अत्रोदाहरणं-राजा कुमारामात्यश्चाश्वेनापहृतावटवीं प्रविष्टौ, क्षुधापरिगतौ वनफलानि खादतः, प्रतिनिवृत्तयो राजा चिन्तयति-लड्डकापूपादीनि सर्वाणि खादामि, आगतौ द्वावपि जनौ, राज्ञा सूदा भणिता:30 यल्लोके प्रचरति तत् सर्वं सर्वे राध्यतेति, उपस्थापितं च राज्ञे, स राजा प्रेक्षणकदृष्टान्तं करोति, कार्पटिका बलिभिर्धाट्यन्ते, एवं मिष्टस्यावकाशो भविष्यतीति कणकुण्डकमण्डकादीनि खादितानि, तैः शूलेन मृतः, अमात्येन पुनर्वमनविरेचनानि कृतानि, स भोगानामाभागी जातः, इतरो विनष्टः । Page #164 -------------------------------------------------------------------------- ________________ शंका अने विचिकित्सा वच्चे भेद * 153 युक्त्यागमोपपन्नेऽप्यर्थे फलं प्रति सम्मोहः, किमस्य महतस्तपः क्लेशायासस्य सिकताकणकवलनादेरायत्यां मम फलसम्पद् भविष्यति किं वा नेति, उभयथेह क्रियाः फलवत्यो निष्फलाश्च दृश्यन्ते कृषीवलानां न चेयं शङ्कातो न भिद्यते इत्याशङ्कनीयं, शङ्का हि सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया इयं तु क्रियाविषयैव, तत्त्वतस्तु सर्व एते प्रायो मिथ्यात्वमोहनीयोदयतो भवन्तो जीवपरिणामविशेषाः सम्यक्त्वातिचारा उच्यन्ते, न सूक्ष्मेक्षिकाऽत्र कार्येति, इयमपि न कार्या, 5 यतः सर्वज्ञोक्तकुशलानुष्ठानाद् भवत्येव फलप्राप्तिरिति, अत्र चोदाहरणं - सावगो नंदीसरवरगमणं दिव्वगंधाणं देवसंघसेणमित्तस्स पुच्छणं विज्जाए य दाणं साहणं मसाणे चउप्पायं सिक्कगं, हेट्ठा इंगाला खादिरो य सूलो, अट्ठसयं वारा परिजवित्ता पाओ सिक्कगस्स छिज्जइ, एवं बितिओ तइओ विरेचन विगेरे कर्यां. जेथी ते (बची गयो अने) भोगोने भोगवनारो थयो. ज्यारे राजा नाश पाम्यो. (जेम राजाए खाद्यपदार्थोनी कांक्षा=इच्छा करी एटले नाश पाम्यो तेम मोक्ष सिवाय अन्यत्र 10 कांक्षा करवी नहीं.) चिकित्सा एटले मतिनो विभ्रम, अर्थात् युक्ति अने आगमथी पदार्थ घटतो होवा छतां फळ प्रत्ये संमोह. जेम के, शुं आ मोटा तपरूप पीडाना परिश्रमरूप रेतीना कणिया (समान निःस्वाद) भक्षण विगेरेथी भविष्यमां मने फळसंपत्ति प्राप्त थशे के नहीं ? कारण के अहीं खेडूतोनी खेतीरूप क्रिया फळवाळी अने निष्फळ बंने रूपे देखाय छे. (A प्रमाणेना फळ प्रत्येना मतिसंमोहने विचिकित्सा कहेवाय छे.) तथा आ विचिकित्सानो शंकाथी कोइ भेद नथी (एटले शंका अने विचिकित्सा बंने एक ज छे) एवी शंका करवानी जरूर नथी. कारण के शंका संपूर्ण - असंपूर्ण पदार्थसंबंधी थवाथी द्रव्य अने गुणविषयक छे. (जेम के, द्रव्यसंबंधी--आत्मा छे के नहीं ? विगेरे. गुणसंबंधी--आत्मा nitya che ke anitya che ? vigere.) ज्यारे विचिकित्सा क्रियाविषयक ज छे. (अर्थात् हुं जे क्रियाओ करुं छुं तेनुं फळ मने मळशे के नहीं ? जो के आ रीते बंनेमां घणो तफावत छे. छतां) वस्तुतः तो आ शंका-- 20 कांक्षा विगेरे बधा मिथ्यात्वमोहनीयना उदयथी थतां जीवना परिणाम--विशेषो ज सम्यक्त्वना अतिचाररूप कहेवाय छे. (अर्थात् आ बधा जीवना परिणामविशेष ज छे.) तेथी आ विषयमां बहु सूक्ष्म दृष्टि राखवी नहीं. आ विचिकित्सा पण करवी नहीं, कारण के सर्वज्ञवडे कहेवायेला कुशल अनुष्ठानथी फलप्राप्ति थाय ज छे. अहीं उदाहरण आ प्रमाणे जाणवुं - एक श्रावक नंदीश्वरद्वीपमां (यात्रा माटे) नीकळ्यो. ते 25 समये देवसंघसेननामना मित्रे दिव्य गंधवाळा द्रव्यो मेळववाना उपायनी तेने पृच्छा करी. श्रावके आकाशगामिनी विद्या तेने आपी. अने कह्युं के आ विद्या स्मशानमां सिद्ध करवी. ते माटे चारपायावाळुं एक शीकुं लेवुं. तेने खदिरवृक्षमांथी बनावेली शैलीथी अद्धर लटकाववुं. तेमां तारे बेसवुं. नीचे बळता अंगारा राखवा. पछी 108 वार विद्यानो जाप करीने ते शीकानो एक पायो 47. श्रावको नन्दीश्वरवरगमनं दिव्यगन्धानां देवसंघसेनमित्रस्य पृच्छा विद्याया च दानं साधनं श्मशाने 30 चतुष्पादं सिक्ककमधस्ताद् अङ्गाराः खादिरश्च स्तम्भः अष्टशतं वारान् परिजप्य पादः सिक्ककस्य छेद्यते एवं द्वितीयः तृतीयः 15 Page #165 -------------------------------------------------------------------------- ________________ 154 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) चउत्थे य छिण्णे आगासेणं वच्चति, तेण विज्जा गहिया, किण्हचउद्दसिरत्तिं साहेइ मसाणे, चोरो य नगरारक्खिएहिं, परिरब्भमाणो तत्थेव अतियओ, ताहे वेढेउं सुसाणं ठिया पभाए घिप्पिहितित्ति, सो य भमंतो तं विज्जासाहयं पेच्छइ, तेण पुच्छिओ सो भणति-विज्ज साहेमि, चोरो भणति केण ते दिण्णा ?, सो भणति-सावगेण, चोरेण भणियं-इमं दव्वं गिण्हाहि, विज्जं देहि, सो 5 सड्ढो वितिगिच्छति-सिज्झेज्जा न वत्ति, तेण दिण्णा, चोरो चिंतेइ-सावगो कीडियाएवि पावं नेच्छइ, सच्चमेयं, सो साहिउमारद्धो, सिद्धा, इयरो सड्ढो गहिओ, तेण आगासगएण लोओ भेसिओ ताहे सो मुक्को, सड्ढा दोवि जाया, एवं निवित्तिगिच्छेण होयव्वं, अथवा विद्वज्जुगुप्सा, विद्वांसः-साधवः विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः तेषां जुगुप्सा-निन्दा, तथाहि छेदवो. ए ज प्रमाणे 108-108 वार जाप करीने बीजो, त्रीजो पायो पण छेदवो. पछी 108 10 वार जाप करीने ज्यारे तुं चोथो पायो छेदीश त्यारे ते शीकुं आकाशमां उडवा लागशे. मित्रे विद्या ग्रहण करी. कृष्णचौदशनी रात्रिए स्मशानमां जईने विद्या सिद्ध करवा लागे छे. तेवामां नगरना आरक्षकोथी भागतो फरतो एक चोर ते ज स्मशानमां प्रवेश्यो. त्यारे नगरना आरक्षको सवारे चोरने पकडीशुं." एम विचारीने ते स्मशानने चारेबाजुथी घेरी वळ्या. ते चोर स्मशानमां भमतो भमतो ते विद्यासाधकने जुए छे. चोरना पूछवाथी तेणे कह्युं के - "हुं विद्या सिद्ध करुं छुं." चोरे 15 पूछ्युं - "तने कोणे आपी?" तेणे कह्युं - "श्रावके आपी." चोरे कह्युं - "ले, तुं आ धन ग्रहण कर अने विद्या मने आप." ते मित्रने चित्तविभ्रम थयो के - शुं खबर आ विद्या सिद्ध थशे के नहीं? (एनुं फळ मने मळशे के नहीं ?) ते मित्रे विद्या चोरने आपी दीधी. चोरे विचार्युं के - "श्रावक कीडीओना पण पापने इच्छतो नथी. (अर्थात् कीडीओने पण पीडा थाय एवुं पाप इच्छतो नथी. तो श्रावकवडे अपायेल 20 आ विद्यामां पण कोई शंका करवानी जरूर नथी. टूंकमां आशय ए के श्रावक कदी बीजाने खोटो फसावे नहीं. आ विद्या सत्य ज छे. ते तेने सिद्ध करवा लाग्यो. तेने विद्या सिद्ध थै. ज्यारे बीजो श्राद्ध सवारे नगरआरक्षकोवडे पकडायो. आकाशमां रहेला ते चोरे लोकोने डराव्या. जेथी आरक्षकोए मित्रने छोडी मूक्यो. बंने श्रद्धावाळा थया. (अर्थात् चित्तविभ्रम विनाना थया.) आ प्रमाणे निर्विचिकित्सावाळा थवुं जोइए. अथवा चिकित्सा एटले विद्वानोनी जुगुप्सा. तेमां विद्वान एटले 25 संसारनो स्वभाव जाणनारा अने समस्तसंगोनो त्याग करनारा साधुओ. तेओनी जुगुप्सा एटले 48. चतुर्थे च छिन्ने आकाशेन गम्यते, तेन विद्या गृहीता, कृष्णचतुर्दशीरात्रौ साधयति श्मशाने, चौरश्च नगरारक्षकै रुध्यमानस्तत्रैवातिगतस्तदा वेष्टयित्वा श्मशानं (ते) स्थिताः प्रभाते गृहीष्यते इति, स च भ्राम्यन् तं विद्यासाधकं प्रेक्षते, तेन पृष्टो स भणति-विद्यां साधयामि, चौरो भणति-केन तुभ्यं दत्ता?, स भणति-श्रावकेण, चौरेण भणितं-इदं द्रव्यं गृहाण विद्यां देहि, स श्राद्धो विचिकित्सति सिध्यन्न वेति, 30 तेन दत्ता, चौरश्चिन्तयति-श्रावकः कीटिकाया अपि पापं नेच्छति, सत्यमेतत्, स साधयितुमारब्धः, सिद्धा, इतरः श्राद्धो गृहीतः, तेनाकाशगतेन लोको भापितः, तदा स मुक्तः, श्राद्धौ द्वावपि जातो, एवं निर्विचिकित्सेन भवितव्यं । Page #166 -------------------------------------------------------------------------- ________________ निंदा उपर श्रावकपुत्रीनी कथा 155 तेऽस्नानात् प्रस्वेदजलक्लिन्नमलत्वात् दुर्गन्धिवपुषो भवन्ति तान् निन्दति-को दोषः स्यात् यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुर्वीरन् भवन्तः ?, इदमपि न कार्या, देहस्यैव परमार्थतोऽशुचित्वात्, एत्थ उदाहरणं-एको सड्ढो पच्चंते वसति, तस्स धूयाविवाहे किहवि साधुणो आगया, सा पिउणा भणिया-पुत्ति ! पडिलाहेहि साहुणो, सा मंडियपसाहिया पडिलाभेति, साहूण जल्लगंद्धो तीए अग्धाओ, सा चिंतेइ-अहो अणवज्जो भट्टारगेहिं धम्मो देसिओ जै फासुएण बहाएज्जा को दोसो 5 होज्जा ?, सा तस्स वयणस्स अणालोइयपडिक्कंता कालं किच्चा रायगिहे गणियाए पोट्टे आयाता, गब्भगता चेव अरैं जणेति, गब्भपाडणेहिं य न पडै, जाया समाणी उज्झिया, सा गंधेण तं वर्ण वासेति, सेणिओ य तेण पएसेण निग्गच्छइ सामिणो वंदगो, सो खंधावारो तीए गंधं न सहद रण्णा पछियं-किसेयं तेहिं कद्रियं दारिया गंधो गंत निटा नि . दारियाए गंधो, गंतूण ट्ठिआ, भणति-एसेव निंदा ते विद्वजुगुप्सा. ते आ प्रमाणे - साधुओ स्नान नहीं करता होवाथी पसीनारूप पाणीथी 10 भीना थयेला मेलवाळा होवाथी तेमना शरीरमांथी दुर्गध आवे छे. आवा ते साधुओनी निंदा करे के - "जो आ साधुओ अचित्त पाणीथी शरीरनुं प्रक्षालन करे तो शुं वांधो छे?" आवा प्रकारनी निंदा पण करवी नहीं, कारण के देह ज परमार्थथी अशुचि छे (अर्थात् आ देह वास्तविक रीते अशुचिरूप छे तेने गमे तेटलो धुवो तो पण स्वच्छ थवानो नथी.) अहीं उदाहरण आ प्रमाणे जाणवुं - - एक श्रावक गामना सीमाडे रहेतो हतो. तेनी दीकरीना विवाहमां कोइक रीते साधुओ आवी 15 चड्या. पिताए दीकरीने कह्युं - "हे पुत्री ! तुं साधुओने वहोराव." ते सुशोभित थयेली छती वहोरावे छे. तेवामां साधुओना शरीर उपर चोटेला मेलनी दुर्गध तेणीने आवी. तेणीए विचार्युं - "अहो ! अरिहंतादि पूजयोए निरवद्य धर्म कह्यो छे. जो आ लोको अचित्त पाणीथी स्नान करे तो शुं वांधो होवानो?" ते दीकरी तेना आ वचननी आलोचना-प्रतिक्रमण कर्या विना मृत्यु पामीने राजगृहनगरमां वेश्याना पेटमां आवी. गर्भमां रहेली ते अरति उत्पन्न करे छे. गर्भ पाडवाना 20 घणा उपायो करवा छतां गर्भ पडतो नथी, तेनो जन्म थतानी साथे माताए तेनो वनमां त्याग कर्यो. ते बाळिका पोताना शरीरना दुर्गधथी ते वनने वासित करे छे. श्रेणिकराजा भगवानने वंदन करवा माटे ते प्रदेश पासेथी पसार थाय छे. ते अंधावार तेणीना गंधने सहन करी शकतो नथी. राजाए पूछ्युं - "A शुं छे?" (अर्थात आ दुर्गध शेनी छे?) रक्षकोए कह्युं - "A वनमां एक बाळिका छे तेना शरीरमांथी दुर्गध नीकळे छे. राजाए वनमां जैने बाळिकाने जोई अने कह्युं के - 25 49. अत्रोदाहरणं-एकः श्राद्धः प्रत्यन्ते वसति, तस्य दुहितृविवाहे कथमपि साधवः आगताः, सा पित्रा भणिता-पुत्रिके ! प्रतिलम्भय साधून, सा मण्डितप्रसाधिता प्रतिलम्भयति, साधूनां जल्लगन्धस्तया-'ऽघ्रातः, सा चिन्तयति-अहो अनवद्यो भट्टारकैर्धर्मो देशितः यदि प्रासुकेन स्नायात् को दोषो भवेत् ?, सा तस्य वचनस्यानालोचितप्रतिक्रान्ता कालं कृत्वा राजगृहे गणिकाया उदरे आयाता, गर्भगतैवारतिं जनयति, गर्भपातनैरपि च न पतति, जाता सन्त्युज्झिता, सा गन्धेन तद्वनं वासयति, श्रेणिकश्च तेन प्रदेशेन निर्गच्छति 30 स्वामिनो वन्दनाय, स स्कन्धावारस्तस्या गन्धं न सहते, राज्ञा पृष्टं-किमेतदिति ?, कथितं दारिकाया गन्धः, गत्वा दृष्टा, भणति-एषैव Page #167 -------------------------------------------------------------------------- ________________ 156 क आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) पंढमपुच्छति, सेणिएण भगवं पुच्छिओ, भगवया पुव्वुद्दिट्ठवुत्तंते कहिते भणइ राया-कहिं एसा पच्चणुभविस्सइ सुहं वा दुक्खं वा ?, सामी भणइ-एएण कालेण वेदियं, सा तव चेव भज्जा भविस्सति अग्गमहिसी, अट्ठ संवच्छराणि जाव तुझं रममाणस्स पुट्ठीए हंसोलीलं काहीति तं जाणिज्जासि, वंदित्ता गओ, सा य अवगतगंधा एगाए आहीरिए गहिया, संवड्डिया जोव्वणत्था 5 जाया, कोमुइवारे मायाए समं आगया, अभओ सेणिओ य पच्छण्णा कोमुइवारं पेच्छंति, तीए दारियाए अंगफासेण अज्झोववण्णो णाममुदं दसियाए तीए बंधति, अभयस्स कहियं-णाममुद्दा हारिया, मग्गाहि, तेण मणुस्सा दारेहिं ठविया, एक्केक्कं माणुस्सं पलोएउं नीणिज्जइ, सा दारिया दिट्टा चोरोत्ति गहिया, परिणीया य, अण्णया य वज्झकेण रमंति, रायाणिया उ पोत्तेण वाहेंति, "हुं भगवान पासे जैश त्यारे सौ प्रथम आना विशे पूछीश." त्यां पहोंचीने श्रेणिक भगवानने 10 बालिका विशे पूछे छे त्यारे भगवान पूर्वभवमां बनेल प्रसंग कहे छे. त्यारे राजा पूछे छे - आ क्यां सुख के दुःख अनुभवशे? स्वामीए कह्युं - "अत्यार सुधीना काळ दरमियान तेणीए पोतानुं अशुभ कर्म भोगवी नांख्युं छे हवे पछी ते बाळिका तारी ज मुख्य पाणी बनशे. आठ वर्ष बाद ज्यारे तुं एनी साथे (सोगठाबाजी) रमतो होइश (त्यारे तेमां तमे बंनेए शरत करी हशे के जे हारे ते बीजाने पोतानी पीठ उपर बेसाडी फेरवे. तुं हारीश एटले) त्यारे ते तारी पीठ उपर 15 हंसलीलाने (= पीठ उपर बेसीने हंसनी जेम गतिने) करशे. ते स्त्रीने तुं आ बाळिका जाणजे. श्रेणिक वंदन करीने गयो. आ बाजु दुर्गध विनानी थयेली ते बाळकने एक भरवाडण पोताना घरे लै गई. मोटी थयेली ते यौवन अवस्थाने पामी. एकवार कौमुदी महोत्सवमां ते माता साथे आवी. अभय अने श्रेणिक गुप्तवेषमां कौमुदी महोत्सवने जोता हता. एवामां ते स्त्रीना अंगस्पर्शथी आसक्त थयेलो श्रेणिक पोतानी नाममुद्रा (वींटी) तेणीना वस्त्रोनी दशीओ साथे बांधे छे. अने 20 अभयने तेणे कह्युं - "मारी वींटी कोइए चोरी लीधी छे तुं शोधुं." अभये पोताना माणसोने द्वार उपर ऊभा राख्या. त्यांथी नीकळता दरेक माणसनी तपास करीने बहार जवा दे छे. तेवामां ते बाळिकानो नंबर आव्यो. तेने तपासी एवामां वींटी मळवाथी आ चोर छे एम तेने पकडी. अने रूपवान स्त्री होवाथी राजा तेनी साथे परण्यो. एकवार राजा पोतानी राणीओ साथे अलोवडे (सोगठाबाजी) रमे छे. तेमां शरत हती के हारेलो जीतेलाने पीठ उपर बेसाडे. तेमां राणीओ जीती 25 50. प्रथमपच्छेति, श्रेणिकेन भगवान पष्टो, भगवता पर्वोद्दिष्टे वत्तान्ते कथिते भणति राजा-क्षा प्रत्यनुभविष्यति सुखं वा दुःखं वा ?, स्वामी भणति-एतेन कालेन वेदितं, सा तवैव भार्या भविष्यति अग्रमहिषी, अष्ट संवत्सरान् यावत्तव रममाणस्य पृष्ठौ हंसलीलां करिष्यति तां जानीयाः, वन्दित्वा गतः, सा चापगतगन्धा आभिर्या गृहीता, संवृद्धा च यौवनस्था जाता, कौमुदीवासरेऽम्बया सममागता, अभयः श्रेणिकश्च प्रच्छन्नौ कौमुदीवासरं प्रेक्षेते, तस्या दारिकाया अङ्गस्पर्शेनाध्युपपन्नो नाममुद्रां तस्या दशायां 30 बध्नाति, अभयाय कथितं-नाममुद्रा हारिता, मार्गय, तेन मनुष्या द्वारि स्थापिताः, एकैको मनुष्यः प्रलोक्य निष्काश्यते, सा दारिका दृष्टा चौर इति गृहीता परिणीता च, अन्यदा चा! (?) रमन्ते, राज्यस्तं पोतेन वादन्ति, + 'सुपुत्ता सानिया' - पूर्वमुद्रित Page #168 -------------------------------------------------------------------------- ________________ 363 पाखंडीओ - 157 इयरा पोत्तं देंतिया सा विलग्गा, रण्णा सरियं, मुक्का पव्वैया, एयं विदुगुंछाफलं । परपाषंडानांसर्वज्ञप्रणीतपाषण्डव्यतिरिक्तानां प्रशंसा प्रशंसनं प्रशंसा स्तुतिरित्यर्थः । परपाषण्डानामोघतस्त्रीणि शतानि त्रिषष्ट्यधिकानि भवन्ति, यत उक्तम्-"असीयसयं किरियाणं अकिरियवाईण होइ चुलसीती |अन्न्न्नान्निय् सत्तट्ठी वेणइयाणं च बत्तीसं ॥ 1 ॥ " गाहा, इयमपि गाथा विनेयजनानुग्रहार्थं ग्रन्थान्तरप्रतिबद्धाऽपि लेशतो व्याख्यायते-'असियसयं kiriyANaM'ti अशीत्युत्तरं शतं क्रियावादिनां, 5 तत्र न कर्तारं विना क्रिया सम्भवति तामात्मसमवायिनी वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणाः अनेनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्य भेदौ, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः गइ छतां सुकुलमां उत्पन्न थयेली होवाथी बीजी बधी राणीओए राजानी पीठ उपर मात्र एक 10 जयसूचक वस्त्र मूक्युं. जयारे वेश्यानी दीकरी वस्त्र मूकवा साथे पोते पीठ उपर बेसी गई. एटले राजाने तरत भगवानना वचनो याद आव्या. तेथी ते हसवा लाग्यो. आ राणीए हसवानुं कारण पूछतां राजाए सर्व कहानी कही. तेनाथी ते राणी वैराग्यने पामी. श्रेणिके दीक्षा माटे अनुज्ञा आपी. तेणीए दीक्षा लीधी. आ प्रमाणे निंदानुं फळ जाणवुं. परपाखंडो एटले के सर्वज्ञकथित वतीओ सिवायना वतीओनी प्रशंसा = स्तुति ते 15 परपाखंडप्रशंसा. सामान्यथी त्रणसो त्रेसठ परपाखंडो जाणवा. कह्युं छे - "180 क्रियावादी, 84 अक्रियावादी, 67 अज्ञानिको अने 3र वैयिको जाणवा." अन्यग्रंथमां कहेवायेली एवी पण आ गाथानी व्याख्या शिष्यजन उपर उपकार करवा लेशथी कहेवाय छे - - क्रियावादी : कर्ता विना क्रिया संभवती नथी. माटे क्रिया ए आत्मामां समवायसंबंधथी (नयायिकोए मानेला एक संबंधविशेषथी) रहेली che ema jeo bole che ane "ti' e प्रमाणेनी 20 क्रियाने जेओ बोलवाना स्वभाववाळा छे ते क्रियावादी जाणवा. आ क्रियावादीओ आत्मा विगेरेनुं अस्तित्व स्वीकारनारा छे. आ (आगळ बतावाता) उपायथी क्रियावादीओना 180 भेदो जाणवा. ते आ प्रमाणे - जीव, अजीव, आश्रव, बंध, संवर, निर्जरा, पुण्य, पाप, अने मोक्ष आ नव पदार्थोने गोठवीने क्रमशः जीवपदार्थनी नीचे स्व = स्वतः अने पर = परतः ema be bhedo स्थापवा. ते दरेकनी नीचे nitya ane anitya ema be bhedo स्थापवा. ते दरेकनी नीचे काल, इश्वर, आत्मा, 25 नियति अने स्वभाव एम पांच भेदो स्थापवा. तेनी स्थापना आ प्रमाणे - स्वत: परतः नित्य अनित्य नित्य अनित्य क.छे. A. नि. स्व. क. छे. आ नि, स्व. क. छे. आ नि. स्व. क. I. . नि. स्व. 30 (A प्रमाणे जीवना 20 भेद थया. उपरोक्त 9 पदार्थोना दरेकना 20-20 भेद करता 180 51. इतरा पोतं ददत्या विलग्ना, राज्ञा स्मृतं, मुक्ता प्रव्रजिता, एतत् विजुगुप्साफलं । Page #169 -------------------------------------------------------------------------- ________________ 158 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्त्तव्या:-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायं-विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः, कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्पः ईश्वरवादिनः, तृतीयो विकल्प आत्मवादिनः 'पुरुष एवेदं sarva'mityAdi, नियतिवादिनश्चतुर्थो विकल्पः, पञ्चमविकल्पः स्वभाववादिनः, एवं स्वत इत्यत्यजता 5 लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश विकल्पाः एवमनित्यत्वेनापि दशैव, एकत्र विंशतिर्जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । अक्किरियाणं च भवति भेद थाय छे.) जीवना 20 भेदो आ प्रमाणे करवा - (1) जीव कालथी (= कालवादीओना मते) स्वतः नित्य छे. आ प्रथम विकल्प थयो. आ विकल्पनो भावार्थ आ प्रमाणे जाणवो - कालवादीओना 10 मते आ आत्मा पोताना स्वरूपथी विद्यमान छे अने नित्य छे. (2) आ ज शब्दोथी बीजो विकल्प जाणवो. मात्र कालवादीओनी बदले ईश्वरवादीओ जाणवा. (अर्थात् ईश्वरवादीओना मते आ आत्मा = इश्वर स्वरूपथी विद्यमान छे अने नित्य छे.). (3) आ ज प्रमाणे त्रीजो विकल्प आत्मवादीओनो "A आखुं जगत पुरुष = आत्मा ja che... vigere वचनानुसारे जाणवो. (4) चोथो नियतिवादीओनो अने (5) पांचमो विकल्प = भांगो स्वभाववादीओनो जाणवो. 15 आ पांच भांगा "स्वतः' शब्दने छोड्या विना प्राप्त थया. हवे "svataH'nI बदले "परत" शब्दने लैने पण पांच विकल्पो प्राप्त थाय छे. (संपूर्ण भावार्थ आ प्रमाणे जाणवो :- तेमां पहेलो भागो - कोईक कालवादी एम माने छे के आत्मा पोताना स्वरूपथी विद्यमान छे, परंतु पर उपाधिनी अपेक्षाए विद्यमान नथी, जेम के, ह्रस्वत्व ए दीर्घत्वरूप परौपाधिथी विद्यमान छे, दीर्धत्व हृस्वत्वनी अपेक्षाए विद्यमान छे. जेम आ दीर्घत्व अने हृस्वत्व ए एकबीजानी अपेक्षा राखीने 20 पोतानी विद्यमानता धारण करे छे तेम आत्मा कोई बीजी उपाधिनी अपेक्षाए पोतानी विद्यमानता धारण करतो नथी परंतु स्वतः ज = पोताना स्वरूपथी ज विद्यमान छे. वळी आ आत्मा नित्य = शाश्वत छे पण क्षणिक नथी. आ केटलाक कालवादीओनी मान्यता छे. केटलाक कालवादीओ वळी एम कहे छे के - आत्मा स्वतः नहीं पण परतः विद्यमान छे. अर्थात् जेम हृस्वत्व अने दीर्घत्व एकबीजानी अपेक्षाए विद्यमान छे तेम आत्माथी जुदा एवा 25 कुंभ, पट विगेरे पदार्थोने जोया बाद आ कुंभादिथी जुदी ज एवी वस्तुमां "A आत्मा छे" ए प्रमाणेनी आत्मबुद्धि प्रवर्तती होवाथी आत्मानुं स्वरूप परथी ज जणाय छे पण स्वतः जणातुं नथी. आम, आ कालवादीओ कहेशे आत्मा परतः विद्यमान छे अने ते नित्य छे. आ छठ्ठो भांगो जाणवो. आ ज प्रमाणे शेष भांगाओ विचारी लेवा. त प्रर्ववनसारोद्धार - 206मुं द्वार.) "nityatva'ne छोड्या विना आ 10 विकल्पो प्राप्त थया. आ ज प्रमाणे "anityatva'ne लईने बीजा दश भांगा 30 जाणवा. बधा मळीने आ 20 विकल्पो जीवपदार्थने आश्रयीने प्राप्त थया. आ ज प्रमाणे अजीव विगेरे आठ पदार्थोना दरेकना 20-20 विकल्पो थाय छे. तेथी 20 x 9 = 180 विकल्पो क्रियावादीओना जाणवा. Page #170 -------------------------------------------------------------------------- ________________ 84 अक्रियावादीओ * 159 चुलसीति त्ति अक्रियावादिनां च भवति चतुरशीतिर्भेदा इति, न हि कस्यचिदवस्थितस्य पदार्थस्य क्रिया समस्ति, तद्भाव एवावस्थितेरभावादित्येवं वादिनोऽक्रियावादिनः, तथा चाहुरेके-- "क्षणिका: सर्वसंवारा:, अस्थितानां वुत: झिया ? / मूतिर्वेषां क्रिया सैव, वात ज सेव घो--ते " इत्यादि, एते चात्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिर्द्रष्टव्याः, एतेषां हि पुण्यापुण्यवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपरविकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो 5 नित्यानित्यभेदौ न स्तः, कालादीनां तु पञ्चानां षष्ठी यदृच्छा न्यस्यते, पश्चाद्विकल्पाभिलाप:, - नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः सर्वे च षड् विकल्पाः, तथा नास्ति जीवः परतः कालत इति षडेव विकल्पाः, एकत्र द्वादश, एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः एकत्र, सप्त द्वादशगुणाश्चतुरशीतिर्विकल्पा नास्तिकानामिति । 'अण्णाणिय सत्तट्ठित्ति अज्ञानिकानां सप्तषष्टिर्भेदा इति, तत्र कुत्सितं ज्ञानमज्ञानं तदेषामस्तीति 10 अज्ञानिकाः, नन्वेवं लघुत्वात् प्रक्रमस्य प्राक् बहुव्रीहिणा भवितव्यं ततश्चाज्ञाना इति स्यात्, नैष - अक्रियावादीओना 84 भेदो थाय छे. अक्रियावादीओ आ प्रमाणे बोले छे के - "(दरेक पदार्थ क्षणमात्र ज अवस्थित छे. अने क्षणमात्र ज) अवस्थित एवा कोइपण पदार्थने क्रिया घटती नथी, (कारण के उत्पत्ति पछीनी क्षणे ज ते पदार्थोनो नाश थाय छे.) छतां जो क्रिया मानो तो अवस्थितिनो = क्षणिकत्वनो अभाव थाय. अक्रियावादीओ कहे छे "बधा ज पदार्थो क्षणिक छे. माटे अस्थित 15 क्षणिक एवा तेओने क्रिया क्यांथी होय ? ते पदार्थोनी भूति = उत्पत्ति ए ज जेमनी (= पदार्थोनी) क्रिया छे अने ए ज (पदार्थनो) कर्ता che. ॥1॥'' vigere. A अक्रियावादीओ आत्मा विगेरे नथी ए प्रमाणे आत्मा विगेरेना नास्तित्वने स्वीकारनार छे. आ उपायथी तेओना 84 भेदो करवा - = तेओना मते पुण्य-पाप विनाना शेष जीवादि सात पदार्थो स्थापवा. अने पूर्वनी जेम जीवनी 20 नीचे स्व--पर बे विकल्पो स्थापवा. हवे आत्मा न होवाथी नित्य--अनित्य आ बे भेदो तेओने घटशे नहीं. अने काल विगेरे पांचमां यदच्छा उमेरी छ विकल्पो स्थापवा. हवे विकल्पोनुं कथन करवुं. तेमां (1) कालथी (क्रियाने नहीं माननारा एवा कालवादीओना मते) जीव पोताना स्वरूपथी विद्यमान नथी. आ प्रथम विकल्प जाणवो. आ ज प्रमाणे इश्वर विगेरेथी लै यदच्छा सुधीना मतोने लै भांगा करता छ भांगा थाय छे. तथा कालवादीओना मते ऽजीव परतः नथी.' ए प्रमाणे 25 इश्वरादिवडे विचारता बीजा छ विकल्पो थया. बधा मळीने 12 विकल्पो थया. आ ज प्रमाणे अजीव विगेरे शेष छ पदोमां दरेकना 12-12 विकल्पो थशे. तेथी 12 x 7 = 84 विकल्पो अक्रियावादीओना = नास्तिकोना जाणवा. अज्ञानिकोनां 67 विकल्पो = भेदो थाय छे. तेमां कुत्सित = अहितकर एवुं जे ज्ञान ते अज्ञान. ते जेमने छे ते अज्ञानिको. 30 शंका : प्रस्तुत टीका रचवानो प्रयास तमारो लघु छे = संक्षेपरूप छे. (अर्थात् संक्षेपरूचिवाळा माटे टूंकमां समजाइ जाय ए रीतनो तमारो टीका रचवानो प्रयास छे. तेथी अज्ञानवाळा एवा अर्थ Page #171 -------------------------------------------------------------------------- ________________ 160 एक आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) दोष:, ज्ञानान्तरमेवाज्ञानं मिथ्यादर्शनसहचारित्वात्, ततश्च जातिशब्दत्वाद् गौरखरवदरण्यमित्यादिवदज्ञानिकत्वमिति, अथवा अज्ञानेन चरन्ति तत्प्रयोजना वा अज्ञानिका:- असंचिन्त्यकृतबंधवैफल्यादिप्रतिपत्तिलक्षणाः, अमुनोपायेन सप्तषष्टिर्ज्ञातव्याः, तत्र जीवादिनवपदार्थान् पूर्ववत् माटे अज्ञाना: ka2वामां लाघव छे अज्ञानिआ: करवामां गौरव छे.) तेथी प्रथमथी ज बहुव्रीहि समास 5 तमारे करवो जोइए. (तेनी बदले तमे नस् तत्पुरुषसमास कर्यो अने पछी मत्वर्थीय रून प्रत्यय लगाडीने गौरव कर्युं छे. एना बदले सीधो 'न विद्यते ज्ञानं येमां ते अज्ञानाः' ए प्रमाणे बहुव्रीहि समास करो.) तेथी अज्ञानाः ए प्रमाणे शब्द थशे. समाधान : अहीं कोइ दोष नथी, कारण के जो बहुव्रीहिसमास करो तो ऽज्ञाननो अभाव एवो अर्थ प्राप्त थाय जे अभिप्रेत नथी. अहीं अज्ञान एटले अन्यज्ञान लेवुं छे के जे मिथ्यात्व साथे 10 रहेलुं होवाथी अज्ञान छे. (A अर्थ बहुव्रीहिथी प्राप्त थतो नथी. अहीं ज्ञानात्त्तर के जे मिथ्यात्वयुक्त होवाथी अज्ञान छे. तेवा अज्ञानवाळा जेटला होय ते सर्वनो अहीं समावेश करवो छे. तेथी 'अज्ञान' शब्द जातिवाचक बने छे.) अने माटे आ जातिशब्द होवाथी 'गौरववत् अळ्युं' नी जेम अहीं मत्वर्थीय प्रत्यय लगाडीने अज्ञानिक शब्द बनेल छे. (औरववत् अर्थं गौर = सफेद, खर गधेडो. अहीं पण जो बहुव्रीहि करो तो गौर: वर: स्मिन् तद् गौरवरूं ए प्रमाणे बहुव्रीहि थै 15 शकत छतां गौरवर: जातिवाचक शब्द बनावीने तेने मत्वर्थीय लगाडीने 'गौरवरवर्' शब्द बनाव्यो छे. वधु विस्तारार्थीओए व्याकरणाचार्यने पूछी लेवुं.). अथवा अज्ञानवडे जेओ चरे छे ते अथवा अज्ञान ए ज छे प्रश्नोजन जेओनुं ते (एटले के अज्ञानने ज कल्याणकारी माननारा जेओ छे ते) अज्ञानिको. विचार्या विना करायेला (कर्मबंध)नी निष्फळता विगेरेने स्वीकारनारा. (अहीं आशय ए छे के--अज्ञानिको एम कहे छे के--ज्ञान ए 20 कल्याणकारी नथी, कारण के ज्ञान होय तो क्यारेक विरुद्ध प्ररूपणा थै तो विवाद थाय अने ते विवादने कारणे चित्तमां कलुषता प्रगट थाय अने तेने कारणे दीर्घ संसार थाय. ज्यारे अज्ञान होय तो अहंकार थाय नहीं के बीजा उपर चित्तनी कलुषता पण थाय नहीं अने तेथी कर्मबंध पण संभवे नहीं. वळी, जे कर्मबंध विचारीने कराय छे तेनो विपाक पण भयंकर होय छे. अने आथी ज ते अवश्य भोगववो पडे छे, कारण के तीव्राध्यवसायथी कर्मबंध थयो छे. ज्यारे जे कर्मबंध मन विनानी 25 मात्र वचन--कायानी प्रवृत्तिथी थाय छे तेमां मन भळेलुं न होवाथी अवश्य भोगववो पडतो नथी, के तेनो भयंकर विपाक पण होतो नथी. ते कर्मबंध तो अत्यंत सूकाइ गयेला कादवनो भित साथे थयेला संगनी जेम जाते ज शुभ अध्यवसायरूप पवनथी खरी पडे छे. माटे अज्ञान ज कल्याणकारी छे. जेथी असंचित्यकृत कर्मबंध = खबर न होवाने कारणे अविचारपूर्वकनो कर्मबंध निष्फळ जाय छे. ति षड्वर्शनसमुन्द्वये) 30 आ अज्ञानिकोना 67 विकल्पो आगळ बतावाता उपायवडे जाणवा, तेमां जीवादि नव पदार्थोने पूर्वनी जेम स्थापीने छेल्ले नव साथे 10मा पदार्थ तरीके उत्पत्तिनी स्थापना करवी. ते कर्या बाद = Page #172 -------------------------------------------------------------------------- ________________ 67 अज्ञानिको हाल 161 व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादयः उपन्यसनीयाः, सत्त्वमसत्त्वं सदसत्त्वं अवाच्यत्वं सदवाच्यत्वं असदवाच्यत्वं सदसदवाच्यत्वमिति चैकैकस्य जीवादेः सप्त सप्त विकल्पाः, एते नव सप्तकाः त्रिषष्टिः, उत्पत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा-सत्त्वमसत्त्वं सदसत्त्वं अवाच्यत्त्वं चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टिर्भवन्ति, को जानाति जीवः सन्नित्येको विकल्पः, प्रथमना नव पदार्थोनी नीचे सत् विगेरे सात पदार्थो स्थापवा. ते आ प्रमाणे (1) सत्त्व = 5 स्वरूपथी विद्यमानता, (2) असत्त्व = पररूपे अविद्यमानता, (3) सत्त्व-असत्त्व = स्वरूपे अने पररूपे क्रमशः विद्यमानता-अविद्यमानता, (4) अवाच्यत्व = वस्तुनी विद्यमानता अने अविद्यमानता एकसाथे एक शब्दथी कहेवी अशक्य होवाथी ते अवाच्य कहेवाय छे. (5) सत- अवाच्यत्व = वस्तुनो अमुक अंश सत् तरीके अने अमुक अंश अवाच्य तरीके एकसाथे विवक्षा करीए त्यारे सत--अवाच्यत्वभांगो घटे. (6) आ ज प्रमाणे असत्--अवाच्यत्व जाणवुं. अने (7) 10 ज्यारे एक अंश सतुं तरीके, बीजो अंश असतु तरीके अने त्रीजो अंश अवाच्यत्व तरीके एक साथे विवफा करीए त्यारे सतसत्--अवाच्यत्व. जीव विगेरे दरेकना सात-सात विकल्पो करता 9 x 7 = 63 थाय. अने उत्पत्तिना चार विकल्पो - (1) सत्त्व, (2) असत्त्व, (3) सत्--असत्त्व, अने (4) अवाच्यत्व. (बाकीना त्रण विकल्पो पदार्थनी उत्पत्ति थया पछी पदार्थना जुदा जुदा अवयवोनी अपेक्षाए घटे. अने पदार्थना जुदा जुदा अवयवोनी कल्पना उत्पत्ति थया पछी ज करी 15 शकाय, पण उत्पत्ति वखते न करी शकाय माटे उत्पत्तिमां छेल्ला त्रण विकल्पो घटता नथी.) 63मां आ चार विकल्पो उमेरता 67 थाय छे. (अहीं घटने आश्रयीने सात भांगाओनी विचारणा कराय छे. एक विवक्षित घडो माटीनो छे, अमदावादीय छे, लाल छे. तेथी तेमां मृत्मयत्व, अमदावादीयत्व, अने रक्तत्वनामना धर्मो "स्वरूप छे. ते घडो सोनानो नथी, मुंबापुरी(मुंबइ)नो नथी के काळो नथी. तेथी तेमां सुवर्णत्व, मुंबापुरीय- 20 अने श्यामत्वनामना धर्मो रहेता न होवाथी घडा माटे ते धर्मो "पररूप छे. (1) कोई व्यक्ति पूछे के घडो माटीनो छे? त्यारे आ विवक्षित घडो माटीनो होवाथी तेने जवाब अपाय छे के - स्वरूपे = मृत्मयत्वेन घडो छे = धट: सन. (2) कोइ व्यक्ति पूछे-घडो सोनानो छे? त्यारे ते घडो सोनानो न होवाथी तेने जवाब अपाय छे के - पररूपेळ = स्वयत्वे घट असत् = अविद्यमान छे = पट: सन 25 (3) कोई व्यक्ति पूछे - घडो माटीनो छे? श्याम छे? त्यारे तेने क्रमशः जवाब अपाय छे के घडो माटीनो छे = स्वरूपेण घटः स. अने श्याम नथी = पररूपेण घटी बसन. (4) कोई व्यक्तिने श्याम माटीना घडानी जरूर छे तेथी ते पूछे के माटीनो काळो घडो छे ? आ प्रश्नमां मृन्मयत्व ए "स्वरूप छे अने श्यामत्व ए "para"rUpa छे. आ बंनेनो एक साथे एक ज प्रश्नमां उल्लेख छे अने एटले एक ज शब्दथी जवाब आपवानो आवे त्यारे तेवो कोई शब्द छे नहीं के जे 30 स्व-पर बंने रूपोनो एक साथे उल्लेख करी शके. तेथी जवाब आपवो पडे के घटः प्रवी: = घट अवाच्य छे. आशय ए छे के विवक्षित घडो माटीनो होवाथी "पटी = घट नथी एवुं बोलाय Page #173 -------------------------------------------------------------------------- ________________ 162 आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * भाषांतर (भाग-3) ज्ञातेन वा किं ?, एवमसदादयोऽपि वाच्याः, उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति को जानातीति ?, एतन्न कश्चिदपीत्यभिप्रायः । वेणइयाणं च बत्तीस 'त्ति वैनयिकानां च द्वात्रिंशद् भेदाः, विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिकाः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा, अमुनोपायेन द्वात्रिंशदवगन्तव्याः-सुरनृपतियतिज्ञातिस्थविराधममातृपितॄणां 5 प्रत्येकं कायेन वाचां मनसा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टसु स्थानकेषु, एकत्र मिलिता द्वात्रिंशदिति, सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषष्ट्यधिकानि, न चैतत् स्वमनीषिकाव्याख्यानं, यस्मादन्यैरप्युक्तं- "आस्तिकमतमात्माद्या नित्यानित्यात्मका नव पदार्थाः । कालनियतिस्वभावेश्वरात्मकृताः स्वपरसंस्थाः ॥ 1 ॥ कालयदृच्छा नियतीश्वरस्वभावात्मनश्चतुरशीतिः । नास्तिकवादिगणमतं न सन्ति भावाः स्वपरसंस्थाः ॥ 2 ॥ 10 नहीं. ए ज प्रमाणे घडो श्याम न होवाथी "पटे: सन् = घट छे" एम पण बोलाय नहीं. तेथी अवाच्य बोलाय छे. (5) कोई पूछे - घडो अमदावादी छे? घडो श्याम माटीनो छे? त्यारे जवाब पट: स--3नवी: = घट स्वरूपे छे, स्व-पर उभयरूपे अवाच्य छे. (6) कोई पूछे घडो मुंबईनो छे ? घडो श्याममाटीनो छे? त्यारे पट: -मवी: = घडो पररूपे अविद्यमान छे, स्व-पर उभयरूपे अवाच्य छे. (7) कोइ व्यक्तिने अमदावादी, चोरस, श्याममाटीना घडानुं प्रयोजन छे . 15 तेथी ते पूछे के - घडो अमदावादी छे? चोरस छे? श्याममाटीनो छे? त्यारे जवाब अपाय छे के - अमदावादी घडो होवाथी धट: सन, चोरस न होवाथी धट: मन अने स्व-पर उभयरूपे वागे छे. आ प्रमाणे जीव विगेरे नव पदार्थोमां पण विचारणा करी लेवी.) तेना विकल्पो आ प्रमाणे जाणवा - (1) जीव छे एवुं कोण जाणे छे ? (अर्थात् कोइ पासे विशिष्ट ज्ञान न होवाथी जीवे छे एवुं कोई जाणतुं नथी.) अथवा जीव छे एवुं जाणीने शुं काम छे? 20 आ प्रथम विकल्प थयो. आ ज प्रमाणे असतु विगेरे पण कहेवा. उत्पत्ति पण सनी थाय छे, असनी थाय छे, सत-असतनी थाय छे के अवाच्य एवा पदार्थनी थाय छे? ते पण कोण जाणे छे? अर्थात् ए पण कोई जाणतुं नथी. ए प्रमाणे अज्ञानिकोनो अभिप्राय जाणवो. वैनयिकोना बत्रीस भेदो छे. विनयवडे जेओ चरे छे के विनय ए ज छे प्रयोजन जेओनुं ते (एटले के विनयथी ज सर्वकार्यनी सिद्धि जेओ माने छे, ते) वनयिको. आ लोको लिंग (वेश), 25 आचार अने शास्त्रने धारण करनारा नथी. (अर्थात् वेश पहेरे नहीं, आचार पाळे नहीं, श्रुत भणे ए नहीं.) मात्र विनयने ज स्वीकारनारा छे. आगळ कहेवाता उपायवडे तेओना बत्रीस भेदो जाणवा. देव, राजा, साधु, ज्ञाति, वृद्ध, अधम, माता अने पिता आ आठेना मन, वचन, काया अने देशकालने उचित एवा दानथी विनय करवो. आ आठेना चार प्रकारे विनय करता 8 x 4 = 32 भेदो थाय छे. आ बधा मळीने 363 पाखंडो थाय छे. आ स्वबुद्धिथी व्याख्यान करायुं नथी, कारण के 30 बीजाओवडे पण कहेवायुं छे - "आस्तिकोना मते काल, नियति, स्वभाव, इश्वर अने आत्माथी करायेला, स्व-परस्वरूपथी रहेला, नित्य-अनित्यरूप आत्मा विगेरे नव पदार्थो छे. तेवा नास्तिकवादीओना समूहना काल, यदच्छा, नियति, इश्वर, स्वभाव अने आत्माने आश्रयीने 84 Page #174 -------------------------------------------------------------------------- ________________ पर पाखंडप्रशंसा उपर चाणक्यनी कथा 163 अज्ञानिकवादिमतं नव जीवादीन् सदादिसप्तविधान् । भावोत्पत्तिं सदसद्वैतावाच्यां च को वेत्ति ? ॥3॥ वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः । सुरनृपतियतिज्ञातिस्थविराधम/मातृपितृषु सदा ॥4॥"itylN प्रसङ्गेन प्रकृतं प्रस्तुमः, एतेषां प्रशंसा न कार्या- पुण्यभाज एते सुलब्धमेभिर्जन्मेत्यादिलक्षणा, एतेषां मिथ्यादृष्टित्वादिति । अत्र चोदाहरणं - पौडलिपुत्ते चाणक्को, चंदगुत्तेणं भिक्खुगाणं वित्ती हरिता, ते तस्स धम्मं कहेंति, राया तूसति चाणक्कं पलोएति, ण य पसंसतित्ति 5 ण देति, तेहिं चाणक्क भज्जा ओलग्गिता, ताए सो करणिं गाहितो, तेहिं कथिते भणितं - सुभासियंति, रण्णा तं अण्णं च दिण्णं, बिदियदिवसे चाणक्को भणति - कीस ते दिन्नं ?, या भाइ - तुज्झेहिं पसंसितं, सो भणइ - ण मे पसंसितं, सव्वारंभपवित्ता कहं लोगं पत्तियावितित्ति !, पच्छाठितो, केत्तिया एरिसा तम्हा ण कायव्वा । परपाषण्डैः - अनन्तरोक्तस्वरूपैः सह संस्तवः भेदो छे. तेओना मते स्व-परस्वरूपथी रहेला एवा आत्मा विगेरे पदार्थो नथी. / / 2 / अआनिकोना 10 मते सत् विगेरे सात प्रकारना जीवादि नव पदार्थोने अने सत्, असत्, द्वैत = सत्--अरात्, अने अवाच्य एम चार प्रकारनी भावोनी उत्पत्तिने कोण जाणे छे ? / / 3 / देव, राजा, साधु, ज्ञाति, वृद्ध, अधम, माता अने पिताने विशे मन, वचन, काया अने दानथी हंमेशा विनय करवो ए वैनयिकोनो मत छे. / / 4 / प्रसंगथी सर्युं. मूळवात उपर आवीए. आ 363 परपाखंडोनी प्रशंसा करवी नहीं, अर्थात् आ लोको 15 पुण्यशाळी छे, आ लोकोए जन्म सफळ कर्यो छे विगेरेरूप प्रशंसा करवी नहीं, कारण के आ लोको मिथ्यादष्टि छे. अहीं उदाहरण आ प्रमाणे जाणवुं - पाटलिपुत्रमां चाणक्य छे. चंद्रगुप्ते भिक्षुओनी = बौद्धोनी आजीविका हरी लीधी. तेथी तेओ चंद्रगुप्तने धर्म संभळावे छे. राजा खुश थाय छे अने चाणक्यनी सामे जुए छे. चाणक्य ते बौद्धोनी प्रशंसा करतो नथी तेथी राजा तेओने कंइ दान पण आपतो नथी. बौद्धभिक्षुओ चाणक्यनी पत्नीनी सेवा करवा लाग्या. तेथी तेणीए चाणक्य पासे 20 प्रशंसा माटेनी प्रतिज्ञा करावी. त्यार बाद बौद्धोए राजाने धर्म कह्यो. त्यारे चाण क्ये तेओनी प्रशंसा करता कह्युं के - "बहुं सुंदर धर्म कह्यो." एटले राजाए बौद्धोने आजीविका अने ते सिवाय बीजुं पण दानमां आप्युं. बीजा दिवसे चाणक्ये राजाने कह्युं - "केम तमे तेओने दान आप्युं ?'" राजाए कह्युं - "तमे तेओनी प्रशंसा करी माटे." चाणक्ये कह्युं - "में तेओनी प्रशंसा नहोती करी. में तो फक्त एटलुं ज कह्युं हतुं के सर्व 25 आरंभोमां प्रवृत्त एवा आ लोको केवी रीते लोकने पोताना विश्वासमां le. che ! (Thage che इत्यर्थः)'' पछीथी राजा अटक्यो आवा केटला होय. तेथी तेओनी प्रशंसा करवी नहीं. 52. पाटलिपुत्रे चाणक्यः, चन्द्रगुप्तेन भिक्षुकाणां वृत्तिर्हता, ते तस्मै धर्मं कथयन्ति राजा तुष्यति, चाणक्यं प्रलोकयति, तान् न प्रशंसतीति न ददाति, तैश्चाणक्यभार्या सेवितुमारब्धा, तया स करणिं ग्राहितः, तैः कथिते भणितं - सुभाषितमिति, राज्ञा तदन्यच्च दत्तं द्वितीयदिवसे चाणक्यो भणति कथं त्वया दत्तं ?, 30 राजा भणति - युष्माभिः प्रशंसितं, स भणति न मया प्रशंसितं सर्वारम्भप्रवृत्ताः कथं लोकं प्रत्याययन्ति ! पश्चात् स्थितः कियन्त ईदृशास्तस्मान्न कर्त्तव्या । Page #175 -------------------------------------------------------------------------- ________________ 164 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) . परपाषण्डसंस्तवः, इह संवासजनितः परिचयः संवसनभोजनालापादिलक्षणः परिगृह्यते, न स्तुतिरूपः, तथा च लोके प्रतीत एव संपूर्वः स्तौतिः परिचय इति, 'असंस्तुतेषु प्रसभं kuleSvi'tyAdAviti, अयमपि न समाचरणीयः, तथा हि एकत्र संवासे तत्प्रक्रियाश्रवणात् तक्रियादर्शनाच्च तस्यासकृदभ्यस्तत्वादवाप्तसहकारिकारणात् मिथ्यात्वोदयतो दृष्टिभेदः संजायते अतोऽतिचारहेतुत्वान्न 5 समाचरणीयोऽयमिति । अत्र चोदाहरणं-सोरठ्ठसड्डगो पुव्वभणितो । एवं शङ्कादिसकलशल्यरहितः सम्यक्त्ववान् शेषाणुव्रतादिप्रतिपत्तियोग्यो भवति, तानि चाणुव्रतानि स्थूलप्राणातिपातादिनिवृत्तिरूपाणि प्राक् लेशतः सूचितान्येव 'दुविधन्तिविधेण पढमो' इत्यादि( ना) अधुना स्वरूपतस्तान्येवोपदर्शयन्नाह - थूलगपाणाइवायं समणोवासगो पच्चक्खाइ, से पाणाइवाए दुविहे पन्नत्ते, तंजहा10 संकप्पओ अ आरंभओ a, तत्थ समणोवासओ संकप्पओ जावज्जीवाए पच्चक्खाइ, नो आरंभओ, थूलगपाणाइवायवेरमणस्स समणोवासएणं इमे पंच ऐयारा जाणियव्वा, तंग-वंथे वदे छवच्छ अमारे मत्तपापवुइच्छे (सूत्र) अस्य व्याख्या-स्थूलाः-द्वीन्द्रियादयः, स्थूलत्वं चैतेषां सकललौकिकजीवत्वप्रसिद्धेः, परपाखंडसंस्तव : पूर्वे कहेवायेला एवा परपाखंडो साथे संस्तव ते परपाखंडसंस्तव एम 15 समास करवो. अहीं संस्तव एटले एमनी साथे रहेवाथी थयेलो परिचय एटले के साथे रहेवुं, साथे भोजन करवुं, वातचीत करवी विगेरे रूप परिचय संस्तव तरीके जाणवो, पण संस्तव एटले स्तुति एम अर्थ करवो नहीं. (संस्तव एटले परिचय एवो अर्थ क्यांथी लाव्या? ते कहे छे के, लोकमां आ प्रसिद्ध ज छे के सम् उपसर्गपूर्वकनी स्तुति एटले परिचय. जेम के, "असंस्तुत = अपरिचित एवा कुलोने विशे भयंकर..." विगेरे. 20 आ परपाखंड संस्तव पण करणीय नथी, कारण के एक स्थाने साथे रहेता तेमनी प्रक्रियाओनुं श्रवण थवाथी, अने तेमनी क्रियाओना दर्शन थवाथी मिथ्यात्वनो उदय थाय छे कारण के ते मिथ्यात्वनो पूर्वभवोमां वारंवार अभ्यास करेलो होवाथी तेना गाढ संस्कार आत्मामां पडेला) छे अने आ भवमां श्रवण-दर्शनरूप सहकारीकरण प्राप्त थया. तेथी मिथ्यात्वनो उदय थाय छे अने तेने कारणे दृष्टिभेद = सम्यग्दष्टिनो नाश थाय छे. तेथी आ संस्तव पण अतिचारनुं कारण बनतो होवाथी 25 आचरवा योग्य नथी. अहीं उदाहरण तरीके पूर्वे (वित्तिकंतारमां) कहेल सौराष्ट्रदेशमां रहेनारो एवो श्राद्ध जाणवो. आ प्रमाणे शंका विगेरे सर्व शल्योथी रहित एवो सम्यक्तवान् जीव शेष अणुव्रतादिने स्वीकारवानी योग्यतावाळो थाय छे. आ स्थूलप्राणातिपातादिथी निवृत्तिरूप अणुव्रतो के जे पूर्वे द्विविध-त्रिविधेण प्रथम... (1561) विगेरे गाथाओवडे संक्षेपथी बताव्या, ते ज अणुव्रतो हवे स्वरूपथी बतावता कहे छे ? 30 सूत्रार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थः स्कूल जीवो एटले के बेइन्द्रयविगेरे जीवो. A beindriya vigere sakala लोकमां जीव 53. सौराष्ट्र श्रावकः पूर्वभणितः । Page #176 -------------------------------------------------------------------------- ________________ प्रथमाणुव्रतनुं स्वरूप छे 165 एतदपेक्षयैकेन्द्रियाः सूक्ष्मा विगानेन जीवत्वसिद्धेरिति, स्थूला एव स्थूलकास्तेषां प्राणा:-इन्द्रियादयः तेषामतिपातः स्थूलकप्राणातिपातः तं श्रमणोपासकः श्रावक इत्यर्थः प्रत्याख्याति, तस्माद् विरमत इति भावना । स च प्राणातिपातो "द्विविधः प्रज्ञप्तः' तीर्थकरगणधरैर्द्विविधः प्ररूपित इत्यर्थः, 'तद्यथे ऽत्युदाहरणोपन्यासार्थः, सङ्कल्पजश्चारम्भजश्च, सङ्कल्पाज्जातः सङ्गल्पजः, मनसा सङ्कल्प्य द्वीन्द्रियादिप्राणिनं मांसास्थिचर्मनखवालदन्ताद्यर्थं व्यापादयतो भवति, आरम्भाज्जातः 5 आरम्भजः, तत्रारम्भो-हलदन्तालादिखननसूना प्रकारस्तस्मिन् शङ्खचन्दणकपिपीलिकाधान्यगृहकारकादिसङ्घट्टनपरितापापद्रावणलक्षण इति, तत्र श्रमणोपासकः सङ्कल्पतो यावज्जीवयापि प्रत्याख्याति, न तु यावज्जीवयैव नियमत इति, 'नारम्भज मिति, तस्यावश्यतयाऽऽरम्भसद्भावादिति, आह-एवं सङ्कल्पतः किमिति सूक्ष्मप्राणातिपातमपि न प्रत्याख्याति ?, उच्यते, एकेन्द्रिया हि प्रायो दुष्परिहाराः सद्मवासिनां सङ्कल्प्यैव सचित्तपृथिव्यादिपरिभोगात्, तत्थ पाणातिपाते 10 कज्जमाणे के दोसा ? अकज्जते के गुणा ?, तत्थ दोसे उदाहरणं कोंकणगो, तस्स भज्जा मया, तरीके प्रसिद्ध होवाथी स्थूलजीवो छे. आनी अपेक्षाए एकेन्द्रियो सूक्ष्म तरीके जाणवा, कारण के विवादथी तेमां जींवत्वनी सिद्धि थाय छे. जयारे बेइन्द्रिय विगेरेमां तर्क विना पण जीवत्व लोको माने छे.) स्थूल ए ज स्थूलक. ते स्थूलकजीवोना इन्द्रिय विगेरे जे प्राणी छे ते प्राणोनो जे अतिपात ते स्थूलकप्राणातिपात. ते स्थूलकप्राणातिपातनुं श्रमणोपासक = श्रावक प्रत्याख्यान करे छे एटले के 15 तेनाथी अटके छे. ते प्राणातिपात तीर्थकर-गणधरवडे बे प्रकारनो प्ररूपणा करायेलो छे. ते आ प्रमाणे - संकल्पथी उत्पन्न थयेल अने आरंभथी उत्पन्न थयेल. तेमां मनथी संकल्प करीने मांस, हाडकां, चामडुं, नख, वाळ, दांत vigere mATe beindriya vigere जीवोने मारनारने संकल्पज प्राणातिपात होय छे. तथा हळ, दातरडुं विगेरेद्वारा जे खोदकाम, सूना = प्राणिओने मारवानुं स्थान = कतलखानुं, आवा 20 बधा प्रकारना स्थळे शंख, चंदनक, कीडीओ, धान्यने विशे घर बनावनार जंतुविशेष विगेरे जीवोनो संघट्टो, परिताप, मरणरूप प्राणातिपात ते आरंभ ज कहेवाय छे. श्रावक आ बंने प्रकारमांथी संकल्पजनुं वावजीव पण प्रत्याख्यान करे छे. परंतु मावजीव नियमथी प्रत्याख्यान करे एवुं नहीं. तथा आरंभेजनुं प्रत्याख्यान न करे, कारण के श्रावकने नियमथी आरंभ संभवे ज छे. शंका : जो आ प्रमाणे संकल्पथी पूल जीवोनुं प्रत्याख्यान करी शकतो होय तो सूक्ष्मजीवोना 25 प्राणातिपातनुं पण संकल्पथी प्रत्याख्यान शा माटे करतो नथी ? समाधान : गृहवासी एवा श्रावको माटे एकेन्द्रियजीवोना प्राणातिपातनो त्याग करवो ए प्रायः करीने दुःशक्य छे, कारण के तेओ जाणी जोइने ज सचित्तपृथ्वी विगेरेनो उपयोग करे छे. प्राणातिपात करवामां कया दोषो छे? अने न करवामां कया गुणो छे? ते जणावता प्रथम दोषोमां कोंकणगनुं उदाहरण जाणवुं - एक कोंकणगनी पत्नी मृत्यु पामी. ते समये तेने एक नानो दीकरो 30 54. तत्र प्राणातिपाते क्रियमाणे के दोषाः ? अक्रियमाणे च के गुणाः ?, तत्र दोषे उदाहरणं कोङ्कणकः, तस्य भार्या मृता, Page #177 -------------------------------------------------------------------------- ________________ 169 आ आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) तय से अत्थि, तस्स दारगस्स दाइयभएण दारियं ण लभति, साधे सो अद्दलक्खेण रमंतो विंध्वति । गुणे उदाहरणं सत्तवदिओ । बिदियं उज्जेणीए दारगा, मालवेहिं हरिता सावगदारगो, सूत्रेण कीतो, सो तेण भणितो - लावगे ऊसासेहि, तेण मुक्का, पुणो भणिओ मारेहित्ति, सो च्छति, पच्छा पिट्टेत्तुमारद्धो, सो पिट्टिज्जंतो कूजति, पच्छा रण्णा सुतो, सद्दावेतूण पुच्छितो, 5 ताधे साहति, रण्णावि भणिओ णेच्छति, ताधे हत्थिणा तासितो तथावि णेच्छति, पच्छा रण्णा सीसरक्खो ठावितो, अण्णता थेरा समोसड्डा, तेसिं अंतिए पव्वैतो । ततियं गुणे उदाहरणपाडलिपुत्ते नगरे जियसत्तू राया, खेमो से अमच्चो चउव्विधाए बुद्धीए संपण्णो समणोवासगो सावगगुणसंपण्णी, सो पुण रण्णो हिउत्तिकाउं अण्णेसिं दंडभडभोइयाणं अप्पितो, तस्स हतो. कोंकणगने बीजा लग्न करवानी इच्छा थै. परंतु ते पुत्रना भयथी कोइ कोंकणगने पोतानी 10 दीकरी परणावता नहोता. (पुत्रने कारणे मने बीजी कन्या मळती नथी एम जाणीने) कोंकणग पुत्रने मारी नांखवाना लक्ष्यथी तेनी साथे रमवा लागे छे. (तेमां बाणने छोडीने ते बाण पाछुं लाववा पुत्रने मोकले छे. अने दूर गयेला पुत्रने बीजुं बाण मारीने) वींधे छे. (अहीं आ रीते मारवाना अध्यवसायथी नरकगमन विगेरे दोषो जाणवा.) गुणने विशे सामपदिकनुं (भा.-1, पृ. 273मां कहेल) दृष्टान्त जाणवुं. गुणने विशे बीजुं उदाहरण - उज्जयिनीनगरीमां बाळको हता. माणसोने ऊठावी जनारा एवा चोरोए बाळकोनुं अपहरण कर्युं. तेमांना एक श्रावकनां पुत्रने रसोइयाए खरीद्यो. रसोइयाए पुत्रने कह्युं - "पक्षीओने तुं मारजे." तेणे पक्षीओने छोडी दीधा. ए पुत्रने फरी कह्युं - "मार." ते पुत्र पक्षीओने मारवा इच्छतो नथी. तेथी रसोइओ तेने मारवा लाग्यो. मारने कारणे ते बाळक जोर--जोरथी बूमो पाडवा लाग्यो. ते राजाए सांभळ्यु. रसोइयाने बोलावीने पूछ्युं. रसोइयाए 20 वात करी. राजाए पण ते बाळकने पक्षी मारवानुं कह्युं छतां ते मारवा तैयार थतो नथी. तेथी हाथीद्वारा डराववा छतां ते मारवा इच्छतो नथी. तेथी खुश थैने राजाए ते बाळकने (भविष्यमां अंगरक्षक बनशे एम विचारीने) अंगरक्षक तरीके स्थापित कर्यो. त्यां एकवार आचार्यमहाराज पधार्या. तेमनी पासे तेणे दीक्षा लीधी. गुणने विशे त्रीजुं उदाहरण - पाटलिपुत्रनगरमां जितशत्रु राजा हतो. ते राजाने चारविद्याथी युक्त, श्रावकगुणोथी संपन्न, श्रमणोपासक एवो क्षेम नामनो 25 55. पुत्रश्च तस्य अस्ति, तस्य दारकस्य दायादभयेन दारिकां न लभते, तदा सोऽर्दलक्ष्येण रममाणो विध्यति । गुणे उदाहरणं सप्तपदिकः द्वितीयं, उज्जयिन्या दारकाः मालवकैर्हृताः श्रावकदारकः सूदेन क्रीतः, स तेन माइतः-भावात् माय, तेन मुत्त्ता:, पुनःखितः-माति, स नेऋति, पश्चात्विकृयितुमार व्य:, F पिट्ट्यमानः कूजति, पश्चाद् राज्ञा श्रुतः, शब्दयित्वा पृष्टः, तदा कथयति, राज्ञाऽपि भणितो नेच्छति, तदा हस्तिना त्रासितस्तथापि नेच्छति, पश्चाद्राज्ञा शीर्षरक्षकः स्थापितः, अन्यदा स्थविरा: समवसृतास्तेषामन्तिके 30 प्रव्रजितः । तृतीयमुदाहरणं गुणे- पाटलिपुत्रे नगरे जितशत्रू राजा, क्षेमस्तस्य अमात्यश्चतुर्विधया बुद्ध्या संपन्नः श्रमणोपासकः श्रावकगुणसंपन्नः, स पुना राज्ञे हित इतिकृत्वाऽन्येषां दण्डभटभोजिकानामप्रियः, तस्य 15 Page #178 -------------------------------------------------------------------------- ________________ प्राणातिपातत्याग उपर- क्षेममंत्री ज 167 विणासणणिमित्तं खेमसंतिए पुरिसे दाणमाणेहिं सक्कारेंति, रण्णो अभिमरए पौंजंति, गहिता य भणंति हम्ममाणा-अम्हे खेमसंगता तेण चेव खेमेण णिउत्ता, खेमो गहितो भणति-अहं सव्वसत्ताणं खेमं करोमि किं पुण रण्णो सरीरस्सत्ति ?, तथावि वज्झो आणत्तो, रण्णो य असोगवणियाए । अगाहा पुक्खरिणी संछण्णपत्त भिसमुणाला उप्पलपउमोपसोभिता, सा य मगरगाहेहिं दुरवगाहा, ण य ताणि उप्पलादीणि कोइ उच्चिणिउं समत्थो, जो य वज्झो रण्णा आदिस्सति सो वुच्चति- 5 एत्तो पुक्खरिणीतो पउमाणि आणेहित्ति, ताधे खेमो उढेऊण नमोऽत्थु णं अरहंताणं भणित्तु जदिहं निरावराधी तो मे देवता साणेझं देंतु, सागारं भत्तं पच्चक्खायितुं ओगाढो, देवतासाणेज्झेणं मगरपट्टीठितो बहणि उप्पलपउमाणि गेण्हित्तत्तिण्णो. रण्णा हरिसितेण खामितो उवगढो य. पडिपक्खणिग्गहं कातूण भणितो-किं ते वरं देमि ?, तेण णिरुंभमाणेणवि पव्वज्जा चरिता मंत्री डतो. ते मंत्री 2%D हित 49 डोपाथी 40% रिया 2%1, योद्धा, मना भुषामाने 10 अप्रिय हतो. तेथी तेना विनाश माटे तेओए क्षेममंत्रीना माणसोने दान-सन्मान करवाद्वारा सत्कारे छे. अर्थात् तेओने पुष्कळ धनादि आपीने पोताना बनावे छे.) अने राजाने मारी नांखवा मोकले छे. खबर पडता सैनिको तेओने पकडी ले छे अने मार मारता तेओ कहे छे के - "अमे क्षेममंत्रीना माणसो छीए अने ते मंत्रीए ज अमने राजाने मारवा नियुक्त कर्या छे." मंत्रीने पकडता तेणे कह्युं "हुं सर्वजीवोना हितने करुं छुं तो शुं राजाना शरीरने न करुं?" 15 छतां राजाए मंत्रीने मारी नांखवानी आज्ञा आपी. राजाना बगीचामां पत्रोवाळा एवा कमळोथी छवायेली एक UMDI वावडी हती परंतु तेमां मगर, ग्राह (जलजंतुविशेष) ने कारणे उतरवुं कपरुं हतुं. ते वावडीमांथी ते कमळो लेवा कोई समर्थ हतुं नहीं. राजा जेने मारी नांखवानो आदेश आपतो तेने कहेवामां आवतुं के - "A वावडीमांथी कमळो लाव." (मंत्रीने पण ए ज प्रमाणे कहेवामां साव्यु.) त्यारे क्षेममंत्री.हीने "नमो मरिहता" मेम जोडीने - हुं ni252॥धी होतो हेव 20 मने सानिध्य आपे एम कहीने सागारिक भक्तनुं पच्चख्खाण करीने वावडीमां उतर्यो. | देवना सानिध्यथी = देवना प्रभावे मगरनी पीठ उपर रहीने तेणे घणा बधा कमळो ग्रहण करीने वावडीथी बहार आव्यो. राजा खूब खुश थयो, मंत्री पासे क्षमा मांगी अने भेटी पड्यो. त्यार माह शत्रुपक्षानो निया शने 2% में मंत्री ने पूछयु - "बोस, तने युं 126आन मा ?" qj 56. विनाशननिमित्तं क्षेमसत्कान् पुरुषान् दानसन्मानाभ्यां सत्कारयन्ति, राज्ञोऽभिमरकान् प्रयुञ्जन्ति, गृहीताश्च 25 भणन्ति हन्यमानाः-वयं क्षेमसत्काः तेनैव क्षेमेण नियुक्ताः, क्षेमो गृहीतो भणति-अहं सर्वसत्त्वानां क्षेमं करोमि किं पुना राज्ञः शरीरस्येति ?, तथापि वध्य आज्ञप्तः, राज्ञश्चाशोकवनिकायामगाधा पुष्करिणी संछन्नपत्रबिशमृणाला उत्पलपद्मोपशोभिता, सा च मकरग्राहैर्दुरवगाहा, न च तान्युत्पलादीनि कोऽप्युच्चेतुं समर्थः, यश्च वध्यो राज्ञाऽऽदिश्यते स उच्यते-इतः पुष्करिणीतः पद्मान्यानयेति, तदा क्षेम उत्थाय नमोऽस्तु अर्हद्भयो भणित्वा यद्यहं निरपराधस्तदा मह्यं देवता सान्निध्यं ददातु, साकारं भक्तं प्रत्याख्यायावगाढः, 30 देवतासान्निध्येन मकरपृष्ठिस्थितो बहून्युत्पलपद्मानि गृहीत्वोत्तीर्णः, राज्ञा हृष्टेन क्षामितः उपगूढश्च, प्रतिपक्षनिग्रहं कृत्वा भणितः-किं ते वरं ददामि ?, तेन निरुध्यमानेनापि प्रव्रज्या चीर्णा Page #179 -------------------------------------------------------------------------- ________________ 168 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) पव्वैतो, एते गुणा पाणातिपातवेरमणे । इदं चातिचाररहितमनुपालनीयं, तथा चाह-थूलगेऽत्यादि, स्थूलकप्राणातिपातविरमणस्य विरतेरित्यर्थः श्रमणोपासकेनामी पञ्चातिचाराः 'sAtavyAH'jJaparijJayA न समाचरितव्याः-न समाचरणीयाः, तद्यथेत्युदाहरणोपन्यासार्थः, तत्र बन्धनं बन्धः-संयमनं रज्जुदामनकादिभिः, हननं वधः-ताडनं कसादिभिः छविः-शरीरं तस्य छेदः-पाटनं करपत्रादिभिः, 5 भरणं भारः अतीव भरणं अतिभार:-प्रभूतस्य पूगफलादेः स्कन्धपृष्ठ्यादिष्वारोपणमित्यर्थः, भक्तं-अशनमोदनादि पानं-पेयमुदकादि तस्य च व्यवच्छेदः-निरोधोऽदानमित्यर्थः, एतान् समाचरन्नतिचरति प्रथमाणुव्रतं, तदत्रायं तस्य विधिः - __बन्धो दुविधो-दुपदाणं चतुष्पदाणं च, अट्ठाए अणट्ठाए य, अणट्ठाए न वट्टति बंधेत्तुं, अट्ठाए दुविधो-निरवेक्खो सावेक्खो य, णिरवेक्खो णेच्चलं धणितं जं बंधति, सावेक्खो जं दामगंठिणा 10 जं व सक्केति पलीवणगादिसुं मुंचितुं छिदितुं वा तेण संसरपासएण बंधेतव्वं, एवं ताव अटकाववा छतां मंत्रीए दीक्षानुं शरण लीधुं अने तेणे प्रव्रज्या लीधी. प्राणातिपातथी अटकवामां आ गुणो थाय छे. आ प्रथम अणुव्रतनुं अतिचाररहित थैने पालन करवानुं होय छे. आ ज वात मूळमां कही छे के - "शून..." श्रावके स्थूलकप्राणातिपातविरमणना एटले के शूलप्राणातिपातनी विरतिना आ पांच अतिचारो ज्ञपरिज्ञावडे = ज्ञानथी जाणवा योग्य छे (एटले के ते अतिचारोनुं 15 सारी रीते ज्ञान मेळववुं) पण तेओनुं आचरण करवुं नहीं. ते पांच अतिचारो आ प्रमाणे छे - (1) बंध : दोरी, दोरडां विगेरेवडे बांधवुं, (2) वध : हणवुं, एटले के चाबूक विगेरेवडे मारवुं. (3) छविच्छेद : छवि एटले शरीर. तेने करवत विगेरेवडे छेदवुं. (अर्थात अंगौपांगनुं छेदवुं.) (4) अतिभार : पशु विगेरेनी पीठ विगेरे उपर सोपारी विगेरे घणी बधी वस्तुनो भार मूकवो. (5) भक्त-पानच्छेद : भात विगेरे ए 20 भक्त = भोजन जाणवुं. पाणी विगेरे पान जाणवुं. आ भोजन-पाननुं अटकाववुं एटले के ते देवुं नहीं. आ बंधादिने करतो श्रावक प्रथम अणुव्रतमां अतिचार लगाडे छे. अहीं (जो बंध, वधादि करवा ज पडे तो) तेनी विधि आ प्रमाणे जाणवी छे - (1) बंध be prakAre che - be pagavALA एवा दास-दासी विगेरेनुं बंधन अने चार पगवाळा एवा गाय विगेरेनुं बंधन. ते पण प्रयोजनथी अने निष्ठयोजन ema be प्रकारे छे. श्रावके निष्ठयोजन 25 कोइने पण बांधवा जोइए नहीं. प्रयोजनथी बे प्रकारे बंधाय-निरपेक्ष अने सापेक्ष. तेमां निरपेक्षबंधन एटले जेमां ते जीव बिलकुल हलनचलन न करी शके तेम गाढ रीते बांधवो. अने सापेक्ष एटले जेमां मात्र सामान्यथी गांठ बांधवाद्वारा बंधाय अथवा आग विगेरे लागता भागवुं होय त्यारे बांधेला जीवने आपणे सहेलाइथी तेना बंधनो छोडी शकीए के छेदी शकीए ए रीते बांधवो. श्रावके बांधवुं ज पडे तो आवा ढीलाबंधनथी बांधवुं जोइए. आ वात तुष्पदोनी करी. 30 57. प्रवजितः, एते गुणाः प्राणातिपातविरमणे । बन्धो द्विविधो-द्विपदानां चतुष्पदानां च, अर्थायानर्थाय च, अनर्थाय न वर्त्तते बद्धं, अर्थाय द्विविधः-निरपेक्षस्सापेक्षश्च, निरपेक्षो यन्निश्चलं बध्नाति बाद, सापेक्षो यद्दामग्रन्थिना यच्च शक्नोति प्रदीपनकादिषु मोचयितुं छेत्तुं वा तेन संसरत्याशकेन बद्धव्यं, एवं तावत् Page #180 -------------------------------------------------------------------------- ________________ - बंध विगेरेनी विधि ना 169 चतुप्पदाणं, दुपदाणंपि दासो वा दासी वा चोरो वा पुत्तो वा ण पढंतगादि जति बज्झति तो सावेक्खाणि बंधितव्वाणि रक्खितव्वाणि य जधा अग्गिभयादिसु ण विणस्संति, ताणि किर दुपदचतुप्पदाणि सावगेण गेण्हितव्वाणि जाणि अबद्धाणि चेव अच्छंति, वहोवि तथा चेव, वधो णाम तालणा, अणट्ठाए (तहेव), णिरवेक्खो णिद्दयं तालेति, सावेक्खो पुण पुव्वमेव भीतपरिसेण होतव्वं, मा हणणं कारिज्जा, जति करेज्ज ततो मम्मं मोत्तूणं ताधे लताए दोरेण वा एक्कं दो 5 तिण्णि वारे तालेति, छविच्छेदो अणट्ठाए तधेव, णिरवेक्खो हत्थपादकण्णणक्खाइं णिद्दयत्ताए छिंदति, सावेक्खो गंडं वा अरुयं वा छिंदेज्ज वा डहेज्ज वा, अतिभारो ण आरोवेतव्वो, पुव्वं चेव जा वाहणाए जीविया सा मोत्तव्वा, ण होज्जा अण्णा जीविता ताधे दुपदो जं सयं उक्खिवति द्विपदोमां पण दास, दासी, चोर के पुत्र के जे भणतो विगेरे न होय अने जो बांधवो पडे तो सापेक्ष रीते बांधवो जोइए. अने ते समये तेनुं रक्षण करवुं जोइए के जेथी आजुबाजु आग विगेरे 10 लागे त्यारे बांधेलो जीव मरी न जाय. (अर्थात् ते समये सहेलाइथी तेने छोडी बंने जणा भागी शके ए रीते बांधी तेनुं रक्षण करवुं.) श्रावके तेवा द्विपद के चतुष्पद ग्रहण करवा जोईए के जेओने बांधवानी जरूर ज न पडे. (2) वध पण ते ज प्रमाणे (एटले के चतुष्पद, द्विपदने) जाणवो. वध एटले चाबुक विगेरेवडे हणवुं. निम्प्रयोजन वध कराय नहीं. (प्रयोजनथी बे प्रकारे निरपेक्ष अने सापेक्ष) निरपेक्ष एटले 15 कोइ जीव सामेवाळाने निर्दयताथी मारे. सापेक्षवधमां श्रावके प्रथमथी पर्षदामां पोतानो भय ऊभो राखवो जोइए. (अर्थात् लोको तेनाथी डरता रहे एम ज वर्तववुं जोइए.) जेथी कोईने मारवानी जरूर ज पडे नहीं. छतां कोइने मारवा पडे तो मर्मस्थानने छोडीने चाबुकथी के दोरडांथी एक, बे के त्रणवार मारे. | (3) छविच्छेद पण निष्कारण श्रावके करवो जोइए नहीं. निरपेक्ष छविच्छेद छे के जे हाथ, 20 पग, कर्ण, नख विगेरेने निर्दयताथी कापे. सापेक्ष छे के जे गुमडुं, के कोई घाने छेदे के बाळे. (4) श्रावके अतिभार पण कोईनी उपर चढाववो जोइए नहीं. तेमां सौ प्रथम तो एवी आजीविका ग्रहण ज न करवी जेमां पशु विगेरे उपर भार चढावीने जीवन चलाववुं पडे. जो बीजी कोई आजीविका मळती न होय तो द्विपद = दास-दासी विगेरे पोतानी मेळे जेटलो भार चढावी 58. चतुष्पदानां, द्विपदानामपि दासो वा दासी वा चौरो वा पुत्रो वाऽपठदादिर्यदि बध्यते तदा सापेक्षाणि 25 बद्धव्यानि रक्षितव्यानि च यथाऽग्निभयादिषु न विनश्यन्ति, ते किल द्विपदचतुष्पदाः श्रावकेण ग्रहीतव्या येऽबद्धा एव तिष्ठन्ति, वधोऽपि तथैव, वधो नाम ताडनं, अनर्थाय (तथैव) निरपेक्षो निर्दयं ताडयति, सापेक्षः पुनः पूर्वमेव भीतपर्षदा भवितव्यं मा घातं कुर्याद्, यदि कुर्यात् ततो मर्म मुक्त्वा तदा लतया दवरकेण वा एकशो द्विस्त्रिआरान् ताडयति, छविच्छेदोऽनर्थाय तथैव निरपेक्षो हस्तपादकर्णनखादि निर्दयतया छिनत्ति, सापेक्षो गण्डं वा अरुर्वा छिन्द्याद्वा दहेद्वा, अतिभारो नारोपयितव्यः, पूर्वमेव या वाहनेनाजीविका 30 सा मोक्तव्या, न भवेदन्या जीविका तदा द्विपदो यं स्वयमुत्क्षिपति Page #181 -------------------------------------------------------------------------- ________________ 170 शैक आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) उत्तारेति वा भारं एवं वहाविज्जति, बैल्लाणं जधा साभावियाओवि भारातो ऊणओ कीरति, हलसगडेसुवि वेलाए मुयति, आसहत्थीसुवि एस विही, भत्तपाणवोच्छेदो ण कस्सइ कातव्वो, तिव्वछुद्धो मा मरेज्ज, तधेव अणट्ठाए दोसा परिहरेज्जा, सावेक्खो पुण रोगणिमित्तं वा वायाए वा भणेज्जा-अज्ज ते ण देमित्ति, संतिणिमित्तं वा उववासं कारावेज्जा, सव्वत्थवि जतणा जधा 5 थूलगपाणातिवातस्स अतिचारो ण भवति तथा पयतितव्वं, णिरवेक्खबंधादिसु य लोगोवघातादिया दोसा भाणियव्वा । उक्तं सातिचारं प्रथमाणुव्रतं, अधुना द्वितीयमुच्यते, तत्रेदं सूत्रं - . थूलगमुसावायं समणोवासओ पच्चक्खाइ, से य मुसावाए पंचविहे पन्नत्ते, तंजहाकन्नालीए गवालीए भोमालिए नासावहारे कूडसक्खिज्जे । थूलगमुसावायवेरमणस्स समणोवासएणं इमे पंच0, तंजहा-सहस्सब्भक्खाणे रहस्सब्भक्खाणे सदारमंतभेए 10 मोसुवएसे कूडलेहकरणे 2 ॥ अस्य व्याख्या-मृषावादो हि द्विविधः-स्थूलः सूक्ष्मश्च, तत्र परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः स्थूलो, विपरीतस्त्वितरः, तत्र स्थूल एवं स्थूलकः 2 श्चासौ मृषावादश्चेति शके के उतारी शके तेटलो ज भार तेमनी पासे वहन कराववो. बळदो mATe to teo जेटलो भार स्वाभाविक रीते वहन करी शके तेना करता पण कंइक ओछो वहन करावे. बळदोने हळ, गाडां 15 विगेरेथा 59 योग्य समये छूटा 3रीहे. घो|-हाथीसोभा 59 मा 4 विधि एवी.. (5) भोजन-पाणीनो छेद पण कोइनो श्रावके करवो नहीं, नहीं तो ते जीव तीव्र भूखथी कदाच मरण पण पामे. भक्त-पाननो छेद पण कारण-निष्कारण बे प्रकारे छे. तेमां निष्कारण भक्त-पानच्छेद करवा द्वारा थतां दोषोनो त्याग करे. (अर्थात् निष्कारण छेद करे नहीं.) सापेक्ष भक्त-पानच्छेदमां रोगने दूर करवा माटे के कोइने सीधो करवा माटे मात्र वचनथी एमनेम बोले 20 - "मा तने हुं भावानुं नहीं मापुं." अथवा रोहिनी शांति = शमन माटे 34वास. रावे. सर्वत्र जयणा ए ज के जे रीते भूलकप्राणातिपातनो अतिचार न थाय ते रीते वर्तवुं. अने निरपेक्षबंध विगेरेमां लोकनिंदा विगेरे दोषो कहेवा. आ प्रमाणे अतिचारसहित प्रथम अणुव्रत कह्युं. अवतरणिका : हवे बीजुं अणुव्रत कहेवाय छे. तेमां आ सूत्र छे ? सूत्रार्थ : टीकार्य प्रमाणे जाणवो. टीकार्थ : मृषावाद स्कूल अने सूक्ष्म ema be प्रकारे छे. तेमां अत्यंत पूल वस्तुसंबंधी अतिदुष्टविवक्षाथी उत्पन्न थयेल मृषावाद पूल जाणवो. अने तेनाथी विपरीत एटले के अतिसूक्ष्मवस्तुसंबंधी मृषावाद सूक्ष्म जाणवो. स्थूल पोते ज स्थूलक. तथा पूलक एवो मृषावाद ते 59. उत्तारयति वा भारं एवं वाह्यते, बलिवर्दानां यथा स्वाभाविकादपि भारादूनः क्रियते, हलशकटेष्वपि वेलायां मुञ्चति, अश्वहस्त्यादिष्वप्येष एव विधिः, भक्तपानव्यवच्छेदो न कस्यापि कर्त्तव्यः तीव्रक्षुन्मा म्रियेत 30 तथैवानर्थाय दोषान् परिहरेत्, सापेक्षः पुना रोगनिमित्तं वा वाचा वा भणेत्-अद्य तुभ्यं न तदामीति, शान्तिनिमित्तं वोपवासं कारयेत्, सर्वत्रापि यतना यथा स्थूलप्राणातिपातस्यातिचारो न भवति तथा प्रयतितव्यं, निरपेक्षबन्धादिषु च लोकोपघातादयो दोषा भ्न्नित्व्याः। 25 Page #182 -------------------------------------------------------------------------- ________________ बीजा अणुव्रतनुं स्वरूप छे 171 समासः, तं श्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, स च मृषावादः पञ्चविधः प्रज्ञप्तः-पञ्चप्रकारः प्ररूपितस्तीर्थकरगणधरैः, तद्यथेत्युदाहरणोपन्यासार्थः, कन्याविषयमनृतं कन्यानृतं-अभिन्नकन्यकामेव भिन्नकन्यकां वक्ति विपर्ययो वा, एवं गवानृतं अल्पक्षीरामेव गां बहुक्षीरां वक्ति विपर्ययो वा, एवं भूम्यनृतं परसत्कामेवात्मसत्कां वक्ति, व्यवहारे वा नियुक्तोऽनाभवंतव्यवहारस्यैव कस्यचिद् रागाद्यभिभूतो वक्ति-अस्येयमाभवतीति, न्यस्यते-निक्षिप्यत इति न्यासः-रूप्यकाद्यर्पणं 5 तस्यापहरणं न्यासापहारः, अदत्तादानरूपत्वादस्य कथं मृषावादत्वमिति ?, उच्यते, अपलपतो मृषावाद इति, कूटसाक्षित्वं उत्कोचमत्सराद्यभिभूतः प्रमाणीकृतः सन् कूटं वक्ति, अविधवाद्यनृतस्यात्रैवान्तर्भावो वेदितव्यः । मुंसावादे के दोसा ? अकज्जते वा के गुणा ?, तत्थ दोसा कण्णगं स्थूलकमृषावाद ए प्रमाणे समास करवो. आ पूलमृषावादनुं श्रावक प्रत्याख्यान करे छे. प्रत्याख्यान शब्दनो अर्थ पूर्वनी जेम जाणवो अर्थात् श्रावक स्थूलकमृषावादथी अटके छे. तीर्थकर-गणधरोए ते 10 मृषावाद पांच प्रकारनो कह्यो छे.' ते आ प्रमाणे - (1) कन्याविषयक मृषावादः अखंडितशीलवाळी कन्याने खंडितशीलवाळी कहे अथवा खंडितशीलवाळी कन्याने अखंडितशीलवाळी कहे. (2) गाय संबंधी मृषावाद : अल्प दूध आपती गायोने बहु दूध आपे छे एम कहे अथवा बहुदूधवाळी गायने अल्पदूधवाळी कहे. (3) भूमिसंबंधी मृषावाद: बीजानी भूमिने पोतानी कहे अथवा कोइ केसमां पोताने निर्णायक तरीके 15 नियुक्त कर्यो होय त्यारे जेना पक्षमां केस न जीतातो होय तेवा ज कोइना प्रत्ये पोते रागादिथी युक्त होवाथी बोले के - आ भूमि आनी मालिकनी छे. (अर्थात् ते व्यक्ति प्रत्येना रागादिने कारणे तेनी भूमि न होवा छतां तेनी कहे.) (4) न्यासापहार : जेनुं स्थापन कराय ते न्यास अर्थात् रूपियाओनुं अर्पण. तेनुं अपहरण ते न्यासापहार. (अर्थातु पोतानी पासे थापण राखेला धनादिनी चोरी करवी.) शंका न्यासापहार 20 ए अदत्तादानरूप होवाथी तेनुं मृषावादपणुं केवी रीते घटे ? समाधान : थापण मूकेला धनादिनो अपलोप थतो होवाथी (एटले के थापण मूकनार ज्यारे धनादि पाछा लेवा आवे त्यारे आ बोले के तमे मने क्यां कंई आप्युं छे? हुं तमने ओळखतो पण नथी विगेरे रीते धनादिनुं हरण करवा माटे खोटुं बोलतो होवाथी) आ मृषावाद छे. (5) कूटालित्वः लांच, इर्षा विगेरेथी युक्त पुरुष जयारे साक्षी तरीके बनाववामां आवे 25 त्यारे खोटुं बोले. (अर्थात् खोटी साक्षी आपे.) पतिव्रता स्त्री विगेरे संबंधी मृषावादनो आ पांचमां यथायोग्य समावेश करी लीधेलो जाणवो. (आम, पांच प्रकारनो स्थूलकमृषावाद कह्यो.) मृषावादमां कया दोषो लागे ? अथवा मृषा न बोलवामां कया गुणो थाय? तेमां दोषो आ प्रमाणे जाणवा के - कन्याने अकन्या बोलनारने (एटले के अखंडितशीलवाळी कन्याने खंडितशीलवाळी बोलनारने) भोगांतराय दोषो थाय छे अथवा सामेवाळी कन्या ढेष पामता आत्महत्या करे अथवा बीजा पासे 30 60. मृषावादे के दोषाः ? अक्रियमाणे वा के गुणाः ?, तत्र दोषाः कन्यकां Page #183 -------------------------------------------------------------------------- ________________ 172 शैक आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * भाषांतर (भाग-7) चैव अकण्णगं भयंते भोगंतरायदोसा पदुट्ठा वा आतघातं करेज्ज कारवेज्ज वा, एवं सेसेसुवि भाणियव्वा । णासावहारे य पुरोहितोदाहरणम्-सो जधा णमोक्कारे, गुणे उदाहरणं-कोंकणगोसावगो मणुस्सेण भणितो-घोडए णासंते आहणाहित्ति, तेण आहतो मतो य करणं णीतो, पुच्छितो को ते सक्खी ?, घोडगसामिएण भणियं-एतस्स पुत्तो मे सक्खी, तेण दारएण भणितं5 सच्चमेतन्ति, तुट्ठा पूजितो सो, लोगेण य पसंसितो, एवमादिया गुणा मुसावादवेरमणे । इदं चातिचाररहितमनुपालनीयम्, तथा चाह-थूलगमुसावादवेरमणस्स' व्याख्या-स्थूलकमृषावादविरमणस्य श्रमणोपासकेनामी पञ्चातिचाराः ज्ञातव्याः ज्ञपरिज्ञया न समाचरितव्याः, तद्यथेति पूर्ववत्, सहसा-अनालोच्य अभ्याख्यानं सहसाऽभ्याख्यानं अभिशंसनम्-असदध्यारोपणं, तद्यथा चौरस्त्वं पारदारिको वेत्यादि, रह:-एकान्तस्तत्र भवं रहस्यं तेन तस्मिन् वा अभ्याख्यानं 10 रहस्याभ्याख्यानं, एतदुक्तं भवति-एकान्ते मन्त्रयमाणान् वक्ति एते हीदं चेदं च rAjApaqAritvAdi पोताने मारी नखावे. आ ज प्रमाणे शेष भेदोमां पण आ ज दोष कहेवा. न्यासापहारमां पुरोहितनुं उदाहरण जाणवुं. ते उदाहरण नमस्कारनिर्युक्तिमां (भा. 4, पृ. 14पमां) कहेलानुसारे जाणी लेवुं. गुणमां उदाहरण - एक कोंकणग श्रावक हतो. घोडाओना स्वामीए तेने कह्युं के - "जो घोडा भागी जाय तो तारे मारीने तेने अटकाववा." श्रावके एक घोडो भागतो हतो एटले तेने मार्यो परंतु 15 तेमां ते घोडो मृत्यु पाम्यो. एटले घोडाना स्वामीए श्रावकने पकडीने न्यायालयमां लई गयो. न्यायाधीशे घोडाना स्वामीने पूछ्युं के - "श्रावके घोडाने मार्यो छे एमां कोई साक्षी छे?" घोडाना स्वामीए कह्युं - "आनो दीकरो ज मारे साक्षी छे." त्यारे पुत्रे मृषावाद बोलवाने बदले जे सत्य हकीकत हती ते कहीं. बधा लोको पुत्रनी सत्यवादीता उपर खुश थया. तेनी पूजा थै. लोकोए पण तेनी प्रशंसा करी. आवा बधा प्रकारना गुणो मृषावादथी अटकवामां थाय छे. 20 आ बीजुं व्रत अतिचार विना पालवुं जोइए. ते ज वात मूळमां कही छे के "शून...' आ सूत्रनी व्याख्या - श्रावके स्थूलकमृषावादथी विरतिना आ पांच अतिचारो ज्ञपरिज्ञावडे जाणवा परंतु आचरवा नहीं. ते पांच अतिचारो आ प्रमाणे छे-(1) विचार्या विना खोटुं आळ चढाववुं ते सहसाअभ्याख्यान. ते आ प्रमाणे-तुं चोर छे अथवा तुं परस्त्रीलंपट che, vigere. (2) रहस्याभ्याख्यान : रहस् एटले एकान्त. तेमां जे थयेलुं होय ते रहस्य. तेनावडे अथवा तेना 25 विशे जे अभ्याख्यान ते रहस्याभ्याख्यान. भावार्थ ए छे के-एकान्तमां मंत्रणा करता एवा लोको माटे बोले के-A लोको आ आ राजापकारित्व विगेरेनी (एटले के राजा विरुद्ध थवानी विगेरे) विचारणा करी रह्या छे. 61.चैवाकन्यकां भणति भोगान्तरायदोषाः प्रद्विष्टा वाऽऽत्मघातं कर्यात्कारयेद्वा, एवं शेषेष्वपि भणितव्याः । न्यासापहारे च पुरोहितोदाहरणं-स यथा नमस्कारे, गुणे उदाहरणं-कोङ्कणकश्रावको मनुष्येण भणितः30 घोटकं नश्यन्तं आजहि इति, तेनाहतो मृतश्च करणं नीतः, पृष्टः-कस्तव साक्षी ?, घोटकस्वामिकेन भणितं-एतस्य पुत्रो मे साक्षी, तेन दारकेण भणितं-सत्यमेतदिति तुष्टाः (सभ्याः)-पूजितः सः, लोकेन च प्रशंसितः, एवमादिका गुणा मृषावादविरमणे । Page #184 -------------------------------------------------------------------------- ________________ बीजा अणुव्रतना अतिचारो - 173 मन्त्रयन्ति, स्वदारे मन्त्रभेदः स्वदारमन्त्रवेदः-स्वदारमन्त्रप्रकाशनं स्वकलत्रविश्रब्धविशिष्टावस्थामन्त्रितान्यकथनमित्यर्थः, मृषोपदेशः असदुपदेश इत्यर्थः, कूटम्-असद्भूतं लिख्यत इति लेख: तस्य करणं-क्रिया कूटलेखक्रिया-कूटलेखकरणं अन्यमुद्राक्षरबिम्बस्वरूपलेखकरणमित्यर्थः, एतानि समाचरन्नतिचरति द्वितीयाणुव्रतमिति, तथापायाः प्रदर्श्यन्ते, sahasa'bbhakkhANaM खोलपुरिसो सुणेज्जा सो वा इतरो वा मारिज्जेज्ज वा, डंडिज्जेज्ज वा एवंगुणो एसत्ति, भएणं अप्पाणं 5 तं वा विराधेज्जा, एवं रहस्सब्भक्खाणेऽवि, सदारमंतभेदे जो अप्पणो भज्जाए सद्धि जाणि रहस्से बोल्लिताणि ताणि अण्णेसिं पगासेति पच्छा सा लज्जिता अप्पाणं परं वा मारेज्जा, तत्थ उदाहरणम्-मथुरावाणिगो दिसीयत्ताए. गतो, भज्जा सो जाधे ण एति ताधे बारसमे वरिसे अण्णेण समं घडिता, सो आगतो, रत्तिं अन्नायवेसेण कम्पडियत्तणेण पविसति, ताणं तद्दिवसं - (3) स्वादारमंतभेद : पोतानी पत्नी विशे जे मंत्रभेद ते स्वदारमंत्रभेद, अर्थातु पोतानी 10 पत्नीए विश्वासपूर्वक पोतानी विशिष्ट कोई अवस्थानी जे वात करी होय ते वात बीजाने कही देवी. (4) मृषा-उपदेश : अर्थात् खोटो उपदेश आपवो. (5) कूटलेखकरण : कूट एटले खोटुं, जे लखाय ते लेख, अने करण एटले क्रिया. तेथी बीजी व्यक्तिनी सहि, अक्षर जेवा स्वरूपवाळा अक्षर, सहि करवा ते कूटलेखकरण. आ पांच अतिचारोने आचरतो जीव बीजा अणुव्रतमां अतिचार लगाडे छे. हवे अपायोने बतावे छे. कोई खोलापुरुषे = राजपुरुषविशेष सहसा-अभ्याख्यानना 15 वचनो सांभळ्या. तेमां जो ते वात साची होय तो ऽतुं चोर छे ए प्रमाणेनुं अभ्याख्यान जेने आप्युं छे ते पुरुषने पकडीने राजपुरुष राजा पासे लै जाय अने त्यां राजा द्वारा मरावे के दंड अपावे. अने जो ए वात असत्य होय तो अभ्याख्यान आपनार उपर ज "A ज आवा प्रकारनो = cora vigere che' ema विचारी राजपुरुष तेने माटे अथवा दंड करे. (अथवा) ते अभ्याख्यानना वचनो राजपुरुषे सांभळी लीधा होय तो तेओना भयथी अभ्याख्ययपुरुष पोताने मारी नाखे के पछी अभ्याख्यान 20 आपनारने मारी नाखे. आ ज प्रमाणेना दोषो रहस्याभ्याख्यानमां पण जाणी लेवा. - स्वदारमंत्रभेदमां जो पुरुष पोतानी पत्नी साथे एकान्तमां जे वातचीत थई हती ते बीजाने कहे त्यारे ते पत्नी लज्जा पामेली पोतानी जातने के सामेवाळाने मारी नाखे. तेमां उदाहरण आ प्रमाणे जाणवुं - मथुरानगरीनो वेपारी एकवार दियात्रा (देशाटन) माटे नीकळ्यो. ते घणा समय पछी पण ज्यारे पाछो आवतो नथी त्यारे तेनी पत्नीए बारमां वर्षे बीजा पुरुष साथे संबंधो बांध्या. 25 बीजी बाजु ते वेपारी दिग्यात्राथी पाछो फर्यो. पत्नीनी परीक्षा माटे ते रात्रिना समये अज्ञातवेष धारण करीने भिक्षाचर तरीके घरमां प्रवेश करे छे. ते दिवसे ते बंने जणा साथे जमवाना हता. 62. सहसाऽभ्याख्यानं राजपुरुषः शृणुयात् स वेतरो वा मार्यते दण्डयते वा एवंगुणः एष इति, भयेनात्मानं तं वा विराधयेत्, एवं रहोऽभ्याख्यानेऽपि, स्वदारमन्त्रभेदे य आत्मनो भार्यया समं यानि रहसि उक्तानि तान्यन्येषां प्रकाशयति पश्चात्, सा लज्जिताऽऽत्मानं परं वा मारयेत्, तत्रोदाहरणं-मथुरावणिक् दिग्यात्रायै 30 गतः, भार्या तस्य यदा नायाति तदा द्वादशे वर्षेऽन्येन समं स्थिता, स आगतः, रात्रौ अज्ञातवेषेण कार्पटिकत्वेन प्रविशति, तयोस्तद्दिवसे Page #185 -------------------------------------------------------------------------- ________________ 174 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * भाषांतर (भाग-3) पंगतं, कप्पडिओ य मग्गति, तीए य वहितव्वगं खज्जगादि, ताधे णियगपतिं वहावेति, अण्णातचज्जाए ताधे पुणरवि गंतुं महता रिद्धीए आगतो सयणाण समं मिलितो, परोवदेसेण वयस्साण सव्वं कधेति, ताए अप्पा मारतो । मोसुवदेसे परिव्वायगो मणुस्सं भणति-किं किलिस्ससि ?, अहं ते जदि रुच्चति णिसण्णो चेव दव्वं विढवावेमि जाहि किराडयं उच्छिण्णं भिक्षाचरे भिक्षा मांगी. तेणीने खाजा (खाद्य विशेष) विगेरे अन्य स्थाने लै जवाना हता. (चूर्णिना आधारे दष्टान्त स्पष्ट कराय छे - अर्थात् पोताना घरे जे रसोइ बनावी हती तेमांनी खाजा विगेरे अमुक सुंदर वस्तुओ ते पोताना प्रेमी माटे लई जवा मांगती हती. तेथी तेणीए आ भिक्षाचरने कह्युं - "जो तुं मारुं एक काम करीश तो हुं तने सारी भिक्षा आपीश." भिक्षाचरे वात स्वीकारी.) एटले तेनी पत्नी खाजा विगेरे द्रव्योने एक वस्त्रादिमां बांधीने 10 पोताना भिक्षाचर बनेला पतिना खभा उपर मूकी प्रेमीना घरे लई जाय छे. (त्यां पहोंच्या पछी पत्नी भिक्षाचरने कहे छे के - "तुं मारा घरे जा अने हुं न आवुं त्यां सुधी तुं मारा घरनुं रक्षण करजे." भिक्षाचर त्यांथी नीकळवाने बदले त्यां ज छुपाईने पत्नी ते प्रेमी साथे शुं kare che? vigere बधुं जाणी लईने) अज्ञातवेषमां ज त्यांथी नीकळी जाय छे. त्यार पछी बीजा दिवसे फरीथी मोटी ऋद्धि साथे हवे पोताना वेपारीना वेषमां ज ते घरे आवे 15 छे अने घरे आवेलो ते स्वजनो साथे मळे छे. (स्वजनो, मित्रो विगेरे आटला वर्ष बाद पाछा आवेला वेपारीने त्यां शुं जोयुं? शुं कर्युं? विगेरे समाचारो पूछे छे. त्यारे पोतानी पत्नीनो आगली राते जोयेलो प्रसंग) बीजाना बहानाथी पोताना मित्रोने ते बधी वात करे छे. (A बधी वात पोतानी पत्नी सांभळे छे अने ते जाणी जाय छे के मारी पोल पतिए जाणी लीधी छे.) तेणीए आत्महत्या करी. 20 पृषोपदेशमां परिव्राजकनुं दष्टान्त जाणवुं. (A दष्टान्त चूर्णिना आधारे स्पष्ट कराय छे.) एक चोरे नंदावर्तना आकारे खातर पाड्युं. बीजा दिवसे लोको त्यां भेगा थया. चोरनी आ कळानी प्रशंसा करे छे. ते समये चोर पण त्यां ज ऊभो होय छे. त्यां ज ऊभा रहेला एक परिव्राजके लोकोने कह्युं - "तमे शुं भेगा थैने चोरनी मूर्खतानी प्रशंसा करो छो?" चोर आ वात सांभळीने आश्चर्य पाम्यो. तेथी तेणे एकान्तमां परिव्राजकने चोरने मुर्ख कहेवानुं कारण पूछ्युं. त्यारे परिव्राजके कह्युं 25 - "तुं आ रीते करीश तो क्यारेक पकडाइ जैश अने राजा तने मारी नाखशे. तुं आ रीते चोरीना कामथी नकामो दुःखी केम थाय छे? तेना करता जो तने गमे तो हुं तने बेठाबेठा ज उपायथी, द्रव्य=धन भेगुं करी आपुं. चोरे पूछ्युं - "कयो उपाय छे ?" त्यारे परिव्राजके कह्युं - "हुं अमुक वेपारीना दुकाने जैने बेसीश, तुं पाछळथी त्यां आवजे. ज्यारे ते वेपारी घराको साथेनी लेवड 63. प्रकृतं, कार्पटिकश्च मार्गयति, तस्याश्च वहनीयं खाद्यकादि, तदा निजकपतिं वाहयति, अज्ञातचर्यया 30 तदा पुनरपि गत्वा महत्या ऋद्ध्या आगतः स्वजनैः समं मिलति, परोपदेशेन वयस्यानां कथयति सर्वं, तयाऽऽत्मा मारितः । मृषोपदेशे परिव्राजको मनुष्यं भणति-किं क्लिश्यसि ?, अहं ते यदि रोचते निषण्ण एव द्रव्यमुपार्जयामि, याहि वणिज उच्छिन्नं Page #186 -------------------------------------------------------------------------- ________________ त्रीजा अणुव्रतनुं स्वरूप क्षक 175 मैंग्गाहि, पच्छा कालुद्देसेहिं मग्गेज्जासि, जाधे य वाउलो जणदाणगहणेण ताधे भणिज्जासि, सो तधेव भणति, जाधे विसंवदति ताधे ममं सक्खि उद्दिसेज्जत्ति, एवं करणे ओहारितो जितो दवावितो य, कूडलेहकरणे भैरवी अण्णे य उदाहरणा । उक्तं सातिचारं द्वितीयाणुव्रतं, अधुना तृतीयं प्रतिपादयन्नाह - थूलगादत्तादाणं समणोवासगा पच्चक्खाति, से य अदिनादाणे दुविहे पन्नत्ते, 5 तंजहा-सचित्तादत्तादाणे अचित्तादत्तादाणे a|थूलाद्त्तादान्न्वेर्म्न्न्स्स् समणोवासएणं इमे पंच ऐयारा जाणियव्वा, तंजहा-तेनाहडे तक्करपओगे विरुद्धरज्जाइक्कमणे कूडतुलकूडमाणे तप्पडिरूवगववहारे 3 ॥ . अस्य व्याख्या-अदत्तादानं द्विविधं-स्थूलं सूक्ष्मं च, तत्र परिस्थूलविषयं चौर्यारोपणहेतुत्वेन प्रसिद्धमतिदुष्टाध्यवसायपूर्वकं स्थूलं, विपरीतमितरत्, स्थूलमेव स्थूलकं स्थूलकं च तत् अदत्तादानं 10 चेति समासः, तच्छ्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, सेशब्द: मागधदेशीप्रसिद्धो निपात्स्त्देवडमां व्याकुल होय त्यारे तारे तेने कहेवुं के - "में तमने जे उछीना पैसा आप्या हता ते आपो." ते घराकीमां व्याकुल होवाथी तेने कोइ प्रत्युत्तर आपशे नहीं. त्यार पछी तारे कालोदेशवडे ऊछीना पैसा मांगवा अर्थात् रोजे-रोज आवीने सामान्यथी तारे तेने कहेवुं के - भाइ ! मारा पैसा आपो, भाई ! मारा पैसा पाछा आपो." तारी आ मांगणी लोको पण सांभळशे. आ रीते तारे रोज जयारे 15 ते वेपारी लोको साथेना लेवड-देवडमां व्याकुल होय त्यारे पैसानी मांगणी करवी. ते चोर ए ज प्रमाणे रोजे रोज मांगणी करे छे. ज्यारे वेपारी तने एम कहे छे के - "में तारी पासेथी कोइ पैसा लीधा नथी." त्यारे तारे मने साक्षी बनाववो. ते वेपारीने राजकुलमां लई जवो एटले त्यां हुं साक्षी आपीश." चोरे ते ज प्रमाणे करता ते वेपारी हार्यो अने पैसा अपावडाव्या. कूटलेखकरणमां भैरवी (?) अने बीजा उदाहरणो जाणवा. - ' अवतरणिका : अतिचार सहित बीजुं व्रत कह्युं. हवे त्रीजा व्रतनुं प्रतिपादन करता कहे छे ? सूत्रार्थ : टीकार्य प्रमाणे जाणवो. टीकार्थ : अदत्तादान स्कूल अने सूक्ष्म ema be प्रकारे छे. जे अदत्तादान परिस्थूलवस्तुविषयक छे, चोरीनो आरोप थाय तेना कारण तरीके जे प्रसिद्ध छे (अर्थात् जे वस्तु चोरवाथी लोको ऽआ चोर छे" एवुं बोलता होय ते वस्तुविषयक) अतिदुष्ट अध्यवसायपूर्वक थतुं अदत्तादाने स्थूल अदत्तादान 25 जाणवुं. तेनाथी जे वपरीत छे ते सूक्ष्मादत्तादान जाणवुं. स्थूल पोते ज स्थूलक. अने स्थूलक एवुं जे अदत्तादान ते स्थूलकादत्तादान ए प्रमाणे समास जाणवो. श्रावक आ चूलादत्तादाननुं प्रत्याख्यान करे छे एम पूर्वनी जेम जाणवुं. मूळमां '' शब्द मगधदेशनी भाषामां प्रसिद्ध छे के जे "तत' शब्दना अर्थमां वपराय छे.' 64. मार्गय, पश्चात् कालोद्देशे मार्ग्यसे, यदा च व्याकुलो जनदानग्रहणेन तदा भणेः, स तथैव भणति, यदा 30 विसंवदति तदा मां साक्षिणमुद्दिशेरिति, एवं करणेऽपि अपहारितः, जितो दापितश्च, कूटलेखकरणे भैरवी अन्य वोरादर नि * *प्रतिषिद्ध' - पूर्वमुकिते ! 20 Page #187 -------------------------------------------------------------------------- ________________ 176 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) च्छब्दार्थः, तच्चादत्तादानं द्विविधं प्रज्ञप्तं-तीर्थकरगणधरैर्द्विप्रकारं प्ररूपितमित्यर्थः, तद्यथेति पूर्ववत्, सह चित्तेन सचित्तं-द्विपदादिलक्षणं वस्तु तस्य क्षेत्रादौ सुन्यस्तदुर्व्यस्तविस्मृतस्य स्वामिनाऽदत्तस्य चौर्यबुद्ध्याऽऽदानं सचित्तादत्तादानं, आदानमिति ग्रहणं, अचित्तं-वस्त्रकनकरत्नादि तस्यापि क्षेत्रादौ sunyastaduya'stavismRtasya स्वामिनाऽदत्तस्य चौर्यबुद्ध्याऽऽदानमचित्तादत्तादानमिति, अदत्तादाने के 5 दोषाः ?, अंकज्जते वा के गुणा ?, एत्थ इमं चेवोदाहरणम्-जधा एगा गोट्ठी, सावगोऽवि ताए गोट्ठीए, एगत्थ य पगरणं वट्टति, जणे गते गोट्टील्लएहिं घरं पेल्लितं, थेरीए एक्केक्को मोरपिच्छेण पाएसु पडतीए अंकितो, पभाए रण्णो णिवेदितं, राया भणति-कथं ते जाणियव्वा ?, थेरी भणति-एते पादेसु अंकिता, णगरसमागमे दिट्ठा, दो तिण्णि चत्तारि सव्वा गोट्ठी गहिता, एगो तीर्थंकर-गणधरोए ते अदत्तादान बे प्रकारनुं कह्युं छे. ते आ प्रमाणे - सचित्त अदत्तादान अने 10 अचित्त अदत्तादान. तेमां सचित्त एटले के चित्तवाळी = चेतनावाळी द्विपद विगेररूप वस्तु. खेतर विगेरेमां सारी रीते मूकेली के गमे तेम मूकेली के भूलाई गयेली एवी सचित्त वस्तु के जे स्वामीए पोताने आपी नथी एवी अदत्त सचित्त वस्तुने चोरीनी बुद्धिथी ग्रहण करवी ते सचित्त अदत्तादान कहेवाय छे. अहीं आदान एटले ग्रहण अर्थ करवो. ए ज प्रमाणे खेतर विगेरेमां सारी रीते मूकेली, गमे तेम मूकेली के भूलाइ गयेली एवी वस्त्र, सुवर्ण, रत्न विगेरे अचित्त वस्तु के जे स्वामीए पोताने 15 आपी नथी तेवी अदत्त अचित्त वस्तुने ग्रहण करवी ते अचित्त अदत्तादान कहेवाय छे. अदत्तादानमां कया दोषो छे ? के अदत्तादानना विरमणमां कया गुणो छे? अहीं गुण-दोष बंनेमां आ उदाहरण जाणवुं - एक गोष्ठि (= समान ऊंमरवाळाओनी टोळकी) हती. गोष्ठिमां एक श्रावक पण हतो. एक स्थाने कोई प्रसंग चालतो हतो. जेथी घणा लोको त्यां भेगा थया हता. ज्यारे बधा लोको घरमांथी नीकळी गया. त्यारे ते गोष्ठिना युवानोए घरने लूंटी लीधुं. (ते समये 20 ते श्रावक घरने लूंटवा इच्छतो नहोतो.) घरमां एक डोशी हती. तेनी पासे एक मोरपिंछ हतुं. ज्यारे युवानो घरमां आव्या त्यारे डोशीए दरेकना पगमां पडता "मने मारता नहीं एम बोलताबोलता ते मोरपिंछाथी दरेकना पगमां अमुक निशानी करी.' बीजा दिवसे सवारे डोशीए राजाने वात करी. राजाए पूछ्युं - "ते युवानोने केवी रीते ओळखवा ?" डोशीए कह्युं - "में तेओना पगमां अमुक चिह्नो कर्या छे." राजाए नगरना दरेक 25 युवानोने बोलाव्या. तेमां डोशीए चिह्नो उपरथी ते युवानोने देखाड्या. बे, त्रण, चार एम करता करता आखी टोळकीने पकडी लीधी. तेमां एक श्रावके कह्युं - "में चोरी करी नथी. (ते समये मारी 65. अक्रियमाणे वा के गुणाः ?, अत्रेदमेवोदाहरणं-यथैका गोष्ठी, श्रावकोऽपि तस्यां गोष्ठयां, एकत्र च प्रकरणं वर्त्तते, जने गते गोष्ठीकैहं लुण्टितं, स्थविरयैकैको मयूरपिच्छेण पादेषु पतन्त्याऽङ्कितः, प्रभाते राज्ञो निवेदितं, राजा भणति-कथं ते ज्ञातव्याः ?, स्थविरा भणति-एते पादेष्वङ्किताः, नगरसमागमे दृष्टाः, 30 त त्रय: सर्वा छी गृहीता, पश: Page #188 -------------------------------------------------------------------------- ________________ त्रीजा अणुव्रतना अतिचारो - 177 सावगो भणति-ण हरामि ण लंछितो य, तेहिंवि भणितं-ण एस हरति मुक्को, इतरे सासिता, अविय सावयेण गोढेइ ण पविसितव्वं, जं किंचिवि पयोयणेण पविसति ता ओहारगं हिंसादि ण देति, ण य तेसिं आयोगठाणेसु ठाति । इदं चातिचाररहितमनुपालनीयं, तथा चाह थूलगेऽत्यादिस्थूलादत्तादानविरमणस्य श्रमणोपासकेनामी पञ्चातीचारा ज्ञातव्याः, न समाचरितव्याः, तद्यथास्तेनाहृतं, स्तेना:-चौरास्तैराहृतं-आनीतं किञ्चित् कुङ्कमादि देशान्तरात् स्तेनाहृतं तत् समर्घमिति 5 लोभाद् गृह्णतोऽतिचारः, तस्कराः-चौरास्तेषां प्रयोगः-हरणक्रियायां प्रेरणमभ्यनुज्ञा तस्करप्रयोगः, तान् प्रयुङ्क्ते-हरत यूयमिति, विरुद्धनृपयोर्यद् राज्यं विरुद्धराज्यं तस्यातिक्रमः-अतिलङ्घन विरुद्धराज्यातिक्रमः, न हि ताभ्यां तत्र तत्रातिक्रमोऽनुज्ञातः, 'कूटतुलाकूटमानं' तुला प्रतीता मानं-कुडवादि, कूटत्वं-न्यूनाधिकत्वं, न्यूनया ददतोऽधिकया गृह्णतोऽतिचारः, तेन-अधिकृतेन चोरी करवानी इच्छा नहोती एटले हुं डोशीना घरे गयो पण नहोतो तेथी) मने चिह्न पण थयुं 10 नथी." टोळकीना युवानोए पण कह्युं के - "एने चोरी करी नथी." राजाए तेने छोडी मूक्यो. ज्यारे बीजा युवानोने दंड थयो. प्रथम तो श्रावके आवी टोळकीमां प्रवेश ज करवो जोइए नहीं. कदाच कोई कारणे प्रवेश करे तो पण तेओने तलवार, भालो विगेरे हिंसाना साधनो अने आदिशब्दथी पोताना घरे भोजन विगेरे आपे नहीं. अने ज्यां ते चोरोए खातर विगेरे पाड्या होय तेवा आयोगस्थानोमां = भस्थानोमां ऊभो पण रहे नहीं. 15 आ व्रत अतिचार विना पालवुं जोइए. आ ज वात मूळमां कही छे - 'धूतका..' विगेरे. श्रावके स्थूलकादत्तादाननी विरतिना आ पांच अतिचारो ज्ञानथी जाणवा परंतु आचारण करवा नहीं. ते पांच अतिचारो आ प्रमाणे जाणवा - (1) तेनादत : स्तन एटले चोरो. तेओवडे देशान्तरमांथी चोरीने लावेल केसर विगेरे कोई वस्तु ते तेना&त जाणवुं. आ घणी मोंघी वस्तु चोरीनो माल होवाथी मने सस्तामां मळी जशे एवा लोभथी ग्रहण करनार श्रावकने अदत्तादाननो 20 अतिचार लागे छे. (2) तस्करप्रयोग : तस्कर एटले चोरो. तेओने चोरी करवा माटेनी प्रेरणा = अनुज्ञा ते तस्कर प्रयोग, अर्थात् "तमे चोरी करो' ए प्रमाणेनी प्रेरणा करवी. (3) विरुद्धराज्यातिक्रम : परस्पर विरुद्ध एवा बे राजाओनुं जे राजय ते विरुद्धराजय. तेनो अतिक्रम एटले के ओळंगवुं ते विरुद्धराजयातिक्रम, अर्थात ते बंने राजाओए पोत-पोताना राज्यनी बहार जवानी अनुज्ञा 25 आपी न होय. तेथी राज्यने ओळंगीने विरुद्ध एवा राजाना राजयमां जे जाय छे तेने अदत्तादाननो अतिचार लागे छे. (4) कूटतुला-कूटमानः तुला = त्राजवुं, मान = कुंडव विगेरे मापिया. कूटत्व = न्यूनाधित्व, सामेवाळाने ओछुं आपे, वधारे ग्रहण kare to A aticAra lAge che. 66. श्रावको भणति-न मुष्णामि न च लाञ्छितः, तैरपि भणितं-नैव मुष्णाति मुक्तः, इतरे शासिताः, अपि च श्रावकेण गोष्ट्यां न प्रवेष्टव्यं, यत् केनापि प्रयोजनेन प्रविशति तदा द्रव्यं हिंस्राणि न ददाति न च 30 तेषामायोगस्थानेषु तिष्ठति । Page #189 -------------------------------------------------------------------------- ________________ 178 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) प्रतिरूपकं - सदृशं तत्प्रतिरूपकं तस्य विविधमवहरणं व्यवहारः - प्रक्षेपस्तत्प्रतिरूपकव्यवहारः, यद्यत्र घटते व्रीह्यादिघृतादिषु पलञ्जीवसादि तस्य प्रक्षेप इतियावत्, तत्प्रतिरूपकेण वा वसादिना व्यवहरणं तत्प्रतिरूपकव्यवहारः, एतानि समाचरन्नतिचरति तृतीयाणुव्रतमिति । पुण तेणाहडगहितं राया वियाणिज्जा, सामी वा पच्चभिजाणेज्जा ततो दंडेज्ज वा मारेज्ज वा 5 इत्यादयः, शेषेष्वपि वक्तव्याः । उक्तं सातिचारं तृतीयाणुव्रतं, इदानीं चतुर्थमुपदर्शयन्नाह परदारगमणं समणो0 पच्चक्खाति सदारसंतोसं वा पडिवज्जइ, से य परदारगमणे दुविहे पन्नत्ते, तंजहा - ओरालियपरदारगमणे वेउव्वियपरदारगमणे, सदारसंतोसस्स समणोवा0 इमे पंच0, तंजहा - इत्तरियपरिग्गहियागमणे अपरिगहियागमणे अणंगकीडा परवीवाहकरणे कामभोगतिव्वाभिलासे 4 ॥ ( sU0 ) व्याख्या-आत्मव्यतिरिक्तो योऽन्यः स परस्तस्य दाराः - कलत्रं परदारास्तेषु गमनं परदारगमनं, गमनमासेवनरूपतया द्रष्टव्यं श्रमणोपासकः प्रत्याख्यातीति पूर्ववत्, स्वकीया दाराः स्वदाराः । स्वकलत्रमित्यर्थः, तेन तस्मिन् वा संतोषः स्वदारसन्तोषः तं वा प्रतिपद्यते, इयमत्र भावनापरदारगमनप्रत्याख्याता यास्वेव परदारशब्दः प्रवर्त्तते, ताभ्य एव निवर्तते स्वदारसन्तुष्टस्त्वेकानेकस्वदारव्यतिरिक्ताभ्यः सर्वाभ्य एवेति, सेशब्दः पूर्ववत्, तच्च परदारगमनं द्विविधं 10 15 (5) तत्कृतिरूपकव्यवहार : तत् एटले के विवक्षित वस्तु, प्रतिरूपक = तेना जेवुं, अर्थात् विवक्षित वस्तु जेवी अन्य वस्तु ते तत्प्रतिरूपक, तेनो व्यवहार-एटले के तेनो उमेरो करवो. जे वस्तु जे चोखा विगेरेमां के घी विगेरेमां नखाती होय ते पलंजी, चरबी विगेरेनो उमेरो करवो. ते तत्कृतिरूपक--व्यवहार जाणवो (अर्थात् सारी गुणवत्ताना चोखामां तेना जेवा ज पलंजी विगेरे अमुक हलका चोखानी जात उमेरीने ते चोखा वेचवा. ए ज प्रमाणे घीमां घी जेवी ज चरबी विगेरे 20 नाखीने घी वेचवुं.) आ बधानुं आचरण करतो श्रावक त्रीजा अणुव्रतमां अतिचार लगाडे छे. दोषो - आ प्रमाणे के - स्पेनामृत ग्रहण करेलुं राजा जाणे के ते वस्तुनो स्वामी 'आ मारी वस्तु छे के जे चोरोए चोरी हती' एम पोतानी वस्तुने ओळखे, तो राजा के स्वामी श्रावकने दंड करे के मारे विगेरे दोषो थाय. आ ज प्रमाणे शेष अतिचारोमां पण दोषो जाणी लेवा. - अवतरणिका : अतिचारसहित त्रीजुं अणुव्रत कह्युं. हवे चोथा अणुव्रतने देखाडता कहे छे छ सूत्रार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थ : पोताना सिवायनो जे अन्य छे ते 52 तरीके जाणवो. ते परव्यक्तिनी पत्नी ते परदारा. बीजानी पत्नीओने विशे जे गमन ते परदारागमन. अहीं गमन एटले आसेवन जाणवुं. श्रावक परादारागमननुं प्रत्याख्यान करे छे. अथवा पोतानी पत्नीथी के पोतानी पत्नीने विशे जे संतोष छे तेने स्वीकारे छे. भावार्थ आ प्रमाणे जाणवो - परदारागमननुं प्रत्याख्यान 30 करनार श्रावक जे स्त्रीओ माटे 'परदारा' शब्द वपरातो होय ते स्त्रीओथी ज अटके छे. ज्यारे स्वदारासंतोषनुं प्रत्याख्यान लेनार पोतानी एक-अनेक पत्नी सिवायनी तमाम स्त्रीओथी अटके छे. 67. दोषाः पुनः स्नेताहृते गृहीते राजाविजानीयात्, स्वामी वा प्रत्यभिजानीयात् ततो दण्डयेत् मारयेद्वा, 25 Page #190 -------------------------------------------------------------------------- ________________ मैथुनना दोषो * 179 प्रज्ञप्तं, तद्यथेति पूर्ववत्, औदारिकपरदारगमनं - स्त्र्यादिगमनं वैक्रियपरदारगमनं - देवाङ्गनागमनं, ta~ttha cautthe अणुव्वते सामण्णेण अणियत्तस्स दोसा-मातरमवि गच्छेज्जा, उदाहरणं-गिरिणगरे तिण्णि वयंसियाओ उज्जैतं गताओ, चोरेहिं गहिताओ, णेत्तुं पारसकूले विक्कीतातो, ताण पुत्ता डहरगा घरेसु उज्झियता, तेवि मित्ता जाता, मातासिणेहेण वाणिज्जेणं गता पारसलं, गणियाओ सहदेसियाउत्ति भाडि देंति, तेवि संपत्तीए सयाहिं सयाहि गया, एगो सावगो, ताहिं 5 अप्पणीयाहि मातीहिं समं वुच्छा, सड्डो णेच्छति, महिला अणिच्छं णातुं तुहिक्का अच्छति, सड्डो भणति - कातो तुब्भे आणीता ?, ताए सिट्टं, तेण भणितं - अम्हे चेव ते तुम्हे पुत्ता, इयरेसिं सिद्धं मोइया पव्वैता, एते अणिवित्ताणं - दोसा । बिदियं - धूताएवि समं वसेज्जा, जधा गुव्विणीए 'से' शब्द पूर्वनी जेम 'तत्' शब्दना अर्थमां जाणवो. तीर्थंकर--गणधरोए ते परदारागमन बे प्रकारनुं कह्युं छे - (1) औदारिक परदारागमन=मनुष्यस्री विगेरेनुं गमन, अने (2) वैक्रियपरदारा- 10 गमन = देवांगनानुं गमन. तेमां सामान्यथी पण जे चोथा व्रतथी अटक्यो नथी तेने दोषो ए थाय के ते जीव पोतानी मातानुं पण सेवन करी बेसे. उदाहरण - गिरिनगरमां रहेनारी त्रण सखीओ उज्जयिनीनगरीमां गइ. त्यां चोरोए तेओने पकडी लीधी अने लै जैने पारसकुळमां वेची दीधी. त्रणे स्त्रीओना नाना दीकराओ घरमां रही गया. तेओ पण परस्पर मित्र थया. माता प्रत्येना स्नेहने कारणे पारसकुळनगरमां वेपार माटे त्रणे मित्रो आव्या. आ बाजु त्रणे स्त्रीओ वेश्या बनी 15 गइ हती. त्रणे मित्रो आ आपणा देशनी ज स्त्रीओ छे एम विचारी त्रणे स्त्रीओने भाडुं आपे छे. त्रणे मित्रो भवितव्यताथी पोत-पोतानी माता पासे ज गया. तेमां एक श्रावक हतो. त्रणे मित्रो पोत-पोतानी माता साथे रह्या. तेमां श्रावक ते महिला साथे अकृत्य करवा इच्छतो नथी. तेथी महिला 'आ इच्छतो नथी' एम जाणीने मौन रहे छे. श्रावके स्त्रीने पूछ्युं - "तमे क्यांथी लवाया छो ?'' ते स्रीए पोतानी वात करी. श्रावक समजी गयो. तेणे कह्युं - "अमे ज तमारा पुत्रो छीए. 20 बीजा be mitrone पण वात करी. एटले तरत ज तेमने पण माताओने मुक्त करी. वैराग्य पामीने त्रणे माताओए दीक्षा लीधी. आ मैथुनव्रतथी नहीं अटकायेलाओना दोषो छे. बीजुं दृष्टान्त - चोथा व्रतथी नहीं अटकेल जीव पुत्री साथे पण अकार्य करी बेसे. जेम के पोतानी पत्नी गर्भवती हती त्यारे एक वेपारी दिग्यात्रा माटे गयो. अहीं पत्नीए बाळिकाने जन्म 68. तत्र चतुर्थेऽणुव्रते सामान्येनानिवृत्तस्य दोषा मातरमपि गच्छेत्, उदाहरणं- गिरिनगरे तिस्त्रो वयस्या: 25 उज्जयन्तं गतश्चौरैर्गृहीताः, नीत्वा पारसकूले विक्रीताः, तासां पुत्राः क्षुल्लका गृहेषु उज्झिताः, तेऽपि मित्राणि जाताः, मातृस्नेहेन वाणिज्येन गताः पारसकूलं, ताश्च गणिकाः सदेशीया इति भाटी ददति तेऽपि भवितव्यतया स्वकीयायाः 2 (मातुः पार्श्वे ) गताः, एकः श्रावकः, ताभिश्चात्मीयाभिर्मातृभिः सममुषिताः, श्राद्धो नेच्छति, महेला अनिच्छां ज्ञात्वा तूष्णीका तिष्ठति, श्राद्धो भणति कुतो यूयमानीताः ?, तयोक्तं, तेन मळिता-वयमेव ते युध्मां पुत्रा:, तरेषां शिष्ट, मोचिता: प्रव्रुत्तिता:, तेऽनिवृत्तानां ओषाः । द्वितीय- 30 दुहित्राऽपि समं वसेत्, यथा गर्भिण्यां Page #191 -------------------------------------------------------------------------- ________________ 180 आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) भइज्जाए दिसागमणं, पेसितं जधा ते धूता जाता, सोऽवि ता ववहरति जाव जोव्वणं पत्ता, अण्णणगरे दिण्णा सो ण याणति जधा दिण्णत्ति, सो पडियंतो तम्मि णगरे मा भंडं विणस्सिहितित्ति वरिसारत्तं ठितो, तस्स तीए धूताए समं घडितं, तहवि ण याणति, वत्ते वासारत्ते गतो सणगरं, धूतागमणं, दट्ठणं विलियाणि, ताए मारितो अप्पा, इयरोऽवि पव्वतितो । ततियं-गोट्ठीए समं चेडो 5 अच्छति, तस्स य माता हिंडति, सुण्हा से णियगपतिणो साहति पति य से न पत्तियै, सा तस्स माता देवकुलठितेहिं धुत्तेहिं गच्छंती दिट्ठा, तेहिं परिभुत्ता, मातापुत्ताणं पोत्ताणि परियत्तिताणि, तीए भण्णति-महिलाए कीस ते उवरिलं पोत्तं गहितं ?, हा पाव ! किं ते कतं ?, सो णट्ठो आप्यो एटले तेणीए समाचार मोकलाव्या के तमने बाळिकानो जन्म थयो छे. वेपारी पण त्यां सुधी वेपार करे छे के दीकरी युवानीने पामी. दीकरीने अन्यनगरमां परणावी दीधी. पिता जाणतो नथी 10 के दीकरीना लग्न थै गया छे. पोताना नगर तरफ पाछा फरता तेने वच्चे वर्षाकाळ आव्यो तेथी माल-सामान नाश न पामे ते माटे ते दीकरीना नगरमां ज रोकाई गयो. त्यां तेनो तेनी दीकरी साथे मेळाप थयो. (अकृत्य कर्युंछतां ते जाणतो नथी के आ मारी ज दीकरी छे. वर्षाकाळ पूर्ण थतां ते पोताना नगरमां पहोंच्यो. (पत्नीए दीकरीना जन्मथी लै लग्न विगेरे सुधीनी वातो करी. पिता आवी गया होवाथी माताने दीकरीने बोलावानी इच्छा थै. तेथी दीकरीने बोलाववामां आवी.) 15 दीकरी पोताना पियरे आवी. पिता अने दीकरी बंने एकबीजाने जोईने विलखा पडी गया, अर्थात् लज्जा पाम्या. दीकरीए आत्महत्या करी अने पिताए दीक्षा लीधी. त्रीजुं उदाहरण - एक गोष्ठि हती. तेमां एक दास हतो. तेनी माता (रात्रिए परपुरुष पासे जवा वारंवार) नीकळे छे. तेनी पुत्रवधु पोताना पतिने वात करे छे, परंतु पति विश्वास करतो नथी. एकवार देवकुळमां रहेला धुर्तोए (गोष्ठिना युवानोए) जती एवी तेनी माताने जोइ. तेओए 20 तेणीनी साथे अकृत्य कर्युं. (अर्थात् रात्रिए जती एवी माताने गोष्ठिना युवानोए जोई, पण रात्रि होवाने कारणे ओळखी न शक्या. वाराफरथी बधाए माता साथे अकृत्य कर्युं.) तेमां माता अने पुत्रना वस्त्रो परस्पर बदलाई गया. बीजा दिवसे सवारे घरे आवता पत्निए पतिने कह्युं के - तमे उपर महिलानुं वस्त्र शा माटे पहेर्युं छे? हा पापी ! तमे आ शुं कर्युं? (अर्थात् वस्त्र मातानुं छे एवुं पत्नीने खबर पडता पतिने पत्नी धिक्कारे छे.) त्यांथी पति भागी गयो अने दीक्षा लीधी. 25 69. भार्यायां दिग्गमनं, प्रेषितं यथा ते दुहिता जाता, सोऽपि तावत् व्यवहरति यावद्यौवनं प्राप्ता, अन्याऽन्यस्मिन् नगरे दत्ता स न जानाति यथा दत्तेति, स प्रत्यागच्छन् तस्मिन्नगरे मा भाण्डं विनेशदिति वर्षारानं स्थितः, तस्य तया दुहित्रा समं संयोगो जातः, तथापि न जानाति, वृत्ते वर्षाराने गतः स्वनगरं, दुहित्रागमनं, दृष्ट्वा विलज्जितौ, तया मारित आत्मा, इतरोऽपि प्रव्रजितः । तृतीयं-गोष्ठ्या समं चेटस्तिष्ठति, तस्य च माता हिण्डते, स्नुषा तस्या निजकपतिं कथयति, पतिश्च तस्या न प्रतीयते, सा तस्य माता देवकुलस्थितैधूतैर्गच्छन्ती 30 दृष्टा तैः परिभुक्ता, मातृपुत्रयोर्वस्त्रे परावृत्ते, तया भण्यते-महेलायाः कथं त्वयोपरितनं वस्त्र गृहीतं ?, हा पाप ! विं त्वथा नं 2, 4 नग्: Page #192 -------------------------------------------------------------------------- ________________ * 181 मैथुनना दोषो पव्वैतो । चउत्थं - जमलाणि गणियाए उज्झिताणि, पत्तेहिं मित्तेहिं गहताणि वट्टंति, तेसिं पुव्वसंठितीए संजोगो कतो, अण्णदा सो दारगो ताए गणियाए पुव्वमाताए सह लग्गो, सा भगिणी धम्मं सोतुं पव्वैता, ओहीणाणमुप्पण्णं, गणियाघरं गता, तेण गणियाए पुत्तो जातो, अज्जा गहाय परियंदति, कहं ?, पुत्तोऽसि मे भत्तिज्जओऽसि मे दारगा देवरोऽसि मे भायासि मे, जो तुज्झ पिता सो मज्झ पिया पती य ससुरो य भाता य मे, जा तुज्झ माया सा माया 5 चोथुं दृष्टान्त - (एक नगरमां एक वेश्याने गर्भ रह्यो. जेने संतान न होय तेने घणुं मूल्य प्राप्त थाय. तेथी गर्भ रह्या बाद 'मने मूल्य मळशे नहीं' एम विचारी ज्यारे पुत्र--पुत्रीरूप युगलनो जन्म थयो त्यारे) वेश्याए ते युगलने छोडी मूक्या. (तेमां नगरना पूर्वद्वारमां बाळिकाने छोडी दीधी अने पश्चिम da2वाजे बाळकने छोड्यो.) नगरना बे वेपारीओ जे परस्पर मित्र हता. भवितव्यताना योगे एक वेपारीए बाळिकाने जोई अने बीजाए बाळकने जोयो. बंने जणाए बंने बाळक-- 10 बाळिकाने ग्रहण कर्या. पोत-पोताना घरमां बंने मोटा थाय छे. (बंने ज्यारे नाना हता त्यारे बंने वेपारीओए नक्की करेलुं के मोटा थतां बंनेने परस्पर परणाववा.) पूर्वे करेली प्रतिज्ञा प्रमाणे मोटा थतां बंनेनो संयोग कर्यो, अर्थात् लग्न कराव्या. लग्न थया बाद एकवार ते पुत्र = पति पोतानी माता के जे वेश्या छे तेनी साथे अकृत्य करे छे. बीजी बाजुं तेनी बहेन = पत्नी धर्म सांभळीने दीक्षा ले छे. अधिज्ञान उत्पन्न थयुं. साध्वीजी 15 गोचरीमां फरताफरता वेश्याना घरे आवी. पुत्रए = पतिए वेश्या साथे करेला अकृत्यने कारणे वेश्याथी पुत्रनो जन्म थयो. (साध्वीजीए अवधिज्ञाननो उपयोग मूकता जाण्युं के आ बाळक पोताना पतिनो ज छे. तेथी बोध पमाडवा) बाळकने laine te bole che. zuM bole che ? te kahe che - (1) तुं मारो पुत्र छे.(अर्थात् साध्वीजी बाळकने पोतानो पुत्र कहे छे, कारण के तेनो पिता पोतानो पति ज छे.) (2) तुं मारो भत्रीजो छे (कारण के तेनो पिता (पोतानो पति) पोतानो भाइ पण छे.) 20 (2) हे दीकरा ! तुं मारो दियर छे. (कारण के आ बाळक वेश्यानो पुत्र हतो. अने वेश्या साध्वीजीना पतिनी माता होवाथी वेश्यानो आ पुत्र साध्वीजीना पतिनो नानो भाइ हतो.) (4) तुं मारो भाइ छे, (कारण के तुं वेश्यानो दीकरो छे अने वेश्या ए मारी माता छे.) वळी, जे तारो पिता छे ते मारा पण (5) पिता छे (कारण के मारी माता एवी वेश्यानी साथे अकृत्य करनारा होवाथी वेश्याना पति छे.) (6) तारा पिता मारा पति छे (A संबंध स्पष्ट ज 25 छे.) (7) तारा पिता मारा ससरा छे, (कारण के साध्वीजीनो पति जे छे तेनी माता वेश्या छे. एटले वेश्या ए साध्वीजीनी सासु थै अने वेश्यानो पति ए साध्वीजीना ससरा थया.) (8) तारा पिता 70. प्रव्रुत्तित: / चतुर्थं-यमनुं शळियाआइत, प्राकृमित्रवृंद्दीतं वर्षांते, तवोः पूर्वसंस्थित्या संयोग: वृतः, अन्यदा स दारकस्तया गणिकया पूर्वमात्रा सह लग्नः, सा तस्य भगिनी धर्मं श्रुत्वा प्रव्रजिता, अवधिज्ञानमुत्पन्न, गळिआआदुं राता, तेन खिळायां पुत्रो खात:, आर्यां गृहीत्वा परिवर्ते, थं ?, 30 पुत्रोऽसि मे भ्रातृव्योऽसि मे दारक ! देवाऽसि मे भ्राताऽसि मे, यस्तव पिता स मम पिता पतिः श्वसुरो भ्राता च मे, या तव माता सा मे माता Page #193 -------------------------------------------------------------------------- ________________ 182 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) भाउज्जाइया सवत्तिणी सासू य, एवं नाऊण दोसे वज्जेयव्वं । एते इहलोए दोसा, परलोए पुण णपुंसगत्तविरूवपियविप्पयोगादिदोसा भवन्ति, णियत्तस्स इहलोए परलोए य गुणा, इहलोए कच्छे कुलपुत्तगाणि सड्ढाणि, आणंदपूरे एगो य धिज्जातिओ दरिद्दो, सो, थूलेसरे उववासेण वरं मग्गति, को वरो ? चाउव्वेज्जभत्तस्स मोल्लं देहि, जा पुण्णं करेमि, तेण वाणमंतरेण भणितं5 कच्छे सावगाणि कुलपुत्ताणि भज्जपतियाणि, एयाणं भत्तं करेहि, ते महप्फलं होहिति, दोण्णि वारा भणितो गतो कच्छं, दिण्णं दाणं सावयाणं भत्तं दक्खिणं च, भणति-साहह किं तुज्झं तवचरणं जेण तुज्झे देवस्स पुज्जाणि ?, तेहिं भणितं-अम्हे बालभावे एगंतरगं मेथुणं मारा भाई छे, (A पण स्पष्ट ज छे.) वळी, तारी जे माता छे ते (9) मारी माता छे, (10) मारी भाभी छे. (कारण के वेश्या साथे अकृत्य करवाने कारणे वेश्या साध्वीजीना पतिनी = भाइनी 10 पत्नी कहेवाय अने साध्वीजीनी भाभी कहेवाय.) (11) तारी माता मारी शौक्य छे. (12) तारी माता मारी सासु छे. (A रीते जुदा जुदा संबंधो बतावीने पतिने बोध पमाडे छे. अने पति दीक्षा le che.) A प्रमाणे मैथुनथी अविरतने आवा दोषो थाय छे एम जाणीने मैथुननी अविरतिने छोडवी जोइए (अर्थात् चोथुं अणुव्रत ग्रहण करवुं जोइए.) आ आलोकसंबंधी दोषो कह्या. परलोकमां नपुंसकपणुं, कुरूप, प्रियनो विप्रयोग विगेरे दोषो थाय छे. 15 मैथुनथी अटकेला जीवने आलोक अने परलोकमां गुणोनी प्राप्ति थाय छे. आलोकनुं उदाहरण - कच्छदेशमां पति-पत्निरूप कुलपुत्रो (= वंशनुं रक्षण करनारा) श्रावक बन्या. आनंदपुरनगरमां एक ब्राह्मण गरीब हतो. ते घूलेश्वरनामना वाणव्यंतरदेवनी उपवासथी आराधना करी तेमनी पासे वरदान मांगे छे. वाणव्यंतर प्रसन्न थईने कहे छे - "बोल, तने कयुं वरदान आपुं?" तेणे कह्युं - "हुं चतुर्वेदधारण करनारा ब्राह्मणने भोजन करावी शकुं एटले मने धन आपो. जेथी हुं पुण्य 20 बांधी शकुं." वाणव्यंतरे कह्युं - "कच्छदेशमां पति-पत्निरूप कुलपुत्रो छे जे श्रावक छे तेओने तुं भोजन कराव जेथी तने महान फळ प्राप्त थशे." आ प्रमाणे बे वार बोल्या बाद ते ब्राह्मण कच्छदेशमां जाय छे. अने त्यां ते बंने श्रावकोने भोजन करावे छे अने दक्षिणा आपे छे. त्यार बाद ब्राह्मण तेओने पूछे छे के - "तमे कहो के तमारुं एवुं कयुं तप-चारित्र छे? के जेथी तमे देवने पूजय छो." तेओए 25 कह्युं - "अमे बंने जणाए बाळपणमां एकान्तरे मैथुननुं पच्चख्खाण कर्युं हतुं. त्यार पछी केटलाक 71. भ्रातृजाया श्वश्रूः सपत्नी च, एवं ज्ञात्वा दोषान् वर्जयितव्यं । एते इहलोके दोषाः परलोके पुनर्नपुंसकत्वविरूपत्वप्रियविप्रयोगादयो दोषा भवन्ति, निवृत्तस्येहलोके परलोके च गुणाः, इहलोके कच्छे कुलपुत्रौ श्राद्धौ, आनन्दपुरे एकश्च धिग्जातीयो दरिद्रः, स स्थूलेश्वरं (व्यन्तरं ) उपवासेनाराध्य वरं मार्गयति को वरः ? चातुर्वैद्यभक्तस्य मूल्यं देहि यतः पुण्यं करोमि, तेन व्यन्तरेण कथितं-कच्छे श्रावको कुलपुत्रौ 30 भार्यापती, एताभ्यां भक्तं देहि, तव महत्फलं भविष्यति, द्विर्भणितो गतः कच्छं, दत्तं दानं श्रावकाभ्यां भक्तं दक्षिणां च, भणति-कथयत किं युवयोस्तपश्चरणं येन युवां देवस्यापि पूज्यौ ?, ताभ्यां भणितं-आवाभ्यां बाल्ये एकान्तरितं मैथुनं Page #194 -------------------------------------------------------------------------- ________________ मैथुनविरमणना गुणो अने स्वदारसंतोषना अतिचारो ** 183 पंच्चक्खायं, अण्णादा अम्हाणं किहवि संजोगो जातो, तं च विवरीयं समावडियं, जद्दिवसं एगस्स बंभचेरपोसो तद्दिवसं बीयस्स पारणगं, एवं अम्हे जरं गताणि चेव कुमारगाणि, धिज्जातितो संबुद्धो । एते इहलोए गुणा, परलोए पधाणपुरिसत्तं देवत्ते पहाणातो अच्छराओ मणुयत्ते पधाणाओ माणुसीतो विउला पंचलक्खणा भोगा पियसंपयोगा य आसण्णसिद्धिगमणं चेति । पूर्व प्रातिषाररहितमनुपाननीय, तथा चा-सवारसंतोसक्ष्म' हत्यावि, स्ववासन्तोषस्य श्रमो-5 पासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्यास्तद्यथा - इत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनङ्गक्रीडा परविवाहकरणं कामभोगतीव्राभिलाषः, तत्रेत्वरकालपरिगृहीता कालशब्दलोपादित्वरपरिगृहीता, भाटिप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतेत्यर्थः, तस्या गमनम् - अभिगमो मैथुनासेवना इत्वरपरिगृहीतागमनं, अपरिगृहीताया गमनं अपरिगृहीतागमनं, अपरिगृहीता नाम वेश्या अन्यसत्कागृहीतभाटी कुलाङ्गना वाऽनाथेति, अनङ्गानि - कुचकक्षोरुवदनादीनि तेषु 10 क्रीडनमनङ्गक्रीडा, अथंवाऽनङ्गो मोहोदयोद्भूततीव्रो मैथुनाध्यवसायाख्यः कामो भण्यते तेन तस्मिन् समय बाद अमारा बंनेना लग्न थया. ते विपरीत थई पड्युं. (अर्थात् जे दिवेस बंनेने व्रत होय ते दिवसे लग्न थवाना बदले एवा दिवसे लग्न थया के जेथी) जे दिवसे एकने ब्रह्मचर्यनो पौषध होय त्यारे बीजाने तेनुं.पारणुं होय. आ रीते अमे लग्नथी लै घरडा थया त्यां सुधी कुमार ज छीए (अर्थात् अमे हजु सुधी अब्रह्मसेवन कर्युं नथी.) आ सांभळीने ब्राह्मण प्रतिबोध पाम्यो. आ 15 आलोकमां गुणो कह्या. परलोकमां प्रधानपुरुषपणुं, देवलोकमां प्रधान (= रूपादिगुणोथी प्रधान) एवी अप्सराओ, मनुष्यपणामां प्रधान स्त्रीओ, विपुल एवा पांच इन्द्रियोना भोगो, प्रियनो संप्रयोग अने नजीकमां मोक्षप्राप्ति गुणो थाय छे. = आ अणुव्रत अतिचार विना पालवुं जोइए. आ ज वात मूळमां कही छे - 'ऽसवारसंतोसस्स...'' श्रावके स्वदारासंतोषना आ पांच अतिचारो जाणवा पण समाचरवा नहीं. ते पांच अतिचारो आ 20 प्रमाणे छे - (1) इत्वरपरिगृहीतागमन, (2) अपरिगृहीतागमन, (3) अनंगक्रीडा, (4) परविवाहकरण, अने (5) कामभोगतीव्राभिलाष. तेमां (1) इत्वकालपरिगृहीतागमन : मूळमां कालशब्द लोप थयेलो होवाथी इत्वरपरिगृहीता कह्युं छे. भाडुं आपीने eka divasa, be divasa, eka mahino, be mahino vigere काल सुधी पोताना वशमां करेली स्री इत्वरकालपरिगृहीता कहेवाय छे. तेवी स्त्रीनुं सेवन ते इत्वरपरिगृहीतागमन. (2) अपरिगृहीतागमन : तेमां अपरिगृहीता एटले बीजानुं भाडुं जेणे ग्रहण कर्युं नथी एवी वेश्या अथवा अनाथ एवी स्त्री. तेनी साथे सेवन. (3) अनंगक्रीडा : तेमां अनंग एटले स्तन, बगल, साथळ, मुख विगेरे. तेओने विशे जे क्रीडा करवी ते अनंगक्रीडा, अथवा मोहनीयकर्मना 72. प्रत्याख्यातं, अन्यदाऽऽवयोः कथमपि संयोगो जातः, तच्च विपरीतमापतितं यद्दिवसे एकस्य ब्रह्मचर्यपोषधः तद्दिवसे द्वितीयस्य पारणकमेवमावां जरं गतावेव कुमारौ, धिग्जातीयः संबुद्धः । एते 30 ऐहलौकिका गुणाः, परलोके प्रधानपुरुषत्वं देवत्वे प्रधाना अप्सरसो मनुजत्वे प्रधाना मानुष्यो विपुलाश्च पञ्चलक्षणा भोगाः प्रियसंप्रयोगाश्चासन्नसिद्धिगमनं च । 25 Page #195 -------------------------------------------------------------------------- ________________ 184 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) वा क्रीडा कृतकृत्यस्यापि स्वलिङ्गेन आहार्यैः काष्ठफलपुस्तमृत्तिकाचादिघटितप्रजननइओषिदवाच्यप्रदेशासेवनमित्यर्थः, परविवाहकरणमितीह स्वापत्यव्यतिरिक्तमन्यापत्यं परशब्देनोच्यते तस्य कन्याफललिप्सया स्नेहसंबन्धेन वा विवाहकरणमिति, अवि य-उस्सग्गो णियगावच्चाणवि वरणसंवरणं ण करेति किमंग पुण अण्णेसिं ?, जो वा जत्तियाण आगारं 5 करेइ, तत्तिया कप्पंति, सेसा ण कप्पंति, ण वट्टति महती दारिया दिज्जौ गोधणे वा संडो छुब्भउत्ति भ्न्निउण्। काम्यन्त इति कामाः-शब्दरूपगन्धा भुज्यन्त इति भोगा-रसस्पर्शाः, कामभोगेषु तीव्राभिलाषः, तीव्राभिलाषो नाम अत्यंत तदध्यवसायित्वं, तस्माच्चेदं करोतिसमाप्तरतोऽपि योषिन्मुखोपस्थकर्णकक्षान्तरेष्वतृप्ततया प्रक्षिप्य लिङ्गं मृत इव आस्ते निश्चलो महतीं वेलामिति, दन्तनखोत्पलपत्रकादिभिर्वा मदनमुत्तेजयति, वाजीकरणानि चोपयुङ्क्ते, 10 योषिदवाच्यदेशं वा मृद्नाति । एतानीत्वरपरिगृहीतगमनादीनि समाचरन्नतिचरति चतुर्थाणुव्रतमिति । एत्थ य आदिल्ला दो अतियारा सदारसंतुट्ठस्स भवंति णो परदारविवज्जगस्स, सेसा पुण दोण्हवि उदयथी उत्पन्न थयेल तीव्रकक्षानो जे मैथुननो अध्यवसाय. ते मैथुनाध्यवसायनामनो काम अनंग तरीके जाणवो. आवा अध्यवसायथी क्रीडा करवी अथवा आवा अध्यवसायनी हाजरीमां जे क्रीडा ते अनंगक्रीडा. आगळनुं गुरुगमथी जाणवुं. (4) परविवाह करण : पोताना पुत्र सिवायनो बीजानो पुत्र अहीं पर शब्दथी लेवो. तेने कन्यारूप फळ मळी जाय एवी इच्छाथी के ते पुत्र प्रत्येना स्नेहथी ते पुत्रनो विवाह करवो. अहीं उत्सर्गमार्ग आ प्रमाणे छे के - श्रावक पोताना पण पुत्रोनो विवाह करतो नथी, तो बीजाना पुत्रादिनी वात ज क्यां रही? अथवा पच्चख्खाण लेती वखते जे श्रावक जेटला पुत्रादिनी छूट राखे तेओनो विवाह करवा कह्युं. ते सिवायनानो विवाह करवा कह्युं नहीं. तथा श्रावकने आवुं बोलवुं 20 पण कल्पतुं नथी के - "मोटी दीकरीने परणावी दो अथवा गायोना समूह वच्चे सांढने मूको." (5) काम-भोगतीव्राभिलाष : जे इच्छाय ते कामो अर्थात् शब्द, रूप अने गंध, जे भोगवाय ते भोगो अर्थात् रस अने स्पर्श. आ काम-भोगोने विशे जे तीव्राभिलाष. अहीं तीवाभिलाष एटले तीव्रकक्षानो ते काम-भोगो प्रत्येनो अध्यवसाय. आवा अध्यवसायथी ते श्रावक आ प्रमाणे करे - आगळनुं गुरुगमथी जाणवुं. अथवा दांत, नखो, उत्पलपत्रो विगेरेद्वारा 25 मदनभावने उत्तेजित करे. वाजीकरणनो (= मादकद्रव्यविशेषोनो) उपयोग करे. अथवा स्त्रीना.. आ ईत्रपरिगृहीतागमन विगेरेनुं आचरण करतो श्रावक चोथा अणुव्रतमां अतिचार लगाडे छे. आ पांचमांथी प्रथम बे अतिचारो स्वदारासंतुष्ट श्रावक माटे जाणवा, पण परदारानुं वर्जन करनारने नहीं. शेष त्रण अतिचारो बंने श्रावक माटे जाणवा. दोषो आ प्रमाणे - इत्रपरिगृहीतानुं 73. अपि च उत्सर्गे निजकापत्यानामपि वरणसंवरणं न करोति किं पुनरन्येषां ?, यो वा यावतामाकारं 30 करोति तावन्तः कल्पन्ते, शेषा न कल्पन्ते, न युज्यते महती दारिकां ददातु गोधने वा षण्डः क्षिपत्विति भणितुं । अत्र चाद्यौ द्वावतिचारौ स्वदारसंतुष्टस्य भवतः न परदारविवर्जकस्य, शेषाः पुनर्द्वयोरपि 15. Page #196 -------------------------------------------------------------------------- ________________ पांचमा अणुव्रतनुं स्वरूप छे 185 #वन्ति, दोसां पुण इत्तरियपरिगहितागमणे बिदिएण सद्धि वेरं होज्ज मारेज्ज वा तालेज्ज वा इत्यादयः, एवं सेसेसुवि भाणियव्वा । उक्तं सातिचारं चतुर्थाणुव्रतं । अधुना पञ्चमं प्रतिपाद्यते, तत्रेदं सूत्रम् - ___अपरिमियपरिग्गहं समणो0 इच्छापरिमाणं उवसंपज्जइ, से परिग्गहे दुविहे पन्नत्ते, तंजहा-सचित्तपरिग्गहे अचित्तपरिग्गहे य, इच्छापरिमाणस्स समणोवा0 इमे पंच0- 5 खित्तवत्थुपमाणाइक्कमे हिरन्नसुवन्नपमाणाइक्कमे धणधन्नपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे कुवियपमाणाइक्कमे 5 ॥ (sU0) - 'अपरिमितपरिग्गहं समणोवासतो पच्चक्खाति' परिग्रहणं परिग्रहः अपरिमितश्चासौ परिग्रहश्चेति समासोऽपरिमितो-अपरिमाणः तं श्रमणोपासकः प्रत्याख्याति, सचित्तादेः अपरिमाणात् परिग्रहाद् विरमतीति भावना, इच्छायाः परिमाणं. 2 तदुपसम्पद्यते, सचित्तादिगोचरेच्छापरिमाणं क्रोतीत्य्र्थ्ः। 10 स च परिग्रहो द्विविधः प्रज्ञप्तः, तद्यथेत्येतत् प्राग्वत्, सह चित्तेन सचित्तं-द्विपदचतुष्पदादि तदेव परिग्रहः, अचित्तं-रत्नवस्त्रंकुप्यादि तदेव चाचित्तपरिग्रहः । एत्थ य पंचमाणुव्वते अणियत्तस्स दोसे नियत्तस्स य गुणा तत्थोदाहरणं लुद्धनंदो-कुसीमूलियं लुद्धर्णदो विणट्ठो सावगो पूइतो सेवन करवामां बीजानी साथे वैर बंधाय अथवा बीजो आ श्रावकने मारी नाखे अथवा मार मारे विगेरे दोषो जाणवा. आ ज प्रमाणे शेष अतिचारोमां पण दोषो जाणी लेवा. अवतरणिका अतिचारसहित चोथुं अणुव्रत कह्युं. हवे पांचमुं अणुव्रत प्रतिपादन कराय छे. तेमां सूत्र आ प्रमाणे छे ? सूत्रार्थ : 2ई प्रभारी वो. . टीकार्य : श्रावक अपरिमित एवा परिग्रहनुं पच्चख्खाण करे छे, अर्थात सचित्त विगेरे अपरिमित एवा परिग्रहथी श्रावक पाछो फरे छे अने इच्छाना परिमाणने स्वीकारे छे. अर्थात् 20 सचित्त विगेरे संबंधी पोतानी इच्छानुं परिमाण करे छे. ते परिग्रह सचित्तपरिग्रह अने यित्तपरिग्रह अमले प्ररे डेवायेतो छ. तेभा dvi56 (= (स, EsI विणे3), यतुष्य (= गाय vigere) vigere sacitta जाणवा. ते रूप जे परिग्रह ते सचित्तपरिग्रह. तथा रत्न, वस्त्र, कुष्य (= सोना, चांदि सिवायना धातु, माटी विगेरेथी बनेला घरना उपकरणो,) विगेरे अचित्त वस्तुओ जाणवी. ते रूप जे परिग्रह ते अचित्तपरिग्रह. आ पांचमा अणुव्रतथी नहीं अटकेलाने दोषो अने तेनाथी अटकेलाने गुणो थाय छे. तेमां लोभीनंदनुं दष्टान्त जाणवुं - कोशोने कारणे लोभीयो नंद नाश पाम्यो. अने श्रावकनी पूजा थई. 74. भवन्ति, दोषाः पुनरित्वरपरिगृहीतागमने द्वितीयेन सार्धं वैरं भवेत् मारयेत् ताडयेद्वा, एवं शेषेष्वपि भणितव्याः, अत्र च पञ्चमाणुव्रते अनिवृत्तस्य दोषा निवृत्तस्य च गुणाः, तत्रोदाहरणं लुब्धनन्दः-कुशीमूलिकां लुब्धनंदो विनष्टः, श्रावकः पूजितो 16 25 Page #197 -------------------------------------------------------------------------- ________________ 186 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) भंडागारवती ठवितो, अहवावि वाणिगिणी रतणाणि विक्किणति छुहाए मरंती, सड्डेण भणिताएत्तिअपरिक्खओ णत्थि, अण्णस्स णीताणि, ताए भण्णति-जं जोग्गं तं देहि, सो तुच्छं देइ, सुभिक्खे तीए भत्तारो आगतो, पुच्छति-रतणाणि कहिं ?, भणति-विक्कियाणि मए, कहिं दिण्णाणि ?, सा भणइ-गोहुमसेइयाए एक्केक्को दिन्नो अमुगस्स वाणियगस्स, सो वाणियगो तेण 5 भणिओ-रयणाणि अप्पेहि पूरं वा मोल्लं देहि, सो नेच्छइ, तओ रण्णो मूलं गतो एरिसे अग्धे वट्टमाणे एतस्स मणिरयणस्स एतेण एत्तियं दिण्णं, सो विणासितो, पढमं पुण ताणि रतणाणि सावगस्स विक्केणुयाणि ढोइयाणि तेण परिग्गहपरिमाणाइरित्ताइंतिकाउंन गहियाणि, सावगेण णेच्छितं, सो य पूइतो । इदं चातिचाररहितमनुपालनीयं, तथा चाह-'इच्छापरिमाणस्स समणोवासएणं0' इच्छापरिमाणस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, 10 तद्यथेति पूर्ववत्, क्षेत्रवास्तुप्रमाणातिक्रमः तत्र शस्योत्पत्तिभूमिः क्षेत्रं, तच्च सेतुकेतुभेदाद् द्विविधं, तेने भांडागारपति तरीके स्थाप्यो. (A संपूर्ण दृष्टान्त भा. 4, पृ. 75मांथी जाणी लेवुं.) अथवा (एक वेपारी धंधा माटे बहारगाम गयो. पोताना गाममां दुष्काळ पड्यो. तेथी) वेपारीनी पत्नी भूखने कारणे मरवा पडेली रत्नोने वेचवा नीकळे छे. प्रथम ते श्रावक पासे वेचवा गइ. श्रावके कह्युं "A रत्नोनां मूल्यने जाणवा माटेनो परीक्षक हुं नथी." एटले ते बीजा वेपारी पासे गई. तेणीए 15 वेपारीने धु-"| रत्नोनुंठे योग्य मूल्य डोय ते सापो." वेपारी तेनुं घायु a5 मूल्य मापे छ: मम सुभिक्ष थदि तीनो पति पाछो मावेछ. यावीने 5छ छ- "रत्नो यां छ?" 5त्नामे यूं - "में वेयी ही." 3री pU7युं - "ओने वेयी हीया ?" तेए प्रयुं - " सेतिका (प्रमाणविशेष) प्रमाण घौं सामे एक रत्न एम अमुक वेपारीने बधा रत्नो वेची दीधा छे." पतिए जैने ते वेपारीने कह्युं - "तुं मारा रत्नो पाछा आप अथवा तेनुं पूरेपुरुं मूल्य आप." 20 ते बनेमांथा मे 787तो नथी. तेथी पति 2% पासे गयो भने युं - " वेपारीको मावा मूल्यवान रत्नोनी आटली ज किंमत आपी छे." राजाए ते वेपारीने पकडीने नाश कर्यो. पहेला ते रत्नो श्रावक पासे वेचावा आव्या. परंतु पोताना परिग्रह परिमाणथी वधारानुं होवाथी श्रावके ते रत्नो लेवा इक्या नहीं. तेथी राजाए तेनी पूजा करी. मी अव्रत मतिया22रित पास हो. ॥ 4 पात भूभांडीछे - इच्छापरिमाणस्स.... 25 श्रावके इच्छापरिमाणना आगळ कहेवाता पांच अतिचारो जाणवा पण चरवा नहीं. ते पांच अतिचारो आ प्रमाणे - (1) क्षेत्रवास्तुप्रमाणातिरिक्त : क्षेत्र एटले धान्यने उगाडवानी भूमि 75. भाण्डागारपतिः स्थापितः, अथवाऽपि वणिग्भार्या रत्नानि विक्रीणाति क्षुधा प्रियमाणा, श्राद्धेन भणिताईयत्परीक्षको नास्मि, अन्यस्य पार्श्वे नीतानि, तया भण्यते-यद्योग्यं तद्देहि, स तुच्छं ददाति, सुभिक्षे तस्या भत्ताऽऽगतः, पृच्छति-रत्नानि व?, भणति-विक्रीतानि मया, व दत्तानि ?, सा भणति-गोधमसेतिकयैकैकं 30 दत्तममुकस्मै वणिजे, स वणिक् तेन भणित:-रत्नान्यर्पय पूर्णं वा मूल्यं देहि, स नेच्छति, ततो राज्ञो मूलं गतः ईदृशेऽर्थे वर्तमाने एतस्य मणिरत्नस्यैतेनेयद्दत्तं, स विनाशितः प्रथमं पुनस्तानि रत्नानि श्रावकाय विक्रेतु ढौकितानि, तेन परिग्रहप्रमाणातिरिक्तानीतिकृत्वा न गृहीतानि, श्रावकेण नेष्टं, स च पूजितः, . Page #198 -------------------------------------------------------------------------- ________________ ईच्छापरिमाणना पांच अतिचारो शोक 187 तत्र सेतुक्षेत्रं अरघट्टादिसेक्यं, केतुक्षेत्रं पुनराकाशपतितोदकनिष्पाद्यं, वास्तु-अगारं तदपि त्रिविधं खातमुत्सृतं खातोत्सृतं च, तत्र खातं-भूमिगृहकादि उत्सृतं-प्रासादादि, खातोत्सृतं-भूमिगृहस्योपरि प्रासादः, एतेषां क्षेत्रवास्तूनां प्रमाणातिक्रमः, प्रत्याख्यानकालगृहीतप्रमाणोल्लङ्घनमित्यर्थः । तथा हिरण्यसुवर्णप्रमाणातिक्रमस्तत्र हिरण्यं-रजतमघटितं घटितं वा अनेकप्रकारं द्रम्मादिः, सुवर्ण प्रतीतमेव तदपि घटिताघटितभेदमेतद्ग्रहणाच्चेन्द्रनीलमरकताधुपलग्रहः, अक्षरगमनिका पूर्ववदेव, 5 तथा धनधान्यप्रमाणातिक्रमः, तत्र धनं-गुडशर्करादि, गोमहिष्यजाविकाकरभतुरगाद्यन्ये, धान्यंव्रीहिकोद्रवमुद्गमाषतिलगोधूमयवादि, अक्षरगमनिका प्राग्वदेव, तथा द्विपदचतुष्पदप्रमाणातिक्रमः, तत्र द्विपदानि-दासीदासमयूरहंसादीनि, चतुष्पदाद्-हस्त्यश्वमहिष्यादीनि, अक्षरगमनिका पूर्ववदेव, तथा कुप्यप्रमाणातिक्रमः, तत्र कुप्यं-आसनशयनभण्डककरोटकलोहाद्युपस्करजातमुच्यते, एतद्ग्रहणाच्च वस्त्रकम्बलपरिग्रहः, अक्षरगमनिका पूर्ववदेव, तान् क्षेत्रवास्तुप्रमाणातिक्रमादीन् 10 समाचरन्नतिचरति पञ्चमाणुव्रतमिति । एत्थ य दोसा जीवघातादि भणितव्वा । उक्तं सातिचारं एटले के खेतर, ते क्षेत्र सेतु-केतु भेदथी बे प्रकारे छे. तेमां सेतुक्षेत्र एटले कूवा उपर रहेल अरघट्ट विगेरेथी जेमां पाणीनुं सिंचन थतुं होय. अने केतुक्षेत्र एटले जेमां आकाशमांथी पडता वरसादना पाणीथी सिंचन थतुं होय. वास्तु एटले घर. ते पण खात, उत्कृत अने खातोस्तृत एम त्रण प्रकारे जाणवुं. तेमां खातघर एटले भोंयरामां रहेलुं घर विगेरे. उत्कृत एटले महेल विगेरे अने खातोस्त 15 एटले भोंयरा साथेनो महेल. आ क्षेत्रवास्तुना प्रमाणनो अतिक्रम एटले के पच्चक्नान लेता समये जेटलुं प्रमाण नक्की कर्युं तेटला प्रमाणने ओळंगवुं. ' (2) हिरण्य-सुवर्णप्रमाणातिक्रम : तेमां हिरण्य एटले नहीं घडायेल के घडायेल एवी अनेक प्रकारनी चांदी जेम के द्रम्म (चलणविशेष) विगेरे. सोनुं प्रसिद्ध ज छे. ते पण घडायेल के नहीं घडायेल ema be bheda जाणवुं. आ बेना ग्रहणथी चन्द्रनील, मरकत विगेरे पथ्थरो पण लई 20 * लेवा. हिरण्यतिक्रम. विगेरे शब्दनी अक्षरगमनिका = व्याख्या पूर्वनी जेम जाणवी. (3) तथा धनधान्य प्रमाणातिक्रम H तेमां धन एटले गोळ, खांड विगेरे. केटलाको धन एटले गाय, भेंस, अजाविका = नानो पशुविशेष, ऊंट, घोडा विगेर कहे छे. धान्य एटले व्रीहि, कोद्रव (A बंने चोखानी जातिओ छे.) मग, अडद, तल, घौं, जव विगेरे. अक्षरगमनिका पूर्वनी जेम ज. (4) तथा द्विपदचतुष्पदप्रमाणातिक्रम : तेमां द्विपद एटले दासी, दास, मोर, हंस विगेरे. 25 चतुष्पद एटले हाथी, घोडा, भेंस विगेरे. अक्षरगमनिका पूर्वनी जेम ज. (5) तथा कुप्यप्रमाणातिक्रम: तेमां मुख्य एटले आसन, शयन, थाळी विगेरे वासणो, वाटको, लोखंड विगेरे सामग्रीसमूह. अने आना ग्रहणथी वस्त्र, कांबळी पण ग्रहण करवा. अक्षरगमनिका पूर्वनी जेम ज. ते क्षेत्रवास्तुप्रमाणातिक्रम विगेरेने आचरतो श्रावक पांचमां अणुव्रतमां अतिचार लगाडे छे. अहीं जीवघात विगेरे दोषो कहेवा. अतिचारसहित पांचमुं अणुव्रत कह्युं. आ साथे पांच अणुव्रतो कह्या. 30 76. अत्र च दोषा जीवघातादयो भणितव्याः Page #199 -------------------------------------------------------------------------- ________________ 188 वक आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) पञ्चमाणुव्रतम् इत्युक्तान्यणुव्रतानि । साम्प्रतमेतेषामेवाणुव्रतानां परिपालनाय भावनाभूतानि गुणव्रतान्यभिधीयन्ते-तानि पुनस्त्रीणि भवन्ति, तद्यथा-दिग्व्रतं उपभोगपरिभोगपरिमाणं अनर्थदण्डपरिवर्जनमिति, तत्राद्यगुणव्रतस्वरूपाभिधित्सयाऽऽह - दिसिवए तिविहे पन्नत्ते-उड्ढदिसिवए अहोदिसिवए तिरियदिसिवए, दिसिवयस्स 5 समणो0 इमे पञ्च0 तंजहा-उड्ढदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे खित्तवुड्डी सइअंतरद्धा 6 ॥ (सूत्रं ) अस्य व्याख्या-दिशो ह्यनेकप्रकाराः शास्त्रे वर्णिताः, तत्र सूर्योपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकास्तदनुक्रमेण द्रष्टव्याः, तत्र दिशां संबन्धि दिक्षु वा व्रतमेतावत्सु पूवादिदिग्विभागेषु मया गमनाद्यनुष्ठेयं न परत इत्येवंभूतं दिगव्रतं, एतच्चौघतः त्रिविधं प्रज्ञप्तं तीर्थकरगणधरैः, 10 तद्यथेत्युदाहरणोपन्यासार्थः, ऊर्ध्वा दिग् ऊर्ध्वदिग् तत्सम्बन्धि तस्यां वा व्रतं ऊर्ध्वदिग्व्रतं, एतावती दिगूर्ध्वं पर्वताद्यारोहणादवगाहनीया न परत इत्येवंभूतं इति भावना, अधो दिग् अधोदिक्तत्सम्बन्धि तस्यां वा व्रतं अधोदिग्व्रतं, एतावती दिगध इन्द्रकूपाद्यवतरणादवगाहनीया न परत इत्येवंभूतमिति हृदयं, तिर्यक् दिशस्तिर्यदिश:-पूर्वादिकास्तासां सम्बन्धि तासु वा व्रतं अवतरणिकाः हवे आ ज अणुव्रतोनुं परिपालन करवा माटे भावनाभूत एवा (= आत्मा 15 अणुव्रतथी भावित थाय ते माटे) गुणव्रतो कहेवाय छे. ते गुणव्रतो त्रण छे. ते आ प्रमाणे - दिव्रत, उपभोग-परिभोगपरिमाणव्रत, अने अनर्थदंडपंरिवर्जनव्रत. तेमां प्रथमगुणव्रतनुं स्वरूप कहेवानी इच्छाथी कहे छे ; सूत्रार्थ : टीकार्य प्रमाणे जाणवो. टीकार्य : शास्त्रमां दिशाओ अनेकप्रकारनी वर्णवेली छे. तेमां सूर्य जे बाजुथी उगे छे ते 20 पूर्वदिशा जाणवी. ते सिवायनी पूर्वदिशाथी डाबी बाजुना क्रमथी अग्नि विगेरे दिशाओ जाणवी. तेमां दिशाओ संबंधी व्रत ते अथवा दिशाओ विशे जे व्रत ते दिव्रत अर्थात "पूर्व विगेरेना आटला ज दिग्विभागोमां (अर्थात् पूर्वदिशाना आटला ज विभागमां = आटला ज किलोमिटर, ए ज प्रमाणे पश्चिम विगेरेमां पण आटला ज विभागमां) मारे गमन विगेरे करवुं पण वधारे आगळ गमन विगेरे करवुं नहीं." आवा प्रकारनुं जे व्रत ते दिव्रत. तीर्थकर-गणधरोए आ व्रत सामान्यथी 25 त्रण प्रकारे कह्युं छे - (1) ऊर्वेदि-ऊर्ध्व एवी जे दिशा ते ऊर्ध्वदिशा. तेना संबंधी के तेने विशे जे व्रत ते ऊर्ध्वदिव्रत, अर्थात "पर्वत विगेरे उपर चढवा द्वारा मारे ऊर्ध्वदिशामां आटलुं ज उपर चढवुं, वधारे नहीं" आवुं जे व्रत ते ऊर्ध्वदिव्रत. (2) अधोदिगू - अधोवर्सी जे दिशा ते अधोदिगु. तेना संबंधी के तेना विशे जे व्रत ते अधोदिव्रत. अर्थात् "इन्द्रकूप (A नामनो कूवो होवो जोइए एवुं लागे छे.) विगेरेमां उतरवाद्वारा 30 नीचे तरफ मारे आटलुं ज जवुं, वधारे नहीं." आवा प्रकारनुं जे व्रत ते अधोदिग्गत जाणवुं. (3) तिग्दिशा - ti7i एवी जे दिशाओ ते तिग्दिशाओ, अर्थात् पूर्व विगेरे दिशाओ. तेना संबंधी ते दिशाओने विशे जे व्रत ते तिग्दिशाव्रत, अर्थात् "पूर्व दिशा तरफ मारे आटलुं दूर जवुं, Page #200 -------------------------------------------------------------------------- ________________ दिव्रतना पांच अतिचारो ब्रक 189 तिर्यदिग्वतं, एतावती दिग् पूर्वेणावगाहनीया एतावती दक्षिणेनेत्यादि, न परत इत्येवंभूतमिति भावार्थः । अस्मिंश्च सत्यवगृहीतक्षेत्राद् बहिः स्थावरजङ्गमप्राणिगोचरो दण्डः परित्यक्तो भवतीति गुणः । इदमपि चातिचाररहितमनुपालनीयमतोऽस्यैवातिचारानभिधित्सुराह-'दिसिवयस्स समणो0' दिग्व्रतस्य उक्तरूपस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथाऊर्ध्वदिक्प्रमाणातिक्रमः यावत्प्रमाणं परिगृहीतं तस्यातिलङ्घनमित्यर्थः, एवमन्यत्रापि भावना 5 कार्या, अधोदिक्प्रमाणातिक्रमः, तिर्यग्दिक्प्रमाणातिक्रमः, क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिः इति-एकतो योजनशतपरिमाणमभिगृहीतमन्यतो दश योजनान्यभिगृहीतानि तस्यां दिशि समुपन्ने कार्ये योजनशतमध्यादपनीयान्यानि दश योजनानि तत्रैव स्वबुद्ध्या प्रक्षिपति, संवर्द्धयत्येकत इत्यर्थः, स्मृतेभ्रंश:-अन्तर्धानं स्मृत्यन्तर्धानं किं मया परिगृहीतं कया मर्यादया व्रतमित्येवमननुस्मरणमित्यर्थः, स्मृतिमूलं नियमानुष्ठानं, तभ्रंशे तु नियमत एव नियमभ्रंश इत्यतिचारः । एत्थ य समाचारी-u8 10 जं पमाणं गहितं तस्स उवरिं पव्वतसिहरे रुक्खे वा मक्कडो पक्खी वा सावयस्स वत्थं आभरणं दक्षिणदिशामां आटलुं जवुं विगेरे, एनाथी वधारे जवुं नहीं" एवुं जे व्रत ते तिष्यिव्रत. आवा प्रकारना दिशासंबंधी व्रतना ग्रहणथी नक्की करेला क्षेत्रथी बहारना क्षेत्रमां जे कई पण स्थावर, जंगमजीवो संबंधी आरंभ-समारंभ थाय छे तेनो त्याग करवानो लाभ प्राप्त थाय छे. आ पण व्रत अतिचार विना पालवानुं होय छे, तेथी आ व्रतना ज अतिचारोने कहेवानी 15 इच्छाथी कहे छे - "विविय..." श्रावके कहेवायेला स्वरूपवाळा एवा दिव्रतना आ पांच अतिचारो जाणवा, पण आचरवा नहीं. ते पांच अतिचारो आ प्रमाणे - (1) ऊर्वेदि...माणातिक्रम : ऊर्ध्वदिशासंबंधी जेटलुं प्रमाण ग्रहण कर्युं छे तेने ओळंगवुं. आ ज प्रमाणे बीजा अतिचारोमां पण विचारणा करी लेवी. (2) अधोदिष्पमाणातिक्रम. (3) तिर्यष्यिक्टमाणातिक्रम, (4) क्षेत्रवृद्धि : क्षेत्रनी वृद्धि करवी, अर्थात् एक दिशामां सो योजनप्रमाण ग्रहण करेलुं छे अने बीजी दिशामां 20 10 योजनप्रमाण ग्रहण करेलुं छे. हवे आ बीजी दिशामां 10 योजनथी बहारना क्षेत्रमां कोई काम आवी पडता प्रथम दिशासंबंधी 100 योजनमांथी बीजा 10योजन लईने पोतानी बुद्धिथी ज बीजी दिशाना 10 योजनमां उमेरे, अर्थात् बीजी दिशाना क्षेत्रने वधारे ते क्षेत्रवृद्धि जाणवी. (5) स्मृति-अंतर्धान : अहीं अंतर्धान एटले भ्रंश = भूली जवुं. स्मृतिनो भ्रंश ते मृतिअंतर्धान, अर्थात् कयुं व्रत कै मर्यादाथी ग्रहण कर्युं छे? ए भूली जवुं ते स्मृतिअंतर्धान. 25 खरेखर तो निमयनुं पालन स्मृतिथी ज थाय छे. (आशय ए ज छे के 100 कि.मि. नक्की कर्या बाद जो ते भूली जाय तो, 100 कि.मि.थी बहार न जाय तो पण अतिचार लागे.) अहीं सामाचारी आ प्रमाणे छे के - ऊर्ध्वदिशासंबंधी जे प्रमाण ग्रहण कर्युं छे ते प्रमाणथी उपर तरफ पर्वतना शिखरने विशे के वृक्षने विशे कोई वांदरो के पक्षी श्रावकनुं वस्त्र के आभूषण 77. अत्र च सामाचारी-ऊर्ध्वं यत् प्रमाणं गृहीतं तस्योपरि पर्वतशिखरे वृक्षे वा मर्कट: पक्षी वा श्रावकस्य 30 वस्त्रमाभरणं Page #201 -------------------------------------------------------------------------- ________________ 190 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) वा गेण्हितुं पमाणातिरेकं उवरि भूमि वच्चेज्जा, तत्थ से ण कप्पति गंतुं, जाधे तु पडितं अण्णेण वा आणितं ताधे कप्पति, इदं पुण अट्ठावयहेमकुडसम्मेयसुपतिठ्ठउज्जेंतचित्तकूडांजणगमंदरादिसु पव्वतेसु भवेज्जा, एवं अधेवि कूवियादिसु विभासा, तिरियं जं पमाणं गहितं तं तिविधेणवि करणेण णातिक्कमितव्वं, खेत्तवुड्डी सावगेणं ण कायव्वा, कथं ?, सो पुव्वेण भंडं गहाय गतो 5 जाव तं परिमाणं ततो परेण भंडं अग्घतित्तिकातुं अवरेण जाणि जोयणाणि पुव्वदिसाए संछुभति, एसा खेत्तवुड्डी से ण कप्पति कातुं, सिय त्ति वोलीणो होज्जा णियत्तियव्वं, विस्सरिते वा ण गंतव्वं, अण्णोवि ण विसज्जितव्वो, अणाणाए कोवि गतो होज्ज जं विसुमरियखेत्तगतेण लद्धं तं ण गेण्हेज्जत्ति । [ग्रं0 21000] उक्तं सातिचारं प्रथमं गुणवतं अधुना द्वितीयमुच्यते, तत्रेदं सूत्रं - 10 ग्रहण करीने प्रमाणथी उपरनी भूमिमां लई गयो होय तो श्रावकने ते लेवा जवुं कल्पतुं नथी. ज्यारे ते वस्त्र के आभूषण नीचे पडे के बीजो कोई लई आवे तो लेवुं कह्युं छे. आवो प्रसंग अष्टापद, हेमकुट, संमेतशिखर, सुप्रतिष्ठ, उज्जयंत, चित्रकूट, अंजनकगिरि मेरु विगेरे पर्वतोने विशे थवानी शक्यता छे. आ ज प्रमाणे अधोदिशामां पण नाना कूवा विगेरेमां विकल्पो समजी लेवा. तिच्छिदिशामां जे प्रमाण ग्रहण करेलुं छे ते प्रमाणने श्रावके मन-वचन-कायाथी ओळंगवुं 15 नही. क्षेत्रवृद्धि श्राप 42वी ना. वारीत ? श्राप पूर्वदिशामा पोतार्नु रियायवा नील्यो. पोते जेटलुं परिमाण ग्रहण कर्युं हतुं त्यां सुधी ते पहोंच्यो. हवे ते क्षेत्र पछीना क्षेत्रमां करियाण वेचाय तो घणुं मूल्य प्राप्त थाय एवा विचारथी पश्चिमदिशासंबंधी जे योजनो छे तेने पूर्वदिशामां नाखे. आने क्षेत्रवृद्धि कहेवाय छे. ते श्रावकने करवी कल्पती नथी. कदाच खबर न रही अने प्रमाण ओळंगाई गयुं. अने पछी खबर पडी तो त्यांथी ज पाछा फरवुं. अथवा केटलुं प्रमाण ग्रहण कर्युं 20 हतुं? ते जो भूलाई ज जाय तो श्रावके ते दिशामां जवुं नहीं. ए ज प्रमाणे बीजाने पण मोकलवो नहीं. तथा आज्ञा विना कोई त्यां गयुं होय अने तेणे जे प्राप्त कर्युं होय ते अथवा पोते भूलायेला क्षेत्रमां जईने कई प्राप्त कर्युं होय तो ते ग्रहण करे नहीं. अवतरणिका : अतिचारसहित प्रथम गुणव्रत कह्युं. हवे बीजुं कहेवाय छे. तेमां सूत्र आ प्रमाणे छे ; 25 78. वा गृहीत्वा प्रमाणातिरेकामुपरिभूमिं व्रजेत्, तत्र तस्य न कल्पते गन्तुं, यदा तु पतितं अन्येन वा आनीतं तदा कल्पते, इदं पुनरष्टापदहेमकुण्डसंमेतसुप्रतिष्ठोज्जयन्तचित्रकूटाञ्जनकमन्दरादिषु पर्वतेषु भवेत्, एवमधोऽपि कूपिकादिषु विभाषा, तिर्यग् यत् प्रमाणं गृहीतं तत् त्रिविधेनापि करणेन तन्नातिक्रान्तव्यं, क्षेत्रवृद्धिः श्रावकेण न कर्त्तव्या, कथं ?, स पूर्वस्यां भाण्डं गृहीत्वा गतो यावत्तत्प्रमाणं ततः परतो भाण्डमर्घतीतिकृत्वाऽपरस्यां यानि योजनानि (तानि) पूर्वस्यां दिशि क्षिपति, एषा क्षेत्रवृद्धिस्तस्य न 30 कल्पते कर्तुं, स्यादित्यतिक्रान्तो भवेत् निवर्तितव्यं, विस्मृते वा न गन्तव्यं, अन्योऽपि न विसर्जनीयः, अनाज्ञया कोऽपि यतो भवेत् यद्विस्मृतक्षेत्रे च गतेन लब्धं तन्न गृह्णीयात् इति । Page #202 -------------------------------------------------------------------------- ________________ उपभोगपरिभोगव्रतनुं स्वरूप * 191 उवभोगपरिभोगवाए दुविहे पत्ते तंजहा - भोअणओ कम्मओ अ । भोअणओ संमणोवा0 इमे पञ्च0 - सचित्ताहारे सचित्तपडिबद्धाहारे अप्पौलिओसहिभक्खणया दुप्पौलिओसहिभक्खणया तुच्छोसहिभ0 7 ॥ उपभुज्यत इत्युपभोगः, उपशब्दः सकृदर्थे वर्त्तते, सकृद्भोग उपभोगः - अशनपानादि, अथवान्तर्गोळ: 35मोश:-आहारवि, पशोत्रान्तर्वचन:, पमुइख्यत कृति परिओग:, परिशो- 5 'भ्यावृत्तौ वर्त्तते, पुनः पुनर्भोग: वस्त्रादेः परिभोग इति, अथवा बहिर्भोगः परिभोग वसनालङ्कारादेः, अत्र परिशब्दो बहिर्वाचक इति, एतद्विषयं व्रतं - उपभोगपरिभोगव्रतं, एतत् तीर्थकरगणधरैर्द्विविधं प्रज्ञप्तं, तद्यथेत्युदाहरणोपन्यासार्थः, भोजनतः कर्मतश्च तत्र भोजनत उत्सर्गेण निरवद्याहारभोजिना भवितव्यं, कर्मतोऽपि प्रायो निरवद्यकर्मानुष्ठानयुक्तेनेत्यक्षरार्थः । इह चेयं सामाचारी - 'भीयणतो सावगो उस्सग्गेण,फासुगं आहारं आहारेज्जा, तस्सासति अफासुगमवि सचित्तवज्जं, तस्स अस 10 अणंतकाय्बहुबीयगाणि परिहरितव्वाणि, इमं च अण्णं भोयणतो परिहरति- असणे अनंतकायं अल्लगमूलगादि मंसं च, पाणे मंसरसमज्जादि, खादिमे उदुंबरकाउंबरवडपिप्पलपिलंखुमादि, सूत्रार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थ : 'उपभोग' शब्दमां 'उप' शब्द 'एकवार' अर्थमां छे. तेथी जे एकवार भोगवाय ते उपभोग, अर्थात् अशनपान विगेरे. अथवा जे अंदर भोगवाय ते उपभोग अर्थात् आहार 15 विगेरे. अहीं 'उप' शब्द अंदरवाची जाणवो. 'परि' शब्द 'वारंवार' अर्थमां होवाथी वारंवार जे भोगवाय ते परिभोग, अर्थात् वस्रादिनो जे वारंवारनो भोग ते परिभोग. (अहीं 'परिमुख्यते रूति परिओ:' आवी व्युत्पत्तिथी वस्त्र विगेरे परिभोग जाणवा.) अथवा 'pari'zabda बाह्यवाची होवाथी वस्त्र, अलंकार विगेरेनो जे बाह्य भोग ते परिभोग. आ बंनेविषयक जे व्रत ते उपभोग-- परिभोगव्रत. 20 न आ व्रत तीर्थंकर--गणधरोए बे प्रकारनुं कह्युं छे - भोजनथी अने कर्मथी. तेमां भोजनथी उत्सर्गमार्गे श्रावके निरवघ आहार वापरवो जोइए. कर्मथी पण श्रावके निरवघकर्म करवुं जोइए. अहीं सामाचारी आ प्रमाणे जाणवी--भोजनथी श्रावक उत्सर्गमार्गे प्रासुक आहार (= पोतानी माटे बनावेलो न होय तेवो आहार)नुं भोजन करे. ते शक्य न होय तो अप्रासुक पण सचित्त विनानो आहार करे. ते शक्य न होय तो अनंतकाय, बहुबीजवाळा आहारनो त्याग करे. अने भोजनमां 25 बीजुं आ पण छोडे - अशनमां आदु, मूळा विगेरे अनंतकाय अने मांस, पाणीमां लोही, दारु विगेरे. खादिममां उदुंबर = उंबरानुं फळ, काकोदुंबर (उंबरानी ज एक जातिविशेष, तेनुं फळ), वड, पिपळो,प्लक्ष विगेरे. स्वादिममां मध विगेरेनो त्याग करे. = 79. भोजनतः श्रावक उत्सर्गेण प्रासुकमाहारमाहरेत्, तस्मिन्नसति अप्रासुकमपि सचित्तवर्जं, तस्मिन्नसति अनन्तकायबहुबीजकानि परिहर्त्तव्यानि, इदं चान्यत् भोजनतः परिहरति-अशनेऽनन्तकार्य आर्द्रकमूलकादि 30 मांसं च, पाने मांसरसमज्जादि, खाद्ये उदुम्बरकाकोन्दुकावटपिप्पलप्लक्षादि Page #203 -------------------------------------------------------------------------- ________________ 192 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) सादिमं मधुमादि, अचित्तं च आहारेयव्वं, जदा किर ण होज्ज अचित्तो तो उस्सग्गेण भत्तं पच्चक्खातितव्वं ण तरति ताधे अववाएण सचित्तं अणंतकायबहुबीयगवज्जं, कम्मतोऽवि अकम्मा ण तरति जीवितुं ताधे अच्चंतसावज्जाणि परिहरिज्जंति । इदमपि चातिचाररहितमनुपालनीयमित्यतस्तस्यैवातिचारानभिधित्सुराह-भोयणतो समणोवासएण' भोजनतो यवतमुक्तं तदाश्रित्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-सचित्ताहारः' चित्तं चेतना संज्ञानमुपयोगोपधानमिति पर्यायाः, सचित्तश्चासौ आहारश्चेति समासः, सचित्तो वा आहारो यस्य सचित्तमाहारयति इति वा मूलकन्दलीकन्दकाकादिसाधारणप्रत्येकतरुशरीराणि सचित्तानि सचित्तं च पृथिव्याद्याहारयतीति भावना । तथा सचित्तप्रतिबद्धाहारो यथा वृक्ष प्रतिबद्धो गुन्दादि पक्कफलानि वा । तथा अपक्वौषधभक्षणत्वमिदं प्रतीतं, सचित्तसंमिश्राहार इति 10 वा पाठान्तरं, सचित्तेन संमिश्र आहारः सचित्तसंमिश्राहारः, वल्ल्यादि पुष्पादि वा संमिश्र, तथा दष्पक्वौषधिभक्षणता दुष्पक्का:-अस्विन्ना इत्यर्थः तद्भक्षणता, तथा तुच्छौषधिभक्षणता तुच्छा हि श्रावके (उपरोक्त सर्व सावद्य आहारनो त्याग करवो जोइए.) अने तेना सिवायना निरवद्य अचित्त भोजन-पाणीनो आहार करवो जोइए. ज्यारे अचित्तवस्तुनी प्राप्ति थती न होय तो उत्सर्गथी श्रावके भोजननो ज त्याग करवो. जो तेमां समर्थ न होय तो अपवादे अनंतकाय अने 15 बहुबीजने छोडी सचित्त वापरे. कर्मथी पण जो श्रावक कोइपण धंधा-पाणी वगर जीवी शकातुं न होय त्यारे अत्यंत सावद्य धंधाओनो त्याग करे. आ गुणव्रत पण अतिचार विना पालवुं जोइए. आथी हवे तेना अतिचारोने कहेवानी इच्छाथी कहे छे - मोयतो.भोजनथी जे व्रत कह्युं तेने आश्रयीने श्रावके आ पांच अतिचारो जाणवा, पण आचरवा नहीं, ते पांच अतिचारो आ प्रमाणे छे - (1) सचित्त आहार : चित्त, चेतना, संज्ञान, उपयोग, 20 उपधान आ बधा समानार्थी शब्दो छे. सचित्त एवो जे आहार ते सचित्तावार एम समास करवो. अथवा सचित्त आहार छे जेनो ते अथवा जे सचित्तने वापरे छे ते सचित्ताहार, अर्थात् सचित्त एवा मूळ, कन्टली (= प्रत्येक वनस्पति छे त नीवारो) कंद, आदू विगेरे साधारण अने प्रत्येकवृक्षना शरीरोनो अने सचित्त एवा पृथ्वीकाय विगेरेनो जे आहार करे छे ते सचित्ताहार. (2) सचित्तप्रतिबद्धाहार : वृक्ष उपर लागेला गुंदा विगेरे अथवा (अचित्त थई गयेला) पाकेला फळ 25 ए सचित्त प्रतिबद्ध जाणवा तेनो जे आहार ते सचित्तप्रतिबद्धआहार. (3) अपक्वौषधिः एटले के जे अग्निवडे रंधायेलुं नथी ते. (औषधि = धान्य) तेनुं जे भक्षण ते अपक्वौषधिभक्षण. अथवा "सचित्तसंमिश्राहार' ए प्रमाणे पाठान्तर जाणवो. सचित्तथी संमिश्र आहार ते सचित्तसंमिश्रआहार, अर्थात् फूल, पांदडा वि. थी मिश्र. (4) दुष्पक्वौषधिः दुष्पक्व एटले जे बराबर रांधेलु नथी ते. तेनुं भक्षण ते दुष्पक्वौषधिभक्षण. (5) तुच्छौषधिभक्षणता : 30 80. स्वाद्ये मध्वादि, अचित्तं चाहर्त्तव्यं, यदा किल न भवेत् अचित्त उत्सर्गेण भक्तं प्रत्याख्यातव्यं न शक्नोति तदाऽपवादेन सचित्तं अनन्तकायबहुबीजकवर्जं, कर्मतोऽप्यकर्मा न शक्नोति जीवितुं तदाऽत्यन्तसावधानि परिहियन्ते । Page #204 -------------------------------------------------------------------------- ________________ कर्मने आश्रयीने उपभोग. व्रतना अतिचारो ज 193 असारा मुद्गफलीप्रभृतयः, अत्र हि महती विराधना अल्पा च तुष्टिः, बह्विभिरप्यैहिकोऽप्यपायः सम्भाव्यते । एत्थ् सिंगाखायकोदाहरणं-खेत्तरक्खगो सिंगातो खाति, राया णिग्गच्छति, मज्झण्हे पडिगतो, तधावि खायति, रण्णा कौएणं पोट्टे फालावितं केत्तियाओ खइताओ होज्जत्ति, णवरि फेणो अन्नं किंचि णत्थि, एवं भोजन इति गतं । / अधुना कर्मतो यत् व्रतमुक्तं तदप्यतिचाररहितमनुपालनीयं इत्यतोऽस्यातिचारानभिधित्सुराह- 5 कम्मओ णं समणोवा0 इमाइं पन्नरस कम्मादाणाई jA0, तंजहा-इंगालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे, दंतवाणिज्जे लक्खवाणिज्जे रसवाणिज्जे विसवाणिज्जे केसवाणिज्जे, जंतपीलणकम्मे निलंछणकम्मे दवग्गिदावणया सरदहतलायपरिसोसणया असईपोसणया यत्ति 7 ॥ (सूत्र) ... अस्या व्याख्या-कर्मतो यद् व्रतमुक्तं णमिति वाक्यालङ्कारे तदाश्रित्य श्रमणोपासकेनामूनि- 10 प्रस्तुतानि पञ्चदशेतिसङ्ख्या कर्मादानानीत्यल्पसावद्यजीवनोपायाभावेऽपि तेषामुत्कटज्ञानावरणीयादिकर्महेतुत्वादादानानि कर्मादानानि ज्ञातव्यानि न समाचरितव्यानि । तद्यथेत्यादि पूर्ववत्, तुच्छ एटले असार. (अर्थात् घणुं बधुं खावा छतां जेनाथी तृप्ति अल्प थाय ते.) मगफळी विगेरे. आवी वस्तुमां मोटी विराधना अने अल्पाशे तृप्ति थाय छे. वळी आवी तुच्छौषधि जो घणा बधा प्रमाणमां वपराय तो आलोकमां ज नुकसान संभवे छे. अहीं मगफळीने खानारनुं उदाहरण जाणवुं 15 - मगफळीना खेतरनुं रक्षण करवा एक पुरुषने राखवामां आव्यो. खेतरनुं रक्षण करनारो ते मगफळीने खाय छे. एकवार राजा त्यांथी पसार थयो. मगफळीओ खाता तेने जोयो. बपोरना समये ते राजा पाछो फर्यो. ते समये पण पेलाने मगफळीओ खाता जुए छे. तेथी राजाए पेलाए केटली मगफळीओ खाधी ए जोवाना कौतुकथी पेलानुं पेट फाडी नांख्युं. परंतु तेमां फीण सिवाय बीजुं कशुं ज नहोतुं. (आम आवी तुच्छौषधि वधारे खावाथी आलोकमां पण नुकशान थवानो संभव छे.) 20 आ प्रमाणे भोजनने आश्रयीने अतिचारो कह्या. ' अवतरणिका: हवे कर्मथी जे व्रत कह्युं ते पण अतिचारविना पालवुं जोईए. तेथी तेना अतिचारोने कहेवानी इच्छाथी कहे छे ; सूत्रार्थ : टीकार्य प्रमाणे जाणवो. - टीकार्थ : मूळमां '' शब्द वाक्यालंकारमां = वाक्यनी शोभा माटे छे. कर्मथी जे व्रत कह्युं 25 तेने आश्रयीने श्रावके आगळ कहेवाता पंदर कर्मादानो जाणवा पण आचरवा नहीं. आ पंदर कर्मो = धंधाओ जीवन जीववा माटेनो अल्प पापयुक्त उपाय न होवा छतां पण उग्र एवा ज्ञानावरणीयादि कर्मोने बांधवामां कारणभूत होवाथी आदान तरीके कहेवाय छे. ते पंदर कर्मादानो जाणवा योग्य छे पण आचरवा योग्य नथी. तथा... विगेरे सूत्र पूर्वनी जेम जाणवुं. तेमां अंगारकर्म : लाकडामांथी 81. अत्र शिम्बाखादक उदाहरणं-क्षेत्ररक्षकः शिम्बाः खादति, राजा निर्गच्छति, मध्याह्ने प्रतिगतः, तत्रापि 30 खादति, राज्ञा कौतुकेनोदरं पाटितं कियत्यः खादिता भवेयुरिति, नवरं फेनः, अन्यत्किमपि नास्ति । Page #205 -------------------------------------------------------------------------- ________________ 194 आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) अङ्गारकर्म-अङ्गारकरणविक्रयक्रिया, एवं वनशकटभाटकस्फोटना दन्तलाक्षारसविषकेशवाणिज्यं च यंत्रपीडननिल्लाञ्छनदवदापनसरोद्रहादिपरिशोषणासतीपोषणेष्वपि द्रष्टव्यमित्यक्षरार्थः । भावार्थस्त्वयं-इंगालकम्मं ति, इंगाले दहितुं विक्किणति, तत्थ छण्हं कायाणं वधो तं न कप्पति, वणकम्म-जो वणं किणति, पच्छा रुक्खे छिंदित्तुं मुल्लेण जीवति, एवं पणिगादि पडिसिद्धा 5 हवंति, साडीकम्म-सागडीयत्तणेण जीवति, तत्थ बंधवधाई दोसा, भाडीकम्म-सएण भंडोवक्खरेण भाडएण वहै परायगं, ण कप्पति, अण्णेसिं वा सगडं बलद्दे य देति, एवमादी कातुं णं कप्पति, फोडिकम्म-उड्डत्तणं हलेण वा भूमीफोडणं, दंतवाणिज्जं-पुचि चेव पुलिंदाणं मुल्लं देति दंते देज्जाहत्ति, पच्छा पुलिंदा हत्थी घातेंति, अचिरा स वाणियओ एहीत्तिकातुं, एवं धीवरगाणं कोलसा बनाववा अने वेचवा ते अंगारकर्म. आ ज प्रमाणे वन, शकट, भाटक, स्फोटना, दंत, 10 लाक्ष, रस, विष अने केशवाणिजय, यंत्रपीडन, निलंछन, दवदापन, सरोवर - प्रह विगेरेनुं पोषण, अने असतिना पोषणमां पण जाणी लेवुं. भावार्थ आ प्रमाणे - (1) अंगारकर्म: लाकडामांथी कोलसा बनावीने वेचे; तेमां पर्यायनी हिंसा होवाथी श्रावकने ते करवुं कल्पतुं नथी. (2) वनकर्म : जे जंगलोने खरीदे अने पछी तेमांना वृक्षोने छेदीने तेना वेचवाथी प्राप्त थतां मूल्यद्वारा पोतानी आजीविका चलावे. आ ज प्रमाणे पांदडां 15 विगेरेने छेदीने वेचवानो प्रतिषेध जाणवो. (3) शकटकर्म गाडाओ बनावीने वेचवाद्वारा आजीविका चलावे, आ रीते गाडा बनावीने वेचवामां खरीदनारो तेमां बळद विगेरेने बांधे, तेने मारे विगेरे दोषो जाणवा. (4) भाटीकर्म H (भाटी = भाडुं) पोताना गाडारूपी साधनद्वारा भाडुं लैने बीजानो माल-सामान लई जाय. श्रावकने आवुं करवुं कल्पतुं नथी. अथवा बीजाने पोतानुं गाडुं अने बळदो आपे. आवुं बधुं करवुं श्रावकने कल्पतुं नथी. 20 (5) स्कोटीकर्म : स्फोटी = उडुत्व अर्थात् कूवो, तळाव विगेरेनुं खोदवुं. अथवा हळवडे खेतर विगेरेनी भूमिने खोदवुं. (6) दंतवाणिज्य : जंगलना आदिवासीओने पहेलेथी ज पैसा आपीने कहे के "तमे मने हाथी विगेरेना दांतो (उपलक्षणथी चमरी विगेरे गायना वाळ, ए ज प्रमाणे कोइ प्राणीना नख, कोइना हाडकां, कोइनुं चामडुं विगेरे) आपजो." पाछळथी ते आदिवासीओ "वेपारी दांतो लेवा तरत आवशे एम विचारो हाथीओने मारी नांखे छे. आ ज प्रमाणे माछीमारोने शंखनुं 25 82. अङ्गारकर्मेति-अङ्गारान् दह्य विक्रीणाति तत्र षण्णां कायानां वधस्तन्न कल्पते, वनकर्म यो वनं क्रीणाति, पश्चाद्वक्षान् छित्त्वा मूल्येन जीवति, एवं पण्याद्याः प्रतिषिद्धा भवन्ति, शाकटिककर्मशाकटिकत्वेन जीवति, तत्र बन्धवधादिका दोषाः, भाटीकर्म-स्वकीयेन भाण्डोपस्करेण भाटकेन वहति परकीयं न कल्पते, अन्येभ्यो वा शकटं बलीवौ च ददाति, एवमादि कर्तुं न कल्पते, स्फोटिकर्म-उड्डत्वं हलेन वा भूमिस्फोटनं, दन्तवाणिज्यं-पूर्वमेव पुलिन्द्रेभ्यो मूल्यं ददाति, दन्तान् दद्यातेति, पश्चात् पुलिन्द्रा 30 हस्तिनो घातयन्ति अचिरात् स वणिक् आयास्यतीतिकृत्वा, एवं धीवराणां Page #206 -------------------------------------------------------------------------- ________________ पंदर कर्मादानोनुं स्वरूप * 195 'सइंखमुल्लं देंति, एवमादी ण कप्पति, पुव्वाणीतं किणति, लक्खवाणिज्जेऽवि एते चेव दोसातत्थ किमिया होंति, रसवाणिज्जं - कल्लवालत्तणं तत्थ सुरादिपाणे बहुदोसा मारणाक्कोसवधादी तम्हा ण कप्पति, विसवाणिज्जं विसविक्कयो से ण कप्पति, तेण बहूण जीवाण विराधणा, केसवाणिज्जं - दासीओ गहाय अण्णत्थ विक्किणति जत्थ अग्घंति, एत्थवि अगे दोसा परवसित्तादयो, जंतपीलणकम्मं - तेल्लियं जंतं उच्छुजन्तं चक्कादि तंपि ण कप्पति, णिल्लंछणकम्मं - 5 वद्धे गोणादि ण कप्पति, दवग्गिदावणताकम्मं - वणदवं देति छेत्तरक्खणणिमित्तं जधा उत्तरावहे पच्छा दड्ढे तरुणगं तणं उट्ठेति, तत्थ सत्ताणं सत्तसहस्साण वधो, स्र्ध्त्लाग्प्रिसोस्न्न्ताक्म्म्ण्मूल्य आपे. आ प्रमाणे करवुं कल्पतुं नथी. (अर्थात् आ रीते जंगलादिमां प्राणीओने आदिवासीओ द्वारा मरावीने तेमना अवयवो ग्रहण करी वेचवा श्रावकने कल्पता नथी. परंतु) जो पोताना कह्या वगर ज कोइए पहेलेथी ज दांत विगेरे वेचवा लाव्या होय तो ते खरीदवामां श्रावकने कोइ दोष नथी. 10 (7) लाक्षावेपार : लाक्षा = लाख. (देरासरना भंडारना ताला उपर कोइक स्थाने लाख लगाडवामां आवे छे.) लाखनो वेपार करवामां पण जीवहिंसा विगेरे दोषो थाय छे. लाखना रसमां कृमिजीवो होय छे. ते बधानी हिंसा थती होवाथी तेनो वेपार श्रावकने कल्पे नहीं. (8) रसवेपार : कल्यपाल = दारू वेचनार. (दारू वेचवानो धंधो ते रसवाणिज्य.) तेमां दारू विगेरे (आदिथी मध, माखण, चरबी विगेरे) पीवाथी. मारवुं, आक्रोश करवो, वध थवो विगेरे घणा दोषो होवाथी 15 श्रावकने आवो वेपार करवो जोइए नहीं. (9) विषवाणिज्य : झेर वेचवुं कल्पतुं नथी. झेरथी घणा जीवोनी विराधना थाय छे. (10) केशवाणिज्य : ज्यां घणुं मूल्य प्राप्त थतुं होय तेवा स्थाने दासीओने (उपलक्षणथी दास विगेरे तथा गाय विगेरे चतुष्पदोने) वेचवा ते केशवाणिज्य. अहीं पण परवश विगेरे घणा दोषो थाय छे. (11) यंत्रपीलनकर्म : तलने पीलवा माटेनुं यंत्र (= घाणी), शेरडीने पीलवानुं चक्र विगेरे 20 यंत्र (= कोलु) आ रीते यंत्रपीलननो वेपार पण श्रावकने ka2वो कल्पतो नथी. (12) निर्णांछनकर्म : सांढ विगेरेने वर्धित करवा = तेमना अमुक अंगोनो छेद करवो श्रावकने कल्पे नहीं. (13) दवाग्निदापनताकर्म : जेम उत्तरापथमां (देविशेषमां) पोताना खेतरनुं रक्षण करवा माटे (= नकामा घास विगेरे जे उग्या होय तेनो निकाल करवा माटे) खेतरने बाळे. जेथी पछीथी नवुं घास ऊगे (जे गायो विगेरेने चरवा काम आवे तेमज पोताना खेतरमां बीजो सारो पाक थाय.) अग्निथी 25 83. शङ्खमूल्यं ददाति, एवमादि न कल्पते, पूर्वानीतं क्रीणाति, लाक्षावाणिज्येऽपि एत एव दोषास्तत्र कृमयो भवन्ति, रसवाणिज्यं - कल्यपालत्वं तत्र सुरादिपाने बहवो दोषाः मारणाक्रोशवधादयस्तस्मान्न कल्पते, विषवाणिज्यं विषविक्रयस्तस्य न कल्पते, तेन बहूनां जीवानां विराधना, केशवाणिज्यं दासीगृहीत्वाऽन्यत्र विक्रीणाति यत्रार्घन्ति, अत्राप्यनेके दोषाः परवशित्वादयः, यन्त्रपीडनकर्म - तैलिकं यन्त्रं इक्षुयन्त्रं चक्रादि तदपि न कल्पते, निर्लाच्छनकर्म-वर्धयितुं गवादीन् न कल्पते, दवाग्निदापनताकर्म वनदवं ददाति 30 क्षेत्ररक्षणनिमित्तं यथोत्तरापथे, पश्चात् दग्धे तरुणं तृणमुत्तिष्ठते, तत्र सत्त्वानां शतसहस्त्राणां वधः, सरोहूदतटाकपरिशोषणताकर्म Page #207 -------------------------------------------------------------------------- ________________ 196 में आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) सरदहतलागादीणि सोसेति पच्छा वाविज्जंति, एवं ण कप्पति, असदीपोसणताकम्म-असतीओ पोसेति जधा गोल्लविसए जोणीपोसगा दासीओ पोसंति तासिं भाडि गेण्हेंति, प्रदर्शनं चैतद् बहुसावद्यानां कर्मणां एवंजातीयानां, न पुनः परिगणनमिति भावार्थः । .. उक्तं सातिचारं द्वितीयं गुणवतं, साम्प्रतं तृतीयमाह - 5 अणत्थदंडे चंउव्विहे, पन्नत्ते, तंजहा-अवज्झाणायरिए पमायायरिए हिंसप्पयाणे पावकम्मोवएसे, अणत्थदंडवेरमणस्स समणोवा0 इमे पञ्च0 तंजहा-कंदप्पे कुक्कुइए मोहरिए संजुत्ताहिगरणे उवभोगपरिभोगाइरेगे 8 ॥ (सूत्रम्) __ अस्य व्याख्या-अनर्थदण्डशब्दार्थः-अर्थः-प्रयोजनं, गृहस्थस्य क्षेत्रवास्तुधनशरीरपरिजनादिविषयं तदर्थ आरम्भो-भूतोपमर्दोऽर्थदण्डः, दण्डो निग्रहो यातना विनाश इति पर्यायाः, अर्थेन10 प्रयोजनेन दण्डोऽर्थदण्डः स चैष भूतविषयः उपमर्दनलक्षणो दण्डः क्षेत्रादिप्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, तद्विपरीतोऽनर्थदण्डः-प्रयोजननिरपेक्षः, अनर्थः अप्रयोजनमनुपयोगो निष्कारणतेति पर्यायाः, विनैव कारणेन भूतानि दण्डयति सः, तथा कुठारेण प्रहृष्टस्तरुस्कन्धशाखादिषु प्रहरति बाळवामां लाखो जीवोनी हिंसा थवाथी श्रावकने आवुं करवुं कल्पतुं नथी. (14) सरोवर, हृद, तळावपरिशोषणताकर्म : सरोवर, हृद, तळाव विगेरेमांथी पोताना खेतरमां वाववा माटे पाणीने 15 खेंचवाद्वारा सरोवरादि शोषे. अथवा सरोवरादिना पाणीने शोषीने त्यां ज वावणी करे. आवुं करवुं श्रावकने कह्युं नहीं. (15) असतिपोषणताकर्म : असतिओ = दु:शील स्त्रीओनुं पोषण करे. जेम के, गोलनामना देशविशेषमां योनिपोषको (= स्त्री विगेरेनुं पोषण करनारी व्यक्तिओ) दासीओनुं पोषण करे छे अने तेओनुं भाडुं ग्रहण करे छे. आ पंदरप्रकारो मात्र देखाड्या छे बाकी आना जेवा बहुसावद्य बीजा पण कर्मो उपलक्षणथी समजी लेवा. एनी अहीं गणना करी नथी. 20 अवतरणिका : अतिचारसहित बीजुं गुणव्रत कह्युं. हवे त्रीजुं कहे छे के सूत्रार्थ : टीकार्य प्रमाणे जाणवो. टीकार्थ अनर्थदंडशब्दनो अर्थ आ प्रमाणे जाणवो. तेमां गृहस्थनुं क्षेत्र, वास्तु, धन, शरीर, परिजन विगेरे संबंधी जे प्रयोजन ते अर्थ जाणवो अने जीवोनो जे नाश ते दंड. अहीं दंड, निग्रह, यातना, विनाश आ बधा पर्यायवाची शब्दो छे. कोई प्रयोजनने कारणे थतो जे दंड ते अर्थदंड. अने 25 अहीं ते दंड जीवोना नाशरूप जाणवो. टूंकमां क्षेत्र विगेरेना प्रयोजननी अपेक्षा राखीने करातो जीवोनो नाश ते अर्थदंड कहेवाय छे. तेनाथी विपरीत = जे प्रयोजनथी निरपेक्ष छे ते अनर्थदंड छे. अहीं अनर्थ, अप्रयोजन, अनुपयोग, निष्कारणता आ बधा पर्यायवाची शब्दो जाणवा. टूंकमां कोइपण कारण विना जेमां जीवोनो नाश थाय छे ते अनर्थदंड कहेवाय छे. हृष्ट-पृष्ट व्यक्ति कुहाडीथी संकल्पपूर्वक वृक्षना थड, शाखा विगेरे उपर प्रहार करे अने काचिंडो, कीडी विगेरेने मारी 30 84. सरोहूदतटाकादीन् शोचयति, पश्चादुप्यन्ते, एवं न कल्पते, असतीपोषणताकर्म-असतीः पोषयति तथा गौडविषये योनिपोषका दास्यः पोषयन्ति तासां भाटिं गृह्णन्ति । Page #208 -------------------------------------------------------------------------- ________________ अनर्थदंडनुं स्वरूप * 197 कृकलासपिपीलिकादीन् व्यापादयति कृतसङ्कल्पः, न च तद्व्यापादने किञ्चिदतिशयोपकारि प्रयोजनं येन विना गार्हस्थ्यं प्रतिपालयितुं न शक्यते, सोऽयमनर्थदण्डः चतुर्विधः प्रज्ञप्तः, तद्यथा----अपध्यानाचरित' इति अपध्यानेनाचरितः अपध्यानाचरितः समासः, अप्रशस्तं ध्यानं अपध्यानं, इह देवदत्तश्रावककोङ्कणकसाधुप्रभृतयो ज्ञापकं, 'प्रमादाचरितः' प्रमादेनाचरित इति विग्रहः, प्रमादस्तु मद्यादिः पञ्चधा, तथा चोक्तम् - "मज्जं विसयकसाया विकथा णिद्दा य पंचमी 5 भणिया" अनर्थदण्डत्वं चास्योक्तशब्दार्थद्वारेण स्वबुद्ध्या भावनीयं, 'हिंसाप्रदानं' इह हिंसाहेतुत्वादायुधानलविषादयो हिंसोच्यते, कारणे कार्योपचारात्, तेषां प्रदानमन्यस्मै क्रोधाभिभूतायानभिभूताय वा न कल्पते, प्रदाने त्वनर्थदण्ड इति, 'पापकर्मोपदेशः ' पातयति नरकादाविति पापं तत्प्रधानं कर्म पापकर्म तस्योपदेश इति समासः, यथा - कृष्यादि कुरुत, तथा चोक्तं- "छिंत्ताणि कसध गोणे दमेध इच्चादि सावगजणस्स । णो कप्पति उवदिसिउं जाणियजिणवयणसारस्स ॥ 1 ॥ " 10 इदमतिचाररहितमनुपालनीयमित्यतोऽस्यैवातिचाराभिधित्सयाऽऽह-' अणदुदंडे ऽत्यादि, अनर्थदण्डविरमणस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा - कन्दर्पः - कामः नांखे. ते जीवोने मारवामां कोइ विशिष्ट प्रकारनो फायदो थाय एवुं कोइ प्रयोजन सरतुं नथी के जेना विना गृहस्थपणुं पालवुं शक्य न थाय. आवा प्रकारनी जीवहिंसाने अनर्थदंड कहेवाय छे. तीर्थंकर-गणधरोए आ अनर्थदंड चार प्रकारनो कह्यो छे. ते आ प्रमाणे (1) 15 * अपध्यानाचरित H जे अपध्यानथी आचरेलो होय. अप्रशस्त एवुं जे ध्यान ते अपध्यान. अहीं देवदत्तश्रावक, कोंकणक साधु विगेरे दष्टान्त जाणवा. (देवदत्तश्रावकनुं दृष्टान्त ख्यालमां नथी अने कोंणक साधुनुं दृष्टान्त भा. 5 पृ. 268 मां छे.) (2) प्रमादाचरित : प्रमादने कारणे थयेल. अहीं मघ विगेरे पांच प्रकारना प्रमाद जाणवा. कह्युं छे - "दारू, विषय, कषाय, विकथा अने पांचमो प्रमाद निद्रा छे. / 1 / / ' आ प्रमादोनुं अनर्थदंडपणुं पूर्वे कहेवायेल शब्दार्थ प्रमाणे पोतानी 20 बुद्धिथी विचारी लेवुं. (आनुं विशेषवर्णन योगशास्त्र-3जो प्रकाश गा. 78 विगेरेमांथी जाणवुं.) (3) हिंसाप्रदान : अहीं शस्त्र, अग्नि, विष विगेरे हिंसानुं कारण होवाथी कारणमां कार्यनो उपचार करता शस्रादि ज हिंसा कहेवाय छे. क्रोधथी युक्त के अयुक्त एवा बीजाने आ शस्त्र विगेरे आपवा श्रावकने कल्पता नथी. आपे तो अनर्थदंडनो दोष लागे. (4) पापकर्मोपदेश : जे आत्माने नरकादिमां पाडे छे ते पाप. पापनी मुख्यता छे जेमां तेवुं कर्म ते पापकर्म. तेनो जे उपदेश ते पापकर्मोपदेश ए प्रमाणे समास जाणवो. जेम के - "तमे खेती विगेरे करो." कह्युं छे - "खेतरने खेड, बळदोनुं दमन कर विगेरे उपदेश जिनवचनना रहस्यने जाणनार श्रावकने Apavo yogya Hell. 11911" 25 _66 - - A गुणव्रत अतिचार विना पालवुं जोइए. तेथी तेना ज अतिचारोने कहेवानी इच्छाथी कहे छे - 'अद्रुदंड....' विगेरे. श्रावके अनर्थदंडविरतिना आ पांच अतिचारो जाणवा, पण आचरवा 30 नहीं. ते आ प्रमाणे - (1) कंदर्प : कंदर्प एटले कामविकार. तेना कारणभूत एवो विशिष्ट 85. क्षेत्राणि कृष गा दमय इत्यादि श्रावकजनस्य । न कल्पते उपदेष्टुं ज्ञातजिनवचनसारस्य ॥ 1 ॥ Page #209 -------------------------------------------------------------------------- ________________ 198 ज आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7). तद्धेतुर्विशिष्टो वाक्प्रयोगः कन्दर्प उच्यते, रागोद्रेकात् प्रहासमिश्रो मोहोद्दीपको नर्मेति भावः । इह सामाचारी-सावगस्स अट्टहासो न वद्दति, जति णाम हसियव्वं तो ईसिं चेव विहसितव्वंति । कौकुच्यं-कुत्सितसंकोचनादिक्रियायुक्तः कुचः कुकुचः तद्भावः कौकुच्यं-अनेकप्रकारा मुखनयनोष्ठकरचरणभूविकारपूर्विका परिहासादिजनिका भाण्डादीनामिव विडम्बनक्रियेत्यर्थः । एत्थ सामायारी-तारिसगाणि भासितुं ण कप्पति जारिसेहिं लोगस्स हासो उप्पज्जति, एवं गतीए ठाणेण वा ठातितुन्ति । मौखर्यं-धाष्र्यप्रायमसत्यासम्बद्धप्रलापित्वमुच्यते, मुहेण वा अरिमाणेति, जधा कुमारामच्चेणं सो चारभडओ विसज्जितो, रण्णा णिवेदितं, ताए जीविकाए वित्ति दिण्णा, अण्णता रुद्वेण मारितो कुमारामच्चो । संयुक्ताधिकरणं-अधिक्रियते नरकादिष्वनेनेत्यधिकरणं वास्युदूखलशिलापुत्रकगोधूमयन्त्रकादि संयुक्तं अर्थक्रियाकरणयोग्यं संयुक्तं च तदधिकरणं चेति 10 वाणीप्रयोग कंदर्प कहेवाय छे. प्रबळ एवा रागथी मोहने उत्पन्न करनारी हास्यमिश्रित ठठ्ठा मश्करी ए कंदर्प जाणवो. अहीं सामाचारी आ प्रमाणे के - श्रावकने जोर-जोरथी हसवुं योग्य नथी. जो कदाच हसवुं पडे तो स्मित करे. (2) कोकुच्य : खराब रीते संकोचन विगेरे क्रियाथी युक्त कुच (= क्रियाविशेष) ते कुकुच तेनो जे भाव ते कीकु अर्थात् मों, आंख, होठ, हाथ, पग, भ्रमरनुं संकोचन विगेरे भांड (विदूषक) 15 विगेरेनी जेम एवी रीते करे छे जेथी सामेवाळाने हसवुं आवे विगेरे थाय. आम, शरीरना अवयवोनी अनेक प्रकारनी संकोचन विगेरे क्रिया कौकुच्य कहेवाय छे. अहीं सामाचारी-श्रावके तेवा प्रकारनुं बोलवुं न जोइए के ए रीते चालवुं, ऊभा रहेवुं, बेसवुं विगेरे न करवुं जोइए के जेथी लोकोने हसवुं आवे. (3) मौखर्य : धृष्टतापूर्वकना असत्य, असंबद्ध वचनो बोलवा ते मौखर्य कहेवाय छे. अथवा 20 मुखथी = एवा प्रकारना वचनोथी शत्रुओ ऊभा करे. जेम के (दृष्टान्त चूर्णि अने टीप्पणीना आधारे लखाय छे -) कोईक राजाने अन्यगाममां झडपथी जई शके एवा पुरुषनी जरूर पडी. तेथी राजाए मंत्रीने पूछ्युं के "शीघ्रगतिवाळो पुरुष आपणा राज्यमां कोण छे ?" मंत्रीए एक शूरवीर एवा सैनिकनुं नाम आप्युं. ते सैनिक जवा तैयार नहोतो छतां पण पराणे ते सैनिकने रवाना कर्यो. (A रीते मंत्रीए पोताना मुखथी सैनिकने शत्रु बनाव्यो.) सैनिक "मने मंत्रीए पराणे आ काममां जोड्यो 25 छे एम विचारी मंत्री उपर द्वेष पाम्यो. परिणामे एकवार तक मळता सैनिके मंत्रीने मारी नांख्यो. (4) संयुक्ताधिकरण : जेनावडे आत्मा नरकादिनो अधिकारी बनावाय छे ते अधिकरण. ते अधिकरण तरीके वासी (लाकडां छोडलानुं शस्त्र), खांडणी, औषध विगेरे वाटवानो पथ्थर, घंटी विगेरे जाणवा. संयुक्त एटले अर्थक्रियाने = कुहाडी विगेरेनुं जे कार्य होय ते कार्य करवाने योग्य. 86. श्रावकस्याट्टहासो न वर्त्तते, यदि नाम हसितव्यं तर्हि ईषदेव विहसितव्यमिति । अत्र सामाचारी-तादंशि 30 भाषितुं न कल्पते yaadRshailoksy हास्यमुत्पद्यते, एवं गत्या स्थानेन वा स्थातुमिति मुखेन वाऽरिमानयति, यथा कुमारामात्येन स चारभटो विसृष्टः, राज्ञो निवेदितं, तया जीविकया वृत्तिर्दत्ता, अन्यदा रुष्टेन मारितः कुमारामात्यः । Page #210 -------------------------------------------------------------------------- ________________ अनर्थदंडव्रतना अतिचारो 199 समासः । एत्थ समाचारी-सावगेण संजुत्ताणि चेव सगडादीनि न धरेतव्वाणि, एवं वासीपरसुमादिसु विभासा । 'उपभोगपरिभोगातिरेक' इति उपभोगपरिभोगशब्दार्थो निरूपित एव तदतिरेकः । एत्थवि सामायारी-उवभोगातिरित्तं जदि तेल्लामलए बहुए गेण्हति ततो बहुगा ण्हायगा वच्चंति तस्स लोलियाए, अण्हेवि अण्हायगा प्रहायंति, एत्थ पूतरगाआउक्कायवधो, एवं पुष्फतंबोलमादिविभासा, एवं ण वमृति, का विधी सावगस्स उवभोगे पहाणे ?, घरे पहायव्वं णत्थि ताधे 5 तेल्लामलएहिं सीसं घंसित्ता सव्वे साडेतूणं ताहे तडागाईतडे निविट्ठो अंजलिहि ण्हाति, एवं जेसु य पुप्फेसु पुष्फकुंथुताणि ताणि परिहरति । ____उक्तं सातिचारं तृतीयगुणवतं, व्याख्यातानि गुणव्रतानि, अधुना शिक्षापदव्रतानि उच्यन्ते, संयुक्त एवुं अधिकरण ते संयुक्ताधिकरण एम समास जाणवो. अहीं सामाचारी-श्रावके गाडा विगेरे संयुक्त (= बळदो जोडीने तैयार) राखवा न जोइए. आ ज प्रमाणे वासी, कुहाडो विगेरे 10 तैयार करीने राखवा नहीं (जेम के, कुहाडो होय तो तेने हाथो संयुक्त करीने न राखे अथवा धार बुठ्ठी होय तो तीक्ष्ण करीने न राखे विगेरे.) (5) उपभोग-परिभोग-अतिरेक : उपभोग-परिभोग शब्दोनो अर्थ पूर्वे जणावी ज दीधो छे. तेनो जे अतिरेक ते उपभोगपरिभोगातिरेक. अहीं सामाचारी - उपभोगातिरेकपणुं आ प्रमाणे के जो श्रावक तळावे स्नान करवा जाय त्यारे साथे तेल, आमळा वधु प्रमाणमां ग्रहण 15 करे तो त्यां तेनी लालचथी घणा बधा लोको स्नान करवा आवे. तथा स्नान न करवानी इच्छावाळा बीजा पण त्यां तेल-आमळानी लालचथी स्नान करे. तेथी पाणीमां रहेला पोरा विगेरे अने अप्लायजीवोनी हिंसा थाय छे. आ ज प्रमाणे पुष्प, तंबोल विगेरेमां पण समजी लेवुं. उपभोगनी वस्तुओ वधारे राखवी श्रावकने कल्पती नथी. शंका : स्नानरूप उपभोगमां श्रावकने कई विधि जाणवी ? - प्रथम श्रावके पोताना घरमां ज स्नान करवुं जोइए. जो ए शक्य न होय तो तेल- 20 आमळावडे पोतानुं मस्तक घसीने ते बधुं त्यां ज खंखेरीने पछी तळाव विगेरेना किनारे बेसी अंजलिवडे स्नान करे. आ ज प्रमाणे जे पुष्पोमां पुष्पना कुंथवा जीवो होय ते पुष्पो छोडी दे. अवतरणिका : अतिचारसहित त्रीजुं गुणव्रत कह्युं. ते साथे गुणव्रतोनुं व्याख्यान पूर्ण थयुं. हवे शिक्षापदव्रतो कहेवाय छे. (शिक्षा - अभ्यास, ते माटेना जे पदो = स्थानो ते शिक्षापदो. ते रूप जे व्रत ते शिक्षापदव्रत. अणुव्रतो अने गुणव्रतो एकवार ग्रहण करवाना होय छे, जयारे आ 25 शिक्षापदव्रतोनो वारंवार अभ्यास करवानो hoya che. mATe teone शिक्षापद कहेवाय छे.) ते चार 87: अत्र सामाचारी श्रावकेण संयुक्तानि शकटादीनि न धारणीयानि, एवं वासीपर्वादिषु विभाषा । अत्रापि सामाचारी-उपभोगातिरिक्तं यदि तैलामलकादीनि बहूनि गृह्णाति ततो बहवः स्नानकारका व्रजन्ति तस्य लौल्येन, अन्येऽस्त्रायका अपि स्नान्ति, अत्र पूतरकाद्यप्कायवधः, एवं पुष्पतांबूलादिविभाषा, एवं न वर्त्तते, को विधिः श्रावकस्योपभोगे स्नाने ? गृहे स्नातव्यं नास्ति तदा तैलामलकैः शीर्षं घृष्ट्वा सर्वाणि 30 शाटयित्वा ततस्तडाकादीनां तटे निवेश्याञ्जलिभिः स्नाति, एवं येषु पुष्पेषु पुष्पकुन्थवस्तानि परिहरति । * 'आय' - पूर्वमुद्रिते प्रत्य0 घा Page #211 -------------------------------------------------------------------------- ________________ 200 ज आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7). तानि च चत्वारि भवन्ति, तद्यथा-सामायिकं देशावकाशिकं पौषधोपवासः अतिथिसंविभागश्चेति, तत्राद्यशिक्षापदव्रतप्रतिपादनायाह - सामाइअं नाम सावज्जजोगपरिवज्जणं निरवज्जजोगपडिसेवणं च । सिक्खा दुविहा गाहा उववायठिई गई कसाया य । बंधंता वेयंता पडिवज्जाइक्कमे 5 पंच ॥ 1 ॥ सामाइअंमि उ कए समणो इव सावओ हवै जम्हा । एएण कारणेणं बहुसो सामाइयं कुज्जा ॥ 2 ॥ सव्वंति भाणिऊणं विरई खलु जस्स सव्विया नत्थि । सो सव्वविरैवाई चुक्कै देसं च सव्वं च ॥ 3 ॥ सामाइयस्स समणो0 इमे पञ्च0, तंजहामणदुप्पणिहाणे वैदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सइअकरणया सामाइयस्स मावदियस राया 2 ॥ (सूत्रम्) | समो-रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः, समस्यायः समायः, समो हि प्रतिक्षणमपूर्वैर्ज्ञानदर्शनचरणपर्यायनिरुपमसुखहेतुभिरधःकृतचिन्तामणिकल्पद्रुमोपमैर्युज्यते, स एव समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकं समाय एव वा सामायिकं, नामशब्दोऽलङ्कारार्थः, अवयं-गर्हितं पापं, सहावद्येन सावद्यः योगो-व्यापारः कायिकादिस्तस्य परिवर्जनं-परित्यागः कालावधिनेति गम्यते, तत्र मा भूत् सावद्ययोगपरिवर्जन15 मात्रमपापव्यापारासेवनशून्यं सामायिकमित्यत आह-निरवद्ययोगप्रतिसेवनं चेति, अत्र सावधयोग छे - (1) सामायिक, (2) दशावकाशिक, (3) पौषधोपवास, अने (4) अतिथिसंविभाग. तेमां प्रथम शिक्षापदव्रतनुं प्रतिपादन करवा माटे कहे छे ; सूत्रार्थ : टीकार्य प्रमाणे जाणवो. टीकार्य : राग-द्वेष विनानो जे जीव बीजा बधा जीवोने पोतानी जेम जुए छे (अर्थात् जेम 20 पोताने दु:ख गमतुं नथी, सुख गमे छे, तेम बीजा जीवोने पण दु:ख गमतु नथी sukha game che ema je jue che,) te sama कहेवाय छे. आय, लाभ, प्राप्ति आ त्रणे पर्यायवाची शब्दो जाणवा. तेथी समनो जे आय=प्राप्ति ते समाय. (शुं समनी प्राप्ति थाय? हा, ते आ प्रमाणे -) निरूपमसुखना कारणभूत अने चिंतामणि तथा कल्पवृक्षनी उपमा पण जेनी सामे ओछी पडे छे एवा नवा-नवा ज्ञान-दर्शनचारित्रना पर्यायोद्वारा दरेक क्षणे समनी प्राप्ति थाय छे. ते समाय ज जे क्रियानुष्ठाननुं 25 प्रयोजन छे ते क्रियानुष्ठान सामायिक कहेवाय छे. अथवा समाय ए ज सामायिक. मूळमां "नाम" शब्द शोभा माटे जाणवो. अवद्य एटले गह पामेलुं = निंद्य पाप. अवद्य साथे जे होय ते सावद्य. योग एटले कायिक विगेरे व्यापार. आ सावद्य एवा योगनो जे अमुक काळ सुधी त्याग ते सावद्ययोगपरिवर्जन. तेमां सामायिक ए निरवद्य एवा योगना आसेवन विनानुं मात्र सावद्ययोगना त्यागरूप न थाओ ते माटे 30 कहे छे - (सामायिक सावद्ययोगना त्यागरूप) अने निरवद्ययोगना प्रतिसेवनरूप छे. अहीं श्रावके सावघयोगना त्यागनी जेम निरवद्ययोगना प्रतिसेवनमां पण रोजे रोज यत्न करवो जोईए एवुं Page #212 -------------------------------------------------------------------------- ________________ सामायिकनी विधि 201 परिवर्जनवनिरवद्ययोगप्रतिसेवनेऽप्यहर्निशं यत्नः कार्य इति दर्शनार्थं चशब्दः परिवर्जनप्रतिसेवनक्रियाद्वयस्य तुल्यकक्षतोद्भावनार्थः । एत्थ पुण सामाचारी-सामाइयं सावएण कथं कायव्वंति ?, इह सावगो दुविधो-इड्डीपत्तो अणिड्डिपत्तो य, जो सो अणिड्डिपत्तो सो चेतियघरे साधुसमीपे वा घरे वा पोसधसालाए वा जत्थ वा विसमति अच्छति वा निव्वावारो सव्वत्थ करेति तत्थ, चउसु ठाणेसु णियमा कायव्वं-चेतियघरे साधुमूले पोषधसालाए घरे आवासगं करेंतोत्ति, तत्थ जति 5 साधुसगासे करेति तत्थ का विधी ?, जति परं परभयं नत्थि जतिवि य केणै समं विवादो णत्थि जति कस्सइ ण धरेइ मा तेण अंछवियछियं कज्जिहिति, जति य धारणगं ?ण न गेण्हति मा भज्जिहित्ति, जति वावारं ण वातारेति, ताधे घरे चेव सामायिकं कातूणं वच्चति, पंचसमिओ तिगुत्तो ईरियाउवजुत्ते जहा साहू भासाए सावज्जं परिहरंतो एसणाए कटुं लेटुं वा पडिलेहिउं पाडवा माटे 'च' 206 त्या अने प्रतिसेवन बने यानी तुल्यता प्राट 421 ॥ भाटे सापेको छ. 10 अहीं वळी सामाचारी आ प्रमाणे छे - श्रावके सामायिक केवी रीते करवुं जोईए ? ते कहे छे के श्रावक बे प्रकारना छे - ऋद्धिमान अने ऋद्धि विनाना. तेमां जे ते ऋद्धि विनानो श्रावक छे ते चैत्यघरमां, साधु पासे, घरमां, पौषधशाळामां के ज्यां पोते व्यापार विनानो थयेलो शांतिथी आराम करतो होय के रहेतो होय त्यां बधे सामायिक करे, परंतु मुख्यतया चैत्यघर, साधुपासे, पौषधशाळा अने घर एम जो आ चार स्थानोमां आवश्यक करतो होय त्यारे नियमथी करवुं. 15 जो साधु पासे करतो होय तो त्यां कई विधि छे? ते कहे छे - जो कोई परनो = शत्रु विगेरेनो भय न होय, के कोइनी साथे विवाद नथी के कोईनुं देवुं माथे नथी, कारण के जो भय, विवाद हशे तो सामेवाळा साथे बाथा-बाथी न थै जाय, अने जो माथे देवुं होय तो साधु पासे जती वखते रस्तामां क्यांय लेणदार मळे अने ते सामायिकनो भंग न करे ते माटे घरेथी सामायिक ग्रहण न करे. परंतु जो आवुं कई नथी अर्थात् भय, विवाद के देवुं नथी, के रस्तामां जती वेळाए कोई व्यापार 20 पण करवानो नथी. तो ते श्रावक घरेथी सामायिक लईने साधु पासे जाय. जती वेळाए ते श्रावक पांच समिति अने त्रण गुप्तिथी युक्त थैने जाय. ते आ प्रमाणे - साधुनी जेम इर्षामां बराबर उपयुक्त, भाषाथी सावघनो त्याग करतो, एषणा समितिमां काइ के माटीना ढेफा विगेरेनी जरूर होय तो तेना 88. अंत्र पुनः सामाचारी सामायिकं श्रावकेण कथं कर्त्तव्यमिति ?, इह श्रावको द्विविधःऋद्धिप्राप्तोऽनृद्धिप्राप्तश्च, यः सोऽनृद्धिप्राप्तः स चैत्यगृहे साधुसमीपे वा गृहे वा पौषधशालायां वा यत्र वा 25 विश्राम्यति तिष्ठति वा निर्व्यापारः सर्वत्र करोति तत्र, चतुषु स्थानेषु नियमात् कर्त्तव्यं-चैत्यगृहे साधुमूले पौषधशालायां गृहे वाऽऽवश्यकं कुर्वन्निति, तत्र यदि साधुसकाशे करोति तत्र को विधिः ?-यदि परं परभयं नास्ति यदि च केनापि सार्धं विवादो नास्ति यदि कस्मैचिन्न धारयति मा तेनाकर्षविकर्षं भूदिति, यदि चाधमर्णं दृष्ट्वा न गृह्णाति मा भङ्गक्ष्यतीति, यदि व्यापारं न करोति, तदा गृह एव सामायिकं कृत्वा व्रजति, पञ्चसमितस्त्रिगुप्त ईर्याधुपयुक्तो यथा साधुः भाषायां सावद्यं परिहरन् एषणायां काष्ठं लेष्टुं वा 30 प्रतिलिख्य Page #213 -------------------------------------------------------------------------- ________________ 202 आ आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) मज्जेत्तुं एवं आदाणणिक्खेवणे खेलसिंघाणे ण विगिंचति, विगिंचंतो वा पडिलेहेति य पमज्जति य, जत्थ चिट्ठति तत्थवि गुत्तिणिरोधं करेति । एताए विधीए गत्ता तिविधेण णमित्तु साधुणो पच्छा सामाइयं करेति - 'करेमि भन्ते ! सामाइयं सावज्जं जोगं पच्चक्खामि दुविधं तिविधेणं जाव साधू पज्जुवासामित्ति कातूणं, पच्छा ईरियावहियाए पडिक्कमति, पच्छा आलोएत्ता 5 वंदति आयरियादी जधारातिणिया, पुणोवि गुरुं वंदित्ता पडिलेहित्ता णिविट्ठो पुच्छति पढति वा, एवं चेतियाइएसुवि, जदा सगिहे पोसधसालाए वा तत्थ णवरि गमणं णत्थि, जो इड्डीपत्तो सो सव्वड्डीए एति, तेण जणस्स उच्छाहोवि आढिता य साधुणो सुपुरिसपरिग्गहेणं, जति सो कयसामाइतो एति ताधे आसहत्थिमादिणा जणेण य अधिकरणं वट्टति, ताधे ण करेति, ' स्वामी पासे अनुज्ञा लै तेनुं प्रतिलेखन, प्रमार्जन करीने ग्रहण करतो, आ ज प्रमाणे आदान- 10 निक्षेपणमां पण प्रतिलेखन-प्रमार्जन करीने ग्रहण-मुंचन करतो, पारिष्ठापर्निकामां श्लेष्म--गळफानो त्याग करे नहीं, करवो पडे तो प्रतिलेखन--प्रमार्जन करीने परठवे, ज्यां ऊभो रहे त्यां पण मनादि गुप्तिनो निरोध करे. आ प्रमाणेनी विधिथी उपाश्रयमां जैने साधुओने मन-वचन--कायाथी नमस्कार करीने पछी सामायिकने करे - "हे भन्ते ! ज्यां सुधी हुं साधुओनी पर्युपासना करुं त्यां सुधी द्विविध--त्रिविध 15 सावघयोगनुं पच्चक्खाण करवाद्वारा सामायिक करुं छुं." आ प्रमाणे ऽकरेमि भंते !'सूत्र बोलीने इर्यावही प्रतिक्रमे. त्यार बाद (पोताना आगमनादिनी) आलोचना करीने आचार्य विगेरेने रत्नाधिक प्रमाणे वंदन करे. त्यार बाद फरी गुरुने वंदन करीने बेसवाना स्थाननुं पडिलेहण करीने बेसे. आसन उपर बेठेलो ते शंकास्थानो पूछे अथवा भणे. आ ज प्रमाणे चैत्यघर विगेरेमां पण जाणवुं. हवे ज्यारे पोताना घरमां के पौषधशाळामां सामायिक करे त्यारे बहार जवानुं होतुं नथी. हवे जे राजा विगेरे ऋद्धिमान श्रावक छे. ते पोतानी सर्वऋद्धि साथे साधु पासे सामायिक करवा आवे. (अर्थात् ऋद्धि विनाना श्रावकनी जेम घरेथी सामायिक करीने नीकळे नहीं.) आवी ऋद्धि साथे श्रावक जतो होवाथी लोकोने पण धर्ममां उत्साह वधे तथा आवा सारा लोको पण साधुने पूजे छे एम विचारी लोको पण साधुओनो आदरसत्कार करे. आवो श्रावक जो घरेथी ज सामायिक laine jAya to पोतानी ऋद्धि साथे नीकळता हाथी--घोडा vigereArA ane तेना माणसो विगेरेद्वारा 25 हिंसा थाय तेथी ते घरेथी सामायिक लैने जाय नहीं. ए ज प्रमाणे जो घरेथी सामायिक लैने जवानुं 20 89. प्रमृज्य एवमादाननिक्षेपे, श्लेष्मसिङ्घाने न त्यजति त्यजन् वा प्रतिलिखति च प्रमाष्टि च, यत्र तिष्ठति तत्रापि गुप्तिनिरोधं करोति, एतेन विधिना गत्वा त्रिविधेन नत्वा साधून् पश्चात् सामायिकं करोति-करोमि भदन्त ! सामायिकं सावद्यं योगं प्रत्याख्यामि द्विविधं त्रिविधेन यावत् साधून् पर्युपासे इतिकृत्वा, पश्चात् ऐर्यापथिकीं प्रतिक्रामति, पश्चात् आलोच्य वन्दते आचार्यादीन् यथारात्त्रिकं, पुनरपि गुरुं वन्दित्वा प्रतिलिख्य 30 निविष्टः पृच्छति पठति वा, एवं चैत्यादिष्वपि, यदा स्वगृहे पौषधशालायां वा आवासके वा तदा नवरं गमनं नास्ति, य ऋद्धिप्राप्तः स सर्वर्ध्याऽऽयाति, तेन जनस्योत्साहः अपि च साधव आदूताः सुपुरुषपरिग्रहेण, यदि स कृतसामायिक आयाति तदाऽश्वहस्त्यादिना जनेन चाधिकरणं वर्त्तते ततो न करोति, Page #214 -------------------------------------------------------------------------- ________________ - सामायिकनी विधि 203 कयसामाइएण य पादेहिं आगंतव्वं, तेणं ण करेति, आगतो साधुसमीवे करेति, जति सो सावओ तो ण कोइ उद्वेति, अह अहाभद्दओ ता पूता कता होतुत्ति भण्णति, ताधे पुव्वरैतं आसणं कीरति, आयरिया उट्ठिता य अच्छंति, तत्थ उठेतमणुढेंते दोसा विभासितव्वा, पच्छा सो इड्डीपत्तो सामाइयं करेड अणेण विधिणा-करेमि भन्ते ! सामाइयं सावज्जं जोगं पच्चक्खामि दविधं तिविधेण जाव नियमं पज्जुवासामित्ति, एवं सामाइयं काउं पडिक्कतो वंदित्ता पुच्छति, सो य किर सामाइयं 5 करेंतो मौडं अवणेति कुंडलाणि णाममुदं पुप्फतंबोलपावारगमादी वोसिरति, एसा विधी सामाइयस्स |आः-साव्द्य्योग्प्रिव्र्ज्ञादिरूप्त्वात् सामायिकस्य कृतसामायिकः श्रावको वस्तुतः hoya to pagethI चालीने जवुं पडे. तेथी पण घरेथी सामायिक करीने नीकळे नहीं. ऋद्धि साथे आवीने ते श्रावक साधुपासे सामायिक करे. " आ आवनारो ऋद्धिमान जो श्रावक होय (= धर्म पामेलो होय) तो तेना आववाथी कोई साधु 10 ऊठे नहीं. परंतु जो ते श्रावक न होय पण यथाभद्रक होय (= धर्म पामेलो न होय, साधुनी सामाचारी जाणतो न होय) त्यारे पूजा करायेली थाओ (= मारा पण मान-सत्कार थया एवुं तेना मनमां थाय ते माटे) कै विधि साधुओए करवी? ते कहेवाय छे - ते यथाभद्रक आवे ते पहेला ज तेने बेसवा माटे आसन तैयार करे, तेना आव्या पहेला ज आचार्य ऊभा थई ATA मारे, कारण के जो तेना आवतानी साथे ऊठे तो आवनार गृहस्थनो आदर करवाना कारणे दोष लागे अने जो 15 ऊभा न थाय तो तेने खोटुं लागे माटे पहेलेथी ज आचार्य ऊभा थई ATA मारता रहे. त्यार पछी ते ऋद्धिमान आ विधिथी सामायिक करे- 'रेमि भंते... नव नियां पन्नुवामि' (द्धि विनानो श्रावक 'नाव साधू पन्नुवामि' बोले अने ऋद्धिमान श्रावक "नव नियमं पब्लवीसाम' बोले. आवुं केम? एना समाधानमां बहुश्रुतो एवी युक्ति जणावे छे के - ऋद्धिमान श्रावक घणा कार्योमां व्यस्त होवाथी घणो समय साधु पासे वितावी शके नहीं. तेथी चोक्कस समयनी मर्यादा साथे 20 ते सामायिक करे.) पछी पूर्वनी जेम इरियावहीद्वारा प्रतिक्रान्त थयेलो वंदन करीने प्रश्नादि पूछे. ते ऋद्धिमान सामायिक करती वेळाए पोताना मुकुट, कुंडलो, वींटी दूर मूके छे अने पुष्प, पान, उत्तरीय वस्त्र विगेरेनो त्याग करे. आ सामायिकनी विधि कही. - शंका : सामायिक ए सावघयोगना त्यागरूप होवाथी जे श्रावक सामायिक करे छे ते खरेखर तो साधु ज कहेवाय. अने तेथी ते इत्वरकाळ माटे पण त्रिविध-त्रिविधवडे सर्वसावद्ययोगोनुं 25 90. कृतसामायिकेन च पादाभ्यामागन्तव्यं तेन न करोति, आगतः साधुसमीपे करोति, यदि स श्रावकस्तदा न कोऽपि अभ्युत्तिष्ठति, अथ यथाभद्रकस्तदाऽऽदृतो भवत्विति भण्यते, तदा पूर्वरचितमासनं क्रियते, आचार्याश्चोत्थितास्तिष्ठन्ति, तत्रोत्तिष्ठत्यनुत्तिष्ठति च दोषा विभाषितव्याः, पश्चात् स ऋद्धिप्राप्तः सामायिकं करोत्यनेन विधिना-करोमि भदन्त ! सामायिकं सावधं योगं प्रत्याख्यामि द्विविधं त्रिविधेन यावन्नियम पर्युपासे इति, एवं सामायिकं कृत्वा प्रतिक्रान्तो वन्दित्वा पृच्छति, स किल सामायिकं कुर्वन् मुकुटं 30 अपनयति कुण्डले नाममुद्रां पुष्पताम्बूलप्रावारकादि व्युत्सृजति, एष विधिः सामायिकस्य । Page #215 -------------------------------------------------------------------------- ________________ 5 204 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) साधुरेव स कस्माद् इत्वरं सर्वसावद्ययोगप्रत्याख्यानमेव न करोति त्रिविधं त्रिविधेनेति ?, अत्रोच्यते, सामान्येन सर्वसावद्ययोगप्रत्याख्यानस्यागारिणोऽसम्भवादारम्भेष्वनुमतेरव्यवच्छिन्नत्वात्, कनकादिषु चाऽऽत्मीयाग्रहानिवृत्तेः, अन्यथा सामायिकोत्तरकालमपि तदग्रहणप्रसङ्गात्, साधुश्रावकयोश्च प्रपञ्चेन भेदाभिधानात् । तथा चाह ग्रन्थकारः - सिक्खा दुविधा गाहा, उववातठिती गती कसाया य । बंधंता वेदन्ता पडिवज्जाइक्कमे पंच ॥ 1 ॥ अस्या व्याख्या-इह शिक्षाकृतः साधु श्रावकयोर्महान् विशेषः, सा च शिक्षा द्विविधा - आसेवनाशिक्षा ग्रहणशिक्षा च, शिक्षा - अभ्यासः, तत्रासेवनाशिक्षामधिकृत्य सम्पूर्णामेव चक्रवालसामाचारीं सदा पालयति साधुः, श्रावकस्तु न तत्कालमपि सम्पूर्णामपरिज्ञानादसम्भवाच्च, 10 ग्रहणशिक्षां पुनरधिकृत्य साधुः सूत्रतोऽर्थतश्च जघन्येनाष्टौ प्रवचनमातर उत्कृष्टतस्तु बिन्दुसारपर्यन्तं गृह्णातीति, श्रावकस्तु सूत्रतोऽर्थतश्च जघन्येन ता एव प्रवचनमातर उत्कृष्टतस्तु षड्जीवनिकां यावदुभयतोऽर्थतस्तु पिण्डैषणां यावत्, न तु तामपि सूत्रतो निरवशेषामर्थत इति । सूत्रप्रामाण्याच्च पच्चक्खाण शा माटे करतो नथी ? समाधान H सामान्यथी गृहस्थने सर्वसावद्ययोगनुं प्रत्याख्यान संभवतुं नथी कारण के सामायिक . 15 लीधा पछी पण जे परिवारादि माटे आरंभो चाले छे तेमां तेनी अनुमोदना मटी जती नथी. अने सोनुं विगेरे जे पोतानी मिलकत छे तेमां तेनो ममत्वभाव जतो रह्यो नथी. जो जतो रह्यो होत तो सामायिक कर्या पछी पण ते सोनुं विगेरे ग्रहण करत नहीं पण करे छे माटे ममत्वभाव पण रहेलो छे. तथा साधु-श्रावक वच्चे विस्तारथी (आगळ) भेद जणावेलो छे. तेथी ते श्रावक साधु बनी जतो नथी के जेथी सर्वसावद्यनुं पच्चक्खाण तेने संभवे. श्रावक--साधु वच्चे भेद जणाववा ग्रंथकारश्री 20 कहे छे गाथार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थ : साधु-श्रावक वच्चे शिक्षाकृत मोटो भेद छे. (1) ते शिक्षा बे प्रकारे छे - आसेवनशिक्षा अने ग्रहणशिक्षा. शिक्षा एटले अभ्यास. तेमां आसेवनशिक्षाने आश्रयीने साधु बधी ज चक्रवाल सामाचारीने कायम माटे पाळे छे. ज्यारे श्रावक तत्काळपूरती पण संपूर्ण सामाचारीने पाळतो 25 नथी, कारण के तेनुं तेने ज्ञान नथी अने तेनाथी संपूर्ण सामाचारीनुं पालन करवुं शक्य पण नथी. ग्रहणशिक्षाने आश्रयीने साधु सूत्र--अर्थथी जघन्यथी आठ प्रवचनमातानुं ज्ञान अने उत्कृष्टथी बिंदुसार (14मुं पूर्व) सुधीनुं ज्ञान ग्रहण करे छे. ज्यारे श्रावक सूत्र--अर्थथी जघन्यथी ते ज आठ प्रवचनमांतानुं ज्ञान अने उत्कृष्टथी सूत्र--अर्थरूप उभयथी दशवैका. ना 4था षड्जवनिकाय अध्ययन सुधी अने अर्थथी पिंडैषणा सुधीनुं ज्ञान ग्रहण करे छे. ते पिंडैषणाने पण सूत्रथी नहीं पण अर्थथी 30 संपूर्ण ग्रहण करे. (A प्रमाणे ज्ञान--क्रियाने आश्रयीने श्रावक--साधुवच्चे भेद कह्यो.) सूत्रना प्रामाण्यथी साधु-श्रावक वच्चे भेद जणाय छे. कह्युं छे - 'सामामि (2) गाथाथी = Page #216 -------------------------------------------------------------------------- ________________ श्रावक-साधु वच्चेनो तफावत ज 205 विशेषः, तथा चोक्तम्- "सामाइयंमि तु कते समणो इव सावओ हवै जम्हा । एतेण कारणेणं बहुसो सामाइयं कुज्जा ॥ 1 ॥ " इति, गाथासूत्रं प्राग् व्याख्यातमेव, लेशतस्तु व्याख्यायतेसामायिके प्राग्निरूपितशब्दार्थे, तुशब्दोऽवधारणार्थः, सामायिक एव कृते न शेषकालं श्रमण इव-साधुरिव श्रावको भवति यस्मात्, एतेन कारणेन बहुशः-अनेकशः सामायिकं कुर्यादित्यत्र श्रमण इव चोक्तं न तु श्रमण एवेति यथा समुद्र इव तडागः न तु समुद्र एवेत्यभिप्रायः । 5 तथोपपातो विशेषकः, साधुः सर्वार्थसिद्ध उत्पद्यते श्रावकस्त्वच्युते परमोपपातेन, जघन्येन तु द्वावपि सौधर्म एवेति, तथा चोक्तं-"अविराधितसामण्णस्स साधुणो सावगस्स उ जहण्णो । सोधम्मे उववातो भणिओ तेलोक्कदंसीहिं ॥ 1 ॥ " तथा स्थितिर्भेदिका, साधोरुत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि जघन्या तु पल्योपमपृथक्त्वमिति, श्रावकस्य तूत्कृष्टा द्वाविंशतिः सागरोपमाणि जघन्या तु पल्योपममिति । तथा गतिर्भेदिका, व्यवहारतः साधुः पञ्चस्वपि गच्छति, तथा च 10 कुरूटोत्कुरुटौ नरकं गतौ कुणालादृष्टान्तेनेति श्रूयते, श्रावकस्तु चतसृषु न सिद्धिगताविति, अन्ये तु व्याचक्षते-साधुः सुरगतौ मोक्षे च, श्रावकस्तु चतसृष्वपि । तथा कषायाश्च विशेषकाः, साधुः कषायोदयमाश्रित्य सज्वलनापेक्षया चतुस्त्रिद्वयेककषायोदयवानकषायोऽपि भवति तु ते...' आ गाथासूत्रनो अर्थ पूर्वे कहेवाई गयो ज छे. छतां अहीं संक्षेपथी अर्थ कहेवाय छे - तु' शब्द जकार अर्थवाळो होवाथी सामायिक करती वेळाए ज श्रावक साधु जेवो छे, नहीं के 15 सामायिक सिवायना शेषकाळमां जे कारणथी सामायिक करती वखते श्रावक साधु जेवो बने छे ते कारणथी श्रावक वारंवार सामायिक करे. आ गाथामां श्रावकने "साधु जेवो' कह्यो छे "साधु ज' कह्यो नथी. जेम के, ते तळाव समुद्र जेवुं छे, समुद्र नथी. आम आ गाथा उपरथी पण साधु-श्रावक वच्चे भेद सिद्ध थाय छे. . (3) तथा उपपात पण भेद पाडनार जाणवो - साधु सर्वार्थसिद्धमां उत्पन्न थाय, ज्यारे 20 श्रावक अय्यतनामना 12मां देवलोकमां उत्कृष्टथी उत्पन्न थाय. जघन्यथी बंने सौधर्म देवलोकमां ज उत्पन्न थाय. कह्युं छे - "त्रणलोकने जोनारा तीर्थकरोए अविराजितसंयमवाळा साधु अने श्रावकनो जघन्यथी सौधर्ममां उपपात कह्यो छे. //ला" (4) तथा स्थिति पण भेद पाडनारी जाणवी - साधुनी पछीना भावमां उत्कृष्ट आयुस्थिति 33 सागरोपम अने जधन्यथी पल्योपमपृथक्व. श्रावकनी उत्कृष्टथी 22 सागरोपम अने जघन्यथी पल्योपम. (5) तथा गति पण भेद पाडनारी जाणवी - 25 व्यवहारथी = बहारथी जे साधु छे ते पांचे गतिमां (चार+मोक्ष) जाय छे. कुणालानगरीना दृष्टान्तमां (भा. 4, पृ. 284) कुरुट अने उत्कर्ट बंने साधुओ नरकमां गया एम संभळाय छे. ज्यारे श्रावक चार गतिमां जाय पण सिद्धिगतिमां जाय नहीं. केटलाक वळी एम कहे छे के - साधु देवगति अने मोक्षमां जाय तथा श्रावक चार गतिमां जाय. (6) कषायो भेदक जाणवा - छबस्थवीतराग विगेरे साधु कषायोदयने आश्रयीने संजवलननी 30 अपेक्षाए क्रोधादि चार अथवा त्रण अथवा बे अथवा एक अथवा अकषाय पण होय छे. जयारे 91. अविराद्धश्रामण्यस्य साधोः श्रावकस्यापि जघन्यतः । सौधर्मे उपपातो भणितस्त्रैलोक्यदर्शिभिः ॥ 1 ॥ Page #217 -------------------------------------------------------------------------- ________________ 206 आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * भाषांतर (भाग-7) छद्मस्थवीतरागादिः, श्रावकस्तु द्वादशकषायोदयवान् अष्टकषायोदयवांश्च भवति, यदा द्वादशकषायोदयवांस्तदाऽनन्तानबन्धवर्जा गह्यन्ते. एते चाविरतस्य विज्ञेया इति, यदा त्वष्टकषायोदयवान तदाऽनन्तानुबन्धिअप्रत्याख्यानकषायवर्जा इति, एते च विरताविरतस्य । तथा बन्धश्च भेदकः, साधुर्मूलप्रकृत्यपेक्षया अष्टविधबन्धको वा सप्तविधबन्धको वा षड्विधबन्धको वा एकविधबन्धको 5 वा, उक्तं च-"सत्तविधबंधगा हुति पाणिणो आउवज्जगाणं तु । तह सुहुमसंपरागा छविहबंधा विणिदिवा ॥ 1 ॥ मोहाउयवज्जाणं पगडीणं ते उ बंधगा भणिया । उवसंतखीणमोहा केवलिणो एगविधबंधा ॥ 2 ॥ ते पुण दुसमयठितीयस्स बंधगा ण पुण संपरागस्स । सेलेसीपडिवण्णा अबंधगा होति विण्णेया ॥ 3 ॥ " श्रावकस्तु अष्टविधबन्धको वा सप्तविधबन्धको वा । तथा वेदनाकृतो भेदः, साधुरष्टानां सप्तानां चतसृणां वा प्रकृतीनां वेदकः, श्रावकस्तु नियमादष्टानामिति । 10 तथा प्रतिपत्तिकृतो विशेषः, साधुः पञ्च महाव्रतानि प्रतिपद्यते, श्रावकस्त्वेकमणुव्रतं द्वे त्रीणि चत्वारि पञ्च वा, अथवा साधुः सकृत् सामायिकं प्रतिपद्य सर्वकालं धारयति, श्रावकस्तु पुनः 2 प्रतिपद्यत इति । तथाऽतिक्रमो विशेषकः, साधोरेकव्रतातिक्रमे पञ्चव्रतातिक्रमः, श्रावकस्य श्रावक 12 अने 8 कषायना उदयवाळो होय छे. ज्यारे 12कषायना उदयवाळो होय त्यारे अनंतानुबंधी सिवायना कषायो लेवा. आ अविरत श्रावकने जाणवा. जयारे आठ कषायना उदयवाळो 15 होय त्यारे अनंतानुबंधी अने अप्रत्याख्यान सिवायना कषायवाळो जाणवो. आ आठ देशविरतश्रावकने जाणवा. (7) बंध ए भेदक जाणवो - साधु मूलप्रकृतिनी अपेक्षाए आठप्रकृतिने बांधनारो, सात प्रकृतिने बांधनारो, छ प्रकृतिने बांधनारो के एक प्रकृतिने बांधनारो होय छे. कह्युं छे - "जीवो आयुविनाना सात प्रकारना कर्मोने बांधनारा होय छे. तथा सूक्ष्मसंपरय (= 10मां गुणस्थानवाळा) 20 जीवो छ प्रकारना कर्मोने बांधनारा कह्या छे. //तेओ मोहनीय अने आयुष्य सिवायना छ कर्मोने बांधनारा कहेवाया छे. उपशांतमोह, क्षीणमोह अने केवलिओ एकविध कर्मने बांधनारा che. rA. teo be समयनी स्थितिवाळा कर्मने बांधनारा छे पण सांपरायिककर्मने (= कषायनिमित्तक कर्मने) बांधनारा होता नथी. शैलेशी अवस्थाने पामेला (= 14मां गुणस्थानवाळा) केवलिओ अबंध जाणवा. (3" ज्यारे श्रावक आठ के सात कर्मने बांधनारा होय छे. 25 (2) वेदनाकृत भेद जाणवो - साधु आठ, सात के चार प्रकृतिना उदयने वेदनारो होय छे ज्यारे श्रावक नियमथी आठ प्रकृतिना उदयने वेदे = भोगवे छे. (9) प्रतिपत्तिकृत भेद जाणवो - साधु पांच महाव्रतोनो स्वीकार करे छे, जयारे श्रावक एक, बे, त्रण, चार अथवा पांच अणुव्रतोने स्वीकारनारो होय छे. अथवा साधु एकवार सामायिक स्वीकारीने सर्वकाळ माटे धारण करे छे. ज्यारे श्रावक वारंवार सामायिक ग्रहण करे छे. (10) अतिक्रम भेदक जाणवो - साधुने एकव्रतनो 30 92. सप्तविधबन्धका भवन्ति प्राणिन आयुर्वर्जानां तु । तथा सूक्ष्मसंपरायाः षड्विधबन्धा विनिर्दिष्टाः ॥ 1 ॥ मोहायुर्वजानां प्रकृतीनां ते तु बन्धका भणिताः । उपशान्तक्षीणमोहौ केवलिन एकविधबन्धकाः ॥ 2 ॥ ते पनर्बिसमयस्थितिकस्य बन्धका न पुनः सांपरायिकस्य । शैलेशीप्रतिपन्ना अबन्धका भवन्ति विज्ञेया ॥ 3 ॥ Page #218 -------------------------------------------------------------------------- ________________ सामायिकव्रतना अतिचारो 207 पुनरेकस्यैव, पाठान्तरं वा, किं च-इतश्च सर्वशब्दं न प्रयुङ्क्ते, मा भूद्देशविरतेरप्यभाव ityAha'savvaMti भाणिऊणं' विरती खलु जस्स सव्विया णत्थि । सो सव्वविरयवाई चुक्कै देसं च सव्वं च त्ति गाहा, सर्वमित्यभिधाय-सर्वं सावधं योगं परित्यजामीत्यभिधाय विरतिः खलु यस्य 'सर्वा' निरवशेषा नास्ति, अनुमतेनित्यप्रवृत्तत्वादिति भावना, स एवंभूतः सर्वविरतिवादी 'चुक्कैऽत्ति भ्रश्यति देशविरतिं सर्वविरतिं च प्रत्यक्षमृषावादित्वादित्यभिप्रायः । पर्याप्तं प्रसङ्गेन प्रकृतं प्र्स्तुम्ः। 5 इदमपि च शिक्षापदव्रतमतिचाररहितमनपालनीयमित्यत आह-सामाइयस्स समणो' [गाहा ], सामायिकस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-मनोदुष्प्रणिधानं, प्रणिधानं-प्रयोगः दुष्टं प्रणिधानं दुष्प्रणिधानं मनसो दुष्प्रणिधानं मनोदुष्प्रणिधानं, कृतसामायिकस्य गृहसत्केतिकर्तव्यतासुकृतदुष्कृतपरिचिन्तनमिति, उक्तं च-"सामाइयं तु कातुं घरचिन्तां जो तु चिंतये सद्धो । अट्टवसट्टोवगतो निरत्थयं तस्स सामइयं ॥ 1 ॥ " वाग्दुष्प्रणिधानं कृतसामायिकस्या- 10 अतिक्रम = उल्लंघन थतां पांचे व्रतोनो अतिक्रम थाय छे. ज्यारे श्रावकने एक ज व्रतनो अतिक्रम थाय छे. अथवा (पूर्वे शंकाकारे जे शंका करी के श्रावक त्रिविध-त्रिविधवडे सर्वसावद्ययोगोनुं प्रत्याख्यान केम करी शकतो नथी? तेना समाधानमां ग्रंथकारे ऽसिववा विधा ठीं...' गाथा कही. आ गाथाना बदले आ शंकाना समाधान माटे पाठान्तर तरीके बीजी गाथा पण मळे छे. तेथी जणावे छे के, अहीं पाठान्तर जाणवो. पोतानामां देशविरतिनो पण अभाव न थाय ते माटे श्रावक 'रेमि भंते !' 15 सूत्रमां "सर्वसावद्ययो' ए प्रमाणे सर्वशब्दनो प्रयोग करतो नथी. आ ज वात कहे छे - "व्यंति माळि...." "सर्वसावंघयोगनो हुं त्याग करुं छुं' ए प्रमाणे कहीने जेने सर्वसावद्ययोगथी विरति नथी एटले के सर्वसावघयोगोनो जेणे त्याग कर्यो नथी, कारण के तेवा श्रावकनी अनुमोदना तो हंमेशा छे ज. तेथी तेवा प्रकारनो ते सर्वविरतिवादी श्रावक प्रत्यक्षमृषावादी होवाथी देशविरति अने सर्वविरति बंनेथी भ्रष्ट थाय छे. (टूंकमां सर्वविरति लीधी होवाथी dezavirati to che ja नहीं अने 20 सर्वविरति लीधा बाद अनुमोदना रहेली होवाथी सर्वविरति पण रहेती नथी. आम बंनेथी ते भ्रष्ट थाय छे.) वधु प्रासंगिक चर्चाथी सर्युं. मूळ वात उपर आवीए. शिक्षापदव्रत पण अतिचार विना पालवानुं होवाथी कहे छे - सामाफियस्त समळो.....' श्रावके सामायिकना आ पांच अतिचारो जाणवा परंतु आचरवा नहीं. (1) मनोदुप्रणिधान : प्रणिधान एटले प्रयोग (जेम के, मननुं प्रणिधान एटले मननो प्रयोग अर्थात् 25 मननुं चिंतन, ए ज प्रमाणे वचनप्रणिधान = वचनप्रयोग अर्थात् वचन उच्चारवुं, विगेरे.) दुष्ट = खराब एवुं प्रणिधान ते दुष्मणिधान, मननुं दुष्मणिधान ते मनोदुप्पणिधान, अर्थात् सामायिक करनारनुं (सामायिकमां) घरसंबंधी पोतानी फरजोनुं, सुकृतनुं (= फलाणुं काम थयुं ते बहु सारुं थयुं.), दुष्कृतनुं (= फलाणुं थयुं ते बहु खराब थयुं.) चिंतन. कह्युं छे - "सामायिक करीने जे श्रावक घरनी चिंता करे छे. ते आर्तध्यानने पामे छे अने तेथी तेनुं ते सामायिक निरर्थक थाय छे. " 30 (2) वचनदुप्रणिधान : सामायिक करनारनो असभ्य, निष्फर अने सावद्य एवो वचनप्रयोग 93. सामायिकं तु कृत्वा गृहचिन्तां यस्तु चिन्तयेच्छ्रद्धः । आर्त्तवशार्त्तमुपगतो निरर्थकं तस्य सामायिकम् ॥ 1 ॥ Page #219 -------------------------------------------------------------------------- ________________ 208 आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3). सभ्यनिष्ठरसावधवाक्प्रयोग इति, उक्तं च-"कएण्डसामइओ पुब्बिं बुद्धीए पेहितूण भासेज्जा । सह णिरवज्जं वयणं अण्णह सामाइयं ण भवे ॥ 2 ॥ " कायदुष्प्रणिधानं कृतसामायिकस्याप्रत्युपेक्षितादिभूतलादौ करचरणादीनां देहावयवानामनिभृतस्थापनमिति, उक्तं च-"अणिरिक्खियापमज्जिय थंडिल्ले ठाणमादि सेवेन्तो । हिंसाभावेवि ण सो कडसामइओ पमादाओ ॥ 3 ॥ " सामायिकस्य स्मृत्यकरणं-सामायिकस्य सम्बन्धिनी या स्मरणा स्मृतिः-उपयोगलक्षणा तस्या अकरणम्-अनासेवनमिति, एतदुक्तं भवति-प्रबलप्रमादवान् नैव स्मरत्यस्यां वेलायां मया यत्सामायिकं कर्तव्यं कृतं न कृतमिति वा, स्मृतिमूलं च मोक्षसाधनानुष्ठानमिति, उक्तं च-"ण सरर्3a पमादजुत्तो जो सामइयं कदा तु कातव्वं । कतमकतं वा तस्स हु कयंपि विफलं तयं णेयं ॥ 1 ॥ " सामायिकस्यानवस्थितस्य करणं अनवस्थितकरणं, अनवस्थितमल्पकालं वा करणा10 नन्तरमेव त्यजति, यथाकथञ्चिद्वाऽनवस्थितं करोतीति, उक्तं च-"कातूण तक्खणं चिय पारेति करेति वा जधिच्छाए । अणवट्ठियं सामइयं अणादरातो न तं सुद्धं ॥ 1 ॥ ", ते वचनदुप्रणिधान जाणवुं. कह्युं छे - "सामायिक करनारो श्रावक हंमेशा प्रथम बुद्धिथी विचारे भने पछी निरवध वयनबोले, नहीं तो तेनु सामायि उपाय न्हीं.॥2॥" (3) अयप्रसिधान : एटले के सामायिक करनारनुं अप्रत्युपेक्षित अप्रमार्जित एवी भूमि vigere upara hAtha-paga vigere 15 शरी2न अवयवोनु मे-तेम भू. ह्यु, छ - "निरिक्षित, समाहित भयित्तभूमिने विशे ऊभा रहेवुं विगेरे करतो श्रावक कदाच हिंसा न थाय तो पण सामायिकवाळो कहेवातो नथी, कारण तनो भा प्रभाह छे. ॥ ॥ " ___ (4) सामायिनी स्मृति- 17255 : सामायि संबंधी sm29॥ = उपयोग, ते न 42j. अर्थात् प्रबल प्रमादवाळो जीव ते याद करतो नथी के आ समये मारे जे सामायिक करवानुं हतुं ते 20 :न . (तो \ 2525 मे 432 छ ? 1, 125 ) मोक्ष ने साधा सपना2 या sm25|पूर्व्ना डोय तो 4 भोक्षने साधे छे. युं 4 छ - "04 प्रमायुस्त (r) सामायिस्यारे 42वानुछ ?, कर्युं के न कर्युं ?" ए प्रमाणे सामायिकने याद करतो नथी, ते जीवनुं करेलुं पण ते सामायिक निष्फळ सय छे. ॥ 1 ॥ " (5) अनवस्थितकरण : अनवस्थित एवा सामायिकने करवुं. अनवस्थित एटले अल्पकाळ 25 भाटे अर्थात् सामायि सने तर 4 पारी हे अथवा मे-तेम (विधि) 43. युंछ - "सामायि करीने ते ज क्षणे पारी दे अथवा पोतानी इच्छा प्रमाणे (= कहेवायेली विधि विना पोतानी मति प्रमाणे) करे ते अनवस्थित सामायिक छे. आवुं सामायिक अनादर होवाथी शुद्ध थतुं नथी. तेना" 94. कृतसामायिकः पूर्वं बुद्ध्या प्रेक्ष्य भाषेत । सदा निरवद्यं वचनमन्यथा सामायिकं न भवेत् ॥ 1 ॥ अनिरीक्ष्याप्रमृज्य स्थण्डिलान् स्थानादि सेवमानः । हिंसाऽभावेऽपि न स कृतसामायिकः प्रमादात् ॥ 1 ॥ न 30 स्मरति प्रमादयुक्तो यः सामायिकं तु कदा कर्त्तव्यं । कृतमकृतं वा तस्य हु कृतमपि विफलं तकत् ज्ञेयं ॥ 1 ॥ कृत्वा तत्क्षणमेव पारयति करोति वा यदृच्छया । अनवस्थितं सामायिकमनादरात् न तत् शुद्धम् ॥ 1 ॥ Page #220 -------------------------------------------------------------------------- ________________ देशावकाशिकव्रतनुं स्वरूप छे 209 उक्तं सातिचारं प्रथमं शिक्षापदव्रतमधुना द्वितीयं प्रतिपादयन्नाह - -- दिसिव्वयगहियस्स दिसापरिमाणस्स पैदिणं परिमाणकरणं देसावगासियं, देसावगासियस्स समणो0 इमे पञ्च0, तंजहा-आणवणप्पओगे पेसवणप्पओगे सद्दा[वाण रूवापुवा वढिया पुपिवरवे 205 (सूत्र) ___ अस्य व्याख्या-दिग्व्रतं प्राग् व्याख्यातमेव तद्गृहीतस्य दिक्परिमाणस्य दीर्घकालस्य 5 यावज्जीवसंवत्सरचतुर्मासादिभेदस्य योजनशतादिरूपत्वात् प्रत्यहं तावत्परिमाणस्य गन्तुमशक्तत्वात् प्रतिदिन-प्रतिदिवसमित्येतच्च प्रहरमुहूर्ताद्युपलक्षणं प्रमाणकरणं-दिवसादिगमनयोग्यदेशस्थापनं प्रतिदिनप्रमाणकरणं देशावकाशिकं, दिग्व्रतगृहीतदिक्परिमाणस्यैकदेशः-अंशः तस्मिन्नवकाश:गमनादिचेष्टास्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिकं, एतच्चाणुव्रतादिगृहीतदीर्घतरकालावधिविरतेरपि प्रतिदिनसक्षेपोपलक्षणमिति पूज्या वर्णयन्ति, अन्यथा तद्विषयसक्षेपाभावाद् 10 अवतरणिका अतिचारसहित प्रथम शिक्षापदव्रत कह्युं. हवे बीजा शिक्षापदव्रतनुं प्रतिपादन करता कहे छे : सूत्रार्थ : टीकार्य प्रमाणे जाणवो. 'टीकार्य : दिव्रत पूर्वे जणावी ज दीधुं छे. ते दिव्रतमां जे दिशासंबंधी परिमाण ग्रहण कर्युं छे, ते दीर्घकाळनुं एटले के मावजीव, वार्षिक, चार महिना, विगेरे भेदोवाळुं एवुं सो योजन 15 विगेरेरूप परिमाण छे. आटलुं परिमाण रोजे रोज जवानुं थाय ए कई शक्य नथी. (अर्थात् एटला परिमाण सुधी रोजे रोज जवुं संभवतुं न होय.) तेथी आवा दिपरिमाणनुं रोजे रोज, अहीं 'प्रतिवि' शब्द प्रहर, मुहूर्त विगेरेनुं उपलक्षण छे. तेथी ते दीर्घकालीन एवा दिध्रमाणने रोजे रोज दिवस विगेरेमां जवा योग्य देशमां स्थापन करवुं. (अर्थातु धारो के पूर्वदिशासंबंधी 100 योजन मारे जवुं एवुं कोइ श्रावके परिमाण नक्की कर्युं. हवे जे दिवसे 100 योजन जवानुं नथी 20 ते दिवसे मारे 10) योजननी बदले 10 योजनथी वधारे जवुं नहीं अथवा आ एक प्रहर दरमियान मारे 10 योजनथी वधारे जवुं नहीं अथवा एक मुहूर्त माटे 10 योजनथी वधारे जवुं नहीं विगेरे रीते दीर्घकालीन एवा दिल्ममाणने = 100 योजन विगेरेने दिवस विगेरेमां जवा योग्य देशमां = 10 योजन विगेरेमां स्थापन करवुं) ते प्रतिदिनप्रमाणकरण छे. अने आ प्रतिदिनप्रमाणनुं करवुं ते देशावकाशिक कहेवाय छे. दिव्रतमां ग्रहण करेल दिशापरिमाणनो (10) यो. नो) एक देशमां एटले के एक अंशमां (10 धो. मां) जे अवकाश एटले के गमन विगेरे चेष्टानुं स्थान ते देशावकाश. तेनावडे जे बनेलुं छे ते देशावकाशिकव्रत. (अहीं आ व्रत मात्र दिव्रत पुरतुं ज नथी ए स्पष्ट करे छे.) आ व्रत अणुव्रत विगेरेमां ग्रहण करेल लांबा काळ सुधीनी विरतिना पण प्रतिदिन संक्षेपनुं उपलक्षण छे एम पूजयो = गुरु विगेरे वडिलो कहे छे. (अर्थात् अणुव्रतो विगेरेमां पण ग्रहण करेल काळमर्यादानो 30 संक्षेप करवो ते देशावकाशिक जाणवुं.) नहीं तो जो मात्र दिव्रतसंबंधी ja A vrata hoya to aNuvrata vigere संबंधी संक्षेपनो अभाव थई जाय. अने जो संक्षेप करवानो होय तो जुदा-जुदा शिक्षापद 25 Page #221 -------------------------------------------------------------------------- ________________ 210 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) भावे वा पृथक्शिक्षापदभावप्रसङ्गादित्यलं विस्तरेण । ऐत्थ य सम्पदिद्वंतं आयरिया पण्णवयंति, जधा सप्पस्स पुव्वं से बारसजोयणाणि विसओ आसि, पच्छा विज्जावादिएण ओसारेंतेण जोयणे दिट्ठविसओ से ठवितो, एवं सावओवि दिसिव्वतागारे बहुयं अवरज्झियाउ, पच्छा देसावगासिएणं तंपि ओसारेति । अथवा विसदिट्टंतो- अगतेण एक्काए अंगुलीए ठवितं, एवं 5 विभासा । इदमपि शिक्षाव्रतमतिचाररहितमनुपालनीयमित्यत आह- ' देसा0 देशावकाशिकस्यप्राग्निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथाऽआनयनप्रयोग:' इह विशिष्टावधिके भूदेशाभिग्रहे परतः स्वयं गमनायोगाद्यदन्य: सचित्तादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना त्वयेदमानेयमित्यानयनप्रयोगः, बलात् विनियोज्यः प्रेष्यः तस्य प्रयोगः यथाऽभिगृहीतप्रचारदेशव्यतिक्रमभयात् त्वयाऽवश्यमेव गत्वा मम गवाद्यानेयमिदं वां तत्र 10 मानवापडे (अर्थात् जेम दिव्रतसंबंधी देशावकाशिक जुदुं तेम दरेक अणुव्रतोसंबंधी देशावकाशिक जुदा--जुदा. आम मानवाथी 12 व्रतोनी बदले घणा व्रतो मानवा पडे. तेथी आ देशावकाशिकने बीजा बधानुं उपलक्षण मानी लेवुं.) वधु विस्तारथी सर्युं. अहीं आचार्य दृष्टिविषसर्पनुं दृष्टान्त जणावे छे. ते आ प्रमाणे के - पहेलांना काळमां दृष्टिविष सर्पनी दृष्टिनो विषय 12 योजन सुधीनो हतो. पछीथी विद्यावादीए ओछुं करता-करता तेनी 15 दृष्टिनो विषय 1 योजनमां स्थापी दीधो. आ ज प्रमाणे श्रावक पण दिव्रतनी छूटमां घणो अपराध कर्यो (अर्थात् घणुं प्रमाण खुल्लुं राख्युं) ते पण देशावकाशिकव्रत द्वारा ओछुं करे छे. अथवा विषनुं दृष्टान्त जाणवुं - जेम वैघे शरीरमां व्यापेला विषने एक आंगळीमां स्थाप्युं, तेम श्रावक पण...... विगेरे वर्णन जाणी लेवुं. आ शिक्षाव्रत पण अतिचाररहित पालवुं जोइए माटे कहे छे श्रावके पूर्वे कहेवायेला 20 शब्दार्थवाळा देशावकाशिकव्रतना आ पांच अतिचारो जाणवा, परंतु आचरवा नहीं. ते अतिचारो आ प्रमाणे - (1) आनयनप्रयोग : विशिष्टमर्यादावाळा एवा भूमिभागनो अभिग्रह लीधा - बाद श्रावक पोते ते भूमिभागथी आगळ जै शकतो न होवाथी पछीना प्रदेशमांथी सचित्त विगेरे द्रव्यो लाववा माटे ऽतारे आ वस्तु लैने आववी" ए प्रमाणेनो संदेश आपवाद्वारा बीजाने जे मोकले छे ते आनयनप्रयोग कहेवाय छे. 25 (2) प्रेष्यप्रयोग : अमुक कार्यमां जे बळात्कारे जोडाय ते प्रेष्य कहेवाय छे. तेनो प्रयोग एटले के अभिग्रह करेला गमन माटेना देशने ओळंगवाना भयथी (पोते जै शकतो न होवाथी) "तारे फरजियात त्यां जैने मारी गायो विगेरे लाववानुं छे अथवा त्यां जैने तारे आटलुं--आटलुं ka2वानुं छे" आवा प्रकारनो जे प्रयोग ते प्रेष्यप्रयोग. 95. अत्र च सर्पदृष्टान्तमाचार्याः प्रज्ञापयन्ति, यथा पूर्वं तस्य सर्पस्य द्वादश योजनानि विषय आसीत्, 30 पश्चाद्विद्यावादिनाऽपसारयता योजने तस्य दृष्टिविषयः स्थापितः, एवं श्रावकोऽपि दिग्व्रताकारे बह्वपराद्धवान् पश्चात् देशावकाशिकेन तदप्यपसारयति । अथवा विषदृष्टान्तः - अगदेनैकस्यामङ्गुलौ स्थापितं, एवं विभाषा Page #222 -------------------------------------------------------------------------- ________________ देशावकाशिकव्रतना अतिचारो हक 211 कर्तव्यमित्येवंभूतः प्रेष्यप्रयोगः । तथा शब्दानुपातः स्वगृहवृत्तिप्राकारकादिव्यवच्छिन्नभूदेशाभिग्रहे बहिः प्रयोजनोत्पत्तौ तत्र स्वयं गमनायोगात् वृत्तिप्राकारकप्रत्यासनवर्तिनो बुद्धिपूर्वकं क्षुत्कासितादिशब्दकरणेन समवसितकान् बोधयतः शब्दस्यानुपतनम्-उच्चारणं तादृग् येन परकीयश्रवणविवरमनुपतत्यसाविति, तथा रूपानुपात:-अभिगृहीतदेशाद् बहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां समीपानयनार्थं स्वशरीररूपदर्शनं रूपानुपातः, तथा बहिः पुद्गलप्रक्षेपः-अभिगृहीतदेशाद् 5 बहिः प्रयोजनभावे परेषां प्रबोधनाय लेष्ट्वादिक्षेपः पुद्गलप्रक्षेप इति भावना, देशावकाशिकमेतदर्थमभिगृह्यते मा भूद् बहिर्गमनागमनादि व्यापारजनितः प्राण्युपमई इति, स च स्वयं कृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः प्रत्युत गुणः स्वयंगमने ईर्यापथविशुद्धेः परस्य पुनरनिपुणत्वादशुद्धिरिति कृतं प्रसङ्गेन ॥ व्याख्यातं सातिचारं द्वितीयं शिक्षापदव्रतं, अधुनां तृतीयमुच्यते, तत्रेदं सूत्रम् - पोसहोववासें चउव्विहे पन्नत्ते, तंजहा-आहारपोसहे सरीरसक्कारपोसहे बंभचेरपोसहे अव्वावारपोसहे, पोसहोववासस्स समणो0 इमे पञ्च0, तंजहा-अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारए अपमज्जियदुप्पमज्जियसिज्जासंथारए अप्पडिलेहिय (3) शब्दानुपात : पोताना घरनी वाड, किल्ला विगेरेथी जुदा एवा भूमिभागनो (एटले के घरनी वाड के किल्ला पछीना भूमिभागमां मारे जवुं नहीं एवा प्रकारनो) अभिग्रह धारण कर्या 15. बाद ते वाड के किल्ला विगेरेथी बहारना भूमिप्रदेशमां कोई प्रयोजन उत्पन्न थयुं त्यारे पोते त्यां जई शकतो न होवाथी बुद्धिपूर्वक छिंक, उधरस विगेरे शब्दो करवा द्वारा वाड, किल्लानी नजीकमां रहेला लोकोने बोध आपता (= जे प्रयोजन होय ते जणाववा) शब्दनो उच्चार ते रीते करवो के जेथी ते लोकोना कानमां ते शब्द जैने पडे, ते शब्दानुपात कहेवाय छे. (4) रूपानुपात : अभिगृहीतदेशनी बहारना देशमां कोइ काम आवी पडता शब्दने उच्चार्या 20 विना ज बीजाने पोतानी पासे बोलाववा माटे पोताना शरीररूपी रूपनुं दर्शन कराववुं ते रूपानुपात कहेवाय छे. (5) बाह्यपुद्गलप्रक्षेप : अभिगृहीतक्षेत्रथी बहारना क्षेत्रमां कोई काम आवी पडता बीजाओने जणाववा माटे पथ्थर विगेरे फेंकवा ते बाह्यपुद्गलप्रक्षेप. (शंका : abhigraha pote lIdho che to बीजा पासे काम कराववामां शुं वांधो छे ?). - समाधान देशावकाशिक एनी माटे ग्रहण करवानुं छे के अभिगृहीतक्षेत्रथी बहारना क्षेत्रमां 25 गमन-आगमन विगेरे व्यापारोथी जीवोनी हिंसा न थाय. अने ते जीवहिंसा पोते जाते करे के बीजा पासे करावे बंनेमां फळमां कोइ भेद पडतो नथी. उलटुं कदाच pote jAya to pote इर्यासमितिनुं पालन करवा पूर्वक जतो होवाथी एटलो फायदो थाय ज्यारे बीजाने mokale to pote एवी काळजीवाळो न होवाथी अशुद्धि थाय. प्रासंगिकचर्चावडे सर्युं. अवतरणिका: अतिचारसहित बीजुं शिक्षापदव्रत कह्युं. हवे त्रीजुं कहेवाय छे. तेनुं सूत्र आ 30 प्रमाणे छे : सूत्रार्थ : टीकार्य प्रमाणे जाणवो. Page #223 -------------------------------------------------------------------------- ________________ 212 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति सभाषांतर (भाग-3) दुप्पडिलेहियउच्चारपासवणभूमीओ अप्पमज्जियदुप्पमज्जियउच्चारपासवणभूमीओ पोसहोववासस्स सम्म अणणुपालणया ॥ 11 ॥ (सूत्रं) अस्य व्याख्या-इह पोषधशब्दो रूढ्या पर्वसु वर्तते, पर्वाणि चाष्टम्यादितिथयः, पूरणात् पर्व, धर्मोपचयहेतुत्वादित्यर्थः, पोषधे उपवसनं पोषधोपवासः नियमविशेषाभिधानं चेदं पोषधोपवास 5 रूति, मर्थ र पोषथोपवासनुर्विद: प्रज्ञा:, तथ-पादरपोषध:' माहीर: प्रतीतः तषिय स्तन्निमितः पोषध आहारपोषधः, आहारनिवृत्तिनिमित्तं धर्मपूरणं पर्वेति भावना, एवं शरीरसत्कार पोषधः ब्रह्मचर्यपोषधः, अत्र चरणीयं चयं 'अवो यदि 'त्यस्मादधिकारात् 'गदमदचरयमश्चानुपसर्ग' (pa0 रू-1-200) रूति थतुं, त्रातानुक, यथो-"ब्रह्म वेता ब्रह्म तप, व्र ज्ञाने च शाश्वतम् । " ब्रह्म च तत् चर्यं चेति समासः शेषं पूर्ववत् । तथा अव्यापारपोषधः । एत्थ 10 पुण भावत्थो इमो-आहारपोसहो दुविधो-देसे सव्वे य, देसे अमुगा विगती आयंबिलं वा एक्कसि वा दो वा, सव्वे चतुविधोऽवि आहारो अहोरत्तं पच्चक्खातो, सरीरसक्कारपोषधो पहाणुव्वट्टणवण्णगविलेवणपुष्फगंधतंबोलाणं वत्थाभरणाणं च परिच्चागो य, सोवि देसे सव्वे य, देसे टीकार्थ : अहीं पोषधशब्द रूढिथी पर्वोने विशे थाय छे (अर्थात् पोषध एटले पर्व.) अने पर्व तरीके आठम विगेरे तिथिओ जाणवी. आठम विगेरे तिथिओ आत्मामां धर्मनुं पूरण करती होवाथी 15 = धर्मनी पुष्टिनुं कारण होवाथी पर्व कहेवाय छे. पोषधने विशे = पर्वना दिवसे उपवास करवो ते पोषधोपवास. अने आ पोषधोपवास ए नियमविशेषनुं नाम (= नियमविशेष) छे. आ पोषधोपवास ए चार प्रकारनो कहेवायो छे - (1) आहारपोषध: "आहार' शब्दनो अर्थ प्रसिद्ध ज छे. तेना निमित्ते = तेना त्याग निमित्ते जे पोषध ते आहारपोषध, अर्थात् आहारना त्याग निमित्ते धर्मने पूरनारुं एवुं पर्व. (भावार्थ पछी जणावशे.) आ ज प्रमाणे (2) शरीरसत्कारपोषध, 20 (3) ब्रह्मचर्यपोषध अने (4) अव्यापारपोषध जाणवा. तेमां जे आचरवा योग्य छे ते चर्य. अहीं 'गवो थ' ना अधिकारमां '....' सूत्रथी वत् धातुने "व' प्रत्यय लागता चर्य शब्द बन्यो छे. ब्रह्म एटले कुशलानुष्ठान. कह्युं ja che - "vedo e brahma che, tapa e brahma che ane शाश्वत ज्ञान ए ब्रह्म छे." ब्रह्म एवुं जे चर्य ते ब्रह्मचर्य एम समास करवो. शेष पूर्वनी जेम (अर्थात ब्रह्मचर्य निमित्ते जे पोषध ते ब्रह्मचर्यपोषध विगेरे व्याख्या पूर्वनी जेम जाणवी.) 25 अहीं भावार्थ आ प्रमाणे जाणवो. (1) आहारपोषध देशथी अने सर्वथी ema be प्रकारे छे. देशथी - अमुक विगइनो त्याग करवो के आयंबिल करवुं के एकवार अथवा बेवार भोजन करवुं. सर्वथी - अशन विगेरे चारे प्रकारना आहारनुं अहोरात्र सुधी प्रत्याख्यान करवुं. (2) शरीरसत्कारपोषध : स्नान करवुं, शरीर उपरना मेलने दूर करवो, चंदननुं विलेपन करवुं, मस्तकमां पुष्पो लगाडवा, गंध, तंबोल, वस्त्र अने अलंकारोरूप शरीरसत्कारनो त्याग करवो. आ पोषध पण 30 96. अत्र पुनर्भावार्थ एषः-आहारपोषधो द्विविधः-देशतः सर्वतश्च, देशे अमुका विकृतिः आचामाम्लं वा एकशो द्विर्वा, सर्वतश्चतुर्विधोऽप्याहारोऽहोरात्रं प्रत्याख्यातः, शरीरसत्कारपोषधः स्नानोद्वर्त्तनवर्णकविलेपनपुष्पगन्ध-ताम्बूलानां वस्त्राभरणानां च परित्यागः, सोऽपि देशतः सर्वतश्च देशतो .. . Page #224 -------------------------------------------------------------------------- ________________ पोषधोपवासव्रतनुं स्वरूप शो 213 अमुगं सरीरसक्कारं करेमि अमगं न करेमित्ति, सव्वे सव्वं ण करेमि बंभचेरपोषधो देसे सव्वे य, देसे दिवा रत्तिं वा एक्कसिं दो वा वारेत्ति, सव्वे अहोरत्तं बंभयारी भवति, अव्वावारे पोसधो दुविहो देसे सव्वे य, देसे अमुगं वावारं ण करेमि, सव्वे सयलवावारे हलसगडघरपरिक्कमादीओ ण कीरति, एत्थ जो देसपोसधं करेति सामाइयं करेति या ण वा, जो सव्वपोसधं करेति सो णियमा कयसामाइतो, जति ण करेति तो णियमा वंचिज्जति, तं कहिं ?, चेतियघरे साधूमूले 5 देश अने सर्वथी बे प्रकारे छे. तेमां देशथी - स्नानादिमांथी अमुक शरीरसत्कार करीश, अमुक नहीं करुं. सर्वथी - स्नानादि सर्व सत्कारनो त्याग करवो. (3) ब्रह्मचर्यपोषध : ते पण देश-सर्वथी बे प्रकारे छे. तेमां देशथी-दिवसे ज ब्रह्मचर्यनुं पालन, अथवा रात्रिए ज ब्रह्मचर्यनुं पालन, अथवा एकवारनी ज के बेवारनी ज छूट राखीने ब्रह्मचर्यनुं पालन. सर्वथी - अहोरात्र सुधी ब्रह्मचर्यनुं पालन. (4) अव्यापारपोषध : ते पण 10 देश-सर्वथी बे प्रकारे छे. देशथी अमुक व्यापार नहीं करुं. सर्वथी - हळथी खेडवुं, गाडुं चलाववुं, घरनी मरम्मत करवी विगेरे एकपण व्यापार करे नहीं. अहीं जे श्रावक देशथी अव्यापारपोषध करे छे ते सामायिक करे अथवा न पण करे. परंतु जे श्रावक सर्वथी अव्यापारपषध करे छे, तेने नियमथी सामायिक करवुं जोइए. जो न करे तो ते श्रावक सामायिकना फळथी वंचित रहे छे. (अहीं आशय ए छे के - जे श्रावक सर्वथी अव्यापारपोषधने अन्नत्थणाभोगेण.. विगेरे 15. आगारो सहित स्वीकारे छे त्यारे तेनुं ते पोषधप्रत्याख्यान स्कूल छे अने सामायिकमां आवा कोई आगारो न होवाथी सामायिक सूक्ष्म छे. तथा अव्यापारपोषधमां सावद्यव्यापारो नथी ज करवाना अने सामायिकमां पण सावघव्यापारो नथी ज करवाना. तेथी सर्वाव्यापारपोषध करनारो जो सामायिक न करे तो सामायिकनुं फळ तेने मळतुं नथी. परंतु जो श्रावक सामाचारी विशेषथी सर्वाव्यापारपोषधने सामायिकनी जेम ज "द्विविध त्रिविधेन' थी स्वीकारे तो सामायिकनुं फळ आ 20 पोषधमां ज आवी जवाथी सामायिक अत्यंत फळवाळुं बनतुं नथी. ते वखते पण जो "में पोषधसामायिक बंने व्रतो लीधा छे एवा अभिप्रायथी पोषध साथे सामायिक करे तो ते सामायिक फळवाळुं बने छे. टूंकमां सर्वथी अव्यापारपोषधमां सावद्ययोग नथी करवाना अने सामायिकमां पण सावद्ययोगो नथी करवाना. तेथी ते समये सामायिक न करे तो तेना फळथी ते श्रावक चूकी जाय छे. रूति. योगशास्त्रतृतीयप्रकाशवृत्तौ) 25 ते पोषधद्रत करे तो कयां करे? ते कहे छे - चैत्यघरमां, साधु पासे, घरमां के पोषधशाळामां 97. अमुकं शरीरसत्कारं करोम्यमुकं न करोमि, सर्वतो सर्वं न करोमि ब्रह्मचर्यपोषधो देशतः सर्वतश्च, देशतो दिवा रात्रौ वा एकशो द्विआ, सर्वतोऽहोरात्रं ब्रह्मचारी भवति, अव्यापारपोषधो द्विविधो देशतः सर्वतश्च, देशतोऽमुकं व्यापारं न करोमि सर्वतः सकलव्यापारान् हलशकटगृहपराक्रमादिकान् न करोति, अत्र यो देशपोषधं करोति सामायिकं करोति वा न वा, यः सर्वपोषधं करोति स नियमात् कृतसामायिकः, 30 . यदि न करोति तदा नियमाद्वञ्च्यते, तत् क ?, चैत्यगृहे साधुमूले Page #225 -------------------------------------------------------------------------- ________________ 214 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) वा घरे वा पोसधसालाए वा उम्मुक्कमणिसुवण्णो पढंतो पोत्थगं वा वायंतो धम्मं झाणं झायति, जधा एते साधुगुणा अहं असमत्थो मंदभग्गो धारेतुं विभासा । इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमित्यत आह-'पोसधोववासस्स समणो0' 'पोषधोपवासस्य'-निरूपित शब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्या न समाचरितव्याः, तद्यथा-अप्रत्युपेक्षित5 दुष्प्रत्युपेक्षितसिज्जासंस्तारौ, इहं संस्तीर्यते यः प्रतिपन्नपोषधोपवासेन दर्भकुशकम्बलीवस्त्रादिः स संस्तारः शय्या प्रतीता प्रत्युपेक्षणं-गोचरापन्नस्य शय्यादेश्चक्षुषा निरीक्षणं न प्रत्युपेक्षणं अप्रत्युपेक्षणं दुष्टम्-उद्भ्रान्तचेतसः प्रत्युपेक्षणं दुष्प्रत्युपेक्षणं ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितौ च तौ शय्यासंस्तारौ चेति समासः, शय्यैव वा संस्तारः शय्यासंस्तारः, इत्येवमन्यत्राक्षरगमनिका कार्येति, उपलक्षणं च शय्यासंस्ताराद्युपयोगिनः पीठकादेरपि । एत्थ पुण सामायारी-कडपोसधो णो अप्पडलेहिय 10 सेज्जं दुरूहति, संथारगं वा दुरुहै, पोसहसालं वा सेवै, दब्भवत्थे वा सुद्धवत्थे वा भूमीए संथरति. काइयभूमितो वा आगतो पुणरवि पडिलेहति, अण्णथातियारो, एवं पीढगादिसुवि विभासा । मणि-सुवर्णने बाजु उपर मूकी, भणतो अथवा पुस्तकने वांचतो धर्मध्यान करे के, आ साधुगुणोने धारण करवा माटे मंदभाग्यवाळो हुं असमर्थ छुं vigere, vigere... वर्णन जाणी लेवुं. आ शिक्षापदव्रत पण अतिचार विना पालवुं जोइए. माटे कहे छे - श्रावके पोषधोपवासना आ पांच अतिचारो 15 जाणवा - (1) अप्रत्युपेक्षित-दुप्रत्युपेक्षित शध्या-संथारो - पोषधोपवास लेनार श्रावक जे दर्भ, कुश (A बंने घासविशेष che.) kAMbaLa, vastra vigere संथारा तरीके पाथरे छे ते संथारो (A अढी हाथप्रमाण जाणवो.) शय्या एटले उपाश्रय अथवा सर्वागी (अढी हाथ करतां मोटो) संथारो. प्रत्युपेक्षण एटले चक्षुना विषयने पामेला शया विगेरेनुं चक्षुवडे निरीक्षण करवुं. प्रत्युपेक्षण न करवुं ते अप्रत्युपेक्षण. दुष्टप्रत्युपेक्षण एटले उद्घांतचित्तवाळा जीवनुं जे प्रत्युपेक्षण. अप्रत्युपेक्षित 20 - दुष्यत्युपेक्षित एवा जे शय्यासंथारा ते अप्रत्युपेक्षितदुम्रत्युपेक्षितशय्यासंथारो ए प्रमाणे समास करवो. अथवा शय्या ए ज संथारो ते शय्यासंथारो. आ ज रीते पछीना अतिचारोमां पण अक्षरार्थ करी लेवा. आ उपलक्षण होवाथी शय्यासंथाराने उपयोगी एवा पाठक (= आसनविशेष) विगेरे समजी लेवा. अहीं सामाचारी आ प्रमाणे जाणवी - पोषध लेनारो श्रावक प्रपेक्षण कर्या विना शव्याने 25 के संथाराने विशे बेसे नहीं के पोषधशाळामां रहे नहीं. दर्भमांथी बनेला वस्त्रने के सुतरमांथी बनेला वस्त्रने भूमिने विशे पाथरे. रात्रिए मात्र माटे गयेलो पाछो आवीने संथारानुं पडिलेहण करे, जो न करे तो अतिचार लागे. आ ज प्रमाणे पीठक विगेरेमां पण जाणवुं. 98. वा गृहे वा पोषधशालायां वा, उन्मुक्तमणिसुवर्णः पठन् पुस्तकं वा वाचयन् धर्मध्यानं ध्यायति, यथा साधुगुणानेतानहं मन्दभाग्योऽसमर्थो धारयितुं विभाषा । अत्र पुनः सामाचारी-कृतपोषधो नो अप्रतिलिख्य . 30 शय्यामारोहति संस्तारकं वारोहति पोषधशालां वा सेवते दर्भवस्त्रं वा शुद्धवस्त्रं वा भूमौ संस्तृणाति, कायिकीभूमित आगतो वा पुनरपि प्रतिलिखति, अन्यथाऽतिचारः, एवं पीठकादिष्वपि विभाषां । Page #226 -------------------------------------------------------------------------- ________________ पोषधोपवासव्रतना अतिचारो - 2015 तथा अप्रमार्जितदुष्प्रमार्जितशय्यासंस्तारौ, इह प्रमार्जनं-शय्यादेरासेवनकाले वस्त्रोपान्तादिनेति, दुष्टम्-अविधिना प्रमार्जनं शेष भावितमेव, एवं उच्चारप्रश्रवणभूमावपि, उच्चारप्रश्रवणं निष्ठ्यूतस्वेदमलाद्युपलक्षणं, शेषं भावितमेव । तथा पोषधोपवासस्य सम्यक्-प्रवचनोक्तेन विधिना निष्प्रकम्पेन चेतसा अननुपालनम्-अनासेवनम् । एत्थ भावना-कतपोसधो अथिरचित्तो आहारे ताव सव्वं देसं वा पत्थेति, बिदियदिवसे पारणगस्स वा अप्पणो अट्ठाए आढत्तिं करेइ कारेइ 5 वा-इमं 2 वत्ति करेह णेयं वट्टै, सरीरसक्कारे सरीरं उव्वदृति, दाढियाउ केसा वा रोमराई वा सिंगाराभिप्यायेण संठवेति, दाहे वा सरीरं सिंचति, एवं सव्वाणि सरीर-भूसाकारणाणिपरिहरति, बंभचेरे इहलोइए पारलोइए वा भोगे पत्थेति संबाधेति वा, अथवा सद्दफरिसरसरूवगंधे वा अहिलसति, कैया बंभचेरपोसहो पूरिही, चैत्ता मो बंभचेरेणंति, अव्वावारे सावज्जाणि वावारेति katamaqataM वा चिंतेइ, एवं पंचतियारसुद्धो अणुपालेतव्वोत्ति । 10 (2) अप्रमार्जितदुष्पमार्जितशय्यासंथारो : अहीं शय्या विगेरेने वापरती वेळाए वस्त्रना छेडा विगेरेथी प्रमार्जन करवुं. अविधिथी जे प्रमाजवुं ते दुष्यमार्जने. शेष समास विगेरे कही ज दीधा छ. ॥ 4 प्रभा (3) अप्रत्युपेक्षित प्रत्युपेक्षितय्यारपासवरभूमि सने (4) अप्र्माहित्दुष्पमार्जित उच्चारपासवणभूमिमां पण जाणी लेवुं. उच्चार=वि अने प्रश्रवण = मात्रु. आना 35819थी प्स्, 52सेवाथ, थयेल भेल विगेरे e. सेवा. शेष सभास. विगैरे 350. 4 शीया छ. 15 (5) पोषधोपवासनुं सम्यगु अनासेवन - पोषधोपवासनुं आगममां कहेल विधि प्रमाणे निप्रकंप एवा चित्तवडे अनासेवन. भावार्थ आ प्रमाणे के - पोषध कर्या बाद अस्थिरचित्तवाळो आहारनी देशथी के सर्वथी इच्छा करे, अथवा बीजा दिवसे पोतानी माटे पारणानो आरंभ करे अथवा "A--A करजोऽएम करावे. आ बधुं श्रावकने करवुं कह्युं नहीं. शरीरसत्कारपोषधमां शरी2 752नो भेल उतारे. अथवा हाढी, पाण, रोमने शृंगारना अभिप्रायथा व्यवस्थित 43. 20 , अथवा घणी गरमी होय त्यारे शरीरने पाणीथी सिंचे. आ प्रमाणे शरीरविभूषाना जेटला कारणो छे ते बधानुं सेवन करे छे. ब्रह्मचर्यपोषधमां - ऐहिलोकिक अथवा पारलौकिक भोगोनी प्रार्थना करे अथवा मनोमन पीडाया करे अथवा शब्द, स्पर्श, रस, रूप के गंधने इच्छे अथवा आ ब्रह्मचर्यपोषध क्यारे पूरो थशे अथवा हा ! ब्रह्मचर्य पोषधने कारणे माराथी स्त्रीओनो त्याग थयो (अर्थात हुं रही गयो. एम मनोमन पश्चात्ताप विगेरे करे.) अव्यापारपोषधमां सावद्य व्यापारो करे अथवा आ कर्युं 25 के न कर्युं तेनी विचारणा करे. आ पांचे अतिचारोथी शुद्ध पोषधोपवासनुं पालन करवुं जोइए. 99. अत्र भावना कृतपोषधोऽस्थिरचित्त आहारे तावत् सर्वं देशं वा प्रार्थयते द्वितीयदिवसे वाऽऽत्मनः पारणकस्यार्थे आदरं करोति कारयति वा-वेदमिदं वेति कुरुत, नैवं वर्त्तते, शरीरसत्कारे शरीरं वर्त्तयति दंष्ट्रान् केशान् वा रोमराजिं वा शृङ्गाराभिप्रायेण संस्थापयति, निदाघे वा शरीरं सिञ्चति, एवं सर्वाणि शरीरभूषाकारणानि परिहरति ब्रह्मचर्ये ऐहलौकिकान् पारलौकिकान् वा भोगान् प्रार्थयते संबाधयति वा, 30 अथवा शब्दस्पर्शरसरूपगन्धान्वाऽभिलष्यति, कदा ब्रह्मचर्यपोषधः पूरयिष्यति त्याजिताः स्मो ब्रह्मचर्येणेति । अव्यापारे सावद्यान् व्यपारयति कृतमकृतं वा चिन्तयति, एवं पञ्चातिचारशुद्धोऽनुपालनीयः । Page #227 -------------------------------------------------------------------------- ________________ * आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) उक्तं सातिचारं तृतीयशिक्षापदव्रतं, अधुना चतुर्थमुच्यते, तत्रेदं सूत्रम् अतिहिसंविभागो नाम नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दव्वाणं देसकालसद्धासक्कारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं, अतिहिसंविभागस्स समणो0 इमे पञ्च0 तंजहा - सच्चित्तनिक्खेवणया सच्चित्तपिहणया 5 कालैक्कमे परववएसे मच्छरिया य 12 ॥ ( सूत्र ) अस्य व्याख्या - इह भोजनार्थं भोजनकालोपस्थाय्यतिथिरुच्यते, तत्रात्मार्थं निष्पादिताहारस्य गृहिव्रतिनः साधुरेव मुख्यातिथिस्तस्य संविभागोऽतिथिसंविभागः, संविभागग्रहणात् पश्चात्कर्मादिदोषपरिहारमाह, नामशब्दः पूर्ववत्, 'न्यायागताना 'मिति न्याय: द्विजक्षत्रियविट्शूद्राणां स्ववृत्त्यनुष्ठानं स्वस्ववृत्तिश्च प्रसिद्धैव प्रायो लोकहेर्या तेन तादृशा न्यायेनागतानां - प्राप्तानाम्, अनेनान्यायागतानां 10 प्रतिषेधमाह, कल्पनीयानामित्युद्गमादिदोषपरिवर्जितानामनेनाकल्पनीयानां निषेधमाह, अन्नपानादीनां द्रव्याणाम्, आदिग्रहणाद् वस्त्रपात्रौषधभेषजादिपरिग्रहः, अनेनापि हिरण्यादिव्यवच्छेदमाह, 'देशकालश्रद्धासत्कारक्रमयुक्तं' तत्र नानाव्रीहिकोद्रवकङ्गुगोधूमादिनिष्पत्तिभाग् देशः सुभिक्षदुर्भिक्षादिः कालः अवतरणिका : अतिचारसहित त्रीजुं शिक्षापदव्रत कह्युं. हवे चोथुं कहेवाय छे. तेमां आ सूत्र 216 15 जाणवुं -- सूत्रार्थ : टीकार्थ प्रमाणे जाणवो. 20 टीकार्थ : अहीं भोजन माटे भोजनना समये उपस्थित थनारो अतिथि कहेवाय छे. तेमां पोतानी माटे बनावेलो छे आहार जेनावडे एवा श्रावक माटे साधु ज मुख्य अतिथि छे. तेने जे संविभाग ते अतिथिसंविभाग. (संविभाग एटले सम् = निर्दोष, विभाग = पश्चात्कर्म विगेरे दोषो न लागे ते माटे आहारमांथी थोडा आहारनुं दान करवुं. माटे ज खुलासो करे छे के--) 'संविभाग' शब्दना ग्रहणथी पश्चात्कर्म विगेरे दोषोनो त्याग कह्यो. (अर्थात् निर्दोष एवा विभागनुं = आहारनुं ज दान करता होवाथी पश्चात्कर्म विगेरे दोषो लागता नथी.) मूळमां 'नाम' शब्दनो अर्थ पूर्वनी जेम (अलंकार अर्थमां) जाणवो. 'न्यायथी आवेला' अहीं न्याय एटले ब्राह्मण, क्षत्रिय, वैश्य अने शूद्रोमां पोत-पोतानी जातिने उचित जे व्यवसाय. पोत-पोताने उचित व्यवसाय लोकपरंपराथी प्रायः प्रसिद्ध ज छे. आवा प्रकारना पोत-पोतानी जातिने ऊचित व्यवसायवडे प्राप्त 25 थयेला (एवा आहारादि), आनाद्वारा अन्यायथी प्राप्त थयेलानो निषेध जाणवो. 'कल्पनीय' उद्गम विगेरे दोषोथी रहित. आनावडे अकल्पनीयनो निषेध जाणवो. आम, न्यायथी आवेला, कल्पनीय एवा अक्ष-पान विगेरे द्रव्योनुं (जे दान ते अतिथिसंविभाग - एम आगळ साथे अन्वय जोडवो.) 'अन्नपानावीनां' अहीं आदिशब्दथी वस्त्र, पात्र, औषध, भैषज विगेरे लेवा. आनाद्वारा पण हिरण्य विगेरेनो निषेध कह्यो. (आवा द्रव्योनुं जे दान आपवानुं छे ? ते दान 30 केवुं छे ? ते कहे छे -) देश, काळ, श्रद्धा, सत्कार अने क्रमथी युक्त' तेमां जुदा--जुदा प्रकारना व्रीहि, कोद्रव, कंडु, घौं (A बधा धान्यविशेषो छे.) विगेरेनो पाक ज्यां थतो होय तेवो देश. सुभिक्ष, दुर्भिक्ष विगेरे काळ जाणवो. विशुद्ध एवो चित्तपरिणाम ए श्रद्धा जाणवी. ऊभा थवुं, Page #228 -------------------------------------------------------------------------- ________________ अतिथिसंविभागनी विधि * 217 विशुद्धश्चिंत्तपरिणामः श्रद्धा अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः पाकस्य पेयादिपरिपाट्या -प्रदानं क्रमः, एभिर्देशादिभिर्युक्तं - समन्वितं अनेनापि विपक्षव्यवच्छेदमाह, 'परया' प्रधानया भक्त्येति, अनेन फलप्राप्तौ भक्तिकृतमतिशयमाह, आत्मानुग्रहबुद्ध्या न पुनर्यत्यनुग्रहबुद्ध्येति, तथाहि--आत्मपरानुग्रहपरा एव यतयः, संयता मूलगुणोत्तरगुणसम्पन्ना साधवस्तेभ्यो द सूत्राक्षरार्थः । एत्थ सामाचारी - सावगेण पोसधं पारेंतेण णियमा साधूणमदातुं ण पारेयव्वं, 5 अन्नदा पुण अनियमो - दातुं वा पारेति पारितो वा देइत्ति, तम्हा पुव्वं साधूणं दातुं पच्छा पारेतव्वं, कथं ?, जाधे देसकालो ताधे अप्पणो सरीरस्स विभूसं काउं साधुपडिस्सयं गंतुं णिमंतेतिभिक्खं गेण्हहत्ति, साधूण का पडिवत्ती ?, ताधे अण्णो पडलं अण्णो मुहणंतयं अण्णा भा आसन आपवुं, वंदन करवा, पाछळ मूकवा जवुं विगेरे सत्कार जाणवो. तथा रसोइनुं राब विगेरेना क्रमथी आपवुं ते क्रम. आ देशादिथी युक्त (एवुं दान होवुं जोइए. अहीं देश--काळथी 10 युक्त एटले जे देशमां के जे काळमां जे उचित होय तेनुं दान आपवुं.) आ विशेषणथी विपक्षनी देशकाळने अनुचितवस्तुनी बादबाकी जाणवी. आ दान पण उत्कृष्ट भक्तिथी आपवुं. आ विशेषणथी फळनी प्राप्तिमां भक्तिवडे करायेलो अतिशय = प्रभाव कह्यो, (अर्थात् जेटली भक्ति वधारे एटलुं फळ वधारे.) वळी ते दान आत्मा पोतानी u52 उपकारनी बुद्धिथी आपवुं, पण साधु उपर उपकारनी बुद्धिथी नहीं. (अर्थात् 15 वहोरावनारो श्रावक दान आपती वखते विचारे के - "साधु महाराजे मारा द्रव्यो वहोरीने मारी उपर उपकार कर्यो छे.' शंका : शुं साधुओ आ रीते बीजा उपर ऊपकार करे ? समाधान : हा,) साधुओ स्व--पर उपकारमां तत्पर ज होय छे. संयतो एटले मूळगुण-उत्तरगुणथी युक्त एवा साधुओ. तेओने दान. : (संपूर्ण अर्थ - न्यायथी प्राप्त थयेला, कल्पनीय, अन्न--पान विगेरे द्रव्योनुं साधुओने उत्कृष्ट 20 एवी भक्तिथी, आत्मानुग्रहनी बुद्धिथी देश-काळ-श्रद्धा-सत्कार अने क्रमथी युक्त एवुं जे दान ते अतिथि संविभाग.) आ सूत्रनो अक्षरार्थ कह्यो. सामाचारी आ प्रमाणे जाणवी - श्रावके पोषध पारती वखते नियमा साधुने दान आप्या विना पारे नहीं. ए सिवाय एटले के पोषध न होय त्यारे अनियत जाणवो अर्थात् साधुने वहोरावीने पच्चक्खाण पारे अथवा पच्चक्खाण पार्या पछी वहोरावे. तेथी = पोषधमां नियम होवाथी प्रथम साधुने वहोरावे पछी पारे. केवी रीते पारे ? ते कहे छे - 25 - = , ज्यारे पारवानो अवसर आवे त्यारे पोताना शरीरनी विभूषाने करीने साधुना उपाश्रयमां जैने नियंत्रण करे के - "भिक्षा वहोरवा पधारो." त्यारे साधुओए शुं करवुं ? ते कहे छे के एक साधु पल्लाओनुं, बीजो साधु मुहपत्तिनुं, त्रीजो साधु पात्राओनुं पडिलेहण करे के जेथी अंतरायनो 1. अत्र सामाचारी - श्रावकेण पोषधं पारयता नियमात् साधुभ्योऽदत्त्वा न पारयितव्यं अन्यदा पुनरनियमः दत्त्वा वा पारयति पारयित्वा वा ददातीति, तस्मात् पूर्वं साधुभ्यो दत्त्वा पारयितव्यं, कथं ?, यदा 30 देशकालस्तदाऽऽत्मनः शरीरस्य विभूषां कृत्वा साधुप्रतिश्रयं गत्वा निमन्त्रयते भिक्षां गृह्णीतेति, साधूनां का प्रतिपत्तिः ? - तदाऽन्यः पटलं अन्यो मुखानन्तकं अन्यो भाजनं Page #229 -------------------------------------------------------------------------- ________________ 218 * आवश्य नियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर ((भाग-9) पंडिलेहेति, मा अंतराइयदोसा ठवितगदोसा य भविस्संति, सो जति पढमाए पोरुसीए णिमंतेति अत्थि णमोक्कारसहिताइतो तो गेज्झति, अथवा णत्थि ण गेज्झति, तं वहितव्वयं होति, जति घणं लगेज्जा ताधे गेज्झति संचिक्खाविज्जति, जो वा उग्घाडाए पोरिसिए पारेति पारणइत्तो अण्णो वा तस्स दिज्जति, पच्छा तेण सावगेण समगं गम्मति, संघाडगो वच्चति, एगो ण वट्टति पेसितुं, 5 साधू पुरओ सावगो मग्गतो, घरं णेऊण आसणेण उवणिमंतिज्जति, जति णिविट्ठगा तो लट्ठयं, अध ण णिवेसंति तधावि विणयो पत्तो, ताधे भत्तं पाणं सयं चेव देति, अथवा भाणं धरेति भज्जा देति, अथवा ठितीओ अच्छति जाव दिण्णं, साधूवि सावसेसं दव्वं गेहति, पच्छाकम्मपरिहारणट्ठा, दातूण वंदित्तुं विसज्जेति, विसज्जेत्ता अणुगच्छति पच्छा सयं भुंजति, जं च किर साधू णदिणं तं सावगेण ण भोत्तव्वं, जति पुण साधू णत्थि ताधे देसकालवेलाए दिसालोगो 10 दोष अने राखी मूकवाथी लागतो दोष लागे नहीं. जो ते श्रावक प्रथम पोरिसीमां नियंत्रण करतो . होय अने ते समये जो नवकारशी वापरनारा कोइ साधुओ होय तो भिक्षा ग्रहण करे. अथवा जो न होय तो ग्रहण करे नहीं, कारण के सवारे ग्रहण करेलुं बपोर सुधी राखी मूकवुं पडे. जो श्रावक घणो पाछळ पडे तो ग्रहण करी ले. अने स्थापी राखे. अथवा जे साधु पारणु होवाथी पोरिसीपच्चक्खाण पारवानो होय तेने अथवा बीजा कोइ (ग्लान विगेरेने) वापरवा आपी दे. 15 आ क्यारे ग्रहण करवुं ? न करवुं ? ते वात कही. पाछा मूळ वात उपर आवीए के श्रावक ज्यारे नियंत्रण करे त्यारे साधुओ पल्ला, पात्रा विगेरेनुं पडिलेहण करे छे:) पछी ते श्रावकनी साथे एक संघाटक (= बे साधुओ) जाय. एकला साधुने मोकलवो कल्पे नहीं. साधुओ आगळ चाले, तेनी पाछळ श्रावक चाले. श्रावक साधुओने घरे लै जैने आसन उपर बेसवा विनंति करे. जो साधुओ bese to श्रावक माटे घणुं सारुं. jo na bese to पण श्रावके पोतानो विनय करेलो 20 गणाय छे. त्यार पछी श्रावक पोते साधुओने भक्त-पान वहोरावे. अथवा पोते वासण धारी राखे अने तेनी पत्नी वहोरावे. अथवा श्राविका वहोरावे अने श्रावक ज्यां सुधी वहोरावे त्यां सुधी त्यां ज ऊभो रहे. साधुओ पण सावशेष द्रव्य वहोरे, के जेथी पश्चात्कर्मदोष लागे नहीं. श्रावक साधुओने वहोरावीने वंदन करी साधुओने जवानी रजा आपे. तेमने मूकवा पाछळ जाय. त्यार पछी पोते जमवा बेसे. श्रावके साधुओने जे द्रव्य वहोराव्युं नथी ते द्रव्य श्रावक पोते पण वापरे नहीं. जो कोइ साधु 25 2 प्रतिलिखति माऽऽन्तरायिका दोषा भूवन् स्थापनादोषाश्च स यदि प्रथमायां पौरुष्यां निमन्त्रयते अस्ति नमस्कारसहितस्तदा गृह्यतेऽथ च नास्ति न गृह्यते तद्वोढव्यं भवेत्, यदि घनं लगेत् तदा गृह्यते संस्थाप्यते, यो वोद्घाटपौरुष्यां पारयति पारणवानन्यो वा तस्मै दीयते, पश्चात्तेन श्रावकेण समं गम्यते संघाटको व्रजतिएको न वर्त्तते प्रेषितुं, साधुः पुरतः श्रावकः पृष्ठतः, गृहं नीत्वाऽऽसनेन निमन्त्रयति, यदि निविष्ठा ष्टं नाथ निविशन्ति तथापि विनयः प्रयुक्तो (भवति), तदा भक्तं पानं वा स्वयमेव ददाति अथवा भाजनं 30 धारयति भार्या ददाति अथवा स्थित एव तिष्ठति यावद्दत्तं साधुरपि सावशेषं द्रव्यं गृह्णावि पश्चात्कर्मपरिहरणार्थाय, दत्त्वा वन्दित्वा विसर्जयति विसृज्यानुगच्छति, पश्चात् स्वयं भुङ्क्ते, यच्च किल साधुभ्यो न दत्तं तच्छ्रावकेण न भोक्तव्यं, यदि पुनः साधुर्नास्ति तदा देशकालवेलायां दिगालोकः Page #230 -------------------------------------------------------------------------- ________________ अतिथिसंविभागना अतिचारो . 219 कातव्वो, विसुद्धभावेण चिंतियव्वं-जति साधुणो होता तो णित्थारितो होंतोत्ति विभासा । इदमपि च शिक्षापदव्रतमतिचाररहितमनुपालनीयमिति, अत आह-अतिथिसंविभागस्य-प्राग्निरूपितशब्दार्थस्य श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-'सचित्तनिक्षेपणं" सचित्तेषु-व्रीह्यादिषु निक्षेपणमन्नादेरदानबुद्ध्या मातृस्थानतः, एवं 'सचित्तपिधानं' सचित्तेन फलादिना पिधानं-स्थगनमिति समासः, भावना प्राग्वत्, 'कालातिक्रम' इति कालस्यातिक्रमः 5 कालातिक्रम इति उचितो यो भिक्षाकालः साधूनां तमतिक्रम्यानागतं वा भुङ्क्तेऽतिक्रान्ते वा, तदा च किं तेन लब्धेनापि कालातिक्रान्तत्वात् तस्य, उक्तं च विऊऊ पट्टा थी न तरते संस् । तस्सेव अकालपणामियस्स गेण्हतया णत्थि ॥ 1 ॥ " 'परव्यपदेश' इत्यात्मव्यतिरिक्तों योऽन्यः स परस्तस्य व्यपदेश इति समासः, साधोः पोषधोपवास- 10 पारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्ते-परकीयमिदमिति, उपाश्रयादिमां विद्यमान नथी. त्यारे श्रावक पोताना जमवाना समये चारे बाजु दिशाओनुं अवलोकन करे अने विशुद्धभाववडे विचारे के जो कदाच कोई साधु होत तो मारो विस्तार थयो होत विगेरे वर्णन जाणवुं आ शिक्षापदव्रत पण अतिचार विना पालवुं जोइए. तेथी कहे छे - श्रावके अतिथिसंविभागना आ पांच अतिचारो जाणवा, परंतु आचरवा नहीं. 15 ते पांच अतिचारो आ प्रमाणे - (1) सचित्तनिक्षेपण H (सचित्त उपर पडेली वस्तु साधुओ वहोरे नहीं एवो ख्याल होवाथी) नहीं देवानी बुद्धिथी मायापूर्वक अन्न विगेरेने सचित्त एवा धान्य विगेरे उपर मूकी दे. आ ज प्रमाणे (2) सचित्तपिधान : सचित्त एवा फळादिवडे अन्नादिने ढांकी दे. (3) कालातिक्रम : कालनो जे अतिक्रम ते कालातिक्रम अर्थात् साधुओने उचित जे भिक्षाकाळ छे तेने ओळंगीने वहेला के मोडुं जमवा बेसे. आ रीते वहेला के मोडा साधुओने निमंत्रण करीने 20 पोताने त्यां बोलावे. (नहीं देवानी बुद्धिथी अने पोते साधुओने वहोराववा मांगे छे एवुं साधुओने देखाडवा निमंत्रण करे. परंतु आ रीते निमंत्रण करीने) कदाच साधु त्यां आवे तो पण शुं? नकामुं ज छे, कारण के ते समये साधु भिक्षाकाळथी अतिक्रान्त छे अर्थात् ते समये साधु माटे भिक्षाकाळ वही गयो छे अथवा हजुं थयो नथी. कह्युं ज छे - "योग्य काले आपेल मिष्टान्ननुं मूल्य करवुं शक्य नथी. परंतु ते ज मिष्टान्न अकाले आपो तो कोई लेनार पण मळतुं नथी. /ना" | (4) परव्यपदेश : पोताना सिवायनो जे बीजो छे ते पर तरीके जाणवो. तेनो व्यपदेश = कथन ते परव्यवदेश ए प्रमाणे समास करवो. पोषधोपवासना पारणाना समये भिक्षा माटे उपस्थित थयेला अने सामे ज अन्न विगेरेने जोता साधुने श्रावक कहे - "A अमारुं नथी, बीजानुं छे तेथी हुं आ द्रव्य वहोरावी शकीश नहीं." अथवा कोइ वस्तुनी साधुए याचना करी होय त्यारे श्रावक 3. कर्त्तव्यः, विशुद्धभावेन चिन्तयितव्यं-यदि साधवोऽभविष्यन् तदा निस्तारितोऽभविष्यदिति विभास्सा। 30 - काले दत्तस्य प्रहेणकस्या? न शक्यते कर्तुम् । तस्यैवाकालदत्तस्य ग्राहका न सन्ति ॥ 1 ॥ Page #231 -------------------------------------------------------------------------- ________________ 220 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) नास्माकीनमतो न ददामि, किञ्चिद्याचितो वाऽभिधत्ते-विद्यमान एवामुकस्येदमस्ति, तत्र गत्वा मार्गयत यूयमिति, 'मात्सर्यं' इति याचितः कुप्यति सदपि न ददति, 'परोन्नतिवैमनस्यं च मात्सर्य 'मिति, एतेन तावद् द्रमकेण याचितेन दत्तं किमहं ततोऽपि न्यून इति मात्सर्याद् ददाति, कषायकलुषितेनैव चित्तेन ददतो मात्सर्यमिति, व्याख्यातं सातिचारं चतुर्थं शिक्षापदव्रतं, अधुना 5 इत्येष श्रावकधर्मः । आह-कानि पुनरणुव्रतादीनामित्वराणि यावत्कथिकानीति ?, अत्रोच्यते - इत्थं पुण समणोवासगधम्मे पंचाणुव्वयाइं तिन्नि गुणव्वयाइं आवकहियाई, चत्तारि सिक्खावयाई इत्तरियाई, एयस्स पुणो समणोवासगधम्मस्स मूलवत्थु सम्मत्तं, तंजहा तं निसग्गेण वा अभिगमेण वा पंचाईयारविसुद्धं अणुव्वयगुणव्वयाइं च अभिग्गहा 10 अन्नेऽवि पडिमादओ विसेसकरणजोगा, अपच्छिमा मारणंतिया संलेहणाझूसणाराहणा. य, इमीए समणोवासएणं इमे पञ्च0, तंजहा-इहलोगासंसप्पओगे परलोगासंसप्पओगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे ॥ 13 ॥ (सूत्र) ___ अत्र पुनः श्रमणोपासकधर्मे पुनःशब्दोऽवधारणार्थः, अत्रैव न शाक्यादिश्रमणोपासकधर्मे, सम्यक्त्वाभावेनाणुव्रताद्यभावादिति, वक्ष्यति च-एत्थ पुण समणोवासगधम्मे मूलवत्थु 15 संमत्त 'मित्यादि, पञ्चाणुव्रतानि प्रतिपादितस्वरूपाणि त्रीणि गुणव्रतानि उक्तलक्षणान्येव 'yAvatkathikAnI'ti सकृद्गृहीतानि यावज्जीवमपि भावनीयानि, चत्वारीति सङ्ख्या 'शिक्षापदव्रतानीति शिक्षा-अभ्यासस्तस्य पदानि-स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि, बोले - "तभने वस्तु मे ते अभु श्रावने त्या छ तेथी त्यै 47 तमे मांगा." (5) मात्सर्य : याचना करायेलो श्रावक गुस्से थाय, होवा छतां आपे नहीं. अथवा बीजानी उन्नतिने 20ओन हीनता ते मात्सर्य. "यायन 42|येला गरीले मायुं तो हुं शुं तेनाथी 55 उतरतो धुं." आवा मात्सर्यथी पोते वहोरावे. कषायथी कलुषित ज एवा चित्तथी आपनारने मत्सर्य जाणवुं. आ प्रमाणे चोथा शिक्षापदव्रतनुं अतिचारसहित व्याख्यान कर्युं. हवे आ श्रावकधर्म छे माटे तेने आश्रयीने शंकाकार शंका करे छे.) अवतरणिका : शंका : अणुव्रतो विगेरेमां कयुं व्रत अल्पकालिन अने कयुं व्रत यावजीव 25 सुधार्नु डोय छ ? ते उपाय छे. सूत्रार्थ : 2ई प्रभारी वो. टीकार्थ : 'पुनः" शब्द कार अर्थवाळो होवाथी शाक्य विगेरे श्रमणोपासक धर्ममां नहीं, परंतु आ (जैन) श्रमणोपासकधर्ममां ज पांच अणुव्रतो अने त्रण गुणव्रतो यावस्कथिक होय छे कारण के शाक्य विगेरे श्रमणोपासकधर्ममां सम्यक्त न होवाथी अणुव्रतो विगेरे पण संभवता नथी. अने 30 भाग 4 - श्रमोपासयभमा सभ्यत्व मे भूणवस्तु che.. vigere. mA पांय अशुव्रतो अने त्रण गुणव्रतो यावत्कथिक छे एटले के एकवार ग्रहण करायेला मावजजीव सुधी पण होय छे. शिक्षा = अभ्यास, तेना जे पदो = स्थानो. ते रूप जे व्रतो ते शिक्षापदव्रतो. आ चार शिंसापदव्रतो Page #232 -------------------------------------------------------------------------- ________________ श्रावकधर्मनुं मूळ सम्यक्त 2 221 'itvarANI'ti तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनरुच्चार्ये इति भावना, - पोषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ न प्रतिदिवसाचरणीयाविति । आह-अस्य श्रमणोपासकधर्मस्य किं पुनर्मूलवस्त्विति ?, अत्रोच्यते, सम्यक्त्वं, तथा चाह ग्रन्थकारः-'एतस्स पुणो समणोवासग0' अस्य पुनः श्रमणोपासकधर्मस्य, पुनःशब्दोऽवधारणार्थः अस्यैव, शाक्यादिश्रमणोपासकधर्मे सम्यक्त्वाभावात् मूलवस्तु सम्यक्त्वं, वसन्त्यस्मिन्नणुव्रतादयो गुणास्तद्भाव- 5 भावित्वेनेति वस्तु मूलभूतं द्वारभूतं च तद् वस्तु च मूलवस्तु, तथा चोक्तम्-"द्वारं मूलं प्रतिष्ठानमाधारो भाजनं निधिः । द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं परिकीर्तितम् ॥ 1 ॥ " सम्यक्त्वंप्रशमादिलक्षणं, उक्तं च-"प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्ति लक्षणं सम्यक्त्व" मिति, (तत्त्वा0 भाष्ये a0 1 sU0 2) कथं पुनरिदं भवतीत्यत आह-तन्निसग्गेण0' तत्-मूलवस्तुभूतं सम्यक्त्वं निसर्गेण वाऽधिगमेन वा भवतीति क्रिया, तत्र निसर्ग:-स्वभावः अधिगमस्तु यथावस्थित- 10 पदार्थपरिच्छेद इति, आह-मिथ्यात्वमोहनीयकर्मक्षयोपशमादेरिदं भवति कथमुच्यते निसर्गेण वेत्यादि ?, उच्यते, स एव क्षयोपशमादिनिसर्गाधिगमजन्मेति न दोषः, उक्तं च-"ऊसरदेसं दड्डिल्लयं च विज्झाइ वणदवो पप्प । इय मिच्छस्स अणुदये उवसमसम्म लभति जीवो ॥ 1 ॥ इत्वरकालिन छे. तेमां सामायिक अने देशावकाशिक रोजेरोज करवा लायक छे, जयारे पोषधोपवास अने अतिथिसंविभाग रोजेरोज नहीं पण अमुक चोक्कस दिवसोमां कराय छे. शंका : आ श्रमणोपासकधर्मनी मूळवतुं शुं छे? समाधान : सम्यक्त ए आ धर्मनी मूळ वस्तु छे. आ ज वात ग्रंथकारश्री करे छे - शाक्यादिश्रमणो-पासकधर्ममां सम्यनो अभाव होवाथी आ (जैन) श्रमणोपासकधर्मनी ज मूळ वस्तु सम्यक्त छे. ('मूळवतु' शब्दनो अर्थ करता कहे छे के, तभावमां (सम्यक्तनी हाजरीमां ज) भावि (थनारा) होवाथी जेनी (= सम्यक्तनी) हाजरीमां अणुव्रत विगेरे गुणो आत्मामां वसे छे 20 . ते वस्तु. मूळभूत एवी वस्तु ते मूळवतु. आ मूळवतु सम्यक्त छे. अने कह्युं छे - "छव्रत अने छकायविरतिरूप आ धर्मनुं सम्यक्त ए द्वार छे, मूळ छे, स्थान छे, आधार छे, भाजन छे, निधि छे एम कहेवायुं छे. //वो" सम्यक्तना लक्षणो prazama vigere che. कह्युं छे - "प्रशम, संवेग, निर्वेद, अनुकंपा अने आस्तिक्यनुं प्रगटीकरण ए सम्यक्तनुं लक्षण छे. ला" आ सम्यक्त केवी रीते प्राप्त थाय छे? 25 ते कहे छे - ते मूळ वस्तुभूत सम्यक्त निसर्गथी अथवा बोधथी थाय छे. निसर्ग एटले स्वभाव. अधिगम एटले यथावस्थित पदार्थनो बोध. शंका : आ सम्यक्तनी प्राप्ति मिथ्यात्वमोहनीयकर्मना क्षयोपशम विगेरेथी थाय che to tame nisarga विगेरेथी थाय छे एम केम कहो छो ? समाधान : ते क्षयोपशम विगेरे ज निसर्ग-अधिगमथी प्राप्त थतो होवाथी आवुं कहेवामां 30 कोई दोष नथी. कह्युं छे - "वनमां उत्पन्न थयेलो दावाग्नि जेम बळेला उखरदेशने पामीने बुझाई . 4. ऊषरदेशं दग्धं च विध्यायति वनदवः प्राप्य । एवं मिथ्यात्वस्यानुदये औपशमिकसम्यक्त्वं लभते जीवः ॥ 1 ॥ 15 Page #233 -------------------------------------------------------------------------- ________________ 222 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * भाषांतर (भाग-3) जीवादीणमधिगमा मिच्छत्तस्स तु खयोवसमभावे । अधिगमसम्म जीवो पावे विसुद्धपरिणामो ॥ 2 ॥ " त्ति, अलं प्रसङ्गेन, इह भवोदधौ दुष्पापां सम्यक्त्वादिभावरत्नावाप्तिं विज्ञायोपलब्धजिनप्रवचनसारेण श्रावकेण नितरामप्रमादपरेणातिचारपरिहारवता भवितव्यमित्यस्यार्थस्योक्तस्यैव विशेषख्यापनायानुक्तशेषस्य चाभिधानायेदमाह ग्रन्थकारः 'पञ्चातिचारविसुद्ध' मित्यादि सूत्रं, इदं 5 च सम्यक्त्वं प्राग्निरूपितशङ्कादिपञ्चातिचारविशुद्धमनुपालनीयमिति शेषः, तथा अणुव्रतगुण व्रतानि-प्राग्निरूपितस्वरूपाणि दृढमतिचाररहितान्येवानुपालनीयानि, तथाऽभिग्रहा:-लोचकृतघृतप्रदानादयः शुद्धा-भङ्गाद्यतिचाररहिता एवानुपालनीयाः, अन्ये च प्रतिमादयो विशेषकरणयोगाः सम्यक्परिपालनीयाः, तत्र प्रतिमा:-पूर्वोक्ताः 'दंसणवयसामाइय' इत्यादिना ग्रन्थेन, आदिशब्दाद नित्यादिभावनापरिग्रहः, तथा अपश्चिमा मारणान्तिकी संलेखनाजोषणाराधना चातिचाररहिता 10 सम्यक् पालनीयेत्यध्याहारः, तत्र पश्चिमैवापश्चिमा मरणं-प्राणत्यागलक्षणं, इह यद्यपि प्रतिक्षण मावीचीमरणमस्ति तथाऽपि न तद् गृह्यते, किं तर्हि ?, सर्वायुष्कक्षयलक्षणमिति मरणमेवान्तो मरणान्तः तत्र भवा मारणान्तिकी बह च इति ठञ् (pA0 4-4-64) संलिख्यतेऽनया shriirjAya छे तेम जीव मिथ्यात्वना अनुदयमां उपशमसम्यक्त पामे छे. 1 मिथ्यात्वना क्षयोपशमनी हाजरीमां जीवादि पदार्थोना ज्ञानथी विशुद्धपरिणामवाळो जीव अधिगमसम्यक्त प्राप्त करे छे. 15 रा" प्रासंगिक चर्चाथी सर्युं. अहीं संसारसमुद्रमां सम्यक्त विगेरे भावरत्नोनी प्राप्ति दुःखेथी थाय छे एम जाणीने जिनवचननो सार जेणे जाणेलो छे एवा श्रावके नितराम् प्रमाद विना अतिचारोनो त्याग करवो जोईए. आ कहेवायेला अर्थना ज विशेषनुं ख्यापन करवा माटे अने नहीं कहेवायेला एवा शेषनुं ज कथन करवा माटे ग्रंथकारश्री कहे छे - आ सम्यक्त पूर्वे कहेवायेला शंका विगेरे पांच अतिचारोथी 20 विशुद्ध रीते पालवुं जोइए. तथा अणुव्रतो अने गुणव्रतो दढपणे अतिचाररहित पालवा जोइए. तथा अभिग्रहो एटले लोचने आश्रयीने करायेलो अभिग्रह (अर्थात वर्षमां मारे आटली वार लोच कराववो.) घीनुं प्रदान (अर्थात् कोई साधुने घी वहोरावीश) विगेरे अभिग्रहो भंग विगेरे अतिचाररहित पालवा. अने बीजा प्रतिमा विगेरे जे विशेषथी करवा लायक व्यापारी पण सम्यग रीते पालवा. तेमां 25 प्रतिमा के जे पूर्वे दर्शन, व्रत, सामायिक विगेरे ग्रंथवडे कही. आदिशब्दथी अनित्य विगेरे भावनाओ लेवी. तथा छेल्ली मारणान्तिकी संखनाना आसेवननी आराधना अतिचाररहित सम्यम् रीते पालन करवा योग्य छे. अहीं पश्चिम ए ज अपश्चिम एटले के छेल्ली. मरण एटले प्राणनो त्याग. जो के अहीं दरेक क्षणे आवी चीमरण (= दरेक क्षणे आयुष्यकर्मना पुद्गलोने भोगववारूप आवी चीमरण) थाय छे छतां पण ते अहीं ग्रहण करवानुं नथी. तो कयुं ग्रहण करवानुं छे? - अहीं 30 सर्व आयुष्यकर्मनो क्षय थतां जे प्राणत्यागरूप मरण थाय छे ते अहीं ग्रहण करवानुं छे. मरण ए ज अंत ते रणोत्त. तेमां थनारी ते मारशान्तिकी. शरीर, कषाय विगेरे जेना वडे संलेखाय छे = 5. जीवादीनामधिगमो मिथ्यात्वस्य क्षयोपशमभावे । अधिगमसम्यक्त्वं जीवः प्राप्नोति विशुद्धपरिणामः ॥ 2 ॥ Page #234 -------------------------------------------------------------------------- ________________ मारणान्तिकी संलेखनाना अतिचारो : 223 कषायार्दीति संलेखना-तपोविशेषलक्षणा तस्याः जोषणं-सेवनं तस्याराधना-अखण्डकालस्य करणमित्यर्थः, चशब्दः समुच्चयार्थः । एत्थ सामायारी-आसेवितगिहिधम्मेण किल सावगेण पच्छा णिक्खमितव्वं, एवं सावगधम्मो उज्जमितो होति, ण सक्कति ताधे भत्तपच्चक्खाणकाले संथारगसमणेण होतव्वंति विभासा । आह उक्तम्-'अपश्चिमा मारणान्तिकी संलेखनाझोषणाऽऽराधनाऽऽतिचाररहिता सम्यक् पालनीयेति वाक्यशेषः, अथ के पुनरस्या अतिचारा इति 5 तानुपदर्शयन्नाह-इमीए समणोवासएणं0' अस्या-अनन्तरोदितसंलेखनासेवनाराधनायाः श्रमणोपासकेनामी पञ्चातिचारा ज्ञातव्याः न समाचरितव्याः, तद्यथा-इहलोकाशंसाप्रयोगः, इहलोकोमनुष्यलोकस्तस्मिन्नाशंसा-अभिलाषस्तस्याः प्रयोग इति समासः श्रेष्ठी स्याममात्यो वेति, एवं 'परलोकाशंसाप्रयोगः' परलोके-देवलोके, एवं जीविताशंसाप्रयोगः, जीवितं-प्राणधारणं तत्राभिलाषप्रयोगः-यदि बहुकालं जीवेयमिति, इयं च वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनात् 10 बहुपरिवारदर्शनाच्च, लोकश्लाघाश्रवणाच्चैवं मन्यते-जीवितमेव श्रेयः प्रत्याख्याताशनस्यापि, पातळा कराय छे ते संखना एटले के तापविशेष. तेनुं जे सेवन, ते संलेखना सेवन. तेनी जे आराधना अर्थात् अंत सुधी अखंडपणे पालन करवुं. 'व' शब्द समुच्चयार्थमां जाणवो. अहीं सामाचारी आ प्रमाणे जाणवी - गृहस्थधर्मनुं (= अणुव्रतो विगेरेनुं) पालन जेणे कर्युं छे तेवा श्रावके पछीथी दीक्षा लेवी जोइए. आ रीते ते दीक्षा le to teno श्रावकधर्म सफळ थयेलो गणाय छे. 15 जो ते दीक्षा लेवा समर्थ न होंय तो छेल्ले भक्तप्रत्याख्यान वेळाए संथारो पाथरी महाव्रतोने उच्चारी साधु थवुं जोइए... विगेरे वर्णन समजी लेवुं. - शंका : पूर्वे तमे कह्युं के छेल्ली मारणान्तिकी संलेखनाआसेवननी आराधना सम्य रीते अतिचारो विना पालवी जोइए. तो ते अतिचारो कया छे? (A शंकाना समाधानरूपे) ते अतिचारोने जणावता कहे छे - हमणां कहेवायेली संखना सेवनाराधनाना आ पांच अतिचारो श्रावके जाणवा, 20 पण आचारवा नहीं. ते अतिचारो आ प्रमाणे छे - (1) ईहलोकआशंसाप्रयोग : इहलोक एटले मनुष्यलोक.. आ मनुष्यलोकने विशे जे आशंसा, तेनो प्रयोग ते इहलोकारशंसाप्रयोग, अर्थात् आ संलेखना सेवननी आराधनाना प्रभावे मनुष्यलोकमां हुं श्रेष्ठि बनुं के मंत्री बनुं. आ ज प्रमाणे (2) परलोकारशंसाप्रयोग : परलोक एटले देवलोक. (परलोकमां हुं आना प्रभावे ऋद्धिमान देव बनुं.) (3) जीविताशंसाप्रयोग : जीवित एटले प्राणनुं धारण करवुं. तेने विशे जे इच्छानो प्रयोग 25 अर्थातु हुं लांबो काळ जीवुं. आवी इच्छा श्रावकने पोताने भेटरूपे मळतां) वस्त्र, माळा, पुस्तकवाचना (एटले के पुस्तकने आश्रयीने वाचना आपवामां पोते समर्थ होय त्यारे जे बीजाओ वाचना आपे छे तेओना मान-सन्मान) विगेरे पूजाना दर्शनथी, (भक्त विगेरे) बहुपरिवारना दर्शनथी थाय छे. अने लोकोनी प्रशंसा सांभळवाथी ते श्रावक आ प्रमाणे माने छे के -अशननुं प्रत्याख्यान (=अनशन) करवा छतां पण मने जीवन ज कल्याणकारी छे परंतु मरण नहीं अर्थात् मारुं जीवन 30 6. अत्र सामाचारी-आसेवितगृहिधर्मेण किल श्रावकेन पश्चान्निष्क्रान्तव्यं, एवं श्रावकधर्मो भवत्युद्यतः, न शक्नोति तदा भक्तप्रत्याख्यानकाले संस्तारश्रमणेन भवितव्यं, विभाषा । Page #235 -------------------------------------------------------------------------- ________________ 224 आवश्यकनियुक्ति "हरिभद्रीयवृत्ति सभाषांतर (भाग-7) यत एवंविधा मदुद्देशेनेयं विभूतिर्विद्यत इति, 'मरणाशंसाप्रयोगः' न कश्चित्तं प्रतिपन्नानशनं गवेषयति न सपर्ययाऽऽद्रियते नैव कश्चित् श्लाघते, ततस्तस्यैवंविधश्चित्तपरिणामो जायते-यदि शीघ्रं म्रियेऽहमपुण्यकर्मेति मरणाशंसा, '[काम ] भोगाशंसाप्रयोगः' जन्मान्तरे चक्रवर्ती स्याम् वासुदेवो महामण्डलिकः शुभगः रूपवानित्यादि । उक्तः श्रावकधर्मः, व्याख्यातं सप्रभेदं 5 देशोत्तरगुणप्रत्याख्यानं, अधुना सर्वोत्तरगुणप्रत्याख्यानमुच्यते, तत्रेयं गाथा-पच्चक्खाणं' गाहा। अथवा देशोत्तरगुणप्रत्याख्यानं श्रावकाणामेव भवतीति तदधिकार एवोक्तं, सर्वोत्तरगुणप्रत्याख्यानं तु लेशत उभयधारणमपीत्यतस्तदभिधित्सयाऽऽह - पच्चक्खाणं उत्तरगुणेसु खमणाइयं अणेगविहं । तेण य इहयं पगयं तंपि य इणमो दसविहं तु ॥ 1565 ॥ अणागंयमैक्वंतं कोडियसहिअं निअंटिअं चेव । सागारमणागारं परिमाणकडं निरवसेसं ॥ 1566 ॥ संकेयं चेव अद्धाए, पच्चक्खाणं तु दसविहं । सयमेवणुपालणियं, दाणुवएसे जह समाही ॥ 1567 ॥ व्याख्या-प्रत्याख्यानं प्राग्निरूपितशब्दार्थं, 'उत्तरगुणेषु' उत्तरगुणविषयं प्रकरणात् साधूनां 15 तावदिदमिति-क्षपणादि, क्षपणग्रहणाच्चतुर्थादिभक्तपरिग्रहः, आदिग्रहणाद्विचित्राभिग्रहपरिग्रहः, 'अनेकविध 'मित्यनेकप्रकार, प्रकारश्च वक्ष्यमाणः, 'तेन च' अनेकविधेन, चशब्दादुक्तलक्षणेन लंबाय तो सारुं.) कारण के मारा उद्देशथी आवा प्रकारनी विभूति विद्यमान छे. (4) मरणाशंसाप्रयोग : कोई ते अनशन स्वीकारनारने जोता नथी, तेनी पूजा करता नथी के कोइ तेनी प्रशंसा पण करता नथी. तेथी आवुं जोईने आ श्रावकने पण आवो चित्तपरिणाम थाय 203 - "पुथ्य विनानो हु~ 486ई भरूं तो सालं." मा प्रभाओनी bha24आनी 5291 थाय. (5) कामभोगाशंसाप्रयोग : जन्मांतरे हुं चक्रवर्ती थाउं अथवा वासुदेव, महामांडलिकराजा, सौभाग्यवाणो 35वाणो thA6... विगेरे 678 72वी. अवतरणिका : श्रावकधर्म कह्यो. ते साथे पेटाभेदसहित देशोत्तरगुणप्रत्याख्याननुं व्याख्यान थु. 4वे सर्वोत्तर प्रत्याध्यान उपाय छे. ते भाटे माग ॥ 4 ॥ छ - पच्चक्खाणं... 25 अथवा बीजी रीते अवतरणिका जणावे छे -) देशोत्तरगुणप्रत्याख्यान श्रावकोने ज होय छे माटे ते श्रावकना अधिकारमां कह्युं. सर्वोत्तरगुणप्रत्याख्यान तो लेशथी = अमुकांशे साधुश्रावक उभयने साधारण पण छे माटे ते कहेवानी इच्छाथी कहे छे $ थार्थ : 21 प्रभारी को. टीकार्थ : साधुओने उत्तरगुणविषयक मासक्षमण विगेरे अनेक प्रकारना प्रत्याख्यान होय छे. 30 मा 155 / ' 204थी यतुर्थ विगैरे मत. (= 64वास विगैरे) 59. 4.5 सेवा. तथा शिथी विचित्र अभिग्रह लेवा. अनेकविध एटले अनेकप्रकारनुं प्रत्याख्यान. ते प्रकारो आगळ जणावशे. Page #236 -------------------------------------------------------------------------- ________________ अनागत विगेरे दश प्रत्या ना नामो (नि. 1565-66) श 225 च, 'अत्रे ति सामान्येनोत्तरगुणप्रत्याख्याननिरूपणाधिकारे, अथवा चशब्दस्यैवकारार्थत्वात् तेनैव, 'अत्रेऽति सर्वोत्तरगुणप्रत्याख्यानप्रक्रमे प्रकृतम्-उपयोगोऽधिकार इति पर्यायास्तदपि चेदं दशविधं तु-मूलापेक्षया दशविधं दशप्रकारकमेवेति गाथार्थः ॥ 1565 ॥ अधुना dazavidhamevopanyasyannAha'aNAgataM0' गाथा, अनागतकरणादनागतं, पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणमित्यर्थः, एवमतिक्रान्तकरणादतिक्रान्तं, भावना प्राग्वत् । 'कोटिसहित मिति 5 कोटीभ्यां सहितं कोटिसहितं-मिलितोभयप्रत्याख्यानकोटि, चतुर्थादिकरणमित्यर्थः, "नियन्त्रितं चैव' नितरां यन्त्रितं नियन्त्रितं प्रतिज्ञातदिनादौ ग्लानाद्यन्तरायभावेऽपि नियमात् कर्त्तव्यमितिहृदयं, 'साकारं' आक्रियन्त इत्याकाराः-प्रत्याख्यानापवादहेतवोऽनाभोगादयः सहाकारैः साकारं, तथाऽविद्यमानाकारमनाकारं, 'परिमाणकृत मिति दत्त्यादिकृतपरिमाणमिति भावना निरवशेष मिति समग्राशनादिविनय इति गाथार्थः ॥ 1566 ॥ 'सङ्केतं चैवेति केतं-चिह्नमङ्गुष्ठादि सह केतेन सङ्केत 10 अहीं एटले के सामान्यथी उत्तरगुणप्रत्याख्यानना अधिकारमां तेनावडे एटले के अनेकप्रकारना प्रत्याख्यानोवडे अने 'व' शब्दथी पूर्वे कहेवायेला देशोत्तरगुणप्रत्याख्यानवडे अधिकार = प्रयोजन छे. अथवा तेने व' अहीं 'व' शब्द एवकार अर्थवाळो होवाथी अहीं एटले के सर्वोत्तरगुणप्रत्याख्यान अधिकारमां तेना वडे = प्रत्याख्यानवडे ज प्रकृति छे. (अर्थात् तेनुं = पच्चख्खाणनुं ज अहीं प्रयोजन छे.) प्रकृत, उपयोग, अधिकार आ बधा पर्यायवाची शब्दो जाणवा. अने ते अनेकविध प्रत्याख्यान 15 दशप्रकारनुं जाणवुं. मूळभेदोनी अपेक्षाए आ दशप्रकारो ज छे. 156पा - हवे ते दशप्रकारोनो ज उपन्यास करता कहे छे - "TI+ईद्..' गाथा. (1) अनागत प्रत्याख्यान : अवसर पहेलां थतुं होवाथी ते अनागतप्रत्याख्यान, अर्थात् पर्युषणा विगेरेमां अंतराय थाय तेम होवाथी अथवा बीजा विनोनी संभावनाथी ते तप पर्युषणा पहेलां ज करवो. आ ज प्रमाणे (2) अतिक्रान्तप्रत्याख्यान : पर्युषणा पछी करे तो अतिक्रान्तप्रत्याख्यान. 20 . (3) कोटिसहित : बे कोटी सहितनुं जे प्रत्याख्यान ते कोटिसहित जाणवुं, अर्थात् बे प्रत्याख्यानना छेडा भेगा थवा. जेम के एक साथे बे उपवास करो त्यारे प्रथम उपवासनो छेल्लो छेडो अने बीजा उपवासनो शरूआतनो छेडो ज्यां भेगो थाय ते कोटिसहित प्रत्याख्यान. (4) नियंत्रित नितरां यंत्रित ते नियंत्रित, अर्थात् जे दिवसे जे प्रत्याख्यान करवानुं नक्की कर्युं ते दिवसे ग्लानि विगेरे विप्न आवी पडे छतां नियमथी ते प्रत्याख्यान करवुं. ते 25 नियंत्रित प्रत्याख्यान. (5) सागार : (पच्चखाणनो भंग न थाय ते माटे) जे ग्रहण कराय छे ते आगार, अर्थात प्रत्याख्यानना अपवादना कारण एवा अनाभोग विगेरे. आगार साथेनुं जे प्रत्याख्यान ते सागारप्रत्याख्यान. (6) अनागार : आगार विनानुं प्रत्याख्यान ते अनागार. (7) परिमाणकृत : (आटली दत्ती भोजन लेवुं ए प्रमाणे) दत्ती विगेरेवडे करायेल प्रमाणवाळुं प्रत्याख्यान. (8) निरवशेष संपूर्ण अशन विगेरे संबंधी पच्चखाण. (अर्थात् जे प्रत्याख्यानमां 30 अशन विगेरेनो संपूर्ण त्याग करवामां आवे ते.) II1566ल्ल् ' (9) संकेत : केत एटले अंगुठो विगेरे चिह्न. केत सहितनुं जे प्रत्याख्यान ते संकेत प्रत्याख्यान. Page #237 -------------------------------------------------------------------------- ________________ 226 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) सचिह्नमित्यर्थः, अद्धा यत्ति कालाख्या, अद्धामाश्रित्य पौरुष्यादिकालमानमपीत्यर्थः, 'प्रत्याख्यानं तु दशविधं' प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते, तु शब्दस्यैवकारार्थत्वाद् व्यवहितोपन्यासाद् दशविधमेव, इह चोपाधिभेदात्. स्पष्ट एव भेद इति न पौनरुक्त्यमाशङ्कनीयमिति । आह-इदं प्रत्याख्यानं प्राणातिपातादिप्रत्याख्यानवत् किं तावत् स्वयमकरणादिभेदभिन्नमनुपालनीयं 5 आहोश्विदन्यथा ?, अन्यथेत्याह-स्वयमेवानुपालनीयं, न पुनरन्यकारणे अनुमतौ वा निषेध इति, आह च-'दाणुवदेसे जध समाधित्ति अन्याहारदाने यतिप्रदानोपदेशे च 'यथा समाधिः' यथा समाधानमात्मनोऽप्यपीडया प्रवर्तितव्यमिति वाक्यशेषः, उक्तं च-"भावितजिणवयणाणं ममत्तरहियाण णस्थि हु विसेसो । अप्पाणमि परंमि य तो वज्जे पीडमुभओवि ॥ 1 ॥ " त्ति गाथार्थः ॥ 1567 ॥ 10 साम्रतमनार pIstavavidhapratyArAnAmeDAvavAthaffmadhitsavADa6 - 1 - (अर्थात् कोई श्रावक पोरिसीप्रत्याख्यान करीने खेतरे गयो. पोरिसी आववा छतां हजुं भोजन आव्युं नथी. ते समये पच्चखाण वगर हुं क्षणवार माटे पण रहुं नहीं एवा विचारथी अंगुठो विगेरे चितरूपे करे अर्थात् ज्यां सुधी अंगुठो, मुठ्ठी विगेरे नहीं वाळुं त्यां सुधी हुं जमीश नहीं. आवुं जे प्रत्याख्यान ते संकेतप्रत्याख्यान.). (10) अद्धाप्रत्याख्यान : अद्धा एटले काळ. काळने 15 आश्रयीने पोरिटी विगेरे समय पण अद्धा जाणवो. आम प्रत्याख्यान दश प्रकारनुं जाणवुं. 'तु' शब्द एवकार अर्थवाळो छे अने तेनो संबंध जुदी जग्याए (= विहं पछी) करवानो होवाथी दश प्रकारनुं ज छे एम अर्थ करवो. अने आ बधा पच्चख्खाण उपाधिभेदथी जुदा-जुदा होवा स्पष्ट छे तेथी कोइ पुनरुक्ति दोष नथी. | शंका : प्राणातिपात विगेरेना प्रत्याख्यानो जेम करण-करावण-विगेरे भेदोथी पालवानुं छे 20 तेम आ प्रत्याख्यान पण करण विगेरे भेदो साथे पालवानुं छे के जुदी रीते ? समाधानः जुदी रीते. ते आ प्रमाणे के आ प्रत्याख्यान पोताने ज पालवानुं छे. परंतु बीजाना कारावणमां के अनुमोदनमां निषेध नथी. (आशय ए छे के प्राणातिपात जेम पोते करवानो नथी, तेम बीजा पासे कराववानो नथी के करतानी अनुमोदना करवानी नथी. तेना जेवो नियम अहीं नथी. अर्थात् पोते आहारनो त्याग करे एटले बीजाने आहार न आपवो एवुं नहीं पण बीजाने 25 आहार आपी शके तेम ज दान आपनारनी अनुमोदना पण करी शके.) आ ज वात मूळमां कही छे - पोताने पीडा न थाय ते रीते श्रावके बीजाने आहारनुं दान करवुं जोईए तेम ज साधुओने आहारना दाननो उपदेश पण बीजाने आपवो जोइए. कह्युं ज छे - "जिनवचनो जेणे आत्मसातु कर्या छे एवा ममत्वरहित जीवो माटे स्व-परनो कोइ भेद होतो नथी. तेथी एवा जीवे स्व-परनी पीडानो त्याग करवो जोईए, IIII" ॥1567ल्ल् 30 अवतरणिका : हवे हमणां ज कहेला दशविध प्रत्याख्यानना प्रथमभेदना (अनागत प्रत्याख्यानना) विस्तारार्थने कहेवानी इच्छाथी कहे छे ; 7. भावितजिनवचनानां ममत्वरहितानां नास्त्येव विशेषः । आत्मनि परस्मिंश्च ततो वर्जयेत् पीडामुभयोरपि ॥ 1 ॥ Page #238 -------------------------------------------------------------------------- ________________ अनागत प्रत्या नुं स्वरूप (नि. 1568-69) 22 होही पज्जोसवणा मम य तया अंतराइयं हुज्जा । गुरुवेयावच्चेणं तवस्सिगेलन्नयाए वा ॥ 1568 ॥ सो दाइ तवोकम्म पडिवज्जे तं अणागए काले । एयं पच्चक्खाणं अणागयं होइ नायव्वं ॥ 1569 ॥ भविष्यति पर्युषणा मम च तदा अन्तरायं भवेत्, केन हेतुनेत्यत आह-गुरुवैयावृत्त्येन 5 तपस्विग्लानतया वेत्युपलक्षणमिदमिति गाथासमासार्थः ॥ 1568 ॥ स इदानीं तपःकर्म प्रतिपद्यते तदनागतकाले तत्प्रत्याख्यानमेवम्भूतमनागतकरणादनागतं ज्ञातव्यं भवतीति गाथासमासार्थः ॥ 1569 ॥ इमो पुण एत्थ भावत्थो-अणागतं पच्चक्खाणं, जधा अणागतं तवं करेज्जा, पज्जोसवणागहणं एत्थ विकिट्ठ कीरति, सव्वजहन्नो अट्ठमं जधा पज्जोसवणाए, तथा चातुम्मासिए छठें पक्खिए अब्भत्तटुं अण्णेसु य हायाणुजाणादिसु तहिं ममं अंतराइयं होज्जा, गुरू-आयरिया 10 तेसिं कातव्वं, ते किं ण करेंति ?, असहू होज्जा, अथवा अण्णा काइ आणत्तिगा होज्जा गाथार्थ : टीकार्य प्रमाणे जाणवो. टीकार्थ: पर्युषणा आवशे त्यारे मने अंतराय थशे. शा माटे ? ते कहे छे - गुरुनी वैयावच्चने कारणे अथवा तपस्वीनी वैयावच्चने कारणे के पोताना ग्लानत्वने कारणे अतंराय पडे. अहीं पर्युषणा अने गुरुवैयावच्च विगेरेनुं ग्रहण ए उपलक्षण जाणवुं. 1568 आवा अंतरायने 15 कारणे ते साधु अत्यारे (पर्युषणा पहेलां) तपकर्म स्वीकारे छे. आ प्रत्याख्यान अनागतकाळे थतुं होवाथी अनागतप्रत्याख्यान जाणवुं. II156ला आ भावार्थ आ प्रमाणे जाणवो - पहेलां ज तप करे ते अनागतप्रत्याख्यान जाणवुं. अहीं चातुर्मासिक अने पाक्षिकनी अपेक्षाए पर्युषणामां अठ्ठमरूप मोटो तप कराय छे. माटे "होही पोसवणा" (1568) विगेरे गाथामां पर्युषणानुं ग्रहण कर्युं छे. बाकी तो जेम पर्युषणामां अढम 20 छे तेम चातुर्मासिकमां छठ्ठ, अने पालिके उपवास कराय छे. तथा तीर्थकरना स्नात्र महोत्सव अने रथयात्रारूप अनुयान विगेरेमां यथाशक्ति तप कराय ज छे. पर्युषणा विगेरेमां जे अट्टम कराय छे ते विकृष्टतपमां सर्वजघन्य छे. पर्युषणा विगेरेमां मने अंतराय पडशे, कारण के ते समये गुरु एटले के आचार्यनी भक्त-पान विगेररूप वैयावच्च करवानी रहेशे. (अहीं सामेवाळो प्रश्न करे छे के-) ते समये आचार्य केम उपवासादि करता नथी? - समाधान : तेओ असहू होवाथी तप करता नथी. 25 अथवा (कदाच आचार्य उपवास करे पण खरा तेथी भक्त-पान लाववा विगेररूप वैयावच्च करवानी न रहे छतां) बीजी कोई आज्ञा कर्तव्य बने. जेम के, कोई प्रयोजन आवता अन्य गाम 8. अयं पुनरत्र भावार्थ:-अनागतं प्रत्याख्यानं यथाऽनागतं तपः कुर्यात्, पर्युषणाग्रहणमत्र विकृष्टं क्रियते, सर्वजघन्यमष्टमं यथा पर्युषणायां, तथा चतुर्मास्यां षष्ठं पाक्षिकेऽभक्तार्थं, अन्येषु वा स्नानानुयानादिषु तदा मान्तरवि पविष्यति, पुरव:-वातेषां शर्तव्य, ते विं न मुक्ति 2, mahiwAvo वा , 30 अथवा अन्या वा काचिदाज्ञप्तिः भवेत् Page #239 -------------------------------------------------------------------------- ________________ 228 ज आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) कायव्विया गामंतरादि सेहस्स वा आणेयव्वं सरीरवेयावडिया वा, ताधे सो उववासं करेति गुरुवेयावच्चं च ण सक्केति, जो अण्णो दोण्हवि समत्थो सो करेतु, जो वा अण्णो असमत्थो उववासस्स सो करेति णत्थि ण वा लभेज्जा न याणेज्ज वा विधिं ताधे सो चेव पुव्वं उववासं कातूणं पच्छा तद्दिवसं भुंजेज्जा, तवस्सी णाम खमओ तस्स कातव्वं होज्जा, किं तदा ण 5 करेति ?, सो तीरं पत्तो पज्जोसवणा उस्सारिता, असहुत्ति वा सयं पारावितो, ताधे सयं हिंडेतुं समत्थो जाणि अब्भासे तत्थ वच्चौ, णत्थि ण वा लहति सेसं जथा गुरूंमि विभासा, गेल्न्न्न्न्ण्विगेरेमां गुरु मोकले अथवा शैक्ष माटे भक्त-पान विगेरे लाववानुं होय अथवा व्याख्यान विगेरेना श्रमने कारणे गुरुना शरीरनी वैयावच्च करवानी होय. ए समये जो ते शिष्य उपवास करे अने गुरूवैयावच्च करवी शक्य न बने. (तेथी शुं करवुं? तेनी विधि कहे छे -) जो कोइ बीजो साधु तप 10 अने वैयावच्च बंने करवामां समर्थ होय तो ते ज वैयावच्च करे. (जेथी त्यारे पण बधाने तप थै . शके.) अथवा जे साधु पर्युषणा विगेरेमां उपवास करवा समर्थ नथी ते वैयावच्च करे. अथवा तेवो कोई साधु नथी अथवा छे छतां तेने भक्त-पान प्राप्त न थतां होय के ते वैयावच्चनी विधिने जाणतो न होय तो पछी आ साधु अनागततप करे अने पछी पर्युषणा विगेरे दिवसोमां वापरीने वैयावच्च विगेरे करे. (तपस्वी संबंधी वैयावच्चनी विधिने कहे छे -) तपस्वी एटले क्षपक (एटले के 15 मासखमण विगेरे तप करनारो.) तेनी वैयावच्च पर्युषणामां करवानी आवे. शंकाः जे आवा विशिष्ट तप करतो होय ते पर्युषणा विगेरेमां उपवास विगेरे केम करतो नथी? समाधान : क्षेपके जे तपनो आरंभ कर्यो हतो ते तप (पर्युषणाना बे-चार दिविस पहेलां ज) पूर्ण थयो होय (एटले के पर्युषणामां ते तपने बदले पारणुं करतो होय. शंका तो पर्युषणासंबंधी जे तप करवानो छे ते तो बाकी रही जशे ने ? समाधान : ना,) (पन्नोसवा लस्सरिता =) 20 पर्युषणासंबंधी तप तेने करेल मासक्षपण विगेरेमां समाई जाय छे. अथवा तेणे जे मासक्षपण विगेरे तप आरंभ्यो हतो ते पर्युषणामां पण चालु रहेवानो हतो परंतु ते समये आगळ तप करवामां असमर्थ जाणीने गुरुए ज तेने पारणुं कराव्युं होय. (तेथी तेनी माटे भक्त-पान लाववाना होवाथी कई विधि करवी ? ते कहे छे के -). त्यारे तपस्वी पोते गोचरी जवा समर्थ होय तो जे नजीकना घरो होय तेमां गोचरी माटे जाय. 25 जो नजीकमां घरो नथी अथवा त्यां घरो छे पण तपस्वीने प्रायोग्य मळतुं नथी तो जे रीते गुरुसंबंधी विधि करवानी कही ते रीते तपस्वी माटे पण समजवुं. (अर्थात पहेलां तप-वैयावच्च बंने करनार, 9. कर्त्तव्या ग्रामान्तरादि शैक्षकस्य वाऽऽनेतव्यं शरीरवैयावृत्त्यं वा, तदा स उपवासं करोति गुरुवैयावृत्त्यं च न शक्नोति, योऽन्यो द्वयोरपि समर्थः स करोतु, अन्यो वा योऽसमर्थ उपवासाय स करोति नास्ति न वा लभेत न जानीयाद्वा विधिं तदा स चैव पूर्वमुपवासं कृत्वा पश्चात् तद् ( पर्व) दिवसे भुञ्जीत, तपस्वी 30 नाम क्षपकस्तस्य कर्त्तव्यं भवेत्, किं तदा न करोति ?, स तीरं प्राप्तः पर्युषणा उत्सारिता, असहु इति वा स्वयं पारितवान्, तदा स्वयं हिण्डितुं समर्थो यानि समीपे तत्र व्रजतु, नास्ति न वा लभते शेषं यथा गुरौ विभाषा, ग्लानत्वं Page #240 -------------------------------------------------------------------------- ________________ मन्तिप्रत्या. नुं sva35 (नि. 1570-75) 2.28 जाणति जथा तहिं दिवसे असह होति, विज्जेण वा भणितं अमुगं दिवसं कीरहिति, अथवा सयं चेव सो गंडरोगादीहिं तेहिं दिवसेहिं असहू भवतित्ति, सेसविभासा जथा गुरुम्मि, कारणा कुलगणसंघे आयरियगच्छे वा तथैव विभासा, पच्छा सो अणागतकाले काऊणं पच्छा सो जेमेज्जा पज्जोसवणातिसु, तस्स जा किर णिज्जरा पज्जोसवणादीहि तहेव सा अणागते काले भवति गतमनागतद्वारम् । अधुनाऽतिक्रान्तद्वारावयवार्थप्रतिपादनायाह - पज्जोसवणाइ तवं जो खलु न करेइ कारणज्जाए । गुरुवेयावच्चेणं तवस्सिगेलनयाए वा ॥ 1570 ॥ सो दाइ तवोकम्म पडिवज्जइ तं ऐच्छिए काले । एयं पच्चक्खाणं ऐकंतं होइ नायव्वं ॥ 1571 ॥ पट्ठवणओ अ दिवसो पच्चक्खाणस्स निट्ठवणओ अ । जहियं समिति दुन्निवि तं भन्नै कोडिसहियं तु ॥ 1572 ॥ मासे 2 अ तवो अमुगो अमुगदिवसंमि evaio । haTeNa गिलाणेण व कायव्वो जाव ऊसासो ॥ 1573 ॥ . एयं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जं giNhaMta'NaMgArA अणिस्सिअप्पा अपडिबद्धा ॥ 1574 ॥ 15 चौदसपुव्वी जिणकप्पिएसु पढमंमि चेव संघयणे । एयं विच्छिन्नं खलु थेरावि तया करेसी य ॥ 1575 ॥ पछी उपवास न ज करनार, पछी आ साधु तपस्वी माटे गोचरी-पाणी पण लई आवे. ते माटे पर्युषणामां तप न थई शके तेथी आ साधु अनागत तप करे.) ग्लानसंबंधी विधि जणावे छे - पोते जाणतो होय के पर्युषणा विगेरे दिवसोमां उपवास 20 विगेरेनी सहनशक्ति नथी अथवा वैद्य कह्युं होय के अमुक दिवसे तमारे आ औषधी लेवानी. अथवा पोते गंडरोग (= रोगविशेष) विगेरेने कारणे ते दिवसोमां असहु हशे. तो.... गुरुनी जेम पा विधी सेवी. (अर्थात् तेने ॥24स्नात्त्5 43.) अथवा मुस-11-संघ-मायार्थ : गच्छसंबंधी कोई कार्य होय तो पण अनागतकाळे ज तप करे अने पर्युषणा विगेरे दिवसोमां वापरीने तेने कार्यो पूर्ण करे. आ रीते करवाथी पर्युषणा विगेरेमां तप करवाथी जे निर्जरा मळे 25 ते ज निर्जरा अनागतकाळे पण प्राप्त थाय छे. अनागतद्वार पूर्ण थयुं. अवतरणिका : हवे अतिक्रान्तारना विस्तारार्थने प्रतिपादन करवा माटे कहे छे ? गाथार्थ :TA प्रभारी अनल्. 10. जानाति यथा तत्र दिवसेऽसहिष्णुर्भवति, वैद्येन वा भणितं अमुष्मिन् दिवसे करिष्यते, अथवा स्वयमेव स गण्डरोगादिभिस्तेषु दिवसेषु असहिष्णुर्भावीति, शेषविभाषा यथा गुरौ, कारणात् कुलगणसङ्केषु आचार्ये 30 गच्छे वा तथैव विभाषा, पश्चात्सोऽनागतकाले कृत्वा पश्चात् स जेमेत् पर्युषणादिषु, तस्य वा किल निर्जरा पर्युषणादिभिस्तथैव साऽनागते काले भवति । Page #241 -------------------------------------------------------------------------- ________________ 230 * मापश्यनियुजित * रिमद्रीयवृत्ति * समाषांतर (भाग-7) पर्युषणायां तपो यः खलु न करोति कारणजाते सति, तदेव दर्शयति गुरुवैयावृत्त्येन तपस्विग्लानतया वेति गाथासमासार्थः ॥ 1570 ॥ स इदानीं तपःकर्म प्रतिपद्यते तदतिक्रान्ते काले एतत् प्रत्याख्यानं-एवंविधमतिक्रान्तकरणादतिक्रान्तं भवति ज्ञातव्यमिति गाथासमासार्थः ॥ 1571 ॥ भावत्थो पुण पज्जोसवणाए एवं तेहिं चेव कारणेहिं न करेइ, गुरुतवस्सिगिलाणकारणेहिं सो 5 अतिक्कंते करेति, तथैव विभासा । व्याख्यातमतिक्रान्तद्वारं, अधुना कोटीसहितद्वारं विवृण्वन्नाह प्रस्थापकश्च-प्रारम्भकश्च दिवसः प्रत्याख्यानस्य निष्ठापकश्च-समाप्तिदिवसश्च यत्र-प्रत्याख्याने 'समिति' त्ति मिलतः द्वावपि पर्यन्तौ तद् भण्यते कोटीसहितमिति गाथासमासार्थः ॥ 1572 ॥ भावत्थो पुण जत्थ पच्चक्खाणस्स कोणो कोणो य मिलति, कथं ? - गोसे आवस्सए अभत्तट्ठो गहितो अहोरत्तं अच्छिऊण पच्छा पुणरवि अभत्तटुं करेति, बितियस्स पट्ठवणा पढमस्स निट्ठवणा, 10 एते दोऽवि कोणा एगट्ठा मिलिता, अट्ठमादिसु दुहतो कोडिसहितं जो चरिमदिवसे तस्सवि एगा. कोडी, एवं आयंबिलनिव्वीतियएगासण-एगट्ठाणगाणिवि, अथवा इमो अण्णो विही-अभत्तटुं टीकार्थ : पर्युषणामां गुरुवैयावच्च, तपस्वीनी वैयावच्च के पोते ग्लान पडे. ते रूप कारण आवता जे साधु तप करतो नथी ll157ई ते साधु पर्युषणा पूर्ण थया बाद अत्यारे तप करे छे तेनुं ते पच्चख्खाण अतिक्रान्त काळे करेलुं होवाथी अतिक्रान्तप्रत्याख्यान कहेवाय छे. /1571ना 15 भावार्थ : पर्युषणामां ते ज गुरुवैयावच्च विगेरे कारणोने कारणे तप करे नहीं त्यारे ते पर्युषणा पूर्ण थया पछी तप करे छे. बाकी बधुं वर्णन अनागत प्रमाणे जाणवुं. अतिक्रान्तद्वार पूर्ण थयुं. हवे कोटीसहितधारनुं विवरण करता कहे छे- प्रत्याख्याननो प्रारंभक दिवस अने प्रत्याख्याननी समाप्तिनो दिवस आ बंने जे प्रत्याख्यानमां भेगा थतां होय ते प्रत्याख्यान कोटीसहित कहेवाय छे. /157री भावार्थ आ प्रमाणे - ज्यां पच्चख्खाणना बे कोटी = अंत भागो मळे छे. केवी 20 रीते? प्रथम दिवसे सवारे प्रतिक्रमणमां उपवासनुं पच्चखाण लीधुं. अहोरात्र पसार करीने बीजा दिवसे सवारे फरीथी उपवासनुं पच्चकखाण लीधुं. तेमां बीजा दिवसनो प्रारंभ अने प्रथम दिवसनो अंतिम छेडो आ बंने खूणा जयां भेगा थया ते कोटीसहित प्रत्याख्यान जाणवुं. अट्टम विगेरेमां (अट्टम होय त्यारे) प्रथम बे दिवसनी समाप्तिरूप बे कोटीओ अने छेल्ला = त्रीजा दिवसनो प्रारंभरूप एक कोटी (A बधानुं ज्यां मिलन थाय ते कोटीसहित.) आ ज प्रमाणे आयंबिल, नीवि, 25 एकासण, एकलठाणुं विगेरेमां पण जाणवुं. अथवा आ बीजी विधि जाणवी - उपवास कर्यो अने 11. भावार्थः पुनः पर्युषणायां तपस्तैरेव कारणैर्न करोति, यो वा न समर्थ उपवासाय गुरुतपस्विग्लानकारणैः सोऽतिक्रान्ते करोति, तथैव विभाषा । भावार्थः पुनर्यत्र प्रत्याख्यानस्य कोणः कोणश्च मिलतः, कथं ?, प्रत्यूषे आवश्यकेऽभक्तार्थो गृहीतः अहोरात्रं स्थित्वा पश्चात् पुनरपि अभक्तार्थं करोति, द्वितीयस्य प्रस्थापना प्रथमस्य निष्ठापना, एतौ द्वावपि कोणौ एकत्र मिलितौ, अष्टमादिषु द्विधातः कोटीसहितं यश्चरमदिवसः 30 (स) तस्याप्येका कोटी, एवमाचामाम्लनिर्विकृतिकैकासनैक-स्थानकान्यपि, अथवाऽयमन्यो विधिः अभक्तार्थः Page #242 -------------------------------------------------------------------------- ________________ नियंत्रित प्रत्यायनुं स्वरूप जे 231 केतं आयंबिलेण पारितं, पुणरवि अभत्तटुं करेति आयंबिलं च, एवं एगासणगादीहिवि संजोगो कातव्वो, णिव्वीगादिसु सव्वेसु सरिसेसु विसरिसेसु य । गतं कोटिसहितद्वारं, इदानीं नियन्त्रितद्वारं न्यक्षेण निरूपयन्नाह-मासे 2 च तपः अमुको अमुकदिवसे एतावत् षष्ठादि हृष्टेन-नीरुजेन ग्लानेन वा-अनीरुजेन कर्त्तव्यं यावदुच्छासो यावदायुरिति गाथासमासार्थः ॥ 1573 ॥ एतत् प्रत्याख्यानमुक्तस्वरूपं नियन्त्रितं धीरपुरुषप्रज्ञप्तं-तीर्थकरगणधरप्ररूपितं यद् गृह्णन्ति-प्रतिपद्यन्ते 5 अनगारा-साधवः 'अनिसृतात्मानः' अनिदाना अप्रतिबद्धाः क्षेत्रादिष्विति गाथासमासार्थः ॥ 1574 ॥ इदं चाधिकृतप्रत्याख्यानं न सर्वकालमेव क्रियते, किं तर्हि ?, चोद्दसगाहा-चतुर्दशपूर्विजिनकल्पिकेषु प्रथम एव वज्रऋषभनाराचसंहनने, एतद् व्यवछिन्नमेव, आह-तदा पुनः किं सर्व एव स्थविरादयः कृतवन्तः आहोश्विज्जिनकल्पिकादय एवेति ?, उच्यते, सर्व एव, तथा चाह-स्थविरा अपि 'तदा' चतुर्दशपूर्व्यादिकाले, अपिशब्दादन्ये च कृतवन्त इति गाथासमासार्थः ॥ 1575 ॥ भावत्थो पुण 10 नियंटितं णाम णियमितं, जथा एत्थ कायव्वं, अथवा छिण्णं जथा एत्थ अवस्सं कायव्वंति, बीजा दिवसे आयंबिल द्वारा पारणुं कर्युं. त्रीजा दिवसे पाछो उपवास, तेना पछी पाछुं आयंबिल. आ प्रमाणे एकासण विगेरे साथे पण संयोग करवो. (अर्थात उपवास-एकासण-उपवासएकासण, ए ज प्रमाणे उपवास-नीवि-उपवास-नवि विगेरे संयोगो करवा.) नवि विगेरे बधामां सरखा अने जुदा बंने प्रकारना संयोगो करवा (अर्थात् प्रथम दिवसे नीवि. ए ज प्रमाणे 15 बीजा विगेरे दिवसोमां पण नीवि. आ सदेश संयोग थयो. विदेशमां - नीवि-एकासणनीवि-एकासण विगेरे.) कोटीसहितधार पूर्ण थयुं. . हवे नियंत्रितद्वारने विस्तारथी निरूपण करतां कहे छे - निरोगी हौं के ग्लान हौं यावसजीव सुधी दर महिने मारे छढ विगेरे आटलो तप अमुक दिवसे करवानो ज. I/1573ल्ल् आवा प्रकारनुं प्रत्याख्यान नियंत्रितप्रत्याख्यान छे एम धीरपुरुषोए = तीर्थकर-गणधरोए कह्युं छे. आ 20 नियंत्रितप्रत्याख्यान के जेने निदान (= आशंसा) विनाना, क्षेत्र विगेरेमां अप्रतिबद्ध = राग-द्वेष विनाना एवा साधुओ ग्रहण kare che. I/1574ll A नियंत्रितप्रत्याख्यान कायम माटे थतुं नथी. तो क्यारे थाय छे? - आ प्रत्याख्यान चौदपूर्वीओ, जिनकल्पिको अने प्रथम वजऋषभनाराचसंघयणवाळा साधुओ करता हता. अत्यारे आ प्रत्याख्यान नाश पाम्युं छे. शंका H ते समये पण शुं स्थविर विगेरे बधाओए आ प्रत्याख्यान आचर्युं हतुं के जिनकल्पिक 25 विगेरेओए आ आचर्युं हतुं? समाधान : बधाए आ प्रत्याख्यान आचर्युं हतुं. आ ज वात ग्रंथकारश्री करे छे के - त्यारे एटले के चौदपूर्वी विगेरेना काळमां स्थविरोए पण, अने 'प' शब्दथी बीजाओए आ प्रत्याख्यान आचर्युं हतुं. /157पी भावार्थ : नियंत्रित एटले नियम साथेनुं प्रत्याख्यान. जेम के, मारे 12. कृत आचामाम्लेन पारयति, पुनरप्यभक्तार्थं करोति आचामाम्लं च, एवं एकासनादिभिरपि संयोगः 30 कर्त्तव्यः, निर्विकृत्यादिषु सर्वेषु सदृशेषु विसदृशेषु च । भावार्थः पुनर्नियन्त्रितं नाम नियमितं यथाऽत्र कर्त्तव्यं, अथवा छिन्नं यथाऽत्रावश्यं कर्त्तव्यमिति, Page #243 -------------------------------------------------------------------------- ________________ 232 आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) मासे 2 अमुगेहिं 2 दिवसेहिं चतुत्थादि अट्ठमादि एवतिओ छटेण अट्टमेण वा, हट्ठो ताव करेति चेव, जदावि गिलाणो हवति तदावि करेति चेव, णवरि ऊसासधरो, एतं च पच्चक्खाणं पढमसंघतणी अपडिबद्धा अणिस्सिता इह य परत्थ य, अथवा ण मम असमत्थस्स अण्णो काहिति त्ति, एवं सरीरए अप्पडिबद्धा अणिस्सिता कुव्वंति, एयं पुण चोद्दसपुव्वीसु पढमसंघतणेण 5 जिणकप्पेण य समं वोच्छिण्णं, जम्हि पुण काले आयरिज्जंतं थेरा तदा करेंता आसित्ति, व्याख्यातं नियन्त्रितद्वारम् । साम्प्रतं साकारद्वारं व्याचिख्यासुराह - मयहरगागारेहिं अन्नत्थ व कारणंमि जायंमि । ___ जो भत्तपरिच्चायं करेइ सागारकडमेयं ॥ 1576 ॥ 10 अर्थ = महानर्थ र मदानां नीतिशन मदन महत्त:, मन्नियत फत्यारे, नियमथी तप करवो. एवा प्रकारना नियम साथे जे तप करे छे ते तप नियंत्रित कहेवाय छे. अथवा छिन्न एटले के विशेष प्रकारनुं प्रत्याख्यान पहेलेथी ज ग्रहण करे जेम के - दर महिने अमुक-अमुक दिवसे उपवास विगेरे के अठ्ठम विगेरे छठ्ठथी के अठ्ठमथी अवश्य मारे करवो. निरोगी हौं त्यारे तो करवानो ज छे. परंतु जो ग्लान अवस्था आवे तो पण अवश्य करवानो ज. आ नियम ज्यां 15 सुधी उच्छवासने धारण करुं त्यां सुधीनो जाणवो. (A प्रमाणे विशेष प्रकारनो नियम लईने जे प्रत्याख्यान थाय ते नियंत्रितप्रत्याख्यान जाणवुं. प्रथम विकल्पमां कोई चोक्कस समय नक्की कर्या विना सामान्यथी मारे तप करवो एम मास-दिवस-तप विगेरे नक्की कर्या विना अभिग्रह धारण करे. बीजा विकल्पमां चोक्कस दिवस, चोक्कस तप नक्की करीने अभिग्रह धारण करे. एटलो फरक जाणवो.) आ प्रत्याख्यान प्रथमसंघयणी, अप्रतिबद्ध, आलोक अने परलोकमां निदान विनाना 20 साधुओ करे छे अथवा "भविष्यमां असमर्थ बनीश त्यारे कोइ बीजो आ संसारमां सहाय करनार नहीं होय" (तेथी अत्यारे ज धर्म करी लौं) एम विचारी पोताना शरीरने विशे अप्रतिबद्ध अने नियाणा विनाना साधुओ करे छे. आ प्रत्याख्यान चौदपूर्वीओ, प्रथमसंघयण अने जिनकल्पिकोनी साथे नाश पाम्युं. जे काळे आ प्रत्याख्यान लेवातुं हतुं ते काळे स्थविरो पण ते पच्चख्खाण करता हता. नियंत्रितद्वारनुं व्याख्यान कर्युं. 25 अवतरणिका : हवे सागारद्वारनुं व्याख्यान करवानी इच्छावाळा ग्रंथकारश्री कहे छे ? गाथार्थ : टीकार्य प्रमाणे जाणवो. टीकार्य : आ महान छे, अने आ पण महान छे. आ आ बंनेमां वधारे महान छे, एटले 13. मासे 2 अमुष्मिन् 2 दिवसे चतुर्थादि अष्टमादि एतावत्, षष्ठेनाष्टमेन वा, हृष्टस्तावत् करोत्येव, यदाऽपि ग्लानो भवति तदापि करोत्येव, परं उच्छ्वासधरः, एतच्च प्रत्याख्यानं प्रथमसंहननिनोऽप्रतिबद्धा अनिश्रिताः, 30 अत्र चामुत्र च, अथवा न ममासमर्थस्यान्यः करिष्यतीत्येवं शरीरेऽप्रतिबद्धा अनिश्रिताः कुर्वन्ति, एतत् पुनश्चतुर्दशपूर्विभिः प्रथमसंहननेन जिनकल्पेन च समं व्यवच्छिन्नं, यस्मिन् पुनः काले आचर्यन्तं स्थविरास्तदा कुर्वन्त आसन् । Page #244 -------------------------------------------------------------------------- ________________ सागारप्रत्यानुं स्वरूप (नि. 1576) ता 233 प्रभूतैवंविधाकारसत्ताख्यापनार्थं बहुवचनमतो महत्तराकारैर्हेतुभूतैरन्यत्र वा अन्यस्मिंश्चानाभोगादौ कारणजाते सति भुजिक्रियां करिष्येऽहमित्येवं यो भक्तपरित्यागं करोति सागारकृतमेतदिति गाथार्थः ॥ 1576 ॥ अवयवत्थो पुण सह आगारेहिं सागारं, आगारा उवरिं सुत्ताणुगमे भण्णिहिंति, तत्थ महत्तरागारेहि-महल्लपयोयणेहिं, तेण अभत्तट्ठो पच्चक्खातो ताहे आयरिएहि भण्णति-अमुगं गामं गंतव्वं, तेण निवेइयं जथा मम अज्ज अब्भत्तट्ठो, जति ताव समत्थो करेतु जातु य, ण 5 तरति अण्णो भत्तट्ठितो अभत्तट्ठिओ वा जो तरति सो वच्चतु, णत्थि अण्णो तस्स वा कज्जस्स असमत्थो ताधे तस्स चेव अभत्तट्ठियस्स गुरू विसज्जितस्स एरिसस्स तं जेमंतस्स अणभिलासस्स अभत्तट्टितणिज्जरा जा सा से भवति गुरुणिओएण, एवं उस्सूरलंभेवि विणस्सति अच्छंतं, विभासा, जति थोवं ताधे जे णमोक्कारैत्ता पोरुसीत्ता वा तेसिं विसज्जिज्जति जे वा पारणइत्ता के महत्तर छे. (महत्तरशब्दनी आ मात्र व्युत्पत्ति ज छे.) जे ग्रहण कराय ते आगार (= प्रत्याख्यानना 10 अपवादना कारणो.) आवा प्रकारना आगारो घणा बधा विद्यमान छे एवुं जणाववा माटे बहुवचन करेल छे. कारणभूत एवा आ महत्तर आगारो अने बीजा अनाभोग विगेरे कारणो उत्पन्न थाय तो हुं भोजन करी पण लौं, बाकी करीश नहीं) ए प्रमाणे जे भोजननो त्याग करे छे तेनुं ते पच्चखाण सागारकृत पच्चख्खाण कहेवाय che. I/1576ll. विस्तारार्थ - आगारो सहितनुं जे प्रत्याख्यान ते सागारप्रत्याख्यान. सूत्रानुगामना अवसरे 15 आगारो जणाववामां आवशे. तेमां महत्तरआगारोने = मोटा प्रयोजनोने कारणे, जेम के, साधुए उपवासनुं प्रत्याख्यान कर्युं. तेवामां आचार्ये कह्युं - "तारे अमुक गाममां जवानुं छे." साधुए निवेदन कर्युं के - "आजे मारे उपवास छे." ते समये जो ते साधु उपवास साथे जवा समर्थ होय तो उपवास करे अने अन्य गामे जाय. हवे जो आ साधु समर्थ नथी तो गच्छमां जे बीजो साधु वापरनारो होय के उपवासी होय जे समर्थ होय ते जाय. बीजो कोई साधु नथी अथवा छे पण ते 20 कार्य माटे समर्थ नथी. त्यारे ते उपवासीने ज गुरु मोकले. आ रीते गुरुनी आज्ञाथी भोजननी इच्छा न होवा छतां भोजन करीने जनारा ते साधुने उपवास जेटली निर्जरा प्राप्त थाय छे. आ ज प्रमाणे वहेली सवारे कोई द्रव्य प्राप्त थयुं छे पण पच्चख्खाण आवे त्यां सुधीमां ते बगडी जाय एवुं होय तो जो ते थोडुं होय तो जेओ नवकारशी के पोरिसीवाळा होय तेओने आपे अथवा कोई मोटा तपविशेषनुं पारणु करनाराने के असहुने आपे. छतां जो कोई न होय तो 25 14. अवयवार्थः पुनः सहाकारैः साकारं, आकारा उपरि सूत्रानुगमे भणिष्यन्ते, तत्र महत्तराकारैःमहत्प्रयोजनैः, तेनाभक्तार्थः प्रत्याख्यातः तदाऽऽचार्यैर्भण्यते-अमुकं ग्रामं गन्तव्यं, तेन निवेदितं यथा ममाद्याभक्तार्थः, यदि तावत्समर्थः करोतु यातु च, न शक्नोति अन्यो भक्तार्थोऽभक्तार्थो वा यः शक्नोति स व्रजतु, नास्त्यन्यस्तस्य वा कार्यस्य 'समर्थः तदा तमेवाभक्तार्थिकं गुरवो विसर्जितस्य ईदृशस्य तं जेमतोऽनभिलाषस्याभक्तार्थनिर्जरा या सा तस्य भवति गुरुनियोगेन, एवमुत्सूरलाभेऽपि विनश्यति तिष्ठन्तं 30 विभाषा, यदि स्तोकं तदा ये नमस्कारसहितकाः पौरुषीया वा तेषां विसर्जयेत् ये वा पारणवन्तो Page #245 -------------------------------------------------------------------------- ________________ 234 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * भाषांतर (भाग-3) जे वा असह विभासा, एवं गिलाणकज्जेसु अण्णतरे वा कारणे कुलगणसंघकज्जादिविभासा, एवं जो भत्तपरिच्चागं करेति सागारकडमेतंति । गतं साकारद्वारं, इदानीं निराकारद्वारं व्याचिख्यासुराह - निज्जायकारणंमी मयहरगा नो करंति आगारं । कंतारवित्तिदुब्भिक्खयाइ एयं निरागारं ॥ 1577 ॥ निश्चयेन यातं-अपगतं कारणं-प्रयोजनं यस्मिन्नसौ निर्यातकारणस्तस्मिन् साधौ महत्तरा:- . प्रयोजनविशेषास्तत्फलाभावात् 'न कुर्वन्त्याकारं' न कुर्वन्त्याकारकार्यमित्यर्थः, व ?-कान्तारवृत्तौ दुभिक्षतायां च-दुर्भिक्षभावे चेति भावः, अत्र यत् क्रियते तदेवंभूतं प्रत्याख्यानं निराकारमिति गाथासमासार्थः ॥ 1577 ॥ भावत्थो पुण णिज्जातकारणस्स तस्स जधा णत्थि एत्थ किंचिवि 10 वित्ति ताहे महत्तरगादि आगारे पा करेति, अणाभोगसहसक्कारे करेज्ज, किं निमित्तं ?, कटुं वा . अंगुलिं वा मुधे छुहेज्ज अणाभोगेणं सहसा वा, तेण दो आगारा कज्जंति, तं कहिं होज्जा ?, पच्चखाण पहेलां पण तेवा द्रव्यने वापरनारने निर्जरा प्राप्त थाय छे. आ ज प्रमाणे ग्लानना कार्योमां के कुल, गण, संघना कार्यो विगेरेमां पण समजी लेवुं. आ प्रमाणे = आगारो सहित जे भोजननो त्याग करे छे तेनुं ते पच्चखाण सागारकृत पच्चख्खाण जाणवुं. सागारद्वार पूर्ण थयुं. 15 अवतरणिका : हवे निरागारद्वारनुं व्याख्यान करवानी इच्छावाळा ग्रंथकारश्री कहे छे ; गाथार्थ : टीकार्य प्रमाणे जाणवो. टीकार्य : निश्चयथी जेमां कारण नीकळी गयुं छे ते निर्यातकारण (अर्थात् पच्चखाणना अपवादो सेववा पडे एवा कारणो जेनी माटे रह्या नथी तेवो) साधु थाय त्यारे महत्तर एटले के प्रयोजनविशेषो पोताना फळनो अभाव थवाथी आगारना कार्यने करता नथी. (अर्थात् कोइ प्रयोजन 20 रहे नहीं त्यारे ते महत्तरागारो अपवादनुं कारण बनता नथी.) आवुं क्यां संभवे ? ते कहे छे - जंगलमां के ज्यां वृत्ति = पोताना प्राणो टकी शके एवी भिक्षा मळती नथी त्यां अने दुर्निक्षकाळमां. (टूंकमां ज्यां भिक्षा मळे एवी ज नथी तेवा जंगलमां के दुभिक्षकाळमां पच्चखाणना आगारो आगार तरीकेनुं कार्य करता नथी. आवा समये) जे प्रत्याख्यान कराय छे ते निरागारप्रत्याख्यान कहेवाय छे. 1577ई. 25 भावार्थ : नीकळी गयेला कारणवाळा एवा साधुने जंगलादिमां कोई पण रीते भिक्षा प्राप्त न थवानी होय त्यारे साधु महत्तरादि आगारोने करतो नथी. (अर्थातु ते जे पच्चखाण ले छे तेमां महत्तरादि आगारो ग्रहण करतो नथी.) अनाभोग अने सहसाकार आ बे आगारो ग्रहण kare che. zA mATe ? te kahe che - कदाच कोई लाकडुं के आंगळी मोंमां अनाभोगथी के सहसा जती रहे 15. ये वाऽसहिष्णवः विभाषाः, एवं ग्लानकार्येषु अन्यतरस्मिन् वा कार्ये कुलगणसंघकार्यादिविभाषा, 30 एवं यो भक्तपरित्यागं करोति साकारकृतमेतत् । भावार्थः पुनर्निर्यातकारणस्य तस्य यथा नास्ति अत्र . काचिद्वृत्तिः तदा महत्तरादीनाकारान् न करोति, अनाभोग सहसाकारौ कुर्यात्, किंनिमित्तं ?, काष्ठं वाऽङ्गुलि वा मुखे क्षिपेत् अनाभोगेन सहसा वा, तेन द्वावाकारौ क्रियेते, तत् क्व भवेत् ?, Page #246 -------------------------------------------------------------------------- ________________ कृतपरिणामद्वारनुं स्वरूप (नि. 1578) * 235 कतारे जथा सिणपल्लिमादीसु, कंतारेसु वित्ती ण लहति, पडिणीएण वा पडिसिद्धं होज्जा, 'दुब्भिक्खं वा वट्टै हिंडंतस्सवि ण लब्भति, अथवा जाणति जथा ण जीवामित्ति ताथे णिरागारं पच्चक्खाति, व्याख्यातमनाकारद्वारम् । साम्प्रतं कृतपरिमाणद्वारमधिकृत्याह - दत्तीहि उ कवलेहि व घरेहिं भिक्खाहिं अहव दव्वेहिं । जो भत्तपरिच्चायं करेइ परिमाणकडमेयं ॥ 1578 ॥ 5 दत्तिभिर्वा कवलैर्वा गृहइभिक्षाभिरथवा द्रव्यैः - ओदनादिभिराहारायमितमानैर्यो भक्तपरित्यागं करोति 'परिमाणकडमेतं ति कृतपरिमाणमेतदिति गाथासमासार्थः ॥ 1578 ॥ अवयवत्थ दत्तीहिं अज्ज मए एगा दत्ती दो वा 3-4-5 दत्ती, किं वा दत्तीए परिमाणं ?, छब्बपि इ एक्कसि छुब्भति एगा दत्ती, डोवलियंपि जतियाओ वाराओ पप्फोडेति तावतियाओ ताओ 10 दत्तीओ, एवं कवले एक्केण 2 जाव बत्तीसं दोहि ऊणिया कवलेहिं, घरेहिं एगादिएहिं 2 3 4, त्यारे पच्चक्खाणनो भंग न थाय te mATe A be आगारो ग्रहण करे छे. आवुं निरागार प्रत्याख्यान क्यां संभवे ? - जंगलमां. जेम के, भिलोनी पल्ली विगेरेवाळा जंगलमां भिक्षा मळे नहीं अथवा = साधुओना शत्रुए भिक्षा आपवानो निषेध कर्यो होय, अथवा दुर्भिक्षवाळुं क्षेत्र होय के ज्यां गोचरी माटे घणुं फरवा छतां भिक्षा प्राप्त थाय नहीं. अथवा पोते जाणे के हवे हुं जीवीश नहीं. त्यारे 15 निरागार प्रत्याख्यान ग्रहण करे छे. अनागारद्वार पूर्ण थयुं. अवतरणिका : हवे कृतपरिमाणद्वारने आश्रयीने कहे छे - गाथार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थ : आहार माटे आटली दत्तीओ, आटला कवलो, आटला घरो, आटली भिक्षाओ के भात वि. आटला द्रव्यो सिवाय भोजननो परित्याग जे करे छे तेनुं ते प्रत्याख्यान कृतपरिमाण 20 जाणवुं. 1578II भावार्थ : आजे मारे एक दत्ती अथवा बे दत्ती के 3, 4, के प दत्ती ग्रहण करवी. (आवा प्रकारना प्रमाणथी करेलुं प्रत्याख्यान कृतपरिणाम कहेवाय छे.) अथवा दत्तीनुं परिमाण केटलुं जाणवुं ? ते कहे छे - छब्बक (पात्रविशेष)वडे पण जो एकवार वहोरावे तो ते एक दत्ती कहेवाय. ए ज प्रमाणे चमचाथी पण जेटलीवार वहोरावे तेटली दत्तीओ थाय छे. आ ज प्रमाणे कवलोमां प्रमाण आ प्रमाणे जाणवुं के एक कोळिया जेटलुं वापरीश, बे कोळिया जेटलुं 25 वापरीश एम करतां-करतां chelle be न्यून एवा बत्रीस कवलो जेटलुं वापरीश. ए ज प्रमाणे एक घर, बे घर, त्रण, चार के पांच विगेरे घरो (मांथी जेटलुं मळे तेटलुं वापरीश.) अथवा भिक्षामां 16. कान्तारे यथा शणपल्ल्यादिषु, कान्तारेषु वृत्तिं न लभते, प्रत्यनीकेन वा प्रतिषिद्धं भवेत्, दुर्भिक्षं वा वर्त्तते हिंडमानेनापि न लभ्यते, अथवा जानाति यथा न जीविष्यामीति तदा निराकारं प्रत्याख्याति । अवयवार्थः पुनर्दत्तिभिः अद्य मया एका दत्तिर्द्वे वा 3 4 5 दत्तयः, किं वा दत्तेः परिमाणं ?, छब्बकमपि 30 यदि एकशः क्षिपति एका दत्तिः, दर्वीमपि यावतो वारान् प्रस्फोटयति तावत्यस्ता दत्तयः, एवं कवले एकेन यावत् द्वात्रिंशता द्वाभ्यामूना कवलाभ्यां गृहैरेकादिभिः 2 34, Page #247 -------------------------------------------------------------------------- ________________ 5 * bhAvazya'niyukti * हरिभद्रीयवृत्ति सभाषांतर (भाग-9) खाओ गादियाओ 2 3 4, दव्वं अमुगं ओदणे खज्जगविही वा आयंबिलं वा अमुगं वा कुसणं एवमादिविभासा, गतं कृतपरिणामद्वारं । 236 20 अधुना निरवशेषद्वारावयवार्थं अभिधातुकाम आह सव्वं असणं सव्वं पाणगं सव्वखज्जभुज्जविहं । वोसिरै सव्वभावेण एवं भणियं निरवसेसं ॥ 1579 ॥ सर्वमशनं सर्वं च पानकं सर्वखाद्यभोज्यविधि - खाद्यप्रकारं भोज्यप्रकारं च व्युत्सृजति - परित्यजति सर्वभावेन - सर्वप्रकारेण भणितमेतन्निरवशेषं तीर्थकरगणधरैरिति गाथासमासार्थः ॥ 1579 ॥ वित्थरो पुण जो असणस्स सत्तरसविधस्स वोसिरति पाणगस्स अणेगविधस्स खंडपाणमादियस्स खाइमं अणेगविधं फलमादि सादिमं अणेगविधं मधुमादि एतं सव्वं जाव 10 वोसिरति एतं णिरवसेसं, गतं निरवशेषद्वारम् । इदानीं सङ्केतद्वारविस्तरार्थप्रतिपादनायाह - - अंगुट्टमुट्ठिगंठीघरसेउस्सासथिवुगजोइक्खे । भणियं सकेयमेयं धीरेहिं अनंतनाणीहिं ॥ 1580 ॥ अङ्गुष्ठश्च मुष्टिश्चेत्यादिद्वन्द्वः अङ्गुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छ्वासस्तिबुकज्योतिष्कास्तान् चिह्नं कृत्वा 15 संसृष्ट विगेरेभांथी खेड, जे विगेरे. द्रव्यमां अमुटु द्रव्यो भ डे, भात अथवा बुध-बुधा प्रारना खाद्यविशेषो अथवा आयंबिल अथवा अमुक गोरस आवा प्रकारना जुदा-जुदा द्रव्योमांथी अमुक द्रव्यो वापरीश. (आवा प्रकारना अमुक चोक्कस परिमाणने आश्रयीने करेलुं प्रत्याख्यान कृतपरिमाण उहेवाय छे.) रृतपरिभाएआद्वार पूर्ण थयुं. अवतरणिका : हवे निरवशेद्वारने विस्तारथी कहेवानी इच्छावाळा कहे छे गाथार्थ : टीडार्थ प्रभाशे भावो. टीडार्थ : सर्वप्रहारना अशनो, सर्वप्रहारना पाशी, सर्वप्रहारना जाध ( जाहिम) अने सर्वप्रकारना भोय (= स्वादिम) जे प्रत्याख्यानमां सर्व प्रकारे छोडाय छे. ते प्रत्याख्यानने तीर्थंकरगणधरो निरवशेष कहे छे. ॥1579 ॥ विस्तारार्थ : साधु सत्तरप्रकारना (शालि विगेरे धान्यमांथी बनेला) अशन, खांडनुं पाणी विगेरे अनेकप्रकारना पाणी, फळ विगेरे अनेकप्रकारना 25 खादिम अने मध विगेरे अनेकप्रकारना स्वादिम आ बधानो त्याग करे छे तेनुं ते प्रत्याख्यान निरवशेष जाणवुं. निरवशेषद्वार पूर्ण थयुं. अवतरणिका : हवे संकेतद्वारना विस्तारार्थने प्रतिपादन करवा माटे कहे छे गाथार्थ : टीडार्थ प्रभाशे भावो. टीडार्थ : अंगुठो, भुट्ठी, गांड, घर, परसेवो, उच्छ्वास, पाशीना परपोटा, हीपर्3अनी भ्योति, 30 17. भिक्षा एकादिकाः 2, 3, 4, द्रव्यममुकमोदनः खाद्यकविधिर्वा आचामाम्लं वा अमुकं वा द्विदलं एवमादि विभाषा । विस्तारार्थः पुनर्योऽशनस्य सप्तदशविधस्य व्युत्सृजति पानकस्यानेकविधस्य खण्र्3अपानमादेः खादिममनेकविधं फलादि स्वादिममनेकविधं मध्वादि एतत् सर्वं यावद्व्युत्सृजति एतत् निरवशेषं । Page #248 -------------------------------------------------------------------------- ________________ संकेत प्रत्यानुं स्वरूप (नि. 1580) 237 यत् क्रियते प्रत्याख्यानं तत् भणितम्-उक्तं सङ्केतमेतत्, कैः ?-धीरैः-अनन्तज्ञानिभिरिति गाथासमासार्थः ॥ 1580 ॥ अवयवत्थो पुण केतं नाम चिंधं, सह केतेन सङ्केतं, सचिह्नमित्यर्थः, 'सो साधू सावगो वा पुण्णेवि पच्चक्खाणे किंचि चिन्धं अभिगिण्हति, जाव एवं तावाहं ण जिमेमिति, ताणिमाणि चिन्धानि, अंगुट्ठमुट्ठिगंठिघरसेतऊसासथिबुगदीवगाणि, तत्थ ताव सावगो पोरुसी पच्चक्खाइतो ताहे छेत्तं गतो, घरे वा ठितो ण ताव जेमेति, ताहे ण किर वट्टति 5 अपच्चक्खाणस्स अच्छितुं, तदा अंगुटुचिंधं करेति, जाव ण मुयामि ताव न जेमेमित्ति, जाव वा मुट्ठि ण मुयामि जाव वा गंठिं ण मुयामि, जाव घरं ण पविसामि, जाव सेओ ण णस्सति जाव वा एवतिया उस्सासा पाणियमंचिताए वा जाव एत्तिया थिबुगा उस्साबिंदूथिबुगा वा, जाव एस दीवगो जलति ताव अहं ण भुंजामित्ति, न केवलं भत्ते अण्णेसुवि अभिग्गहविसेसेसु संकेतं भवति, एवं ताव सावयस्स, साधुस्सवि पुण्णे पच्चक्खाणे किं अपच्चक्खाणी अच्छौ ? तम्हा 10 आ बधाने चिह्न करीने जे प्रत्याख्यान कराय छे. अनंतज्ञानीओ ते प्रत्याख्यानने संकेत प्रत्याख्यान कहे छे. /1580ना विस्तारार्थ : केत एटले चिह्न. चिह्न साथेनुं जे छे ते संकेत. साधु के श्रावक प्रत्याख्यान पूर्ण थवा छतां पण कोइ चिह्ननो अभिग्रह करे छे के ज्यां सुधी आ प्रमाणे छे त्यां सुधी हु~ 4भी नही. ते यिनो ॥ प्रभाएना छ - अंगुठी, bhuhi, is, 52, 52sevo, 77वास, पान 5i, jhI54. . कोइ एक श्रावक पोरिसीनुं प्रत्याख्यान करीने खेतरे गयो अथवा घरे रह्यो. पोरिसीना पच्चख्खाणनो समय थयो छतां ते जमतो नथी. ते समये श्रावकने जयां सुधी जमे नहीं त्यां सुधी पच्चख्खाण विना रहेवुं जोइए नहीं. तेथी ते श्रावक अंगुठानुं चिह्न करे छे एटले के ज्यां सुधी अंगुठाने वाळुं नहीं त्यां सुधी अमीश नहीं, अथवा जयां सुधी मुढिने वाळुं नहीं के गांठने खोलुं नहीं, 3 52मा प्रवेशुं नही, अथवा 4यां सुधी 52सेवो सूय नही, अथवा 4यां सुधा mA240 20 - उच्छवास न थाय अथवा पाणीना आ भाजनमां रहेला पाणीना टीपां के झाकळना टीपां जयां सुधी 'सूकाय नहीं, अथवा ज्यां सुधी आ दीपक बळे छे त्यां सुधी हुं जमीश नहीं. मात्र भोजनमां ज नहीं . पण बीजा अभिग्रहविशेषोमां पण संकेत थाय छे. आ श्रावकनुं कह्युं. साधुए पण पच्चखाण पूर्ण थया बाद शा माटे पच्चखाण विना रहेवुं ? (अर्थातु न रहेवुं जोइए.) तेथी साधुए पण आ 18. अवयवार्थः पुनः केतं नाम चिह्नं स साधुः श्रावको वा पूर्णेऽपि प्रत्याख्याने किञ्चिच्चिह्न अभिगृह्णाति 25 यावदेवं तावदहं न जेमामीति, तानीमानि चिह्नानि अङ्गष्ठः मुष्टिम्रन्थिहं स्वेदबिन्दुरुच्छ्वासाः स्तिबुको दीपः, तत्र तावत् श्रावकः पौरुषीं प्रत्याख्यानवान् तदा क्षेत्रं गतः गृहं वा स्थितः न तावत् जेमति, तदा किल न वर्त्ततेऽप्रत्याख्यानेन स्थातुं, तदा अङ्गष्ठचिह्नं करोति यावन्न मुञ्चामि तावन्न जेमामि यावद्वा मुष्टिं न मुञ्चामि यावद्वा ग्रन्थि न मुञ्चामि यावद्वा गृहं न प्रविशामि यावद्वा स्वेदो न नश्यति यावद्वा एतावन्त उच्छासाः पानीयमञ्चिकायां वा यावदेतावन्तः स्तिबुका अवश्यायबिन्दवो वा यावदेष दीपको ज्वलति तावदहं न 30 भुञ्जे, न केवलं भक्तेऽन्येष्वपि अभिग्रहविशेषेषु संकेतं भवति, एवं तावत् श्रावकस्य, साधोरपि पूर्णे प्रत्याख्याने किमप्रत्याख्यानी तिष्ठतु ? तस्मात् 15 Page #249 -------------------------------------------------------------------------- ________________ 238 * खावश्यडनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-9) वि कातव्वं सङ्केतमिति, व्याख्यातं सङ्केतद्वारम् । साम्प्रतमद्धाद्वारप्रतिपिपादयिषयाह 15 - अद्धा पच्चक्खाणं जं तं कालप्पमाणछेएणं । पुरिमड्डपोरिसीए मुहुत्तमासद्धमासेहिं ॥ 1581 ॥ - 10 5 व्याख्या- अद्धा -काले प्रत्याख्यानं यत् कालप्रमाणच्छेदेन भवति, पुरिमार्द्धपौरुषीभ्यां मुहूर्त्तमासार्द्धमासैरिति गाथासङ्क्षेपार्थः ॥ 1581 ॥ अवयवत्थो पुण अद्धा णाम कालो कालो जस्स परिमाणं तं कालेणावबद्धं कालपच्चक्खाणं, तंजथा - णमोक्कार पोरिसि पुरिमड्डएकासणग अद्धमासमासं, चशब्देन दोण्णि दिवसा तिण्णि दिवसा मासा वा जाव छम्मासित्ति पच्चक्खाणं, एतं अद्धापच्चक्खाणं । गतमद्धाप्रत्याख्यनं, इदानीं उपसंहरन्नाह [ ग्रं0 21500 ] भणियं दसविहमेयं पच्चक्खाणं गुरूवणं । कयपच्चक्खाणविहिं एत्तो वोच्छं समासेणं ॥ 1582 / / आह जह जीवघाए पच्चक्खाए न कारए अन्नं । भंगभयाऽसणदाणे धुव कारवणंति नणु दोसो ॥ 1583 ॥ नो कयपच्चक्खाणो, आयरियाईण दिज्ज असणाई । न य विरईपालणाओ वेयावच्चं पहाणयरं ॥ 1584 ॥ नो तिविहंतिविणं पच्चक्खर्3a अन्नदाणकारवणं । सुद्धस्स तओ मुणिणो न होइ तब्भंगहेउत्ति ॥ 1585 / / सयमेवणुपालणियं दाणुवएसो य नेह पडिसिद्धो । ता दिज्ज उवइसिज्ज व जहा समाहीइ अन्नेसिं ॥ 1586 ॥ 20 प्रमाणेना संकेतप्रत्याख्यान हरवा भेजे. संकेतद्वार पूर्ण थयुं .. अवतरणिका : हवे अद्धाद्वारनुं प्रतिपादन करवानी इच्छाथी कहे छे - गाथार्थ : टीडार्थ प्रभाशे भावो. टीकार्थ : अह्वा एटले काळ. जे प्रत्याख्यान काळना प्रमाणना भागथी एटले के पुरिमढ, पोरिसी, मुहूर्त, अर्धमास, मासने आश्रयीने थाय छे ते प्रत्याख्यान अद्धाप्रत्याख्यान कहेवाय छे. 25 / / 1581॥ विस्तारार्थ : खद्धा खेटले आज भेनुं मान आज छे ते अणथी युक्त (होवाथी) अणपय्याश भरावं. ते पय्याश खा प्रभाओना छे - नवारशी, पोरिसी, पुरिमढ, भेडासा, अर्धभास, भास, 'च' शब्दथी जे हिवस, श हिवस, मास विगेरेथी स छ मास जा जघा अद्घापच्चक्खाण छे. अद्धाप्रत्याख्यानद्वार पूर्ण थयुं. हवे उपसंहार करता कहे छे - गाथार्थ : टीकार्थ प्रमाणे जाणवो. 30 19. तेनापि कर्त्तव्यं संकेतमिति । अवयवार्थः पुनः अद्धा नाम कालः, कालो यस्य परिमाणं तत् कालेनावबद्धं प्रत्याख्यानं, तद्यथा-नमस्कारसहितं पौरुषी पूर्वार्धैकाशनार्थमासमासानि चशब्देन द्वौ दिवसौ त्रयो दिवसा मासौ वा यावत् षण्मासाः इति प्रत्याख्यानं, एतदद्धाप्रत्याख्यानं, Page #250 -------------------------------------------------------------------------- ________________ प्रत्याख्यानविषयक शिष्यनी शंका (नि. 1582-84) & 239 कयपच्चक्खाणोऽवि य आयरियगिलाणबालवुड्डाणं । दिज्जासणाइ संते लाभे कयवीरियायारो ॥ 1587 ॥ भणितं दशविधमेतत् प्रत्याख्यानं गुरूपदेशेन, कृतं प्रत्याख्यानं येन स तथाविधस्तस्य विधिस्तं 'अतः' ऊर्ध्वं वक्ष्ये 'समासेन' सङ्क्षपेणेति गाथार्थः ॥ 1582 ॥ प्रत्याख्यानाधिकार एवाह परः, किमाह ?-यथा जीवघाते-प्राणातिपाते प्रत्याख्याते सत्यसौ प्रत्याख्याता न 5 कारयत्यन्यमिति-न कारयति जीवघातं अन्यप्राणिनमिति, कुतः ?-भङ्गभयात्-प्रत्याख्यानभङ्गभयादित्यर्थ, भावार्थ:-अश्यत इत्यशनम्-ओदनादि तस्य दानम्-अशनदानं तस्मिन्नशनदाने, अशनशब्दः पानायुपलक्षणार्थः, ततश्चैतदुक्तं भवति-कृतप्रत्याख्यानस्य सतः अन्यस्मै अशनादिदाने ध्रुवं कारणमिति-अवश्यं भुजिक्रियाकारणं, अशनादिलाभे सति भोक्तुर्भुजिक्रियासद्भावात्, ततः किमिति चेत्, ननु दोषः-प्रत्याख्यानभङ्गदोष इति गाथार्थः ॥ 1583 ॥ अत:-'नो कयपच्चक्खाणो 10 आयरियाईण दिज्ज असणाई' यतश्चैवमतः न कृतप्रत्याख्यानः पुमानाचार्यादिभ्य आदिशब्दादुपाध्यायतपस्विशैक्षकग्लानवृद्धादिपरिग्रहः दद्यात्, किम् ?-अशनादि, स्यादेतद्-ददतो वैयावृत्यलाभ इत्यत आह-न च विरतिपालनाद् वैय्यावृत्यं प्रधानतरमतः सत्यपि च लाभे किं तेनेति गाथार्थः ॥ 1584 ॥ एवं विनेयजनहिताय पराभिप्रायमाशङ्क्य गुरुराह-न 'त्रिविधं' करणकारणानमतिभेदभिन्नं "त्रिविधेन' मनोवाककाययोगत्रयेण प्रत्याख्याता प्रत्याच 15 गाथार्थ : टीकर्थ प्रमाणे जाणवो. ' टीकार्थ: आ प्रमाणे गुरुना उपदेशथी दश प्रकारनुं प्रत्याख्यान कह्युं. हवे पछी जेणे प्रत्याख्यान कर्युं छे तेनी विधिने हुं संक्षेपथी कहीश. I158रा आ प्रत्याख्यानना अधिकारमां शिष्य प्रश्न करे छे. कयो प्रश्न करे छे ? ते कहे छे - जेम जीवघातनुं प्रत्याख्यान करनारो बीजा पासे जीवघात करावतो नथी, कारण के तेमां तेने प्रत्याख्यानना भंगनो भय छे. (तेनी जेम ज उपवासनुं) 20 . प्रत्याख्यान करनारो बीजाने azana vigere lAvIne Ape to तेमां सुतरामु भोजन कराववानुं तो आव्युं कारण के सामेवाळाने अशन विगेरेनी प्राप्ति थवाथी ते तो भोजन करवानो ज छे. अने आ रीते बीजाने भोजन आपवामां प्रत्याख्यानना भंगनो दोष नक्की थवानो ज छे. जे खवाय ते अशन एटले के भात विगेरे. तेनुं दान ते अशनदान एम समास जाणवो. अशनशब्दना उपलक्षणथी पान, खादिम, स्वादिम लई लेवा. 1583 आथी प्रत्याख्यान करनारो साधु आचार्य विगेरेने आदिशब्दथी उपाध्याय, तपस्वी, नूतन साधु, ग्लान, वृद्ध विगेरेने अशन विगेरे लावीने आपे नहीं. कदाच तमने (उत्तरपक्षने) लागतुं हशे के - अशन विगेरे आपनारने वैयावच्चनो लाभ तो मळेने. तेनी सामे शिष्य कहे छे के - विरतिना पालन करता वैयावच्च वधु प्रधान नथी. तेथी वैयावच्चनो लाभ मळतो होय तो पण (जो विरतिनो भंग थतो होय तो) तेवा लाभनुं शुं काम छे. ll1584 30 आ प्रमाणे शिष्यसमूहना हित माटे पर व्यक्तिना अभिप्रायने जणावीने हवे गुरु कहे छे - प्रत्याख्यान करनारो प्रस्तुत एवा अशनादिनुं प्रत्याख्यान करण, करावण, अनुमतिथी मन-वचन 25 Page #251 -------------------------------------------------------------------------- ________________ 240 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) प्रक्रान्तमशनादि अतोऽनभ्युपगतोपालम्भश्चोदकमतं, यतश्चैवम् अन्यस्मै दानमन्यदानमशनादेरिति गम्यते, तेन हेतुभूतेन कारणं भुजिक्रियागोचरमन्यदानकारणं तच्छुद्धस्य-आशंसादिदोषरहितस्य ततः-तस्मात् मुनेः-साधोः न भवति तद्भङ्गहेतुः-प्रक्रान्तप्रत्याख्यानभङ्गहेतुः, तथाऽनभ्युपगमादिति गाथार्थः ॥ 1585 ॥ किंच-स्वयमेव-आत्मनैवानुपालनीयं प्रत्याख्यानमुक्तं नियुक्तिकारेण, 5 दानोपदेशौ च नेह प्रतिषिद्धौ, तत्रात्मनाऽऽनीय वितरणं दानं दानश्राद्धकादिकुलाख्यानं तूपदेश इति, यस्माद् एवं तस्माद् दद्यादुपदिशेद्वा, 'यथासमाधिना' यथासामर्थ्येन 'अन्येभ्यो' बालादिभ्य इति गाथार्थः ॥ 1586 ॥ अमुमेवार्थं स्पृष्टयन्नाह कय इत्यादि, निगदसिद्धा, ॥ 1587 ॥ एत्थ पुण सामायारी-सयं अभुंजंतोवि साधूणं आणेत्ता भत्तपाणं देज्जा, संतं वीरियं ण निगृहितव्वं अप्पणो, संते वीरिए अण्णो णाऽऽणावेयव्वो, जथा अज्जो अमुगस्स आणेदु देहि, तम्हा अप्पणो 10 संते वीरिए आयरियगिलाणबालवुडपाहुणगादीण गच्छस्स वा संणायकुलेहिंतो वा असण्णातएहिं कायाए करतो नथी. तेथी शिष्यनो मत = अभिप्राय ए नहीं स्वीकारेला संबंधी दोषरूप छे. (अर्थात् साधुओ हुं बीजाने भोजन करावीश नहीं एवुं प्रत्याख्यान ज लीधुं नथी के जेथी प्रत्याख्यानभंगनो दोष लागे. आम नहीं स्वीकारेल वस्तुनो शिष्य दोष आपे छे.) अन्यने जे अशनादिनुं दान ते अन्यदान. बीजाने लावीने आपवाना कारणे थतुं जे भोजनसंबंधी कारापण ते अन्यदानकारण ए प्रमाणे 15. समास जाणवो. (टूंकमां बीजाने भोजन लावीने आपवुं ते भोजनसंबंधी कारण = कारापण छे.) (प्रत्याख्यान करनारो साधु त्रिविध-त्रिविध भोजननो त्याग करतो नथी, तेथी आशंसा विगेरे दोषोथी रहित एवा साधुनुं आ अन्यदानकारापण (= बीजाने अशनादि लावी आपवाद्वारा सामेवाळा जे भोजनक्रिया करे ते) साधुना उपवास विगेरे प्रत्याख्यानना भंगनुं कारण बनतुं नथी, कारण के साधुए प्रत्याख्यान करती वखते हुं भोजन करावीश पण नहीं एवुं कई स्वीकारेलुं नथी. /I158पी. 20 वळी - पूर्वे नियुक्तिकारे कह्युं छे के प्रत्याख्यान पोते ज पाळवानुं छे. दान अने उपदेशमां अहीं प्रतिषेध नथी. तेमां दान एटले पोते लावीने आपे. अने उपदेश एटले गोचरी जनारने दानमां श्रद्धावाळा विगेरे घरो बताववा. आम दान अने उपदेशमां प्रतिषेध न होवाथी प्रत्याख्यान करनार साधु पोताना सामर्थ्य प्रमाणे बाळ विगेरेने लावीने आपे अथवा घरो बतावे. I/1586ल्ल् आ ज अर्थने स्पष्ट करतां कहे छे - प्रत्याख्यान करनारो एवो पण साधु जो गोचरी विगेरे 25 पोताने मळे एवा होय तो वीर्याचारनुं पालन करवाधारा आचार्य, ग्लान, बाळ, वृद्धोने अशन * विगेरे लावीने आपे. 158थी अहीं सामाचारी आ प्रमाणे जाणवी - पोताने वापरवानुं न होय तो पण ते साधु अन्य साधुओने भक्त-पान लावीने आपे. पोतानुं सामर्थ्य होय तो छुपावे नहीं. पोतानुं सामर्थ्य होय तो बीजाने मोकलवा माटेनो प्रयत्न करवो नहीं के "हे आर्य ! अमुक साधुने लावीने तुं आप." तेथी जो पोतानुं सामर्थ्य होय तो आचार्य, ग्लान, बाळ, वृद्ध, महेमान 30 ra0. सत्र पुनः सामावारी-svayamamunnAnofsAthuSyamAnIya मरूपने सद्दीर्थ निहित व्यंगात्मना, सति वीर्येऽन्यो नाऽऽज्ञापयितव्यः yathA''rya'mukasmai आनीय देहि, तस्मात् आत्मनः सति दी आचार्यग्लानबालवृद्धप्राघूर्णकादिभ्यो गच्छाय वा सज्ञातीकुलेभ्यो वाऽसज्ञातीयेभ्यो Page #252 -------------------------------------------------------------------------- ________________ 10 प्रत्याख्यान करनारने दान-उपदेशनो अनिषेध ज 241 वा लद्धिसंपुण्णो आणेत्ता देज्ज वा दवावेज्ज वा परिचिएसु वा संखडीए वा दवावेज्ज, दाणेत्ति गतं, उवदिसेज्ज वा संविग्गाण्णसंभोइयाणं जथा एताणि दाणकुलाणि सड्ढगकुलाणि वा, अतरंतो संभोइयाणवि दिसेज्ज ण दोसो, अह पाणगस्स सण्णाभूमिं वा गतेण संखडीसुत्ता दिट्ठा वा होज्ज ताहे साधूणं अमुगत्थ संखडित्ति एवं उवदिसेज्ज । उवदेसत्ति गतं । जहासमाही णाम दाणे उवदेसे अ जहासामत्थं, जति तरति आणेदुं देति, अह न तरति तो दवावेज्ज वा उवदिसेज्ज 5 वा, जथा जथा साधूणं अप्पणो वा समाधी तथा तथा पयतितव्वं जहासमाधित्ति वक्खाणियं । अमुमेवार्थमुपदर्शयन्नाह भाष्यकारः - संविग्गाण्णसंभोइयाण देसेज्ज सड्ढगकुलाइं । तरतो वा संमोथा रेन्ना नाणमाही रद्दा (म.) गतार्था, णवरमतरंतस्स अण्णसंभोइयस्सवि दातव्वं ॥ 246 ॥ vigere mATe ke ga7 mATe श्रावकोना कुळमांथी के इतरोना कुळमांथी लब्धियुक्त साधु लावीने आपे अथवा अपावडावे. अथवा परिचितकुळोमांथी के संखडीमांथी अपावडावे. दाननी वात करी. अथवा संविग्न एवा अन्य सांभोगिक साधुओने (= संविग्न अने जुदी सामाचारीवाळा साधुओने के जेओनी मांडली जुदी होवाथी पोते लावीने आपी शके नहीं तेमने) उपदेश आपे के - आ बधा दानकुळो के श्रावककुळो छे. पोते समर्थ न होय तो सांभोगिकोने पण बतावे एमां कोई 15 दोष नथी. हवे कदाच पोते पाणी वहोरवा के संज्ञाभूमि माटे गयो होय अने पोते संखडी सांभळी के जोई होय तो आवीने साधुओने "अमुक स्थाने संखडी छे' एम उपदेश आपे. आ प्रमाणे उपदेशनी वात पूर्ण करी. यथासमाधि एटले दान अने उपदेशमां पोतानुं सामर्थ्य. ते आ प्रमाणे के - जो पोते समर्थ होय तो अशनादि लावीने आपे. जो समर्थ न होय तो अपावडावे के उपदेश आपे. टूंकमां जे जे रीते साधुओने अने पोताने समाधि रहेती होय ते ते रीते प्रयत्न करवो जोइए. 20 यथासमाधिनी वात पूर्ण करी. आ ज अर्थने देखाडता भाष्यकार कहे छे ; गाथार्थ : संविग्न अन्यसांभोगिकोने श्राद्धकुळो बतावे. अथवा पोते ग्लानादिने कारणे समर्थ न होय तो सांभोगिकोने पण घरो बतावे अथवा पोतानी समाधि प्रमाणे दान अथवा उपदेश आपे. टीकार्य : गाथार्थ स्पष्ट ज छे. मात्र अहीं एटलुं जाणवुं के अन्य सांभोगिक साधु जो समर्थ न होय तो (के तेनो लब्धि अभावे निर्वाह न थतो होय, तो तेने लावीने पण आपवुं.//भा.-246ल्ल् 25 21. वा लब्धिसंपूर्ण आनीय दद्यात् दापयेद्वा, परिचितेभ्यो वा सङ्घड्या वा दापयेत्, दानमिति गतं, उपदिशेद्वा संविग्नान्यसांभोगिकेभ्यो यथैतानि दानकुलानि श्राद्धककुलानि वा, अशक्नुवन् सांभोगिकेभ्योऽप्युपदिशेन्न दोषः, अथ पानकस्य संज्ञाभूमिं वा गतेन संखडीश्रुता दृष्टा वा भवेत् तदा साधुभ्योऽमुकत्र संखडीत्येवमुपदिशेत्, उपदेश इति गतं, यथासमाधिनाम दाने उपदेशे च यथासामर्थ्य , यदि शक्नोति आनीय ददाति अथ न शक्नोति तदा दापयेद्वोपदिशेद्वा, यथा यथा साधूनामात्मनो वा समाधिस्तथा 30 * तथा प्रयतितव्यं यथासमाधीति व्याख्यातं । नवरमशक्नुवतोऽन्य-सांभोगिकायापि दातव्यं Page #253 -------------------------------------------------------------------------- ________________ 242 % आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) साम्प्रतं प्रत्याख्यानशुद्धिः प्रतिपाद्यते, तथा चाह भाष्यकार: सोही पच्चक्खाणस्स छव्विहा समणसमयकेऊहिं । पन्नत्ता तित्थयरेहिं तमहं वुच्छं समासेणं ॥ 247 ॥ ( bhA0.) सा पुण सद्दहणा जाणणा य विणयाणुभासणा चेव । अणुपालणा विसोही भावविसोही भवे छट्ठा ॥ 1588 ॥ . शोधनं शुद्धिः, सा प्रत्याख्यानस्य-प्राग्निरूपितशब्दार्थस्य षड्विधा-षट्प्रकारा श्रमणसमयकेतुभिः-साधुसिद्धान्तचिह्नभूतैः प्रज्ञप्ता-प्ररूपिता, कैः ?-तीर्थकरैः-ऋषभादिभिः, तामहं वक्ष्ये, कथं ?-समासेन-सक्षेपेणेति गाथार्थः ॥ 247 ॥ अधुना षड्विधत्वमुपदर्शयन्नाह-सा पुनः शुद्धिरेवं षड्विधा, तद्यथा श्रद्धानशुद्धिः ज्ञानशुद्धिश्च विनयशुद्धिः अनुभाषणाशुद्धिश्चैव, 10 तथाऽनुपालनाविशुद्धिर्भावशुद्धिर्भवति षष्ठी, पाठान्तरं वा 'सोहीसद्दहणे' त्यादि, तत्र शुद्धिशब्दो . द्वारोपलक्षणार्थः, नियुक्तिगाथा चेयमिति गाथासमासार्थः ॥ 1588 ॥ ___ अवयवार्थं तु भाष्यकार एव वक्ष्यति, तत्राद्यद्वारावयवार्थप्रतिपादनायाह - पच्चक्खाणं सव्वन्नदेसिअंजं जहिं जया काले । तं जो सद्दहै नरो तं जाणसु सद्दहणसुद्धं ॥ 248 ॥ (bhA0) पच्चक्खाणं जाणइ कप्पे जं जंमि होइ कायव्वं । मूलगुणे उत्तरगुणे तं जाणसु जाणणासुद्धं ॥ 249 ॥ ( bhA0) व्याख्या-प्रत्याख्यानं सर्वज्ञभाषितं-तीर्थकरप्रणीतमित्यर्थः 'यदिति यत् सप्तविंशत्रिविधस्यान्यतमत्, सप्तविंशतिविधं च पञ्चविधं साधुमूलगुणप्रत्याख्यानं दशविधमुत्तरगुणप्रत्याख्यानं द्वादशविधं अवतरणिका: हवे प्रत्याख्याननी शुद्धि (केवी रीते थाय छे? तेनुं) प्रतिपादन कराय छे. आ 20 पातने माध्य5t2 deg45॥वे छ । थार्थ : टार्थ प्रभारी वो. टीकार्थ : जेनो शब्दार्थ पूर्वे कहेवायेलो छे एवा प्रत्याख्याननी शुद्धि साधुओना सिद्धान्तोना चिह्नभूत एवा ऋषभादि तीर्थकरोए छ प्रकारनी जणावी छे. ते ज प्रकारोने हुं संक्षेपथी कहीश. मा. 247 ॥ वे ते 7 अरोने 4 पाउता हे छ - (1) श्रद्धाशुद्धि, (2) शानशुद्धि, (3) 25 विनयशुद्धि, (4) अनुभाष शुद्धि, (5) अनुपासनाशुद्धि अने, (6) 74. मावशुद्धि. 'सा. पुण सदहणा' नी महले पाठान्तरमा 'सोहीसद्दहणा' औज्. तेमां शुद्धिश6 vA2 49॥व्ना वो. अर्थातु शुद्धिना द्वारा छ प्रकारना छे. आ निर्युक्ति गाथा छे. ll1588 अवतरणिकाः (गाथानो संक्षेपार्थ कह्यो.) विस्तारार्थ भाष्यकार ज कहेशे. तेमां प्रथम वारनो विस्तारथी अर्थ प्रतिपादन करवा माटे कहे छे $ 30 गाथार्थ : 2ई प्रभारी वो. टीकार्थ : पच्चख्खाण सत्तावीस प्रकारनुं छे. ते आ प्रमाणे-साधुना पांच प्रकारना महाव्रतरूप मूलगुणप्रत्याख्यान, दश प्रकारना उत्तरगुणप्रत्याख्यान अने बार प्रकारना श्रावकप्रत्याख्यान. Page #254 -------------------------------------------------------------------------- ________________ विनयशुद्ध प्रत्याख्याननुं स्वरूप (भा. 250-55) 243 श्रावकप्रत्याख्यानं 'यत्र' जिनकल्पे स्थविरकल्पे चतुर्यामे पञ्चयामे वा श्रावकधर्मे वा 'यदा' सुभिक्षे दुर्भिक्षे वा पूर्वाहे पराह्ने वा काल इति-चरमकाले तत् यः श्रद्धत्ते नरः तत् तदभेदोपचारात् तस्यैव तथापरिणतत्वाज्जानीहि श्रद्धानशुद्धमिति गाथार्थः ॥ 248 ॥ द्वारं-ज्ञानशुद्ध प्रतिपाद्यते, तत्र पच्चक्खाण गाहो ॥ प्रत्याख्यानं जानाति-अवगच्छति कल्पे-जिनकल्पादौ यत् प्रत्याख्यानं यस्मिन् भवति कर्त्तव्यं मूलगुणोत्तरगुणविषयं तज्जानीहि ज्ञानशुद्धमिति गाथार्थः ॥ 249 ॥ 5 - विनयशुद्धमुच्यते, तत्रेयं गाथा - कीकम्मस्स विसोहिं पौंजई जो अहीणमैरित्तं । मणवयणकायगुत्तो तं जाणसु विणयओ सुद्धं ॥ 250 ॥ (bhA0) अणुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तं जाणणुभासणासुद्धं ॥ 251 ॥ (bhA0) 10 कंतारे दुब्भिक्खे आयंके वा महई समुप्पन्ने । जं पालियं न भग्गं तं जाणणुपालणासुद्धं ॥ 252 ॥ (bhA0) रागेण व दोसेण व परिणामेण व न दूसियं जं तु । तं खलु पच्चक्खाणं भावविसुद्धं मुणेयव्वं ॥ 253 ॥ (bhA0) एएहिं.छहिं ठाणेहिं पच्चक्खाणं न दूसियं जं तु । 15. तं सुद्धं नायव्वं तप्पडिवक्खे असुद्धं तु ॥ 254 ॥ (bhA0) थंभा कोहा अणाभोगा अणापुच्छा asNtiN। परिणामओ असुद्धो अवाउ जम्हा विउ पमाणं ॥ 255 ॥ (bhA0) पच्चक्खाणं समत्तं कृतिकर्मणः-वन्दनकस्येत्यर्थः विशुद्धि-निरवद्यकरणक्रियां प्रयुङ्क्ते यः सः प्रत्याख्यानकाले 20 सर्वज्ञभाषित एवा आ सत्तावीस प्रकारनुं जे प्रत्याख्यान जे जिनकल्पने, विशे स्थविरकल्पने विशे चतुर्यामने विशे, पंचयामने विशे के श्रावकधर्मने विशे सुभिक्षमां, दुभिक्षमां, सवारे, सांजे के चरमकाळे = मरणकाळे (कर्तव्य तरीके छे. एटले के जिनकल्पने आश्रयीने जे प्रत्याख्यानो छे, विरकल्पने आश्रयीने जे प्रत्याख्यानो छे, चतुर्यामने आश्रयीने जे प्रत्याख्यानो छे ए ज प्रमाणे पंचयाम अने श्रावकधर्मने आश्रयीने जे काळे जे प्रत्याख्यानो छे) ते प्रत्याख्यानोनी जे मनुष्य श्रद्धा 25 करे छे, ते मनुष्य श्रद्धाशुद्ध तुं जाण. अहीं ते मनुष्य पच्चखाणमां परिणत होवाथी te be vacce abheda उपचार करता तेनुं ते प्रत्याख्यान श्रद्धाथी शुद्ध जाणवुं. //भा. 248 श्रद्धाद्वार पूर्ण थयुं. हवे ज्ञानद्वारनुं प्रतिपादन कराय छे - मूल अने उत्तरगुणविषयक जे प्रत्याख्यान जे जिनकल्प विगेरेमां कर्तव्य तरीके जे मनुष्य जाणे छे, तेनुं ते प्रत्याख्यान ज्ञानशुद्ध जाणवुं. भा. 24 अवतरणिका : हवे विनयशुद्ध प्रत्याख्यान कहेवाय छे. तेमां आ गाथा छे के, गाथार्थ : 2ई प्रभारी अनल्. टीकार्थ : प्रत्याख्यानना समये मन-वचन-कायाथी गुम थयेलो छतो जे मनुष्य वंदननी 30 Page #255 -------------------------------------------------------------------------- ________________ 244 आ आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) अन्यूनातिरिक्तां विशुद्धि मनोवाक्कायगुप्तः सन् प्रत्याख्यातृपरिणामत्वात् प्रत्याख्यानं जानीहि विनयतो - विनयेन शुद्धमिति गाथार्थ: द्वारं ॥ 250 ॥ अधुनाऽनुभाषणाशुद्धं प्रतिपादयन्नाहकृतकृतिकर्मा प्रत्याख्यानं कुर्वन् अनुभाषते गुरुवचनं, लघुतरेण शब्देन भणतीत्यर्थः, कथमनुभाषते?--अक्षरपदव्यञ्जनैः परिशुद्धं, अनेनानुभाषणायनमाह, णैवरं गुरू भणति - वोसिरति, 5 रूमोवि मळति-वोसिरामित्ति, सेर्स गुरुमखितमसिं माआइतव्युं|भूइत: सन् ?, dhRtaprAjJatibhimukhstjjaaniihynubhaassnnaashuddhmiti गाथार्थ: द्वारं ॥ 251 ॥ साम्प्रतमनुपालनाशुद्धमाह- कान्तारेअरण्ये दुर्भिक्षे - कालविभ्रमे आतङ्के वा-ज्वरादौ महति समुत्पन्ने सति यत् पालितं यन्न भग्नं तज्जानीह्यनुपालनाशुद्धमिति । एत्थ उग्गमदोसा सोलस उप्पादणाएवि दोसा सोलस एसणादोसा दस एते सव्वे बातालीसं दोसा णिच्चपडिसिद्धा, एते कंतारदुर्भिक्षादिसु ण भज्जंतित्ति गाथार्थः 10 ra125 वानी भावशुद्धमा रामेळ वा--अभिवृत्तक्षळेन द्वेषेळ वा-अप्रीतितक्षैन, रामेन,. अन्य्नातिरिक्त (= संपूर्ण विधि प्रमाणेनी) विशुद्धिने = निरवघ रीते करवारूप क्रियाने करे छे, (अर्थात् संपूर्ण विधि प्रमाणेनुं वंदन करे छे) तेनुं ते प्रत्याख्यान विनयथी शुद्ध छे एम तुं जाण. अहीं जो के विनयथी शुद्ध मनुष्य छे छतां प्रत्याख्यान ए ते मनुष्यनो ज एक परिणाम होवाथी मनुष्य अने पच्चक्खाण वच्चे अभेद करता मनुष्यने विनयशुद्ध कहेवाद्वारा प्रत्याख्यान विनयशुद्ध कहेवायुं. 15 ॥भा. 25ना हवे अनुभाषणाशुद्धनुं प्रतिपादन करतां कहे छे पच्चक्खाण आपता वं कर्यां बाद प्रत्याख्यानने ग्रहण करतो शिष्य गुरुना वचननुं धीमा शब्दोथी अनुभाषण करे. (अर्थात् गुरु होय ते पच्चक्खाणने पोते पण मंद अवाजे बोले.) केवी रीते बोले ? - अक्षर, पद अने व्यंजनोथी शुद्ध बोले. आनाद्वारा अनुभाषणानो प्रयत्न कह्यो. (अर्थात् गुरु जे रीते अक्षरादिथी शुद्ध 20 पच्चक्खाणनो उच्चार करे छे ते रीते ग्रहण करनार शिष्य पण अक्षरादिथी शुद्ध पच्चक्खाणना उच्चारनो प्रयत्न करे.) मात्र ते समये गुरु 'वोसिरति' बोले अने शिष्य 'वोसिरामि' बोले. शेष गुरुना बोल्या प्रमाणे बोले. केवो थयेलो शिष्य बोले ? जोडेली अंजलिवाळो अने गुरुने अभिमुख थयेलो शिष्य अनुभाषण करे. तेनुं ते प्रत्याख्यान अनुभाषणाशुद्ध जाणवुं. भा. 251 ॥ हवे अनुपालनाशुद्धने कहे छे - जंगलमां, दुर्भिक्षमां के कोइ मोटा उत्पन्न थयेला ताव विगेरे 25 रोगमां पण जे प्रत्याख्याननुं पालन कर्युं, भांग्युं नहीं ते प्रत्याख्यान अनुपालनाशुद्ध जाण. अहीं 16 उद्गमदोषो, 16 उत्पादना दोषो अने 10 एषणादोषो एम बेत्तालीस दोषो कायम माटे निषेधेला छे. साधु जंगल, दुर्भिक्ष विगेरेमां आ बेतालीस दोषोमांथी एक पण दोष सेवे नहीं तो अनुपालनाशुद्धि थाय छे. ईईभा. 2524/ हवे भावशुद्धिने कहे छे - जे प्रत्याख्यान आसक्तिरूप रागथी, अप्रीतिरूप द्वेषथी, इहलोकादिनी 30 22. परं गुरुर्मळति-व्युत्कृषति, प्रथमपि मति व्युत्सुनाम कृति, शेष गुरुमळितसवृश मतिर्थ्य । अत्रोद्गमदोषाः षोडश उत्पादनाया अपि दोषाः षोडश एषणादोषा दश, एते सर्वे द्विचत्वारिंशत् दोषा नित्यं प्रतिषिद्धाः, एते कान्तारदुर्भिक्षादिषु न भज्यन्ते इति । = Page #256 -------------------------------------------------------------------------- ________________ भावशुद्ध प्रत्याख्याननुं स्वरूप # 245 च-इहलोकाद्याशंसालक्षणेन स्तम्भादिना वा वक्ष्यमाणेन न दूषितं-न कलुषितं यत् तु-यदेव - तत् खल्विति-तदेव खलुशब्दस्यावधारणार्थत्वात् प्रत्याख्यानं भावविशुद्धं 'मुणेयव्वं 'ति विज्ञातव्यमिति गाथासमासार्थः ॥ 253 ॥ अवयवत्थो पुण-रागेण एस पूइज्जदित्ति अहंपि एवं करेमि तो पुज्जिहामि एवं रागेण करेति, दोसेण तहा करेमि जहा लोगो ममहत्तो पडति तेण एतस्स णाड्ढायंति त्ति एवं दोसेण, परिणामेण णो इहलोगट्ठयाए णो परलोगट्ठयाए नो 5 कित्तिजसवण्णहेतुं वा अण्णपाणवत्थलोभेण सयणासणकंबलहेतुं वा, जो एवं करेति तं भावसुद्धं ॥ 253 ॥ एभिरनन्तरव्यावर्णितैः षभिः स्थानैः श्रद्धादिभिः प्रत्याख्यानं न दूषितं-न कलुषितं यत् तु-यदेव तत् शुद्धं ज्ञातव्यं । तत्प्रतिपक्षे-अश्रद्धानादौ सति अशुद्धं तु-अशुद्धमेवेति गाथार्थः ॥ 254 ॥ परिणामेन वा न दूषितमित्युक्तं तत्र परिणामं प्रतिपादयन्नाह-स्तम्भात्-मानात्, क्रोधात्-प्रतीतात्, अनाभोगात्-विस्मृतेः अनापृच्छातः असन्ततः परिणामतः अशुद्धः अपायो वा 10 निमित्तं यस्मादेवं तस्मात् प्रत्याख्यानचिन्तायां विद्वान् प्रमाणं निश्चयनयदर्शनेनेति गाथासमासार्थः आशंसारूप परिणामथी के आगळ कहेवाता अहंकार विगेरे रूप परिणामथी दूषित = कलुषित नथी ते ज प्रत्याख्यान भावविशुद्ध जाणवुं. आ गाथानो संक्षेपार्थ कह्यो. ॥ भा. 253 / विस्तारार्थ मा प्रभावो - (1) 2|थी - ' पूछे भाटे हु~ 59 मारीत रु 4थी हु~ 59 ॥ pU16 भाव्॥2ना |ग्थी प्रत्याभ्यान 43. (2) द्वेषथी- 'मे थी सोडी maa2| सन्मुस 15 सावे. 4थी पेसानो mA62 42 नही.' 04 12ना द्वेषथा प्रत्याज्यान 43. (3) प्रि॥म्थी - भादो भाटे नहीं, 52सो भाटे नहीं, पति-यश-q[-भाटे न 3 अन्न-पान-पखना लोभथी नहीं के शयन-आसन-कंबलना लोभ विना जे पच्चखाण करे छे. तेनुं ते प्रत्याख्यान भावशुद्ध . मा. 253 / / आ हमणां वर्णन करायेला श्रद्धा विगेरे छ स्थानोवडे जे प्रत्याख्यान दूषित = कलुषित थतुं 20 ' नथी. ते ज प्रत्याख्यान शुद्ध जाणवुं. तेना प्रतिपक्षमां एटले के श्रद्धा विगेरे विना ते अशुद्ध ज छे. ॥भा. 254l "परिणामथी जे दूषित थयुं नथी एम जे कह्युं हतुं तेमां परिणामने जणावता कहे छ - 22थी, अमिती35 ओपथी, विस्म2935 अनामोथी, मनापृथी, असंतति = असंपत्तिथी, परिणामनी अशुद्धि अथवा अपायथी = निमित्तथी जे कारणथी आ प्रमाणे छे एटले के आ बधा परिणामोथी प्रत्याख्यान थई शके छे ते कारणथी प्रत्याख्याननी विचारणा माटे 25 निश्चयनयमते विद्वान (A बधानो जाणकार) ज प्रमाण तरीके छे. (निश्चयनयथी आचरनार ज जाणकार छे.) ईईभा. 25पा 23. अवयवार्थः पुना रागेणैष पूज्यते इत्यहमपि एवं करोमि ततः पूजयिष्ये एवं रागेण करोति, द्वेषेण तथा करोमि यथा लोको ममायत्तौ पतति तेनैनं नाद्रियते इत्येवं द्वेषेण, परिणामेन नेहलोकार्थाय न परलोकार्थाय न कीर्तियशोवर्णहेतोर्वा अन्नपानवस्त्रलोभेन शयनासनकंबलहेतोर्वा, य एवं करोति तत् भावशुद्धं । 30 + '0वत्थलेण' - प्रत्य0 / Page #257 -------------------------------------------------------------------------- ________________ 246 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) ॥ 255 ॥ थंभेण-एसो माणिज्जति अहंपि पच्चक्खामि तो माणिजिस्सामि, कोधेण-पडिचोदणादि अंबाडिओ णेच्छति जेमेतुं कोहेण अब्भत्तटुं करेति, अणाभोगेण ण याणति किं मम पच्चक्खाणंति जिमिएण संभरितं भग्गं पच्चक्खाणं, अणापुच्छा नाम अणापुच्छाए चेव जति मा वारिज्जिहामि जहा तुमे अब्भत्तट्ठो पच्चक्खातोत्ति, अहवा जेमेमि तो भणीहामि वीसरितंति, 'असतित्ति णत्थि 5 एत्थ किंचि भोत्तव्वं वरं पच्चक्खातंति परिणामतोऽशुद्धोत्ति दारं । सो पुव्ववण्णितो इहलोगज सकित्तिमादि, अहवा एसेव थंभादि, अवाउत्ति-अहंपि पच्चक्खामि, मा णिच्छुभीहामित्ति, अवाएण पच्चक्खाति । एवं ण कप्पति, विदू णाम जाणगो तस्स सुद्धं भवति सो अण्णधा ण करेति जम्हा, कम्हा ?, जाणगो, तम्हा विदू पमाणं, जाणंतो सुहं परिहरतित्ति भणितं होति, सो पमाणंति (संपूर्ण भावार्थ 2मा प्रमाणो वो -) (1) सारथी - सार्नु भान-सन्मान थाय छ तेथी 10 हुं पण प्रत्याख्यान करुं जेथी मारुं पण मान-सन्मान थाय. (2) क्रोधथी - गुवडे प्रतिचोयणा विगेरे द्वा2॥ 45o. सापत शिष्य ओपथी vaa521| छतो नथी भने 64वास. 43. छ. (3) अनाभोगथी - "मारे कयुं पच्चख्खाण छे" ए ज जे जाणतो नथी अने वापर्या पछी याद आवे के पच्चख्खाणनो भंग थयो. (4) अनापृच्छा - क्यांय मने वापरता अटकावे नहीं के ते तो आजे उपवास कर्यो छे माटे पूछ्या विना ज वापरी ले. अथवा पूड्या विना वापरी लौं पछी कही दईश 15 3 भूली गयो. (3 मारे 64वास. तो.) (5) असंतति - एटले के अविद्यमानता. अहीं खावा जेवुं कशुं नथी तेथी पच्चकखाण करवुं सारुं एम मानी पच्चखाण करे. (6) परिमाण - अर्थात् परिमाणथी अशुद्ध होय. परिणाम तरीके पूर्वे जे इहलोकयश, कीर्ति विगेरे जे कह्या ते जाणवा अथवा आ अहंकार विगेरे जाणवा. (7) अपाय - हुं पण पच्चखाण करुं, नहीं तो आ लोको मने पण गच्छथी बहार काढशे, आवा 20 अपायथी पच्चखाण करे. आ रीते पच्चख्खाण करवा कल्पता नथी. विद्वान एटले जाणकार. तेनुं पच्चखाण शुद्ध होय छे कारण के ते आवा अहंकार विगेरेने आश्रयीने पच्चख्खाण करतो नथी. शा माटे करतो नथी? जाणकार छे माटे. अने तेथी ज विद्वान ए ज प्रमाणभूत छे अर्थात् जे आ बधाने जाणे छे ते सुखेथी अहंकारादिनो त्याग करे छे अने माटे ते प्रमाण छे एटले के तेनुं 24. स्तम्भेनैष मान्यते अहमपि प्रत्याख्यामि ततो मानयिष्ये, क्रोधेन प्रतिनोदनया निर्भसितो नेच्छति 25 जिमितुं क्रोधेनाभक्तार्थं करोति, अनाभोगेन न जानाति किं मम प्रत्याख्यानमिति जिमितेन स्मृतं भग्नं प्रत्याख्यानं, अनापृच्छा नाम अनापृच्छ्यैव भुनक्ति मा वारिषि यथा त्वयाऽभक्तार्थः प्रत्याख्यात इति, अथवा जेमामि ततो भणिष्यामि विस्मृतमिति, असदिति नास्त्यत्र किञ्चिद् भोक्तव्यं वरं प्रत्याख्यातमिति परिणामतोऽशुद्ध इति द्वारं । स पूर्ववर्णित इहलोकयश:-कीर्तिवर्णादि, अथवैष एव स्तम्भादिरपाय इति, अहमपि प्रत्याख्यामि मा निश्चिकाशिषमिति अपायेन प्रत्याख्याति, एवं न कल्पते, विदुर्नाम ज्ञायकः तस्य 30 शुद्धं भवति, सोऽन्यथा न करोति यस्मात्, कस्मात् ?, ज्ञायकः, तस्माद्विदुः प्रमाणं, जानानः सुखं परिहरतीति भणितं भवति, स प्रमाणमिति । Page #258 -------------------------------------------------------------------------- ________________ अनुगामना प्रकारो छे 247 तस्य शुद्धं भवतीत्यर्थः । 'पच्चक्खाणं समत्तं' मूलद्वारगाथायां प्रत्याख्यानमिति द्वारं व्याख्यातं । 'शेषाणि तु प्रत्याख्यात्रादीनि पञ्च द्वाराणि नामनिष्पन्ननिक्षेपान्तर्गतान्यपि सूत्रानुगमोपरि व्याख्यास्यामः, किमिति ?, अत्रोच्यते, येन प्रत्याख्यानं परमार्थतः सूत्रानुगमेन समाप्ति यास्यतीति । अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेह प्रतन्यते, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं चानुगमे, स च 5 द्विधा-सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र नियुक्त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगम उपोद्धातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यते च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः, तद्यथा-'उद्देसे णिद्देसे य' इत्यादि, 'किं katividha'mityAdi, सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति, स चावसरप्राप्त एव, युगपच्च सूत्रादयो व्रजन्ति, तथा चोक्तं-"सुत्तं सुत्ताणुगमो सुत्तालावयकतो 10 य णिक्खेवो । सुत्तप्फासियनिज्जुत्ति णया य समगं तु वच्चंति ॥1॥"अत्राक्स्सेप्प्रिहारौ न्यक्षेण सामायिकाध्ययने निरूपितावेव नेह वितन्येते इत्यलं विस्तरेण । तत्रेदं सूत्रं - पच्चखाण शुद्ध थाय छे. आ प्रमाणे मूळद्वारगाथामां (गा. 1558मां) प्रत्याख्यानद्वारनुं व्याख्यान कर्युं. शेष प्रत्याख्यातृ विगेरे पांच वारो नामनिष्पनिक्षेपनी अंतर्गत होवा छतां पण सूत्रानुगम पछी तेनुं व्याख्यान अमे करीशुं. शा माटे ? ते कहेवाय छे - (भले अमे प्रत्याख्याननुं व्याख्यान 15 कर्युं परंतु) प्रत्याख्यानद्वारा परमार्थथी तो सूत्रोनुगमथी ज समाप्तिने पामशे. ते पहेलां प्रत्याख्यान अध्ययन ए प्रमाणे बे शब्दोमां प्रत्याख्यान कहेवाई गयुं होवाथी हवे) अध्ययनशब्दनो अर्थ कहेवानो छे. अने ते अन्य स्थाने विस्तारथी जणावेलो होवाथी अहीं तेनुं व्याख्यान करता नथी. आ प्रमाणे नामनिष्पन्न निक्षेप पूर्ण थयो. हवे सूत्रालापकनिष्पन्न निक्षेपनो अवसर छे. ते सूत्र आव्या बाद संभवे छे अने सूत्र अनुगम 20 होय त्यारे संभवे छे. ते अनुगम बे प्रकारे छे- सूत्रानुगम अने नियुक्ति-अनुगम. तेमां निर्युक्ति अनुगम त्रण प्रकारे छे - निक्षेपनियुक्तिअनुगम, उपोद्यातनियुक्तिअनुगम अने सूत्रस्पर्शिकनिर्युक्तिअनुगम. तेमां निक्षेपनियुक्तिअनुगम (ओघ अने नामनिष्पन्ननामना बे निक्षेपनियुक्तिअनुगम) कही दीधा अने सूत्रोलापकनिष्पन्न निक्षेप) आगळ कहेशे. उपोदघातनियुक्तिअनुगम आ बे द्वारगाथा - 3 ळिले (भाग 1, गा. 140) अने किं तिविघं... (गा. 141) द्वारा 25. जाणवो. सूत्रस्पर्शिकनिर्युक्तिअनुगम तो सूत्र आव्या बाद थाय छे. अने सूत्र सूत्रानुगममां थाय छे. ते सूत्रानुगामनो हवे अवसर प्राप्त थई गयो ज छे. अने तेनी साथे सूत्र विगेरे पण एकसाथे चालशे. कह्युं ज छे - "सूत्र, सूत्रानुगम, सूत्रालापककृत निक्षेप, सूत्रस्पर्शिकनियुक्ति अने नयो आ बधा एक साथे चाले छे = बधानुं एक साथे निरूपण थाय छे. 1." आ संबंधी प्रश्नोत्तरी विस्तारथी सामायिक अध्ययनमां जणावेली ज छे तेथी अहीं तेनुं निरूपण करता नथी. वधु विस्तारथी 30 सर्युं. सूत्र आ प्रमाणे छे : 25. सूत्रं सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः । सूत्रस्पर्शिक-नियुक्तिर्नयाश्च युगपदेव व्रजन्ति ॥ 1 ॥ Page #259 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) सूरे उग्गए णमोक्कारसहितं पच्चक्खाति चउविहंपि आहारं असणं पाणं खाइमं साइमं, अण्णत्थ अणाभोगेणं सहसाकारेणं वोसिरतित्ति । 248 अस्य व्याख्या- तल्लक्षणं चेदं -' संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा ॥ 1 ॥ तत्रास्खलितपदोच्चारणं संहिता निर्दिष्टैव, अधुना पदानि - सूर्ये 5 उद्गते नमस्कारसहितं प्रत्याख्याति, चतुर्विधमपि आहारं अशनं पानं खादिमं स्वादिमं, अन्यत्रानाभोगेन सहसाकारेण व्युत्सृजति । अधुना पदार्थ उच्यते - तत्र 'अश् भोजने' इत्यस्य ल्युडन्तस्य अश्य इत्यशनं भवति, तथा 'पा पाने' इत्यस्य पीयत इति पानमिति, 'खादृ भक्षणे इत्यस्य च वक्तव्यादिमन्प्रत्ययान्तस्य खाद्यत इति खादिमं भवति, एवं 'स्वद स्वर्द आस्वादने' इत्यस्य च स्वाद्यत इति स्वादिमं अथवा खाद्यं स्वाद्यं च, 'अन्यत्रे ऽति परिवर्जनार्थो यथा 'अन्यत्र द्रोणभीष्माभ्यां, 10 सर्वे योधा: पाक्कुवा' कृति, तथा आमोननमामोनः--न भोगोनामोश: अत्यन्तविस्मृतिरित्यर्थ:, तेन, अनाभोगं मुक्त्वेत्यर्थः, तथा सहसाकरणं सहसाकार:- अतिप्रवृत्तियोगानिवर्त्तनमित्यर्थः, तेन तं मुक्त्वा - व्युत्सृजतीत्यर्थः । एष पदार्थः, पदविग्रहस्तु समासभाक्पदविषय इति कचिदेव भवति न सर्वत्र, स च यथासम्भवं प्रदर्शित एव, चालनाप्रत्यवस्थाने तु निर्युक्तिकारः स्वयमेव दर्शयिष्यतीति सूत्रसमुदायार्थः ॥ 15 सूत्रार्थ : टीका प्रमाणे जाणवो. टीकार्थ : व्याख्यानुं लक्षण आ प्रमाणे छे - संहिता, पद, पदार्थ, पदविग्रह, चालना अने प्रत्यवस्थान आ प्रमाणे सूत्रनी छ प्रकारे व्याख्या थाय छे. तेमां स्खलना विना पदोनुं उच्चारवुं ते संहिता के जे बतावी ज दीधी छे. हवे पदो सूर्य, ते... विगेरे पदो जाणवा. हवे पदार्थ कहेवाय छे - 'भोजन करवुं' अर्थमां वपराता ऋग् धातुने ह्युर् (= अनर्) प्रत्यय लगाडता - जे खवाय 20 ते अशन शब्द बने छे. तथा 'पाणी विगेरे पीवुं' अर्थमां वपराता 'पा' धातुथी - जे पीवाय ते पान शब्द बने छे. 'भक्षण करवुं' अर्थमां वपराता 'वार्' धातुने रूमन् प्रत्यय लगाडता जे खवाय ते खादिम शब्द बने छे. आ ज प्रमाणे 'स्वाद करवो' अर्थमां स्वद् अने स्वद् बे धातु वपराय छे. तेमां 'स्वद्' धातुथी--जे स्वाद कराय ते 'स्वादिम' शब्द बने छे. = अथवा खाद्य अने स्वाघ एम शब्दो जाणवा. 'अन्यत्र' शब्द 'सिवाय' अर्थमां जाणवो. जेम 25 के ऽद्रोण अने भीष्म सिवाय बधा ज योद्धाओ पराक्रृख थया.' आभोग = उपयोग. आभोग न होवो ते अनाभोग, अर्थात् अत्यंतविस्मरण. आ अनाभोग सिवाय, तथा सहसाकार एटले अतिप्रवृत्तियोगथी पाछा न फरवुं ते (अर्थात् जेमांथी पाछा फरवुं शक्य न होय तेवो अतिप्रवृत्तिनो योग.) तेना सिवाय, अशनादिनो हुं त्याग करुं छुं. आ पदार्थ कह्यो. पविग्रह ए समासवाळा पदोनो ज होवाथी अमुक पदोमां ज पदविग्रह थाय छे बधा पदोमां नहीं. अने ते जे जे पदोमां 30 संभवित हतो त्यां त्यां जणावी ज दीधो छे. चालना = प्रश्न अने प्रत्यवस्थान = उत्तर आ बंने निर्युक्तिकार जाते ज बतावशे. आ सूत्रनो संक्षेपार्थ कह्यो. Page #260 -------------------------------------------------------------------------- ________________ अशनादिशब्दोनी व्युत्पत्ति (नि. 1589-90) - अधुना सूत्रस्पर्शिकनिर्युक्त्येदमेव निरूपयन्नाह असणं पाणगं चेव, खाइमं साइमं तहा । एसो आहारविही, चउव्विहो होइ नायव्वो ॥ 1589 ॥ आसुं खुहं समेई, असणं पाणाणुवग्गहे पाणं । खे माइ खाइमंति य, साएइ गुणे तओ साई ॥ 1590 ॥ अशनं--मङजीवनाति, पारं चैव-द्राक्षापानावि, ब्रानि--पतावि तथा स्वामि--आडताम्बूनपूग्फ्लादि, एष आहारविधिश्चतुर्विधो भवति ज्ञातव्य इति गाथार्थः ॥ 1589 ॥ साम्प्रतं समयपरिभाषया शब्दार्थनिरूपणायाह - आशु - शीघ्रं क्षुधां - बुभुक्षां शमयतीत्यशनं, तथा प्राणानामिन्द्रियादिलक्षणानां उपग्रहे - उपकारे यद् वर्त्तत इति गम्यते तत् पानमिति, खमिति - आकाशं तच्च मुखविवरमेव तस्मिन् मातीति खादिमं, स्वादयति गुणान् - रसादीन् संयमगुणान् वा यतस्ततः 10 स्वादिमं हेतुत्वेन तदेव स्वादयतीत्यर्थः । विचित्रनिरुक्तपाठात्, भ्रमति च रौति च भ्रमर इत्यादिप्रयोगदर्शनात्, साधुरेवायमन्वर्थ इति गाथार्थः ॥ 1590 ॥ उक्तः पदार्थः, पदविग्रहस्तु समासभाक्पदविषय इति नोक्तः । अधुना चालनामाह * 249 सव्वोऽविय आहारो असणं सव्वोऽवि वुच्चई पाणं । सव्वोऽवि खाइति य सव्वोऽवि य साइमं होई ॥ 1591 ॥ अवतरणिका : हवे सूत्रस्पर्शिकनिर्युक्तिद्वारा आ ज अर्थनुं निरूपण करतां जणावे छे व गाथार्थ : टीकार्थ प्रमाणे जाणवो. 5 15 टीकार्थ : अशन = मंडक (खाखरा विगेरे), भात वगेरे, पान = द्राक्ष विगेरेनुं पाणी, खादिम = फळ विगेरे, तथा स्वादिम = गोळ, पान, सोपारी विगेरे. आ प्रमाणे आहारना प्रकारो 20 चारप्रकारना जाणवा. 1589 / हवे सिद्धान्तनी परिभाषावडे शब्दना अर्थनुं निरूपण करवा माटे कहे छे - जे तरत ज भूखने नाश करे छे ते अशन. तथा जे इन्द्रिय विगेरेरूप प्राणोना उपकारमां वर्ते छे ते पान. ख एटले आकाश. अहीं ते आकाश तरीके मुखनुं पोलाण जाणवुं. ते मोंमां जे माय ते खादिम. रस वि. गुणोनो स्वाद करावे ते स्वादिम. अथवा संयमगुणोनो जे स्वाद करे = भक्षण करे ते स्वादिम. संयमगुणोना नाशनुं कारण होवाथी ते स्वादिम संयमगुणोनुं भक्षण करे छे. जुदा--जुदा प्रकारना निरुक्तपाठथी, अने जे भमे तथा अवाज करे ते भ्रमर विगेरे प्रयोग थतां देखाता होवाथी अशनादि शब्दोनो जे अन्वर्थ कह्यो ते योग्य ज छे. 1590aa आ प्रमाणे पदार्थ कह्यो. पदनो विग्रह ए समासवाळा पदोमां संभवे छे (अने अशनादि बधा समास विनाना होवाथी अहीं) पदविग्रह कह्यो नथी. अवतरणिका : हवे चालना = प्रश्नने कहे छे - गाथार्थ : टीकार्थ प्रमाणे जाणवो. 25 30 Page #261 -------------------------------------------------------------------------- ________________ 250 * आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) यद्यनन्तरोदितपदार्थापेक्षया अशनादीनि ततः सर्वोऽपि चाहारश्चतुर्विधोऽपीत्यर्थः अशनं, सर्वोऽपि चोच्यते पानं सर्वोऽपि च खादिमं सर्व एव च स्वादिमं भवति, अन्वर्थाविशेषात्, तथाहि-यथैवाशनमोदनमण्कादि क्षुधं शमयति तथैव पानकमपि द्राक्षाक्षीरपानादि खादिममपि च फलादि स्वादिममपि ताम्बूलपुगफलादि, यथा च पानं प्राणानामुपग्रहे वर्त्तते एवमशनादीन्यपि, 5 तथा चत्वार्यपि खे मान्ति चत्वार्यपि वा स्वादयन्ति आस्वाद्यन्ते वेति न कश्चिद् विशेष:, तस्मादयुक्तमेवं भेद इति गाथार्थः ॥ 1591 ॥ इयं चालना, प्रत्यवस्थानं तु यद्यपि एतदेवं तथापि तुल्यान्वर्थप्राप्तावपि रूढितो नीतिः, प्रयोजनं च संयमोपकारकमस्ति एवं कल्पनायाः, अन्यथा दोष:, तथा चाह jar3a असणमेव सव्वं पाणग अविवज्जणंमि सेसाणं । हवै य सेसविवेगो तेण विहत्ताणि चौरोऽवि ॥ 1592 ॥ .. यद्यशनमेव सर्वमाहारजातं गृह्यते ततः शेषापरिभोगेऽपि पानकाविवर्जने - उदकापरित्यागे शेषाणामाहारभेदानां निवृत्तिर्न कृता भवतीति वाक्यशेषः, ततः का नो हानिरिति चेत् ? भवति 10 - टीकार्थ : जो हमणां कहेवायेला पदार्थनी अपेक्षाए (= सिद्धान्तनी परिभाषा प्रमाणे) अशनादि समजवाना होय तो चारे प्रकारनो आहार अशनरूप छे, चारे प्रकारनो आहार पानकरूप 15 छे, बधो ज खादिम छे अने बधो ज स्वादिम छे, कारण के अन्यर्थमां कोइ भेद पडतो नथी. ते आ प्रमाणे - जे रीते भात, खाखरा विगेरे अशन भूखने समावे छे ते ज रीते द्राक्षनुं पाणी, खीर विगेरे पानक, फळादि खादिम अने पान, सोपारी विगेरे स्वादिम पण भूखने शमावे छे. जेम पानक ए प्राणोना उपकार माटे थाय छे ए ज प्रमाणे अशन विगेरे पण उपकार माटे थाय छे. तथा अशनादि चारे पण मोंरूप आकाशमां समाय ज छे. अथवा अशनादि चारे पण स्वाद आपे छे के 20 चखाय छे. आम चारेना अन्वर्थमां कोइ भेद नथी तेथी आ प्रमाणेना चार प्रकार पाडवा ते योग्य नथी. 1591 अवतरणिका : आ चालना कही. तेनो उत्तर आ प्रमाणे जाणवो - जो के आ प्रमाणे चारेमां कोइ भेद नथी तो पण एटले के तुल्य अन्वर्थनी प्राप्ति थवा छतां पण आ रीतना भेदो ए रुढिथी (= लोकमां खीर विगेरे पानक तरीके रूढ थयेला छे. ए ज प्रमाणे खादिम विगेरेमां समजवुं. आम 25 रूढिथी) न्याय छे. अने आवी कल्पनानुं प्रयोजन मात्र 'संयम उपकार' छे, बाकी दोष लागे. आ ज वात आगळ कहे छे H गाथार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थ : जो पानक विगेरे बधा ज आहारने अशन तरीके समजवानुं होय तो पाणीनो अत्याग अने शेषनो त्याग करवा छतां (एटले के पाणी सिवायना शेष त्रण आहारनो त्याग करवा 30 छतां) शेष अशनादि त्रण आहारनी निवृत्ति करायेली नहीं थाय (टूंकमां पाणी विगेरे चारेने जो अशन ज मानवुं होय तो अशनादि सिवाय मात्र पाणी वापरवानी इच्छाथी पच्चक्खाण करनार पाणी सिवाय त्रण आहार वापरतो नथी छतां शेष त्रण आहारनो त्याग गणाशे नहीं.) Page #262 -------------------------------------------------------------------------- ________________ अशनादि चार भेदोनुं कारण (नि. 1593) * 251 च शेषविवेकः-अस्ति च शेषाहारभेदपरित्यागः, न्यायोपपन्नत्वात्, प्रेक्षापूर्विकारितया त्यागपालनं * न्यायः, स चेह सम्भवति, तेन विभक्तानि चत्वार्यपि अशनादीनि, तदेकभावेऽपि तत्तद्भेदपरित्यागे एतदुपपद्यत एवेति चेत्, सत्यमुपपद्यते दुरवसेयं तु भवति, तस्यैव देशस्त्यक्तस्तस्यैव नेति 'अर्द्ध कुक्कुट्ट्याः पच्यते अर्द्धं प्रसवाय कल्प्यते' इति, अपरिणतानां श्रद्धानं च न जायते, एवं तु सामान्यविशेषभेदनिरूपणायां सुखावसेयं सुखश्रद्धेयं च भवति इति गाथार्थः ॥ 1592 ॥ तथा 5 वाह -- असणं पाणगं चेव, खाइमं साइमं तहा । एवं परूवियंमी, सद्दहिउं जे सुहं होइ ॥ 1593 ॥ अशनं पानकं चैव खादिमं स्वादिमं तथा, एवं प्ररूपिते - सामान्यविशेषभावेनाख्याते, तथावबोधात् श्रद्धातुं सुखं भवति, सुखेन श्रद्धा प्रवर्त्तते, उपलक्षणत्वाद् दीयते पाल्यते च 10 सुखमिति गाथार्थः ॥ 1593 ॥ आह-मनसाऽन्यथा संप्रधारिते प्रत्याख्याने त्रिविधस्य प्रत्याख्यानं करोमीति वागन्यथा विनिर्गता शंका : तेमां अमारे शुं तकलीफ पडी गई ? समाधान : शेष आहारना भेदोनो त्याग तो थाय ज छे कारण के न्यायथी घटे छे. (एटले के पाणी सिवायना 3 आहारनो बुद्धिपूर्वक त्याग तो थाय ज छे. अने) बुद्धिपूर्वकनां त्यागनुं पालन ए न्याय छे. अने ते अहीं एटले के अशनादि जुदा- 15 जुदा राखो तो घटी शके छे. तेथी अशनादि जुदा जुदा राख्या छे. शंका : अशन विगेरेनो भेद पाडवाना बदले चारे एक ज राखीए तो पण ते ते भेदोनो परित्याग करता त्यागनुं पालन घटे ज छे. समाधान : साची वात छे घटे, परंतु ते दुःखेथी जणाय छे. ते आ प्रमाणे के - अशनना ज स्वादिम विगेरे एक देशनो त्याग कर्यो अने अशन--पानकरूप एक देशनो त्याग न कर्यो होय त्यारे 20 'कूकडीनुं अडधुं शरीर पकावाय छे अने अडधुं शरीर इंडा माटे कल्पाय छे' एवुं मानवुं जेम अशक्य छे तेम अपरिणतजीवो माटे आवो भेद पाडवो शक्य बने नहीं अने तेओने एनी श्रद्धा पण थाय नहीं. यारे सामान्य अने विशेषभेदोनी निरूपणा करता सुखेथी जाणी शके अने सुखेथी श्रद्धा थै शके. माटे अशनादि चार भेद योग्य ज छे. II1592 / आ ज वातने कहे छे गाथार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थ : अशन, पानक, स्वादिम अने खादिम आम, चार प्रकार पाडीने सामान्य अने विशेष रीते (एटले के सामान्य रीते चारे आहाररूप छे पण विशेष रीते कोइ अशनरूप छे, कोइ पानकरूप che vigere rIte) प्ररूपणा थाय तो ते प्रमाणेनो बोध थवाथी सुखेथी श्रद्धा थाय छे. अने उपलक्षणथी सुखेथी पच्चक्खाण देवाय अने सुखेथी जीव तेनुं पालन करी शके. II1593 अवतरणिका : शंका : शिष्ये मनमां त्रिविध आहारना प्रत्याख्याननी धारणा करी अने गुरुने 30 कहेवाना समये "मारे चार प्रकारना आहारनुं प्रत्याख्यान करवुं छे" एवी वाणी नीकळी. तेथी 25 Page #263 -------------------------------------------------------------------------- ________________ 5 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) चतुर्विधस्येति गुरुणाऽपि तथैव दत्तमत्र कः प्रमाणं ?, उच्यते, शिष्यस्य मनोगतो भाव इति, आह च 252 अन्नत्थ निवडिए वंजणंमि जो खलु मणोगओ भावो ! तं खलु पच्चक्खाणं न पमाणं वंजणच्छलणा ॥ 1594 ॥ 'अन्यत्र निपतिते व्यञ्जने' त्रिविधप्रत्याख्यानचिन्तायां चतुर्विध इत्येवमादौ निपतिते शब्दे यः खलु मनोगतो भावः प्रत्याख्यातुः खलुशब्दो विशेषणे अधिकतरसंयमयोगकरणापहृतचेतसो ऽन्यत्र निपतिते न तु तथाविधप्रमादात् यो मनोगतो भावः आद्यः तत् खलु प्रत्याख्यानं प्रमाणं, अनेनापान्तरालगतसूक्ष्मविवक्षान्तरप्रतिषेधमाह, आद्याया एव प्रवर्त्तकत्वात्, व्यवहारदर्शनस्य चाधिकृतत्वाद्, अतो न प्रमाणं व्यञ्जनं-तच्छिष्याचार्ययोर्वचनं किमिति ?, छलनाऽसौ व्यञ्जनमात्रं, 10 तवन्यथामावसद्धावाविति गाथार्थ: ॥ 14 ॥ इदं च प्रत्याख्यानं प्रधाननिर्जराकारणमिति विधिवदनुपालनीयं, तथा चाह 15 - गुरुए पण चारप्रकारना आहारनुं प्रत्याख्यान आप्युं तो अहीं कयुं पच्चक्खाण प्रमाणभूत गणवुं ? समाधान : शिष्यना मनमां जे भाव हतो ते प्रमाणेनुं पच्चक्खाण प्रमाण गणवुं. आ ज वात कहे छे गाथार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थ : त्रिविधप्रत्याख्याननी विचारणा कर्या बाद शिष्यना मोंमांथी चोविहार पच्चक्खाणना शब्दो बहार नीकळे त्यारे प्रत्याख्यान लेनारना जे मनोगत भावो छे. अहीं 'व्रुत्तु' शब्द विशेष अर्थने जणावे छे ते आ प्रमाणे के - तेवा प्रकारना प्रमादने कारणे नहीं पण अधिकतर एवा संयमयोगोने करवाना भावोवाळा (एटले के जो हुं चोविहारपच्य. करवा जैश तो मारा अमुक 20 संयमयोगो सिदाशे. तेना बदले तिविहारपच्च. करीश तो स्वाध्याय, वैयावच्च विगेरे योगो मारा सिदाशे नहि. आम अधिकतर संयमयोगोना पालनमां जेनुं चित्त परोवायेलुं छे) एवा शिष्यना मोंमांथी ज्यारे मनना भावो करता जुदा शब्दो नीकळ्या होय त्यारे जे मननो प्रथम भाव छे ते प्रमाणेनुं प्रत्याख्यान ज प्रमाण बने छे. आनाद्वारा वच्चे रहेल सूक्ष्म एवी अन्यविवक्षानो निषेध कह्यो, (अर्थात् गुरुए पच्च0 आपवानुं शरू कर्युं अने ते हजु पूर्ण थाय ते वच्चेना काळमां शिष्यना 25 मनमां चालती सूक्ष्म विवक्षाओ = विचारणाओ जेम के, हुं चोविहार करुं के तिविहार करुं विगेरे विवक्षाओनो निषेध कह्यो अर्थात् ते विवक्षाओ प्रमाणभूत नथी,) कारण के प्रथम विवक्षा ज प्रत्याख्याननुं प्रवर्तन करावनारी छे. वळी अहीं व्यवहारनयनो ज अधिकार छे. अने वच्चेनी सूक्ष्मविवक्षाओनी अपेक्षाए मनोगत प्रथमभाव ज व्यवहारनयनो विषय बनतो होवाथी शिष्य अने गुरुना वचनो प्रमाणभूत बनता नथी. शा माटे ? ते कहे छे के ते वचनो ए तो छलना छे 30 अर्थात् शब्दमात्र ज छे, मनमां तो तेना करता जुदा भावो रहेला छे. 1594 अवतरणिका : आ प्रत्याख्यान प्रधाननिर्जरानुं कारण होवाथी विधिपूर्वक पालवुं जोइए. आ ज वातने kahe che Page #264 -------------------------------------------------------------------------- ________________ 15 प्रत्याख्याननी विधि (नि. 1595) 253 फासियं पालियं चेव, सोहियं तीरियं तहा । किट्टिअमाराहि चेव, एरिसयंमी पयइयव्वं ॥ 1595 ॥ स्पृष्टं-प्रत्याख्यानग्रहणकाले विधिना प्राप्तं, पालितं चैव-पुनः पुनरुपयोगप्रतिजागरणेन रक्षितं, शोभितं-गुर्वादिप्रदानशेषभोजनासेवनेन, तीरितं तथा-पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन, कीर्तितं-भोजनवेलायाममुकं मया प्रत्याख्यातं तत् पूर्णमधुना भोक्ष्य इत्युच्चारणेन, 5 आराधितं चैव-एभिरेव प्रकारैः सम्पूर्णनिष्ठां नीतं, यस्मादेवंभूतमेव तदाज्ञापालनादप्रमादाच्च महत्कर्मक्षयकारणं तस्माद् ईदृशि प्रयतितव्यमिति एवंभूत एव प्रत्याख्याने यत्नः कर्तव्य इति गाथार्थः ॥ 1595 ॥ साम्प्रतमनन्तरपारम्पर्येण तत्प्रत्याख्यानगुणानाह - . पच्चक्खाणंमि कए आसवदाराइं हुंति पिहियाइं । आसववुच्छेएणं य तण्हावुच्छेअणं होई ॥ 1596 ॥ तण्हावोच्छेदेण य औलोवसमो भवे मणुस्साणं । औलोवसमेण पुणो पच्चक्खाणं हवै सुद्धं ॥ 1597 ॥ - 'तत्तो चरित्तधम्मो कम्मविवेगो तओ अपुव्वं तु । तत्तो केवलनाणं तओ अ मुक्खो सयासुक्खो ॥ 1598 ॥ प्रत्याख्याने कृते-सम्यग्निवृत्तौ कृतायां किम् ?-आश्रवद्वाराणि भवन्ति पिहितानितद्विषयप्रतिबद्धानि कर्मबन्धद्वाराणि भवन्ति स्थगितानि, तत्राप्रवृत्तेः, 'आश्रवव्यवच्छेदेन च' थार्थ :TA प्रभाए. वी. टार्थ : (1) स्पृष्टं - शटले प्रत्याज्यान 9 42ती वेगास विधिपूर्व ड यु डोय. (2) पालितं - 'भारे mA4 ॥ 5या छ' मेवो वारंवार उपयोगमा पूर्व: 5थ्यानुं 20 219 / 42. (3) शोभितं - गुरुविरेने साध्या पावला मोनने vA52वाद्वारा 5थ्य5 शोभाव. (4) तीरितं - 5य्यानो समय पू[ थवा छतै 24त्त्ण पथ्यपाएमा 23. (5) कीर्तितं - 152वाना समये में अभु 5थ्य 514 :थु उतुं ते. पू थयुं छ. वे I पाप धुं' में प्र्भागेन्। अय्यारद्वा2हीनि 42. (E) आराधितं - मास्पृष्ट विगेरे अआ अआरोन पालन करवाधारा पच्चखाण सारी रीते पूर्ण करवुं. जे कारणथी आवा प्रकारनुं ज पच्चख्खाण 25 मोटाप्रमाणना कर्मक्षयनुं कारण बने छे, कारण के तेमां आज्ञापालन अने अप्रमाद छे, ते कारणथी आवा प्रकारना ज प्रत्याख्यानमां प्रयत्न करवो जोईए. ॥159पी अवतरणिका : हवे अनंतर-परंपराए विधिपूर्वकना प्रत्याख्यानना गुणोने कहे छे ; गाथार्थ : TII प्रभारी वो. टीर्थ : प्रत्याभ्यान 42वाथी = सभ्य रीत. निवृत्ति थवाथी माश्रवद्वारी 5 थाय छे भेटले. 30 के आश्रवना विषय बनता एवा कर्मबंधना द्वारो अटकावेला थाय छे, कारण के तेमां प्रवृत्ति बंध थई गई छे. आश्रवना व्यवच्छेदथी = कर्मबंधना द्वारोने बंध करवाथी = संवर करवाथी विषयतृष्णा Page #265 -------------------------------------------------------------------------- ________________ * Avazya'niyukti * हरिभद्रीयवृत्ति सभाषांतर (भाग-7) कर्मबन्धद्वारस्थगनेन च संवरेण चेत्यर्थः, किं ? - तृड्व्यवच्छेदनं भवति - तद्विषयाभिलाषनिवृत्तिर्भवतीति गाथार्थः ॥ 1596 ॥ 'तृड्व्यवच्छेदेन च तद्विषयाभिलाषनिवृत्त्या च अतुल:अनन्यसदृशः उपशमो - मध्यस्थपरिणामो भवति मनुष्याणां - जायते पुरुषाणां पुरुषप्रणीतः पुरुषप्रधानश्च धर्म इति ख्यापनार्थं मनुष्यग्रहणम्, अन्यथा स्त्रीणामपि भवत्येव, अतुलोपशमेन 5 पुनः-अनन्यसदृशमध्यस्थपरिणामेन पुनः प्रत्याख्यानं - उक्तलक्षणं भवति - शुद्धं जायते निष्कलङ्क मिति गाथार्थः ॥ 1597 ॥ ततः प्रत्याख्यानांच्छुद्धाच्चारित्रधर्मः स्फुरतीति वाक्यशेषः, कर्मविवेकःकर्मनिर्जरा ततः - चारित्रधर्मात्, ततश्चेति द्विरावर्त्यते ततश्च - तस्माच्च कर्मविवेकात् 'अपूर्व 'मिति क्रमेणापूर्वकरणं भवति, ततः - अपूर्वकरणाच्छ्रेणिक्रमेण केवलज्ञानं ततश्च - केवलज्ञानाद् भवोपग्राहि कर्मक्षयेण मोक्षः सदासौख्यः - अपवर्गों नित्यसुखो भवति, एवमिदं प्रत्याख्यानं 10 सकलकल्याणैककारणं अतो यत्नेन कर्त्तव्यमिति गाथार्थः ॥ 1598 ॥ इदं च प्रत्याख्यानमिहोपाधिभेदाद् दशविधं भवति आकारसमन्वितं वा गृह्यते पाल्यते वा, अत इदमभिधित्सुराह * - नमुक्कारपोरिसीए पुरिमड्ढेगासणेगठाणे य । आयंबिल अभत्तट्टे चरमे य अभिग्ग विगई ॥ 1599 ॥ दो छच्च सत्त अट्ठ सत्तट्ठ य पंच छच्च पाणमि । चड पंच अट्ठ नव य पत्तेयं पिंडए नवए । 1600 ॥ 15 254 * नाश पामे छे एटले के विषयो प्रत्येनी इच्छानी निवृत्ति थाय छे. / / 1596 ॥ विषयो प्रत्येनी इच्छानी निवृत्ति थवाथी मनुष्योने बीजा साथे तुलना न थै शके एवो मध्यस्थ परिणाम उत्पन्न थाय छे. अहीं धर्म ए पुरुषथी स्थपायेलो छे अने पुरुष प्रधान छे एवुं जणाववा माटे मनुष्यनुं ग्रहण 20 करेल छे. बाकी स्त्रीओने पण पच्चक्खाण करवाथी उपरोक्त फळ प्राप्त थाय ज छे. अने अनन्यसदश एवा उपशमभावथी प्रत्याख्यान शुद्ध निष्टसंजने छे. ॥ 1587॥ = शुद्ध एवा प्रत्याख्यानथी चारित्रधर्मनी प्राप्ति थाय छे. ते चारित्रधर्मथी कर्मनो क्षय थाय छे. 'ततश्च' शब्द के वार समवो अने ते अर्भक्षयथी अपूर्वरानी प्राप्ति थाय छे. ते अपूर्वरथी श्रेणिनी प्राप्ति अने ते श्रेणिद्वारा केवलज्ञान, ते केवलज्ञानथी अधातिकर्मनो क्षय थवाद्वारा 25 नित्यसुखवाळो मोक्ष थाय छे. आ प्रमाणे आ प्रत्याख्यान सर्वकल्याणोनुं एक कारण होवाथी पूर्ण प्रयत्न करवाद्वारा प्रत्याख्यान करवुं जोइए (एटले के प्रत्याख्यानमां पूर्ण यत्न करवो जोइए.) / / 1588 / / अवतरणिका : आ प्रत्याख्यान अहीं उपाधिभेदथी दश प्रकारनुं छे. अथवा आगारो सहित प्रत्याख्यान ग्रहण कराय छे के तेनुं पालन थाय छे. तेथी तेने कहेवानी इच्छावाळा ग्रंथकारश्री कहे. 304> गाथार्थ : टीकार्थ प्रमाणे जाणवो. Page #266 -------------------------------------------------------------------------- ________________ नवका2शी विगेरेमां आगारोनी संख्या (नि. 1601-03) दोच्चेव नमुक्कारे आगारा छच्च पोरिसीए उ । सत्तेव य पुरिमड्ढे एगासणगंमि अट्ठेव ॥ 1601 ॥ सत्तेगट्टाणस्स उ अट्टेवायंबिलंमि आगारा । पंचेव अभत्तट्टे छप्पाणे चरिम चत्तारि ॥ 1602 ॥ पंच चौरो अभिग्गहि निव्वीए अट्ठ नव य आगारा । अप्पाउराण पंच उ हवंति सेसेसु चत्तारि ॥ 1603 ॥ * 255 5 नमस्कार इत्युपलक्षणत्वात् नमस्कारसहिते पौरुष्यां पुरिमार्द्ध एकाशने एकस्थाने च आचामाले अभक्तार्थं चरमे च अभिग्रहे विकृतौ किं ?, यथासङ्ख्यमेते आकाराः, द्वौ षट् च सप्त अष्ट सप्ताष्टौ पञ्च षट् पाने चतुः पञ्च अष्टौ नव प्रत्येकं पिण्डको नवक इति गाथाद्वयाक्षरार्थः 5-61-2600ना भावार्थमा दावेव नमारे आजारो, हैं namAra"hAnnamaoArasahita 10 गृह्यते, तत्र द्वावेवाकारौ, आकारो हि नाम प्रत्याख्यानापवादहेतु:, इह च सूत्रं 'सूरे उग्गए णमोक्कारसहितं पच्चक्खाइ' इत्यादि साकारं व्याख्यातमेव, षट् चेति पौरुष्यां तु, इह च पौरुषी नाम- प्रत्याख्यानविशेषस्तस्यां षट् आकारा भवन्ति, इह चेदं सूत्रम् - पोरुसिं पच्चक्खाति, उग्गते सूरे चउव्विहंपि आहारं असणं 4 aNNattha'NAbhogeNaM सहसाकारेणं पच्छन्नकालेणं दिसामोहेणं साधुवयणेणं सव्वसमाहिवत्तियागारेणं 15 गाथार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थ : 'नमस्कार' शब्द उपलक्षण होवाथी (1) नमस्कारसहितनुं प्रत्याख्यान समजवुं. (2) पोरिसी, (3) पुरिमढ, (4) एकासण, (5) एकठाणुं, (6) आयंबिल, (7) उपवास, (8) चरम, (9) अभिग्रह अने (10) विगइ. आ दशे प्रत्याख्यानमां क्रमशः बे, छ, सात, आठ, सात, आठ, पांच, पानकना प्रत्याख्यानमां छ, चार, पांच, आठ (अथवा) नव. आ प्रमाणे 20 (क्रमशः) प्रत्येक = दरेक प्रत्याख्यानमां आगारो जाणवा. बधा भेगा करीए तो नव आगारो थाय छे. (अर्थात् कोइपण प्रत्याख्यानमां नव आगारोथी वधारे आगारो आवता नथी. वधारेमां वधारे नव आगारो आवे. अथवा पिंड = कठिन एवी विगइ होय तो नव आगारो जाणवा. ॥ 1599- 1600 - भावार्थ जणावे छे -- अहीं नमस्कार एटले नमस्कारसहित जाणवुं. तेमां बे ज आगारो छे. 25 आगार एटले प्रत्याख्यानना अपवादनुं कारण. अहीं सूरे ... विगेरे आगारो सहितनुं सूत्र पूर्वे कही दीधुं छे. (सूत्रनो अर्थ आ प्रमाणे जाणवो - सूर्योदयथी आरंभीने एक मुहूर्त सुधी नमस्कारसहितनुं पच्चक्खाण करे छे. (केवी रीते ?) अशनादि चारे आहारनो अनाभोग अने सहसागार सिवाय त्याग करे छे.) पोरिसी प्रत्याख्यानमां छ आगारो जाणवा. अहीं पोरिसी एटले एक विशेषप्रकारनुं पच्चक्खाण जाणवुं. तेनुं सूत्र आ प्रमाणे छे सूत्रार्थ H पोरिसीनुं पच्चक्खाण करे छे. (केवी रीते ?) सूर्योदयथी आरंभीने अशनादि चार प्रकारना आहारनो अनाभोग, सहसागार, प्रच्छन्नकाळ, दिशामोह, 30 Page #267 -------------------------------------------------------------------------- ________________ 256 शुं आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) वोसिरा (सूत्र) - व्याख्या-अनाभोगसहसाकारसंगतिः पूर्ववत्, प्रच्छन्नकालादीनां त्विदं स्वरूपं-पच्छण्णातो दिसा उ रएण रेणुणा पव्वएण वा अब्भएण वा अंतरिते सूरो ण दीसति, पोरुसी पुण्णत्तिकातुं पारितो, पच्छा णातं ताहे ठाइतव्वं ण भग्गं, जति भुंजति तो भग्गं, एवं सव्वेहिवि, दिसामोहेण 5 कस्सइ पुरिसस्स कम्हिवि खेत्ते दिसामोहो भवति, सो पुरिमं पच्छिमं दिसं जाणति, एवं सो दिसामोहेण-ऐरुग्गदंपि सूरं दृटुं उस्सूरीभूतंति मण्णति णाते ठाति, साधुवयणेण-साधुणो भणंति-उग्घाडपोरुसी ताव सो पजिमितो, पारित्ता मिणति अन्नो वा मिणइ, तेणं से भुझंतस्स कहितं ण पूरतित्ति, ताहे ठाइयव्वं, समाधी णाम तेण य पोरुसी पच्चक्खाता, आसुकारितं च दुक्खं जातं अण्णस्स वा, ताहे तस्स पसमणणिमित्तं पाराविज्जति ओसहं वा दिज्जति, एत्यंतरा 10 साधुवचन, अने सर्वसमाधिना कारणरूप आगार सिवाय त्याग करे छे. टीकार्थः अनाभोग अने सहसागारनुं स्वरूप पूर्वनी जेम जाणवुं. प्रच्छन्नकाळादिनुं स्वरूप आ प्रमाणे जाणवुं - प्रच्छन्नकाळ : रजकणो, रेणु के पर्वतने कारणे दिशाओ ढंकाइ गइ होय (अने तेने कारणे सूर्य देखातो न होय) के वादळोथी ढंकायेलो सूर्य देखातो न होय. त्यारे पोरिसीनो समय पूर्ण थयो छे एम जाणी पच्चकखाण पारी लीधुं अने पाछळथी खबर पडे त्यारे जेवी खबर पडे के 15 तरत वापरता जो अटकी जाय तो भंग थतो नथी. जो वापरवानुं चालु राखे तो भंग थाय. आ ज प्रमाणे खबर पडता बधा साधुओए पण (एटले के पोरिसीपच्चक्ताणसमये वापरनारा जेटला होय तेटला बधाए) वापरता अटकी जवुं. दिशामोहः कोईक पुरुषने कोइक क्षेत्रमां दिशामोह थाय छे, अर्थात् ते पूर्वदिशाने पश्चिमदिशा मानी bese che. A प्रमाणे ते दिशामोहने कारणे हमणां ज उगेला एवा पण सूर्यने जोईने सूर्यास्त 20 थवा आव्यो छे (एम समजीने वापरवा लागे.) परंतु जयारे खबर पडे के पोरिसी हजु पूर्ण थई नथी तो वापरता अटकी जाय. साधुवचन : साधुओ कहे - "पोरिसी पूर्ण थई गई छे. एटले वापरवानी इच्छावाळो ते साधु पच्चख्खाण पारीने छायाने मापे अथवा बीजो कोइ साधु मापे. ते बीजो साधु वापरता ते साधुने कहे के हजु पोरिसी पूर्ण थै नथी. त्यारे वापरता अटकी जवुं. | सर्वसमाधिप्रत्ययागार : साधुए पोरिसीनुं प्रत्याख्यान कर्युं. पोरिसी पच्चख्खाण आवता 25 पहेलां ते साधुने के अन्य साधुने तरत (मरण विगेरे) करे एवुं दुःख उत्पन्न थयुं. त्यारे ते दुःखने 26. प्रच्छन्ना दिशो रजसा रेणुना पर्वतेन वा अभ्रेण वाऽन्तरिते सूर्यो न दृश्यते, पौरुषी पूर्णेतिकृत्वा पारितवान्, पश्चात् ज्ञातं तदा स्थातव्यं, न भग्नं यदि भुङ्क्ते तदा भग्नं, सर्वैरप्येवं, दिग्मोहेन कस्यचित् पुरुषस्य कस्मिन्नपि क्षेत्रे दिग्मोहो भवति, स पूर्वां पश्चिमां दिशं जानाति, एवं स दिग्मोहेन अचिरोद्गतमपि सूर्यं दृष्ट्वा उत्सूर्वीभूतमिति मन्यते ज्ञाते तिष्ठति, साधुवचनेन साधवो भणन्ति-उद्घाटा पौरुषी तावत् स 30 प्रजिमितः पारयित्वा मिनोति अन्यो वा मिनोति, तेन तस्मै भुञ्जानाय कथितं न पूर्य्यत इति, तदा स्थातव्यं । समाधिर्नाम तेन च पौरुषी प्रत्याख्याता, आशुकारि च दुःखं जातमन्यस्य वा, तदा तस्य प्रशमनानिमित्तं पार्यते ओषधं वा दीयते, अत्रान्तरे Page #268 -------------------------------------------------------------------------- ________________ एकासणप्रत्या नो आलावो * 257 णाते तहेव विवेगो, सप्तैव च पुरिमार्द्धे - पुरिमार्द्धं प्रथमप्रहरद्वयकालावधिप्रत्याख्यानं गृह्यते तत्र सप्त आकारा भवन्ति, इह च इदं सूत्रं - ' सूरे उग्गते' इत्यादि, षडाकारा गतार्थाः, नवरं महत्तराकारः सप्तम:, असावपि सर्वोत्तरगुणप्रत्याख्याने साकारे कृताधिकारे अत्रैव व्याख्यात इति न प्रतन्यते, एकाशने अष्टावेव, एकाशनं नाम सकृदुपविष्टपुताचालनेन भोजनं, तत्राष्टावाकारा भवन्ति, इह चेदं सूत्रं 5 - 'एक्कासण 'मित्यादि 'aNNattha'NAbhogeNaM सहसाकारेणं सागारियागारेणं आउंटणपसारणेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेण वोसिरति । ( सूत्र ) अणाभोगसहसाकारा तहेव, सागारियं अद्धसमुद्दिट्ठस्स आगतं जति वोलेति पडिच्छति, अह थिरं ताहे सज्झायवाघातोत्ति उट्ठेउं अण्णत्थ गंतूणं समुद्दिसति, हत्थं पादं वा सीसं वा आउंटेज्ज 10 शांत पाडवा साधुने पच्चक्खाण परावाय के औषध आपे (तो पण पच्चक्खाणनो भंग थतो नथी.) कदाच एवुं थाय के थोडुंक खाधुं अने दु:ख शांत थै गयुं अथवा जेनी माटे पोते पच्चक्खाण पारीने वापरी रह्यो छे ते ग्लान मृत्यु पाम्यो che to tarata bAkInuM bhojana vA52वानो त्याग करवो. पुरिमढमां सात आगारो जाणवा. पुरिमट्ठने एटले के प्रथम बे प्रहर सुधीनुं प्रत्याख्यान ग्रहण करे, तेमां सात आगारो थाय छे. तेनुं सूत्र आ प्रमाणे जाणवुं. 'सूरे ते....' विगेरे अर्थ अने 15 छ आगारो पूर्वनी जेम स्पष्ट ज छे. सातमुं महत्तरागार छे. आ आगारनुं पण सर्वोत्तरगुणप्रत्याख्यानमां साकारप्रत्याख्याननो अधिकार चालतो हतो त्यारे आ ज अध्ययनमां ते अधिकार दरमियान व्याख्यान कराइ गयेलुं होवाथी अहीं जणावता नथी. ( तेनो स्पष्ट अर्थ आ प्रमाणे जाणवो - प्रत्याख्यानना पालनथी प्राप्त निर्जरानी अपेक्षाए वधु निर्जरानी प्राप्तिनुं कारण के जे बीजावडे साधवुं शक्य न होय तेवुं ग्लानादिप्रयोजन महत्तर तरीके जाणवुं. ते रूप आगार ते 20 महत्तरागा2.) एकासणमां आठ ज आगार जाणवा. बेसवाना भागने हलाव्या विना एकवार भोजन करवुं ते एकाशन जाणवुं. तेमां आठ आगारो छे. तेनुं सूत्र आ प्रमाणे छे सूत्रार्थ : टीकार्थ प्रमाणे जाणवो. 25 टीकार्थ : एकासणनुं प्रत्याख्यान करे विगेरे अर्थ पूर्वनी जेम जाणवो. तेमां अनाभोग अने सहसागारनुं स्वरूप ते ज प्रमाणे जाणवुं. सागारिकागार H अर्ध वापर्युं अने कोइ सागारिक = गृहस्थ आव्यो त्यारे जो ते गृहस्थ जतो रहेवानो होय तो साधु वापरवानुं बंध करी तेना जता रहेवानी राह जुए. हवे जो ते गृहस्थ त्यां ज ऊभो रहेवानो होय तो स्वाध्यायनो व्याघात न थाय ते माटे त्यांथी ऊठीने अन्य स्थाने जैने वापरे. आकुंचन-पसारणागार : वापरवा बेठेलो साधु पोताना हाथ, पग के मस्तकने संकोचे के प्रसारे छतां एकाशननो भंग थतो नथी. 27. ज्ञाते तथैव विवेकः । अनाभोगसहसाकारौ तथैव, सागारिकोऽर्धसमुद्दिष्टे आगतः यदि व्यतिक्राम्यति 30 प्रतीक्ष्यते अथ स्थिरस्तदा स्वाध्यायव्याघात इति उत्थायान्यत्र गत्वा समुद्दिश्यते, हस्तं पादं वा शीर्षं वा आञ्च Page #269 -------------------------------------------------------------------------- ________________ 258 Avazya'niyukti * हरिभद्रीयवृत्ति * सभाषांतर (भाग - 9) वा पसारेज्ज वा ण भज्जति, अब्भुवाणारिहो आयरिओ पाहुणगो वा आगतो अब्भुवेतव्वं तस्स, एवं समुद्दिस परिद्वावणिया जति होज्ज कप्पति, महत्तरागारसमाधी तु तहेवत्ति गाथार्थः । / 1601 ॥ 'सप्तैकस्थानस्य तु' एकस्थानं नाम प्रत्याख्यानं तत्र सप्ताकारा भवन्ति, इहेदं sUtraM'egaTThANa 'मित्यादि एगट्टाणगं जहा अंगोवंगं ठवितं तेण तहावट्ठितेणेव समुद्दिसियव्वं, आगारा से 5 सत्ता, आउंटणपसारणा णत्थि, सेसं जहा एक्कासणए । अष्टैवाचाम्लस्याकारा, इदं च बहुवक्तव्यमितिकृत्वा भेदेन वक्ष्यामः 'गोण्णं णामं तिविध 'मित्यादिना ग्रन्थेन, असम्मोहार्थं तु गाथैव व्याख्यायते, 'पञ्चाभक्तार्थस्य तु' न भक्तार्थोऽभक्तार्थः, उपवास इत्यर्थः, तस्य पंचाकारा भवन्ति, इदं सूत्रं - ' सूरे उग्गते ऽइत्यादि, तस्स पंच आगारा - अणाभोग0 सहसा0 पारि0 महत्तरा0 सव्वसमाधि0 जति तिविधस्स पच्चक्खाति तो विकिंचणिया कप्पति, जति चतुव्विधस्स 10 पच्चक्खातं पाणं च णत्थि 'तदा ण कप्पति', जति पुण पाणगंपि उद्धरियं ताधे स कप्पंति । जति गुरुअभ्युत्थान : अभ्युत्थानने योग्य एवा गुरु के कोइ महेमान आवे त्यारे वापरता साधुए ऊभा थवुं जोइए. (तेथी आ आगारने आश्रयीने ते ऊभो थाय तो पण भंग थाय नहीं.) पारिष्ठापनिकागार H आ ज प्रमाणे वापर्या पछी जो पारिष्ठापनिका योग्य द्रव्य होय तो आ आगारने आश्रयीने ते साधुने (अमुक वेळा पछी बीजी वार पण ते पारिष्ठाप्य द्रव्यने) वापरवुं 15 ये छे. महत्तरागार भने सर्वसमाधिप्रत्ययागारनुं sva35 पूर्वनी प्रेम भए ॥ 1601 ॥ - 'सप्तैकस्थानस्य तु' - खेऽस्थाननामनुं प्रत्याख्यान } ठेमां सात भीगारो होय छे. तेनुं सूत्र - एगट्ठाणं पच्चक्खाइ... विगेरे. खेडस्थान भेटले वापरता जेसती वजते थे रीते अंगोपांग राज्या ते रीते ज हलनचलन कर्या विना वापरवुं. तेना सात आगारो छे. आकुंचन-प्रसारण आमां करवानुं होतुं नथी. शेष अर्थ एकाशननी जेम जाणवो. आयंबिलमां आठ आगारो छे. आ विषयमां 20 घणुं कहेवानुं होवाथी शोख्खुं मं विगेरे गाथावडे आगळ जुदुं कहीशुं. अत्यारे तो गूंचवाडो न थाय ते माटे मात्र गाथानी ज व्याख्या कराय छे. उपवासमां पांच आगारो जाणवा. भोजनवडे प्रयोजन ते लतार्थ, भक्तार्थ न होवो ते खभतार्थ भेटले 3 उपवास सूत्र - 'सूरे उग्गते...' तेना पांय खागारो - अनाभोग, सहसागार, पारिष्ठापनिडा, महत्तरागार, अने सर्वसमाधि. जो तिविहार उपवास होय तो पारिष्ठापनिका वापरवी कल्पे छे. जो चोविहार उपवास कर्यो होय 25 ते समये जो गोचरी वधी पण पाणी वध्युं नहीं तो उपवासीने वापरवुं कल्पे नहीं. हवे जो पाणी पण वधेलुं che to उपवासीने वापरवुं कल्पे. (हवे पोरिसी, पुरिमढ, एकासण, आयंबिल विगेरे 28. वा प्रसारयेत् वा न भज्यते, अभ्युत्थानार्ह आचार्यः प्राघूर्णको वाऽऽगतोऽभ्युत्थातव्यं तस्य, एवं समुद्दिष्टे पारिष्ठापनिकी यदि भवेत् कल्पते, महत्तराकारसमाधी तु तथैव । एकस्थानकं यथा अङ्गोपाङ्ग स्थापितं तेन तथावस्थितेनैव समुद्देष्टव्यं, आकारास्तस्मिन् सप्त, आकुञ्चनप्रसारणं नास्ति, शेषं यथैकाशनके 30 / तस्य पञ्चाकार:- अनाभोग0 सहसा0 परि0 महत्तराकार0 सर्व्वसमाधि0, यदि त्रिविधं प्रत्याख्याति तदा पारिष्ठापनिकी कल्पते, यदि चतुर्विधस्य प्रत्याख्यातं पानकं च नास्ति तदा न कल्पते, यदि पुनः पानकमप्युद्धरितं तदा स कल्पते । यदि Page #270 -------------------------------------------------------------------------- ________________ पाणीना छ आगारोनो अर्थ * 259 तिविहस्स पच्चक्खाति ताधे से पाणगस्स छ आगारा कीरंति - लेवाडेण वा अलेवाडेण वा 'अच्छेण वा बहलेण वा ससित्थेण वा असित्थेण वा वोसिरति, वुत्तत्था एते छप्पि, एतेन षट् पान इत्येतदपि व्याख्यातमेव, 'चरिमे चत्वार' इत्येतच्चरिमं दुविधं - दिवसचरिमं भवचरिमं च, दिवसचरिमस्स चत्तारि, अण्णत्थणाभोगेणं सहसाकारेणं महत्तराकारेणं सव्वसमाहिवत्तियागारेणं, भवचरिमं जावज्जीवियं तस्सवि एते चत्तारित्ति गाथार्थः ॥ 1602 ॥ पञ्च चत्वारश्चाभिग्रहे, 5 निर्विकृतौ अष्टौ नव वा आकाराः, अप्रावरण इति - अप्रावरणाभिग्रहे पञ्चैवाकारा भवन्ति, शेषेष्वभिग्रहेषु दण्डकप्रमार्जनादिषु चत्वार इति गाथाऽक्षरार्थः ॥ 1603 ॥ भावार्थस्तु 'अभिग्गहेसु वाउडत्तणं कोइ पच्चक्खाति, तस्स पंच - अणाभोग0 सहसागार0 चोलपट्टगागार0 महत्तरा0 सव्वसमाहि0 सेसेसु चोलपट्टगागारो णत्थि, निव्विगतीए अट्ठ नव य आगारा इत्युक्तं, तथ प्रत्याख्यानो उत्सर्गथी चोविहारा करवा जोइए. परंतु) जो तिविहार करे तो पाणीसंबंधी छ आगार 10 होय छे - कृतलेप, अकृतलेप, स्वच्छ, बहल, दाणा सहित अने दाणा विनानुं पाणी. आ छ आगारोनो अर्थ स्पष्ट ज छे. (A छ आगारोनो अर्थ : - (1) कृतलेप : चीकाशवाळा खजुर विगेरे द्रव्योना भाजनना धोवाण-वाळुं पाणी. (2) अमृतलेप : कांजी विगेरे पाणी. (3) स्वच्छ H चोख्खुं एवुं त्रण उकाळावाळुं पाणी. (4) बहल : तल, चोखा विगेरेना धोवननुं (डहोळुं) पाणी. (5) ससिक्स्थ : कणियावाळुं पाणी. (6) असिक्थ : कणिया विनानुं पाणी.) आना द्वारा मूळमां 15 'पानकमां छ आगार' जे कह्युं हतुं तेनुं व्याख्यान करी दीधुं. चरमप्रत्याख्यान बे प्रकारना छे दिवसरिम अने भवचरिम तेमां दिवसचरमना चार आगारो - अनाभोग, सहसागार, महत्तरागार अने सर्वसमाधि. भवचरिम यावज्जीव सुधीनुं होय छे. तेना पण आ ज चार आगारो जाणवा. 1602 अभिग्रहमां पांच अने चार आगारो तथा नीविमां आठ अथवा नव आगारो जाणवा. तेमां 20 वस्त्र न पहेरवानो अभिग्रह होय त्यारे पांच अने दंडप्रमार्जन विगेरे शेष अभिग्रहोमां चार आगार जाणवा. 5160 / / भावार्थ आ प्रमाणे जाणवो H अभिग्रहोमां कोइ साधु वस्त्रनुं प्रत्याख्यान (= मारे एक पण वस्त्र पहेरवुं नहीं एवो अभिग्रह) करे त्यारे पांच आगारो - अनाभोग, सहसागार, चोलपट्टकागार, महत्तरागार अने सर्वसमाधिप्रत्ययागार. (गुफा विगेरे तद्दन एकान्त स्थानमां विशिष्ट निर्जरा विगेरे माटे गीतार्थ साधु गुरुआज्ञाथी आवो अभिग्रह लैने साधना करे. 25 तेमां क्यारेक कोइ अचानक आवी चढे त्यारे बाजुमां राखी मूकेल चोलपट्टो तरत ज पहेरी ले. माटे चोलपट्टागार राखेल छे.) उपाश्रयमां आवतां--जतां साधुओना दांडा प्रमार्जन करीने लेवा--आपवानो 29. त्रिविधस्य प्रत्याख्याति तदा तस्य पानकस्य षडाकाराः कुर्वन्ति-लेपकृता वा अलेपकृता वा अच्छेन वा बहन वा ससिक्थेन वा असिक्थेन वा व्युत्सृजति, उक्तार्थाः एते षडपि, चरमं द्विविधं - दिवसचरमं भवचरमं च, दिवसचरमे चत्वारः अन्यत्राना0 सहसा0 महत्तरा0 सर्वसमाधि0, भवचरमं यावज्जीविकं 30 तस्याप्येते चत्वारः । अभिग्रहेषु प्रावृत्तत्वं कोऽपि प्रत्याख्याति, तस्य पञ्च- अनाभोग0 सहसा0 महत्तरा0 चोलपट्टा0 सर्वसमाधि0, शेषेषु चोलपट्टकाकारो नास्ति, निर्विकृतौ अष्टौ नव चाकाराः । तत्र श Page #271 -------------------------------------------------------------------------- ________________ 260 हुं आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * भाषांतर (भाग-7) विंगतीओ-खीरं दधि णवणीयं घयं तेल्लं गुडो मधुं मज्जं मंसं ओगाहिमगं च, तत्थ पंच खीराणि गावीणं महिसीणं उट्टीणं अजाणं एलियाणं, उट्टीगं दधिं णत्थि, णवणीतं घतंपि, ते दधिणा विणा णत्थित्ति, दधिणवणीतघताणि चत्तारि, तेल्लाणि चत्तारि तिलादसिकुसुंभसरिसवाणं, एताओ विगतीओ, सेसाणि तेल्लाणि अव्विगतीतो, लेवाडाणि पुण होन्ति, दो वियडा-कट्ठणिप्फण्णं 5 उच्छुमाईपितॄण य फाणित्ता, दोण्णि गुडा-दवगुडो पिंडगुडो य, मधूणि तिण्णि-मच्छियं कोन्तियं भामरं, पोग्गलाणि तिण्णि-जलयरं थलयरं खहयरं, अथवा चम्मं मंसं सोणितं, एयाओ णव विगतीतो, ओगाहिमगं दसमं, तावियाए अद्दहियाए एग ओगाहिमगं चलचलंतं पच्चति सफेणं कोइ अभिग्रह ले. अथवा आवा प्रकारना बीजा कोई abhigraha le to तेमां चार आगार जाणवा. चोलपट्टकागार तेमां होतो नथी. 10 "नीलिमां आठ अथवा नव आगारो' एम जे कह्युं तेमां विगई दश प्रकारनी छे - दूध, दहीं, माखण, घी, तेल, गोळ, मध, दारू, मांस अने पक्वान्न (अथवा कडाविगई.) तेमां दूध पांच प्रकारना छे - गायनुं, भेंसनुं, ऊंटनुं, बकरीनुं अने घेटानुं. दहीं, माखण, अने घी चार प्रकारना छे - गायादि चारना, कारण के ऊंटडीना दूधनुं दहीं थतुं नथी. अने दहीं थतुं न होय तो माखण, घी पण थाय नहीं. तेल चार प्रकारना छे - तलनुं, अलसीनुं, कुसुंभनुं अने सर्षवनुं. आ चार तेल 15 विगई छे. शेष तेलो विगदरूप नथी, परंतु लेपकृत to che ja. dAru be प्रकारना छे - (काष्ठाउषधिओनी जेम अमुक वृक्षोना मूळियामांथी जे दारु बने ते) काइनिष्पन्न, अने शेरडी, द्राक्ष विगेरे तथा घौंनो लोट विगेरे मिश्र करीने प्रवाही बनावीने तेमांथी दारु बनावे. गोळ बे प्रकारना - ढीलो गोळ, अने कठिन गोळ, मध त्रण प्रकारनुं छे - मधमाखीनुं, कौत्तिकनुं (= जीवविशेषनुं), भमरानुं. मांस त्रण प्रकारे - जळचर, स्थळचर अने खेचरसंबंधी 20 अथवा चामडुं, मांस अने लोही. आ नव विगईओ छे. अने दशमु अवगाहिम = कडाविगई छे. (घी विगेरेथी) भरेली एवी कढाईमां चच अवाज करता कोइ खाद्य वस्तुने पकावाय छे. ते ज फीणवाळा एवा घी विगेरेमां ते ज रीते बीजी वार अने पछी ते ज घी विगेरेमां त्रीजीवार पण पकावाय छे. त्रण सुधीनी खाद्यवस्तु विगदरूप गणाय छे. त्यार पछीना शेष = चोथी वार विगेरेमां 30. विकृतयः-क्षीरं दधि नवनीतं घृतं तैलं गुडो मधु मद्यं मांसं अवगाहिमं च, तत्र पञ्च क्षीराणि गवां 25 महिषीणां अजानां एडकानामुष्ट्रीणां, उष्ट्रीणां दधि नास्ति, नवनीतं घृतमपि, ते दधना विना (न स्त इति) दधिनवनीतघृतानि चत्वारि, तैलानि चत्वारि तिलालसीकुसुम्भसर्षपाणां, एता विकृतयः, शेषाणि तैलानि अविकृतयः, लेपकारीणि पुनर्भवन्ति, द्वे मद्ये-काष्टनिष्पन्नं इक्ष्वादिपिष्टेन च फाणयित्वा, द्वौ गुडौ-द्रवगुडः पिण्डगुडश्च, मधूनि त्रीणि-माक्षिकं कौन्तिकं भ्रामरं, पुद्गलानि त्रीणि-जलचरजं स्थलचरजं खचरजं च, अथवा चर्म मांसं शोणितं, एता नव विकृतयः, अवगाहिमं दशमं, तापिकायामद्रहणे एकमवगाहिम 30 रनिदत्त पगने सपत् + "घ' - प्रत्य । Page #272 -------------------------------------------------------------------------- ________________ 10 नीविनो आलावो . 261 बितियं ततियंपि सेसाणि अजोगवाहीणं कप्पंति, जति णज्जति अह एगेण चेव पूअएण सव्वो चेव तावगो भरितो तो बितियं चेव कप्पति णिव्विगतियपच्चक्खाणाइतस्स, लेवाडं होति, एसा आयरियपरंपरागता सामायारी । अधुना प्रकृतमुच्यते, क्वाष्टौ क्व वा नवाकारा इति ?, तत्र - नवणीओगाहिमए अद्दवदहिपिसियघयगुले चेव । ___नव आगारा तेसिं सेसदवाणं च अद्वैव ॥ 1604 ॥ नवणीते ओगाहिमके अद्दवदधि' निगालित इत्यर्थः, पिसिते-मांसे घृते गुडे चैव, अद्रवग्रहणं सर्वत्राभिसम्बन्धनीयं, नव आकारा- अमीषां विकृतिविशेषाणां भवन्ति शेषाणां द्रवाणांविकृतिविशेषाणां अष्टावेवाकारा भवन्ति, उत्क्षिप्तविवेको न भवतीति गाथार्थः ॥ 1604 ॥ इह चेदं सूत्रं - ... 'णिव्वियतियं paccakkhAtI'tyAdi annattha'NAbhogeNaM सहसाकारेणं लेवालेवेणं गिहत्थसंसद्वेण उक्खित्तविवेगेणं पडुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरति । (सूत्रं) ___ इदं च प्रायो गतार्थमेव, विशेषं तु 'पंचेव य खीराई' इत्यादिना ग्रन्थेन भाष्यकारोपन्यासक्रम5वेली पाचवस्तु मोवामीने नाविमा 59 485 छ. (उक्तं पञ्चवस्तुके - 376 - 15 चतुर्थघानादारभ्य न भवन्ति विकृतयः अयोगवाहिना.) 52 5 मे 4 भोटा पुलाथा माजी कढाइ (= उपरनी सपाटी) भराई गई che to बीजी वारनो घान ज नीविनुं पच्चख्खाण करनाराने चाले छे. ते नीवियाति वस्तु लेपकृत जाणवी. आ आचार्यनी परंपराथी आवेली सामाचारी छे. अवतरणिका : हवे मूळ वात उपर आवीए - नीविमां आठ अथवा नवागारो कह्यां, तेमां आठ आगारो क्यां समजवा के नव आगारो क्यां समजवा? तेमां 5 गाथार्थ : TI. प्रमाणो वो. टार्थ : 'भद्र' 276 मधे जवानो छ तेथी अद्रव = हिन मे भामा, अभि , दहीं के जे वस्त्रना गाळ्या बाद कठिन होय ते, कठिन एवुं मांस, घी अने गोळ आ बधी विगईओ जो कठिन होय तो नव आगारो जाणवा. आ माखण विगेरे जो प्रवाहीरूप होय अने ते सिवायनी दूध विगेरे प्रवाही विगई होय तो आठ आगारो जाणवा. अहीं उत्सितविवेक' आगार होतो 25 नथी. ॥1604o तेनुं सूत्र आ प्रमाणे छे - सूत्रार्थ : टार्थ प्रभारी वो. टार्थ : सा सूत्र प्राय: शने स्पष्ट 4 छ. (लेवालेवेणं विगेरे सागरोनो अर्थ मागण आपशे. तथा) जे विशेष छे ते पंव य वीरडुं विगेरे ग्रंथद्वारा भाष्यकारे जणावेला क्रमनी 31. द्वितीयं तृतीयमपि, शेषाणि अयोगवाहिनां कल्पन्ते, यदि ज्ञायते अथैकेनैव पूपकेन सर्व एव तापको 30 भृतस्तदा द्वितीयमेव कल्पते निर्विकृतिकप्रत्याख्यानिनः, लेपकृत् भवति, एषाऽऽचार्यपरम्परागता स्माचारी। 20 Page #273 -------------------------------------------------------------------------- ________________ आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) प्रामाण्यादुत्तरत्र वक्ष्यामः, अधुना तदुपन्यस्तमेवाचामाम्लमुच्यते गोन्नं नामं तिविहं ओअण कुम्मास सत्तुआ चेव । इक्किक्कंपि य तिविहं जहन्नयं मज्झिमुक्कासं ॥ 1605 ॥ आयामाम्लमिति गोण्णं नाम, आयाम: - अवशायनं आम्लं - चतुर्थरसं ताभ्यां निर्वृत्तं आयामाम्लं 5 इदं चोपाधिभेदात् त्रिविधं भवति, ओदनः कुल्माषाः सक्तवश्चैव, औदनमधिकृत्य तथा कुल्माषान् सक्तूंश्चेति, एकैकमपि चामीषां त्रिविधं भवति - जघन्यकं मध्यमं उत्कृष्टं चेति । ॥ 1605 ॥ कथमित्याह 10 262 15 दव्वे रसे गुणे वा जहन्नयं मज्झिमं च उक्कोसं । तस्सेव य पाउग्गं छलणा पंचेव य कुडंगा ॥ 1606 ॥ द्रव्ये रसे गुणे चैव द्रव्यमधिकृत्य रसमधिकृत्य गुणं चाधिकृत्येत्यर्थः, किं ? - जघन्यकं मध्यमं चोत्कृष्टं चेति, तस्यैवायामाम्लस्य प्रायोग्यं वक्तव्यं, तथा आयामाम्लं प्रत्याख्यातमिति दध्ना भुञ्जानस्यादोषः प्राणातिपातप्रत्याख्याने तदनासेवनवदिति छलना वक्तव्या, पञ्चैव कुडङ्गावक्रविशेषा इति ॥ 1606 ॥ तद्यथा प्रमाणताथी पछी जणावीशुं. हवे पूर्वे जे स्थापी राखेलुं हतुं ते ज आयंबिलनुं व्याख्यान कहे छे गाथार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थ : 'आचामाल्ल' आ गुणनिष्पन्न नाम छे. ते आ प्रमाणे --आचाम एटले ओसामण अने आम्ल एटले चोथो रस(= खाटो रस) आ बेवडे जे बनेलुं होय ते आचामाल्ल. (A व्युत्पत्तिमात्र अर्थ जाणवो. रूढिअर्थ आ प्रमाणे के - विगई अने चोथो रस आ बेनो त्याग जेमां छे ते आचामाम्स.) ते उपाधिभेदथी त्रण प्रकारे छे - भात, अडद अने सस्तु. अर्थात् भातने, 20 अडदने अने सतुने(= भुंजावेला जवादिना लोटने) आश्रयीने आयंबिल त्रण प्रकारे छे. (पूर्वकाळमां आ रीते थतुं हशे. वर्तमान आचरणा प्रमाणे अडदने बदले सधळा कठोळ ग्रहण कराय छे.) आ दरेकना पाछा जघन्य, मध्यम अने उत्कृष्ट एम त्रण-त्रण भेदो थाय छे. / / 1605 / आ केवी रीते ? ते कहे छे गाथार्थ : टीकार्थ प्रमाणे जाणवो. 25 टीकार्थ : द्रव्यने, रसने अने गुणने आश्रयीने जघन्य, मध्यम अने उत्कृष्ट एम आयंबिलना त्रण भेदो पडे छे. ते ज आयंबिलने प्रायोग्य जे होय ते कहेवुं. तथा में आयंबिलनुं पच्चक्खाण कर्युं छे. (एटले के आयंबिलनी वस्तु वापरवानी नहीं एवुं पच्चक्खाण करीने) दहीं साथे खानारने कोइ दोष नथी कारण के जेम प्राणातिपातनुं हुं पच्चक्खाण करुं छुं एटले के प्राणातिपातनुं सेवन करीश नहीं तेम आयंबिलना पच्चक्खाणमां पण समजवुं. आवुं बोलनारनी छलना जाणवी. पांच 30 वक्रपुरुषो जाणवा. (A बधानुं विस्तारथी वर्णन आगळ आपे छे.) 1606 ॥ ते पांच कुडंगो = वक्र पुरुषविशेषो आ प्रमाणे जाणवा Page #274 -------------------------------------------------------------------------- ________________ आयंबिलसंबंधी पांच वक्रपुरुषो (नि. 1907) 2 263 लोए वेए समए अन्नाणे खलु तहेव गेलन्ने एए पंच कुडंगा नायव्वा अंबिलंमि भवे ॥ 1607 ॥ लोके वेदे समये अज्ञाने खलु तथैव ग्लानत्वे लोकमङ्गीकृत्य कुडङ्गाः, एवं वेदान् समयान् अज्ञानं ग्लानत्वं च एते पञ्च कुडङ्गा ज्ञातव्याः, आयामाम्ले भवन्ति, आयामाम्लविषय इति गाथात्रयसमासार्थः ॥ 1607 ॥ विस्तरार्थस्तु वृद्धसम्प्रदायसमधिगम्यः, स चायं-ऐत्थ आयंबिलं 5 च भवति आयंबिलपाउग्गं च, तत्थोदणे आयम्बिलं आयंबिलपाउग्गं च, आयंबिलं सत्तकूरा, जाणि वा कूरविहाणाणि, आयंबिलपाउग्गं तंदुलकणियाउ कुंडतो पीटुं पिहुगा पिट्ठपोयलिया भरोलगा मंडगादि, कुम्मासा पुव्वं पाणिएण उ कड्डिज्जंति पच्छा ता खलीए पीसंति, ते तिविधा-सहा मज्झिमा थूला, एते आयंबिलं, पाउग्गाणि पुण जे तस्स तुसमीसा कणियाउ गाथार्थ : टीकार्य प्रमाणे जाणवो. 10 टीकार्थ : लोकने आश्रयीने, ए ज प्रमाणे वेदने, समयने, अज्ञानने अने ग्लानत्वने आश्रयीने पांच प्रकारना वक्र पुरुषविशेषो आयंबिलना विषयमां जाणवा. 1207ई विस्तारथी अर्थ वृद्धसंप्रदायथी जाणवो. ते आ प्रमाणे - आयंबिल अने आयंबिलने प्रायोग्य ema be vastu hoya che. (Azaya e ke - बासमती जेवा सारी जातिना चोखा विगेरे द्रव्योथी आयंबिल थतुं होवाथी उपचारथी ते द्रव्यो पण आयंबिल कहेवाय छे. आवा द्रव्यो उत्कृष्ट कक्षाना होवाथी साधुए ग्रहण 15 करवाना होता नथी. आथी ज बीजो विकल्प कह्यो के आयंबिलने प्रायोग्य, अर्थात् हीनजातिवाळा चोखा विगेरे. जे ग्राह्य होवाथी प्रायोग्य कह्युं छे. ते आयंबिल भात विगेरेने आश्रयीने त्रण प्रकारनुं छे. तेथी प्रथम) भातने आश्रयीने आयंबिल अने आयंबिलप्रायोग्य जणावे छे. तेमां भातने आश्रयीने लोकमां प्रसिद्ध एवा कलमशालि विगेरे सात प्रकारना चोखा आयंबिल जाणवा अथवा जेटला चोखाना प्रकार छे ते बधा आयंबिल जाणवा. आयंबिलखायोग्य तरीके 20 कणकीचोखा, कंडक (कणकीचोखानी ज एक जातिविशेष) लोट, पिहुंक (pauMA), बाफेला लोटमांथी बनेली पूरी, भरोल, कंडक विगेरे जाणवा. (A बधा चोखामांथी बनेला खाद्यविशेषो जाणवा, विशेष अर्थ ख्यालमां नथी. आ बधा आयंबिलमां ग्रहण कराता होवाथी आयंबिलप्रायोग्य जाणवा.) हवे अडदने आश्रयीने जणावे छे - अडदने प्रथम पाणीमां उकाळे अने पछी तेने घंटीमां पीसे. ते त्रण प्रकारे - झीणुं, मध्यम अने जाडुं. आ त्रणे आयंबिल जाणवा. आयंबिलप्रायोग्य आ 25 प्रमाणे - जे तेना फोतराथी मिश्र एवा कणिया छे ते अने कोरडुं अडद. आ बधा आयंबिलप्रायोग्य 32. अत्राचामाम्लं भवति आचामाम्लप्रायोग्यं च, तत्रौदने आचामाम्ल-माचामाम्लप्रयोग्यं च, आचामाम्लं सप्तकूराः, यानि वा कूरविधानानि, आचामाम्लप्रयोग्यं-तन्दुलकणिकाः, कुण्डकः, पिष्टं, पिहुंकाः, पिष्टपूपलिका, भरोलगाः, मण्डकाद्याः, कुल्माषाः पूर्वं पानीयेनोक्वथ्यन्ते पश्चात् ते खल्यां पिष्यन्ते, ते त्रिविधा:-मध्या: पूना, ते मात्रामानं, प्रायोथा पुन तस्य तुमश्राः Ii: 30 Page #275 -------------------------------------------------------------------------- ________________ 264 A Avazyakaniyukti * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) कंकैडुगा य एवमादि, सत्तुया जवाणं गोधूमाणं वीहियाणं वा, एते आयंबिलं, पाउग्गं पुण गोधूमभुज्जिया पिहुगालायाजवभुज्जिया, जे य जंतएण ण तीरंति पिसितुं, तस्सेव णिद्दारो कणिक्कादि वा, एयाणि आयंबिलपाउग्गाणि, तं तिविधंपि आयंबिलं तिविधं-उक्कोसं मज्झिमं जहन्नं, दव्वतो कलमसालिकूरो उक्कोसं जं वा जस्स पत्थं रुच्चति वा, रालगो सामागो वा जहन्नो, 5 सेसा मज्झिमा, जो सो कलमसालीकूरो सो रसं पडुच्च तिविधो उक्कोसं 3, तं चेव तिविधंपि आयंबिलं णिज्जरागुणं पडुच्च तिविधं-उक्कोसो णिज्जरागुणो मज्झिमो जहण्णोत्ति, कहं ? - कलमसालिकूरो दव्वतो उक्कोसं दव्वं चउत्थरसिएण समुद्दिसति, रसओवि उक्कोसं तस्सच्च आयामेण उक्कोसं रसतो, गुणतो जहण्णं थोवाणिज्जरत्ति भणितं भवति, सो चेव कलमोदणो जाणवा. हवे सख्तुने आश्रयीने जणावे छे - तेमां जव, घौं अथवा चोखामांथी सक्त बने छे. 10 आ त्रणे आयंबिल जाणवा. आयंबिलप्रायोग्य - घौंने भुंजीने बनावेली वस्तु (खीचडो, घूघरी vi.) pieka (pauMA), लाया (चोखाने भुंजीने बनावेल वस्तुविशेष.) जवभंजिका (= जवनी धाणी). तथा यंत्रवडे जे पीसी शकाय नहीं तेवा धान्यना निद्दार = ? अथवा कणिका (जाडो कणियावाळो लोट) आ बधुं आयंबिलप्रायोग्य जाणवुं. ते त्रणे प्रकारना आयंबिल त्रण प्रकारे जाणवा उत्कृष्ट, मध्यम अने जधन्य. द्रव्यथी 15 कलमशालिचोखानो भात उत्कृष्ट छे अथवा जेना शरीरने जे चोखा माफक आवता होय के गमता होय तेना माटे ते उत्कृष्ट जाणवा. रालक अने श्यामाक (A बंने हीनकक्षाना चोखाविशेष छे.) जघन्य जाणवा. शेष मध्यम जाणवा. जे कलमशालिचोखा छे ते पण रसने आश्रयीने उत्कृष्टादि त्रणे प्रकारे छे. ते त्रणे प्रकारना आयंबिल निर्जरागुणने आश्रयीने त्रण प्रकारे छे - उत्कृष्ट निर्जरागुण, मध्यम निर्जरागुण अने जधन्य निर्जरागुणवाळुं आयंबिल. (A प्रमाणे पूर्वे जे कह्युं हतुं के द्रव्य, 20 रस अने गुणने आश्रयीने आयंबिल त्रण प्रकारनुं छे. ते सामान्यथी कह्युं. हवे तेने ज विस्तारथी बतावे छे.) द्रव्य, रस अने गुणने आश्रयीने केवी रीते जघन्यादि भेदो पडे छे'? ते कहे छे - - कलमशालिभात उत्कृष्टद्रव्य जाणवुं. (1) तेने खाटारसवाळा द्रव्य साथे वापरे. ज्यारे ते भातने तेना ज ओसामण साथे वापरे तो रसथी उत्कृष्ट जाणवुं. परंतु आवुं आयंबिल गुणथी जघन्य एटले के अल्पनिर्जरावाळुं जाणवुं. (2) हवे कलमभात ज्यारे अन्यजातना भातना 25 रूरू. जादुटुआश्च वमावि, सवो थवानां गोधूमानां व्रीद्दीळां वा, ते आषामाआं, प्रायोनुं पुनर्गोधूमभूज्जिकापिहुंकलाजजवभूज्जिका ये च यन्त्रकेण न शक्यन्ते पेष्टुं, तस्यैव निर्धारः कणिक्कादिर्वा, एतानि आचाम्लप्रायोग्याणि, तत् त्रिविधमप्याचामाम्लं त्रिविधं - उत्कृष्टं मध्यमं जघन्यं, द्रव्यतः कलमशालिकूर उत्कृष्टं यद्वा यस्मै पथ्यं रोचते वा, रालकः श्यामाको वा जघन्यः, शेषा मध्यमाः, यः स कलमशालिकूरः स रसं प्रतीत्य त्रिविधः उत्कृष्टः 3, तदेव त्रिविधमप्याचामाम्लं निर्जरागुणं प्रतीत्य त्रिविधं - उत्कृष्टो निर्जरागुणो 30 मध्यमो जघन्य इति, कथं ? - कलमशालिकूरो द्रव्यत उत्कृष्टं द्रव्यं चतुर्थरसेन भुज्यते, रसतोऽपि उत्कृष्ट तस्य सत्केनाप्याचामाम्लेन उत्कृष्टं रसतो, गुणतो जघन्यं स्तोका निर्जरेति भणितं भवति, स एव कलमौदनो Page #276 -------------------------------------------------------------------------- ________________ आयंबिलना उत्कृष्टादि भेदो 265 जंदा अण्णेहिं आयामेहिं तदा दव्वतो उक्कोसो रसतो मज्झिमो गुणतोवि मज्झिमो चेव, सो चेव जदा उण्होदएण तदा दव्वतो उक्कोसं रसतो जहण्णं गुणतो मज्झिमं चेव, जेण दव्वतो उक्कोसं न रसतो, इदाणिं जे मज्झिमा ते ओदणा ते दव्वतो मज्झिमा आयंबिलेण रसतो उक्कोसा गुणतो मज्झिमा, ते चेव आयामेहिं दव्वतो मज्झिमा गुणतोवि रसतोवि मज्झिमा ते चेव उण्होदएण दव्वतो मज्झं रसतो जहण्णं गुणतो मज्झं मज्झिमं दव्वंतिकाऊणं, रालगतणकूरा दव्वतो जहण्णं 5 आयंबिलेण रसतो उक्कोसं गुणओ मज्झं, ते चेव आयामेण दव्वओ जहण्णं रसओ मज्झं गुणओ मज्झं ते चेव उण्होदएण दव्वओ जहण्णं रसओ जहन्नं गुणओ उक्कोसं बहुणिज्जरत्ति भणितं होति, अहवा उक्कोसे तिण्णि विभासा-उक्कोसौक्कोसं उक्कोसमज्झिमं उक्कोसजहण्णं, कंजियाआयामउण्होदएहिं जहण्णा मज्झिमा उक्कोसा णिज्जरा, एवं तिसुवि भासितव्वं । छलणा णाम एगेणायंबिलं मोसाम्। साथे वापरो तो द्रव्यथा उत्कृष्ट, 2सथी भने गुथा मध्यम. (3) भने ते 4 सम्मात 10 जयारे उकाळेला पाणी साथे वापरे त्यारे द्रव्यथी उत्कृष्ट रसथी जघन्य अने गुणथी मध्यम, कारण के द्रव्यथी उत्कृष्ट छे, रसथी नहीं. मध्यम जातिना भात छे ते (1) द्रव्यथी मध्यम अने ज्यारे कांजी साथे वापरे तो द्रव्यथी मध्यम, रसथी उत्कृष्ट अने गुणथी मध्यम आयंबिल जाणवुं. (2) ते ज द्रव्यने कोइपण प्रकारना मोसामा साथे ॥ 52. तो द्रव्यथा मध्यम भने 2सथी-गुथी 55 ॥ मध्यम. (3) ते 4 द्रव्यने 15 उकाळेला पाणी साथे वापरे तो द्रव्यथी मध्यम, रसथी जघन्य, अने मध्यम द्रव्य होवाथी गुणथी मध्यम जाणवुं. 4 सय विगेरे उसी तिना मात छे ते (1) 4यारे 19 साथे वापरे त्यारे द्रव्यथा धन्य, रसथी उत्कृष्ट अने गुणथी मध्यम. (2) ते ज भातने कोइपण प्रकारना ओसामण साथे वापरे तो द्रव्यथा 4धन्य, 2सथी आने गुथी मध्यम. (3) तेने . त्णे पा साथे वापरे तो द्रव्यथा. मने 20 . रसथी जघन्य तथा गुणथी उत्कृष्ट एटले के घणी निर्जरावाळुं आयंबिल जाणवुं. अथवा उत्कृष्टमां त्रण विकल्पो करवा - उत्कृष्ट-उत्कृष्ट, उत्कृष्ट-मध्यम अने उत्कृष्ट-जघन्य. तेमां कांजी, ओसामण अने उकाळेला पाणी द्वारा क्रमशः जघन्य, मध्यम, अने उत्कृष्ट निर्जरा थाय छे. आ प्रमाणे मध्यम उत्कृष्ट विगेरे त्रण अने जघन्य उत्कृष्ट विगेरे त्रणमां पण विचारी लेवुं. 34. यदाऽन्यैराचामाम्लैस्तदा द्रव्यत उत्कृष्टो रसतो मध्यमो गुणतोऽपि मध्यम एव, स एव यदोष्णोदकेन 25 तदा द्रव्यत उत्कृष्टं रसतो जघन्यं गुणतो मध्यममेव, येन द्रव्यत उत्कृष्टं न रसतः । इदानीं ये मध्यमास्ते ओदनास्ते द्रव्यतो मध्यमा आचामाम्लेन रसत उत्कृष्टा गुणतो मध्यमाः, त एवाचाम्लैर्द्रव्यतो मध्यमा गुणतोऽपि रसतोऽपि मध्यमा ते चैवोष्णोदकेन द्रव्यतो मध्यमं रसतो जघन्यं गुणतो मध्यमं मध्यमं द्रव्यमितिकृत्वा, रालगतृणकूरा द्रव्यतो जघन्यं आचामाम्लेन रसत उत्कृष्टं गुणतो मध्यं, त एवाचामाम्लेन द्रव्यतो जघन्यं रसतो मध्यं गुणतो मध्यं, त एवोष्णोदकेन द्रव्यतो जघन्यं रसतो जघन्यं गुणत उत्कृष्टं, बहुनि रेति भणितं 30 भवति, अथवा उत्कृष्टे तिस्रो विभाषा:-उत्कृष्टोत्कृष्टं उत्कृष्टमध्यमं उत्कृष्टजघन्यं, काञ्जिकाचामाम्लोष्णोदकैर्जघन्या मध्यमोत्कृष्टा निर्जरा, एवं त्रिष्वपि भाषितव्यं । छलना नाम एकेनाचामाम्लं Page #277 -------------------------------------------------------------------------- ________________ 266 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * भाषांतर (भाग-3) पच्चक्खातं, तेण हिंडतेण सुक्कोदणो गहितो, अण्णेण य खीरेण निमंतितो घेत्तूण आगतो आलोएत्तुं पजिमितो, गुरूहि भणितो-अज्ज तुज्झ आयंबिलं पच्चक्खातं, भणइ-सच्चं, तो किं जेमेसि ?, जेण मए पच्चक्खातं, जहा पाणातिपाते पच्चक्खाते ण मारिज्जति एवं आयंबिलेवि पच्चक्खाते तं ण कीरति, एसा छलणा, परिहारस्तु प्रत्याख्यानं भोजने तन्निवृत्तौ च भवति, 5 भोजने आचामाम्लं प्रति यदन्यत् तत् प्रत्याख्याति आचामाम्ले च वर्त्तते, तन्निवृत्तौ चतुर्विधमप्याहारं प्रत्याचक्षाणस्य, तथा लोक एवमेष प्रत्याख्यानस्यार्थः दोसु अत्थेसु वट्टति भोजने तन्निवृत्तौ च, तेण एसच्छलणा णिरत्थया । पंच कुडंगा-लोए वेदे समए अण्णाणे गिलाणे कुडंगोत्ति, एगेणायंबिलस्स पच्चक्खातं, तेण हिंडंतेण संखडी संभाविता, अण्णं वा उक्कोसं लद्धं, आयरियाण दंसेति, भणितं-तुज्झ आयंबिलं पच्चक्खातं, सो भणति-खमासमणा ! अम्हें बहूणि लोइयाणि छलना : एक साधुए आयंबिलनुं पच्चखाण कर्युं. भिक्षा फरता तेणे निरस भात ग्रहण : कर्यो. अने अन्यघरमां बीजाए क्षीरनी विनंती करता तेने ग्रहण करीने आवेलो साधु गुरुने देखाडीने वापरवा लाग्यो. त्यारे गुरुए कह्युं - "आजे तो तारे आयंबिलनुं पच्चख्खाण छे." शिष्य कह्युं - "हा, साची वात छे." गुरुए कह्युं - "to zA mATe खीर विगेरे खाय छे?" शिष्य कह्युं - "मारे आयंबिलनुं पच्चखाण छे माटे ज. जेम, प्राणातिपातनुं पच्चखाण करवुं एटले कोई जीवने 15 मारवो नहीं, तेम आयंबिलनुं पच्चख्खाण करवुं एटले आयंबिल करवुं नहीं." आ छलना जाणवी. तेनो परिहार = उत्तर आ प्रमाणे जाणवो के - प्रत्याख्यान भोजन अने भोजनथी निवृत्ति बंने विशे थाय छे. आयंबिलने आश्रयीने भोजनने विशे आ प्रमाणे के - आयंबिलना भोजनथी जे अन्य भोजन छे तेनुं प्रत्याख्यान करे अने आयंबिलनुं भोजन करे. तथा भोजननी निवृत्तिमां चारे प्रकारना आहारनुं प्रत्याख्यान करनारनुं प्रत्याख्यान समजवुं. तथा आ प्रमाणे लोकमां प्रत्याख्याननो 20 अर्थ भोजन अने तेनी निवृत्तिरूप बे अर्थोमां वर्ते छे. तेथी आ छलना निरर्थक छे. पांच कुडंगो : लोक, वेद, समय, अज्ञान अने ग्लानने आश्रयीने पांच कुडंगो = वक्रपुरुषो जाणवा. तेमां (1) (लोकने आश्रयीने) - एक आयंबिलनुं पच्चखाण कर्युं. भिक्षामां फरता तेणे संखडीनुं भोजन प्राप्त कर्युं अथवा बीजुं कंईक सारुं द्रव्य प्राप्त कर्युं. आवीने आचार्यने देखाडे छे. तेमणे कह्युं - "तारे तो आजे आयंबिलनुं पच्चख्खाण छे." शिष्य कह्युं - "हे क्षमाश्रमण ! अमे 25 घणा बधा लौकिकशास्त्रो जोया परंतु क्यांय आयंबिलशब्द मळ्यो नहीं. (तेथी तमारे आ शब्द क्यांथी 35. प्रत्याख्यातं, तेन हिण्डमानेन शुष्कोदनो गृहीतः अन्येन च क्षीरेण निमंत्रिते गृहीत्वाऽऽगत आलोच्य प्रजिमितः, गुरुभिर्भणितः-अद्य त्वयाऽऽचामाम्लं प्रत्याख्यातं, भणति-सत्यं, तर्हि किं जेमसि ?, येन मया प्रत्याख्यातं, यथा प्राणातिपाते प्रत्याख्याते न मार्यते एवमाचामाम्लेऽपि प्रत्याख्याते तन्न क्रियते, एषा छलना, द्वयोरर्थयोर्वर्त्तते तेनैषा छलना निरर्थिका । पञ्च कुडङ्गाः-लोके वेदे समये अज्ञाने ग्लाने कुडङ्ग इति, 30 एकेनाचामाम्तस्य प्रत्याख्यातं, तेन हिण्डमानेन संखडी संभाविता, अन्यद्वोत्कृष्टं लब्धं, आचार्येभ्यो दर्शयते, भणितं-त्वयाचामाम्लं प्रत्याख्यातं, स भणति-क्षमाश्रमण ! अस्माभिर्बहूनि लौकिकानि .. Page #278 -------------------------------------------------------------------------- ________________ आयंबिलप्रत्या ना आगारो 267 सत्थाणि परिमिलिताणि, तत्थ य आयंबिलसद्दो णत्थि, पढमो कुडंगो 1, अथवा वेदेसु चउसु संगोवंगेसु णत्थि आयंबिलं बिदिओ कुडंगो 2, अहवा समए चरगचीरियभिक्खुपंडरंगाणं, तत्थवि णत्थि, ण जाणामि एस तुझं कतो आगतो ? तइओ कुडंगो 3, अण्णाणेण भणतिण जाणामि खमासमणा ! केरिसियं आयंबिलं भवति ?, अहं जाणामि-कुसणेहिवि जिम्मैत्ति तेण गहितं, मिच्छामिदुक्कडं, ण पुणो गच्छामि, चउत्थो कुडंगो 4, गिलाण भवति-ण तरामि 5 आयंबिलं काउं सूलं मे उट्ठति, अण्णं वा उद्दिसति रोगं, ताहे ण तीरति करेत्तुं, एस पंचमो कुद्द्ण्गो। तस्स अट्ठ आगारा___ अण्णत्थणाभोगेणं सहस्सागारेणं लेवालेवेणं उक्खितविवेगेणं गिहत्थसंसद्वेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरति । / अणाभोगसहसक्कारा तहेव, लेवालेवो जति भाणे पुव्वं लेवाडगं गहितं समुद्दिष्टुं संलिहियं 10 भाव्यो ते 552 नथी.)" 20 प्रथम ॥ पो. (2) वहने माश्रयीन : अथपा (53आतनी वार्ता सरखेसरखी जाणवी. आचार्यवडे पूछाता शिष्य कह्युं -) चारे वेदो सांगोपांग जोया छतां क्यांय आयंबिलशब्द नथी. आ बीजो कुडंग. (3) अथवा चरक, चिरिक (रस्तामां पडेला वस्त्रोना टुकडाने लईने पहेरनारा भिक्षुविशेषो), बौद्धभिक्षु, शिवपंथीओना शास्त्रोमां पण आयंबिलशब्द नथी. तेथी तो नथी 3 तमारे मा 208 यांथी माव्यो ? भात्री 1. (4) 05 शानने 15 कारणे बोले के - हे क्षमाश्रमण ! आयंबिल केवा प्रकारनुं छे? ते हुं जाणतो नथी. मने एटलुं खबर छे के गोरस साथे पण खवाय छे एम समजीने में खीर लीधी. मिच्छा मि दुक्कडं. हुं फरी आवी रीत. सेवा 4श नही. सा योथो । पो. (5) दान : "भने पेटमां शूदा उत्पन्न थाय छे तेथी आयंबिल करवा हुं समर्थ नथी" एम कहे. अथवा आयंबिल न करवा पाछळ कोई बीजा रोगनू थन 43. तेथी मायनिल 421. समर्थ जनतो नथी मेम 58. भ. पायभो । पो. 20 आ आयंबिलना आठ आगारो छे - अनाभोग विगेरे. (1-2) तेमां अनाभोग अने सहसागारनुं स्वरूप पूर्वनी जेम जाणवुं. (3) लेपालेप : जो पात्रमां पहेलां लेपकृत वस्तु ग्रहण करी, वापरी. पछी ते लेपकृत पात्रने आंगळीथी बराबर घसी-घसीने साफ करी नांख्युं. हवे ते 36. शास्त्राणि परिमीलितानि, तत्र चाचामाम्लशब्दो नास्ति प्रथमः कुडङ्गः, अथवा वेदेषु चतुर्यु साङ्गोपाङ्गेषु नास्त्याचामाम्लं द्वितीयः कुडङ्गः, अथवा समये चरकचीरिकभिक्षुपाण्डुरङ्गाणां, तत्रापि नास्ति, न जानामि 25 युष्माकं एष कुत आगतः?, तृतीयः कुडङ्गः, अज्ञानेन भणति-न जानामि क्षमाश्रमणाः ! कीदृशमाचामाम्लं भवति ?, अहं जाने कुसणैरपि जेम्यते इति तेन गृहीतं, मिथ्या मे दुष्कृतं, न पुनर्गमिष्यामि, चतुर्थः कुडङ्गो, ग्लानो भणति-न शक्नोम्याचामाम्लं कर्तुं शूलं मे उत्तिष्ठते, अन्यं वा रोगं कथयति ततो न शक्यते का, एष पञ्चमः कुडङ्गः । तस्याष्टावाकाराः-अन्यत्रानाभोगसहसाकारौ तथैव, लेपालेपो यदि भाजने पूर्वं लेपकृत् गृहीतं समुद्दिष्टं संलिखितं 30 Page #279 -------------------------------------------------------------------------- ________________ 268 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) जति तेण आणेति तं ण भज्जति, उक्खित्तविवेगो जति आयंबिले पतति विगतिमाती उक्खिवित्ता विगिंचतु मा णवरि गलतु अण्णं वा आयंबिलस्स अप्पाउग्गं जति उद्धरितुं तीरति उद्धरिते ण उवहम्मति, गिहत्थसंसद्धेवि जति गिहत्थो डोवलिय भायणं वा लेवाडं कुसणादीहिं तेण ईसित्ति लेवाडादीहिं देति न भज्जति, जै रसो आलिखिज्जति बहुओ ताहे ण कप्पति, 5 पारिट्ठावणितमहत्तरासमाधीओ तहेव । व्याख्यातमतिगम्भीरबुद्धिना भाष्यकारेणोपन्यस्तक्रममायामाम्लम्, अधुना तदुपन्यासप्रामाण्यादेव निर्विकृतिकाधिकारशेषं व्याख्यायते, तत्रेदं गाथाद्वयम् - पंचेव य खारीइं चत्तारि दहीणि सप्पि नवणीता । चत्तारि य तिल्लाइं दो वियडे फाणिए दुन्नि ॥ 1608 ॥ महुपुग्गलाई तिन्नि चलचलओगाहिमं तु जं पक्कं । एएसिं संसटुं वुच्छामि अहाणुपुव्वीए ॥ 1609 ॥ ज भाजनमां आयंबिलनुं लावे तो आयंबिलनो भंग थतो नथी. (4) उत्सितविवेक जो आयंबिलना भोजनमां कोइ विगइ विगेरे द्रव्य पड्युं. ते विगई (जो कठन होय जेम के, थीजेलुं घी, अने कठनने कारणे तेने) उपाडीने दूर करी शकाती होय, गळती न होय = टीपां पडता न होय त्यारे के पछी 15 आयंबिलने अप्रायोग्य कोई वस्तु भोजनमां पडी अने ते दूर करी शकाती होय त्यारे ते विगईने के अन्य अप्रायोग्य वस्तुने दूर कर्या बाद ते आयंबिलना द्रव्यो वापरो तो भंग थतो नथी. (5) गृहस्थसंस्कृष्ट : गृहस्थना डोया के वासण गोरसादिथी लेपकृत थया होय अने तेवा लेपकृत डायादिथी जो गृहस्थ वहोरावतो होय तो पण भंग थतो नथी. जो ते डायादिमांथी गोरसादिना टीपां वधु प्रमाणमां होय तो न चाले. (6-7-8) पारिष्ठापनिका, महत्तर अने सर्वसमाधि 20 आगारो पूर्व प्रमाणे जाणवा. अवतरणिका : आ प्रमाणे अतिगंभीरबुद्धिवाळा एवा भाष्यकारे क्रमथी आवेला एवा आयंबिलनुं व्याख्यान कर्युं. हवे ते जणावेल क्रमना प्रामाण्यथी ज नविना अधिकारमां जे शेष वक्तव्य छे तेनी व्याख्या करे छे तेमां आ बे गाथाओ जाणवी ; गाथार्थ : पांच प्रकारना दूध, चार प्रकारे दहीं, घी अने माखण जाणवा, चार प्रकारना तेल, 25 बे प्रकारे दारू अने बे प्रकारे गोळ. गाथार्थः मध अने मांस त्रण प्रकारे, "चडु चड्डी ए प्रमाणे अवाज करता जे पकावाय छे ते अवगाहिम जाणवुं. आ बधाना संसृष्टने क्रमशः हुं कहीश. 37. यदि तेनानयति तं न भज्यते, तत्क्षिप्तविवेको यद्याचामाम्ले पतति विकृत्यादिरुक्षिप्य विवेचयतु मा परं गलत्वन्यद्वा आचामाम्लस्याप्रायोग्यं यद्युद्धर्तुं शक्यते उद्धृते नोपहन्यते, गृहस्थसंसृष्टेऽपि यदि गृहस्थो. 30 दर्वी भाजनं वा लेपकृतं कुसणादिभिस्तेनेषदिति लेपकृद्भिर्ददाति न भज्यते, यदि रस आलिख्यते बहुस्तदा न कल्पते । पारिष्ठापनिकामहत्तरसमाधयस्तथैव । Page #280 -------------------------------------------------------------------------- ________________ गृहस्थसंस्कृष्ट आगारनुं स्वरूप (नि. 161-11) ल 269 - इदं विकृतिस्वरूपप्रतिपादकं गाथाद्वयं गतार्थमेव, ॥ 1608-09 ॥ - अधुना एतदाकारा व्याख्यायन्ते-तत्थ अणाभोगसहसक्कारा तहेव, लेवालेवो पुण जधा आयंबिले तहेव दट्ठव्वो, गिहत्थसंसट्ठो तु बहुवत्तव्वोत्ति गाहाहि भण्णति, ताओ पुण इमातो - खीरदहीवियडाणं चत्तारि उ अंगुलाई संसटुं । फाणियतिल्लघयाणं अंगुलमेगं तु संसटुं ॥ 1610 ॥ महुपुग्गलरसयाणं अद्धंगुलयं तु होइ संसटुं । गुलपुग्गलनवणीए अद्दामलयं तु संसढें ॥ 1611 ॥ गिहत्थसंसट्ठस्स इमा विधी-खीरेण जति कुसणिततो कूरो लब्भति तस्स जति कुंडगस्स उदणातो चत्तारि अंगुलाणि दुद्धं ताहे णिव्विगतिगस्स कप्पति पंचमं चारद्धं विगती य, एवं दधिस्सवि वियडस्सवि, केसु विसएसु विअडेण मीसिज्जति ओदणो ओगाहिमओ वा, फाणितगुडस्स 10 तेल्लघताण य, एतेहिं कुसणिते जति अंगुलं उवरि अच्छति ता वदृति, परेण न वट्टति, मधुस्स टीकार्थ : विगईओनुं स्वरूप जणावती आ बंने गाथाओ स्पष्ट छे. 1608-0ला अवतरणिका : हवे तेना = विगइना आगारोनुं व्याख्यान करे छे - तेमां अनाभोग अने सहसागार पूर्वनी जेम जाणवा. लेपालेप आयंबिलमां कह्या प्रमाणे जाणवो. गृहस्थसंसृष्टमां घणुं कहेवानुं होवाथी गाथाओवडे कहेवाय छे. ते गाथाओ आ प्रमाणे जाणवी छे. गाथार्थ : दूध, दहीं अने दारूमां चार अंगुल सुधी संसृष्ट जाणवुं. प्रवाही गोळ, तेल अने घीमां एक अंगुल सुधी संसृष्ट जाणवुं. . " गाथार्थ : मध अने मांसना रसमां अर्ध अंगुल सुधी संसृष्ट जाणवुं. तथा गोळ, माखण अने मांसना आद्रमलक प्रमाण (= पीलुडीवृक्षना महोर प्रमाण) नाना-नाना टुकडावडे संसृष्ट जाणवुं. . टीकार्य : गृहस्थसंसृष्टनी विधि आ प्रमाणे जाणवी - जो साधुने दूधथी मिश्रित करीने करंबारूपे बनावेलो भात मळे त्यारे ते करवामां जो भातथी उपर वधारेमां वधारे चार अंगल सुधी दूध होय तो ते नीवियातुं गणाय छे. आवुं दूध (संस्कृष्ट कहेवाय छे. ते) नविमां कह्युं छे. परंतु जो चार अंगुलथी वधारानुं दूध होय तो विगई गणाय छे. आ ज प्रमाणे दहीं अने दारूमां पण जाणवुं. कोइक देशविशेषमां दारू साथे भात अथवा पक्वान्न मिश्र करवामां आवे छे. प्रवाहीगोळ, 25 तेल अने घीथी मिश्रित होय त्यारे जो एक आंगळ सुधी प्रवाहीगोळ विगेरे होय तो ते भात संसृष्ट = नीवियातुं गणाय छे. एक आंगळथी वधारे होय तो चाले नहीं. (विगई गणाय इत्यर्थ) 38. तत्रानाभोगसहसाकारौ तथैव, लेपालेपः पुनर्यथाऽऽचामाम्ले तथैव द्रष्टव्यः, गृहस्थसंसृष्टस्तु बहुवक्तव्य इति गाथाभिर्भण्यते, ते पुनरिमे- / गृहस्थसंसृष्टस्य पुनरयं विधिः-क्षीरेण यदि कुसणितः कूरो लभ्यते तस्मिन् कुण्डके यद्योदनात् चत्वारि अंगुलानि दुग्धं तदा निर्विकृतिकस्य कल्पते पञ्चमं चारभ्य विकृतिश्च, 30 एवं दनोऽपि सुराया अपि, केषुचिद्विषयेषु विकटेन मिश्यते ओदनोऽवगाहिमं वा, फाणितगुडस्य तैलघृतयोश्च, एताभ्यां कुसणिते यद्यङ्गलमुपरि तिष्ठति तदा वर्त्तते (कल्पते), परतो न वर्तते, मधुनः 15 20 Page #281 -------------------------------------------------------------------------- ________________ 270 आवश्यकनियुक्ति हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) पोग्गलरसयस्स अर्द्धगुलेण संसद्वं होति, पिंडगुलस्स पुग्गलस्स णवणीतस्स य अद्दामलगमेत्तं संसट्टं, जदि बहूणि एतप्पमाणाणि कप्पंति, एगंपि बहुहं ण कप्पदित्ति गाथाद्वयार्थः ॥ 16101611 ॥ उक्खित्तविवेगो अहा आयंबिले जं उद्धरितुं तीरति, सेसेसु णत्थि, पडुच्चमक्खियं पुण जति अंगुलीए गहाय मक्खेति तेल्लेण वा घतेण वा ताथे णिव्विगतियस्स कप्पति, अथ धाराए 5 छुब्भति मणागंपि ण कप्पति । इदाणि पारिट्ठावणियागारो, सो पुण एगासणेगठाणादिसाधारणोत्तिक विसेसेण परूविज्जति, तन्निरूपणार्थमाह - 'आयंबिल' गाथा यद्वाऽत्रान्तरे प्रबुद्ध इव चोदकः पृच्छति-अहो ताव भगवता एगासणगएगट्ठाणगआयंबिलचउत्थछट्टमणिव्विगतिएसु पारिट्ठावणियागारो वण्णितो, ण पुण जाणामि केरिसगस्स साधुस्स पारिट्ठावणियं दातव्वं वा न दातव्वं वा ?, आयरिओ भणइ - 'आयंबिलमणायंबिले' गाथा -- 10 मध अने मांसनो रस (= चरबी) अर्ध अंगलु सुधी होय तो संसृष्ट गणवुं. कठिनगोळ, मांस ` अने कठिन माखणना पीलुडावृक्षना महोर जेटला टुकडाथी मिश्रित द्रव्य संकृष्ट गणाय. जो आवा प्रमाणना घणा बधा गोळादिना कणिया होय तो चाले, परंतु आना करता मोटा प्रमाणनो एकपण टुकडो होय तो नीविमां चाले नहीं. ॥1610-11 ॥ उत्सितविवेक जे रीते आयंबिलमां कह्युं ते रीते जेनो उद्धार karavo zakya che tevI vigaio 15 दूर करता शेष भोजन कल्पे. बाकी जेने दूर न करी शकाय तेवी शेष प्रवाही आत्मक विगइओमां आ आगार होतो नथी. प्रतीत्यप्रक्षित : (प्रतीत्य = अपेक्षाए अर्थात् तद्दन लुख्खा द्रव्योनी अपेक्षाए प्रक्षित = कंइक स्नेहवाळुं करेलुं होय ते प्रतीत्यप्रक्षित जाणवुं. जेम के) रोटली विगेरे उपर आंगळीथी घी के तेल लैने चोपडे (ते पण एटलुं ओछुं होय के जेनो स्वाद आवतो न होय त्यारे) = तेवी रोटली विगेरे नीविवाळाने कल्पे. परंतु जो धार करीने चोपडे ते अल्प होय तो पण चाले नहीं. 20 हवे पारिष्ठापनिकागार जणावे छे. ते वळी एकासण, एकलस्थान विगेरे बधामां होवाथी विशेषथी तेनी प्ररूपणा कराय छे. तेनुं निरूपण करवा माटे ज 'ञयंत्रित...' गाथा कहे छे. अथवा (बीजी रीते अवतरणिका कहे छे -) आगारोनुं वर्णन चाली रह्युं छे ते दरमियान जाणे के ऊंघमांथी उठ्यो होय तेम शिष्य वच्चे प्रश्न करे छे के - अहो ! भगवाने एकासण, एकलस्थान, आयंबिल, उपवास, छठ्ठ, अठ्ठम, नीविमां पारिष्ठापनिका आगार कह्यो छे. परंतु हुं जाणतो नथी के केवा 25 प्रकारना साधुने पारिष्ठापनिका वापरवा आपवी के केवा प्रकारना साधुने न आपवी ? अहीं 39. पुद्गलरसस्य चार्धाङ्गुलेन संसृष्टं भवति, पिण्डगुडस्य पुद्गलस्य नवनीतस्य चार्द्रामलकमात्रं संसृष्टं, यदि बहून्येतत्प्रमाणानि तदा कल्पन्ते, एकस्मिन् बृहति न कल्पते । उत्क्षिप्तविवेको यथाऽऽचामाम्ले यदुद्ध शक्यते, शेषेषु नास्ति । प्रतीत्यम्रक्षितं पुनर्यद्यङ्गुल्या गृहीत्वा प्रक्षयति तैलेन वा घृतेन वा तदा निर्विकृतिकस्य कल्पते, अथ धारया क्षिपति मनागपि न कल्पते । इदानीं पारिष्ठापनिकाकारः, स पुनरेकासनैक30 स्थानादिसाधारण इतिकृत्वा विशेषेण प्ररूप्यते । अहो तावद् भगवता एकाशनैकस्थानाचाम्ल - चतुर्थषष्ठाष्टमनिर्विकृतिकेषु पारिष्ठापनिकाकारो वर्णितो, न पुनर्जानामि कीदृशस्य साधोः पारिष्ठापनिक दातव्यं वा न दातव्यं वा ?, आचार्यो भणति Page #282 -------------------------------------------------------------------------- ________________ पारिष्ठापनिङा आगारनुं sva35 (नि. 1912 ) आयंबिलमणायंबिल चौथा बालवुड्डुसहुंअसहू । अणहिंडियहिंडियए पाहुणयनिमंतणावलिया ॥ 1612 ॥ * 271 व्याख्या-पारिट्ठावणियभुंजणे जोग्गा साधू दुविधा - आयंबिलगा अणायंबिलगा य, अणायंबिलिया आयंबिलविरहिया, एक्कासणेकट्ठाणचउत्थछट्टट्टमणिव्विगतियपज्जवसाणा, दसम - भत्तियादीणं मंडलीए उव्वरियं पारिट्ठावणियं ण कप्पति दातुं, तेसिं पेज्जं उण्हयं वा दिज्जति, 5 अहिट्टिया य तेसिं देवतावि होज्ज, एगो आयंबिलगो एगो चउत्थभत्तितो होज्ज कस्स दातव्वं ?, चउत्थभत्तियस्स, सो दुविहो - बालो त्रुड्डो य, बालस्स दातव्वं, बालो दुविहो - सहू असहू य, असहुस्स दातव्वं, असहू दुविहो - हिंडतो अहिंडेंतओ य, हिंडयस्स दातव्वं, हिंडंतओ दुविधोवत्थव्वगो पाहुणगो य, पाहुणगस्स दातव्वं, एवं चउत्थभत्तो बालोऽसहू हिंडतो पाहुणगो पारिट्ठावणियं ग्यार्य तेना समाधान माटे - "आयंबिल....." गाथा उहे छे गाथार्थ : टीडार्थ प्रभाशे भावो. 1 टीकार्थ : पारिष्ठापनिकाने वापरनारा योग्य साधुओ बे प्रकारना छे - आयंबिलवाळा अने आयंबिल विनाना एवा एकासण, एकलस्थान, उपवास, छठ्ठ, अक्रम अने नीवि सुधीना. दशभक्त = चार उपवास विगेरेवाळा साधुओने मांडलीमां वधेली पारिष्ठापनिका आपवी कल्पती नथी. तेमने पेया (= थोर्3A भांत साथे रंधायेतुं दूध पेया उडेवाय छे. उक्तं च धर्मसंग्रहवृत् अल्पतन्दुलसहिते दुग्धे राद्धे पेयोच्यते, अथवा राज) अथवा उष्ण प्रवाही द्रव्य उपाय. अने ते साधुओने देवतानो वास पण होइ शके छे. शंका : एकने आयंबिल छे, बीजाने उपवास छे. कोने पारिष्ठापनिका आपवी ? समाधान : उपवासवाळाने आपवी. ते उपवासी पण बाळ अने वृद्ध ema be प्रकारना छे. तेथी बाळ एवा उपवासीने पारिष्ठापनिका आपवी. बाळ पण sahu--asahu ema be प्रकारे छे. तेमां 20 जे असहु होय तेने आपवी. असहु पण गोचरी जनारो अने नहीं फरनारो ema be प्रकारे छे. तेमां फरनाराने आपवी. फरनारो वास्तव्य (= त्यांज रहेनारो) अने महेमान ema be प्रकारे होय. तेमां महेमानने आपवी. या प्रमाणे (1) 4 महेमान, इरनारो, असहु, जाज सेवो उपवासी छे 10 - 15 40. पारिष्ठापनिकभोजने योग्याः साधवो द्विविधा: - आचामाम्लका अनाचामाम्लकाश्च, अनाचामाम्लकाआचामाम्लविरहिताः, एकासनैकस्थान - चतुर्थषष्ठाष्टमनिर्विकृतिकावसानाः, दशमप्रभृतिभ्यो मण्डल्यामुद्धृतं 25 पारिष्ठापनिकं न कल्पते दातुं, तेभ्यः पेयमुष्णं वा दीयते, अधिष्ठिता च तेषां देवतापि भवेत् । एक आचामाम्लक एकश्चतुर्थभक्तिको भवेत् कस्मै दातव्यं ?, चतुर्थभक्ताय, स द्विविधो-बालो वृद्धश्च, बालाय दातव्यं, बालो द्विविध:- सहिष्णुरसहिष्णुश्च, असहिष्णवे दातव्यं, असहिष्णुर्द्विविधः - हिण्डमानोऽहिण्डमानश्च, हिण्डमानाय दातव्यं, हिण्डमानो द्विविधः - वास्तव्यः प्राघूर्णकश्च प्राघूर्णकाय दातव्यं, एवं चतुर्थभक्तो बालोऽसहो हिण्डमानः प्राघूर्णकः पारिष्ठापनीयं 30 Page #283 -------------------------------------------------------------------------- ________________ 272 * आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) भुंजाविज्जति 1, तस्स असति बालो असहू हिंडंतो वत्थव्वो 2, तस्स असति बालो असहू अहिंडतो पाहूणगो 3, तस्स असति बालो असहू अहिंडंतो वत्थव्वो, एवमेतेण करणोवाएण चतुहिवि पदेहिं सोलस आवलियाभंगा विभासितव्वा, तत्थ पढमभंगिअस्स दातव्वं, एतस्स असति बितियस्स, तस्सासति तदियस्स, एवं जाव चरिमस्स दातव्वं, पौरपारिट्ठावणियाए वा सव्वेसिं दातव्वं, एवं 5 आयंबिलियस्स छट्टभत्तियस्स सोलसभंगा विभासा, एवं आयंबिलियस्स अट्ठमभत्तियस्स सोलस भंगा, एवं आयंबिलियस्स निव्वितियस्स सोलस भंगा, णवरं आयंबिलियस्स दातव्वं, एवं आयंबिलयस्स एक्कासणियस्स सोलस भंगा, एवं आयंबिलियस्स एगट्ठाणियस्स सोलस भंगा, तेने पारिष्ठापनिका वपरावे. (2) ते न होय तो असहु, फरनारो वास्तव्य एवो जे बाळ होय तेने आपवी. (3) ते न होय तो महेमान, नहीं फरनारा, असहु एवा बाळने आपवी. (4) ते न 10 होय तो नहीं फरनार, वास्तव्य, असहु एवा बाळने आपवी. आ प्रमाणे आ बतावेला उपाय प्रमाणे चारे पदोवडे 16 भांगा कहेवा. ते आ प्रमाणे - तेमां प्रथम भांगाने पहेलां आपवी. ते न होय तो बीजा भांगावाळाने, ते न होय तो त्रीजाभांगावाळाने, आ प्रमाणे छेल्ले छेल्लाभांगावाळाने पारिष्ठापनिका आपवी. अथवा जो पारेइष्ठापनिका वधु प्रमाणमां होय तो बधाने अपाय. जेम अहीं आयंबिल उपवास वच्चे जोयुं. ए ज प्रमाणे आयंबिल छठ्ठना 16 भांगा कहेवा. आ ज प्रमाणे आयंबिल - अठ्ठमना 16 भांगा, आयंबिल - नीविना 16 भांगा कहेवा. अहीं आयंबिलनीविमां प्रथम आयंबिलवाळाने आपवानुं समजवुं. आ ज प्रमाणे आयंबिल- एकासणना 16 भांगा, आयंबिल-एकलस्थानना 16 भांगा कहेवा. आ प्रमाणे आयंबिलना (1) बाळ असः (2) 4 15 | (3) 4 (4) 2 (5) 4 (6) 8 4 अहिंडक प्रापूर्णक अहिंडक वास्तव्य हिंडक प्रा. वा. अहिं. प्रा. वा. प्रा. वा. आ ज प्रमाणे वृद्धना 8 भांगा करवा. कुल मळीने 16 भांगा थशे. (7) 20 | (8) हिंड. हिंड. - 25 41. भोज्यते, तस्मिन्नसति बालोऽसहो हिण्डमानो वास्तव्यः, तस्मिन्नसति बालोऽसहोऽहिण्डमानः प्राघूर्णक: तस्मिन्नसति बालोऽसहोऽहिण्डमानो वास्तव्यः, एवमेतेन करणोपायेन चतुर्भिः पदैः षोडशावलिकाभङ्गा विभाषितव्याः, तत्र प्रथमभङ्गिकाय दातव्यं, एतस्मिन्नसति द्वितीयस्मै तस्मिन्नसति तृतीयस्मै, एवं यावच्चरमाय दातव्यं, प्रचुरपारिष्ठापनिकायां वा सर्वभ्यो दातव्यं, एवमाचामाम्लषष्ठभक्तिकयोः षोडश भङ्गाः विभाषा, एवमाचामाम्लाष्टमभक्तिकयोः षोडश भङ्गाः, एवमाचामाम्लनिर्विकृतिकयोः षोडश भङ्गाः, 30 नवरमाचामाम्लकाय दातव्यं, एवमाचामाम्लैकाशनयोः षोडश भंगा, एवमाचामाम्लैकस्थानकयोः षोडश मा:, Page #284 -------------------------------------------------------------------------- ________________ पारिष्ठापनिका क्यारे गणाय? (नि. 1613) 273 एवमेते आयंबिलियउक्खेवगसंजोगेसु सव्वग्गेणं छण्णवति आयंबिलियाभंगा भवन्ति, आयंबिलौक्खेवो गतो, एगो चउत्थभत्तितो एगो छट्ठभत्तितो, एत्थवि सोलस, नवरं छट्ठभत्तियस्स दातव्वं, एवं चउत्थभत्तियस्स अट्ठमभत्तियस्स य सोलस भंगा, एगो एक्कासणितो एगो एगट्ठाणिओ एगट्ठाणियस्स दातव्वं, एत्थवि सोलस भंगा एगो एक्कासणितो एगो णिव्वीतिओ, एक्कासणियस्स दातव्वं, एत्थवि सोलस, एगो एगट्ठाणिओ एगो णिव्वीतिओ एगट्ठाणियस्स दातव्वं, एत्थवि 5 सोलसत्ति गाथार्थः ॥ 1612 ॥ तं पुण पारिट्ठावणितं जहाविधीए गहितं विधिभुत्तसेसं च तो तेसिं दिज्जइ, तत्र - विहिगहियं विहिभुत्तं उव्वरियं जं भवे असणमाई । तं गुरुणाऽणुन्नायं कप्पइ आयंबिलाईणं ॥ 1613 ॥ __ (विहिगहिअं विहिभुत्तं )तह गुरुहि जं भवे )अणुन्नायं । 10 ताहे वंदणपुव्वं भुंजइ से संदिसावेउं ॥ 1613 ॥ (पाठान्तरम्) व्याख्या-विधिगहितं णाम अलुद्धेण उग्गमितं, पच्छा मंडलीए कडपतरगसीहखैदेण वा संयोगिक भांगा बधा मळीने 96 थाय छे. आ आयंबिलनी वात करी. एकने उपवास छे अने बीजाने छठ्ठ छे. अहीं पण 16 भांगा जाणवा. परंतु छठ्ठवाळाने पारिष्ठापनिका आपवी. आ ज प्रमाणे उपवासी-अमवाळाना 16 भांगा जाणवा. एकने एकासण 15 छे, बीजाने नीवि छे. एकासणवाळाने आपवी. (अहीं नीवि ए एकासणा वगर मात्र विगइत्याग रूप पच्च. छे अने पारिष्ठापनिकामां विगई छे एम समजवुं. अन्यथा एकासणा करतां एकासण + नीविवाळाने पहेलां अपाय.) अहीं पण 16 भांगा जाणवा. एकने एकलस्थान छे, बीजाने नीवि छे. एकलस्थानवाळाने आपवी. अहीं पण 16 भांगा जाणवा. ll1612aa. अवतरणिका : ते पारिष्ठापनिका पण जो विधि प्रमाणे गोचरी ग्रहण करेली होय अने 20 विधिप्रमाणे वापर्या बाद वधी hoya to ja teone देवाय छे. तेमां हुं गाथार्थ : TII प्रभावो . टीकार्थ : विधिगृहीत एटले कोइपण जातना लोभ विना जे गोचरी मेळवी होय. विधिमुक्त एटले लोभ विना गोचरी मेळव्या पछी मांडलीमां कटच्छेद(= जे वस्तु वापरवानी चालु करी ते पूर्ण थाय नही त्यां सुधी भी वस्तु vA52 न), प्रत22 (=352- प्रत2=53 वापरे पछी तेनी 25 42. एवमेते आचामाम्लोत्क्षेपकसंयोगेन सर्वाग्रेण षण्णवतिराचामाम्लभङ्गा भवन्ति, आचामाम्लोत्क्षेपो गतः, एकश्चतुर्थभक्तिक एकः षष्ठभक्तिकः, अत्रापि षोडश, नवरं षष्ठभक्तिकाय दातव्यं, एवं चतुर्थभक्तिकस्य अष्टमभक्तिकस्य च षोडश भङ्गाः, एक एकाशनिक एक एकस्थानिकः एकस्थानिकाय दातव्यं, अत्रापि षोडश भङ्गा एक एकाशनिक एको निर्विकृतिक एकाशनिकाय दातव्यं, अत्रापि षोडश, एक स्थानिक एको निर्विकृतिकः एकस्थानिकाय दातव्यं, अत्रापि षोडश भङ्गाः । तत् पुनः पारिष्ठापनिकं यथाविधि 30 गृहीतं विधिभुक्तशेषं च तदा तेभ्यो दीयते । विधिगृहीतं नामालुब्धेनोद्गमितं, पश्चात् मण्डल्यां कटप्रतरकसिंहखादितेन वा Page #285 -------------------------------------------------------------------------- ________________ 274 मास आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) विधीए भुत्तं, एवंविधं पारिट्ठावणियं, जाहे गुरू भणति-अज्जो इमं पारिट्ठावणियं इच्छाकारेण भुजाहित्ति, ताहे सो कम्पति वंदणं दाउं संदिसावेत्ति भोत्तुं, ॥ 1613 ॥ एत्थ चउभंगविभासा - चौरो य हंति भंगा पढमे भंगंमि होइ आव्लिया। . . इत्तो अ तैयभंगो आवलिया होइ नायव्वा ॥ 1614 ॥ 5 व्याख्या-विधिगहितं विधिभुत्तं विधिगहितं अविधिभुत्तं अविधिगहीतं विधिभुत्तं अविधिगहितं अविधिभुत्तं, तत्थ पढमभंगो, साधू भिक्खं हिंडति, तेण य अलुद्धेण बाहिं संजोअणदोसे विप्पजढेण ओहारितं भत्तपाणं पच्छा मंडलीए पतरगच्छेदातिसुविधीए समुद्दिटुं, एवंविधं पुव्ववणियाण आवलियाणं कप्पते समुद्दिसिउं, इदाणिं बितियभंगो तधेव विहीगहितं भुत्तं पुण कागसियालादिदोसदुटुं, एवं अविधिए भुत्तं, एत्थ जति उव्वरितं छड्डिज्जति, ण कप्पति, 10 नीचेनुं पड, पछी तेनी नीचेनुं ए रीते उपरथी-नीचे सुधीनुं पुरुं करे.) के सिंहभक्षित (= एक बाजुथी शरू करी गोळाकारे क्रमशः पूर्ण करे.) रूप विधिथी वापरे. आवी पारिठापनिकाने आश्रयीने ज्यारे गुरु कहे के-"हे आर्य ! मारी रजा छे जो तारी इच्छा होय तो तुं आ पारिष्ठापनिकाने वापर." त्यारे ते शिष्यने वंदन करीने रजा मेळवीने वापरवुं कह्युं che. II1617ll अहीं चार भांगा जाणवा 9 गाथार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थ : चारभागा आ प्रमाणे जाणवा. (1) विधिगृहीत, विधिमुक्त, (2) विविगृहीत, अविधिमुक्त, (3) अविधिगृहीत-विधिमुक्त. (4) अविधिगृहीत-अविधिमुक्त. प्रथमभांगो आ प्रमाणे - साधु गोचरी जाय. अने त्यां लोभ विना बाह्यसंयोजनाना दोषोने (जेम के, दूधमां साकर नाखवी विगेरे.) छोडता साधुए भक्त-पान ग्रहण कर्या. अने पछी मांडलीमां प्रतरच्छेद विगेरे सुविधिपूर्वक गोचरी वापरे. (A विधिगृहीत-विधिभक्त कहेवाय छे.) आ रीते वापर्या 20 पछी वधेली गोचरी पूर्वे कहेवायेली आवलिकाओने (= उपवासी विगेरेना जे 16-16 भांगा कर्या तेओने) वापरवी कह्युं छे. हवे बीजो भागो जणावे छे - पूर्वनी जेम विधिपूर्वक गोचरी ग्रहण करी परंतु काकभक्षित (= जेम कागडो वीणी-वीणीने खाय तेम जे स्वाद माटे पात्रामांथी सारी-सारी वस्तुओ जुदी जुदी काढीने वापरे. अथवा कागडानी जेम ढोळतां-ढोळतां वापरे अथवा कागडानी जेम थोडुंक खाय अने 25 चारे बाजुं जोय, फरी पाछुं थोडुंक खाय अने चारेबाजु जोय.) शियाळभक्षित (= थोडुं अहींथी वापरे थोडुं त्यांथी वापरे. आम स्वाद माटे जुदी-जुदी वस्तुओ वापरे.) विगेरे अविधिथी वापरे. आ रीते 43. विधिना भुक्तं एवंविधं पारिष्ठापनिकं, यदा गुरुर्भणति-आर्य ! इदं पारिष्ठापनिकं इच्छाकारेण भुक्ष्वेति, तदा स कल्पते वन्दनं दत्त्वा संदिशेति भोक्तुं, अत्र चत्वारो भङ्गाः, विभाषा, विधिगृहीतं विधिभुक्तं विधिगृहीतमविधिभुक्तं अविधिगृहीतं विधिभुक्तं अविधिगृहीतमविधिभुक्तं, तत्र प्रथमो भङ्गः साधुभिक्षा 30 हिण्डते, तेन चालुब्धेन बहिः संयोजनादोषविप्रहीनेनावहृतं भक्तपानं पश्चात् मण्डल्यां प्रतरकच्छेदादिसुविधिना . समुद्दिष्टं, एवंविधं पूर्ववर्णितानामावलिकानां कल्पते समुद्देष्टुं, इदानी द्वितीयभङ्गः तथैव विधिगृहीतं भुक्तं पुनः काकशृगालादिदोषदुष्टं, एवमविधिना भुक्तं, अत्र यदुद्धरितम् त्यज्यते, न कल्पते, .. Page #286 -------------------------------------------------------------------------- ________________ प्रत्याख्यातानुं स्वरूप (नि. 1615) * 275 cha~ddimAdIdosA हवंति, एरिसं जो देति जो य भुंजति दोण्हवि विवेगो कीरति, अपुणकारए वा उवट्ठिताणं पंचकल्लाणयं दिज्जति, इदाणिं तैयभंगो, तत्थ अविधिगहितं -वीसुं वीसुं उक्कोसगाणि जाणि दव्वाणि कच्छपुडगंपिव पडिग्गहे विरेएति, एतं मे भोत्तव्वंति आगतो, पच्छा मंडलिगराइणिएण समरसं कातुं मंडलीए विधीए समुद्दिनं, एवंविधे जं उव्वरितं तं पारिट्ठावणियागारं आवलियाणं विधिभुत्तंतिकाउं कप्पति 3, चउत्थभंगो आवलियाण ण कप्पेति भुत्तं, ते चेव 5 पुव्वभणिता दोसा, एवमेतं भावपच्चक्खाणं भणितमिति गाथार्थः ॥ 1614 ॥ व्याख्यातं मूलगाथोपन्यस्तं प्रत्याख्यानमधुना प्रत्याख्यातोच्यते, तथा चाह पच्चक्खाएण कया पच्चक्खाविंतएवि सूआ उ । उभयमवि जाणगेअर चउभंगे गोणिदितो ॥ 1615 ॥ व्याव्या प्रत्याह्याता--मुहम्तन प्रत्याव्यात्रा वृता प्रत्याक्वापयितषि शिष्ये सूत्रा--ज्ञिकूना, 10 वापर्या बाद जे वधे ते परठववुं पण, उपवासी विगेरेने कल्पे नहीं. कारण के तेमां उलटी विगेरे दोषो संभवे. (कारण एवुं लागे छे के - आ रीते वापर्या बाद वधेली वस्तु साव तुच्छ होय, सारु-- सारुं बधुं पती गयुं होय. तेथी आवुं वापरवा जतां क्यारेक उलटी विगेरे दोषोनी संभावना रहे.) आवी अविधिथी वापर्या पछीनी वधेली गोचरीने जे आपे छे ते अने जे वापरे छे ते बंनेने गच्छमांथी बहार काढवामां आवे छे. अथवा अपुनःकरण साथे जो उपस्थित थाय तो पांचकल्याणकनुं 15 प्रायश्चित्त अपाय छे. त्रीजो भांगो - तेमां अविधिगृहीत एटले जे सारा-सारा द्रव्यो होय तेने बगलमां छुपाववानी जेम पात्रामां जुदा--जुदा ग्रहण करे के आ मारे वापरवा. आ प्रमाणे गोचरी लैने आवेलो ते साधु पाछळथी मांडलीमां रत्नाधिके आवेली बधी गोचरीनो एकरस करीने बधाने आपेली गोचरीने विधिपूर्वक वापर्युं. आ रीते भले अविधिथी ग्रहण कर्युं छतां विधिभुक्त होवाथी वधेली गोचरी 20 आवलिकाओने कल्पे छे. चोथाभांगामां वधेली गोचरी आवृलिकाओने वापरवी कल्पती नथी, कारण के तेमां ते ज पूर्वे कहेवायेला दोषो थाय छे. आ प्रमाणे भावप्रत्याख्यान कह्युं. 1614 अवतरणिका : आ प्रमाणे मूळगाथामां जणावेल 'प्रत्याख्यान' पदनी व्याख्या करी. हवे 'प्रत्याख्याता' पद कहेवाय छे. ते ज वात करे छे गाथार्थ : टीकार्थ प्रमाणे जाणवो. 25 टीकार्थ : मूळमां (गा. 1558मां) प्रत्याख्याता एवा गुरुनो ज निर्देश कर्यो छे. परंतु आ 44. छर्धादयो दोषा भवन्ति, ईदृशं यो ददाति यश्च भुङ्क्ते द्वयोरपि विवेकः क्रियते, अपुनःकरणतया 'वोत्थितयोः पञ्चकल्याणकं दीयते, इदानीं तृतीयभङ्गः, तत्राविधिगृहीतं विष्वग् विष्वग् उत्कृष्टानि यानि द्रव्याणि कक्षापुटमिव पतद्ग्रहे विरेचयति, एतानि मे भोक्तव्यानि इत्यागतः पश्चात् माण्डलिकरात्निकेन समरसं कृत्वा मण्डल्यां विधिना समुद्दिष्टं, एवंविधे यदुद्धरति तत् पारिष्ठापनिकाकारमावलिकानां 30 विधिभुक्तमितिकृत्वा कल्पते, चतुर्थो भङ्ग आवलिकानां न कल्पते भोक्तुं, त एव पूर्वभणिता दोषाः, एवमेतत् भावप्रत्याख्यानं भणितम्, Page #287 -------------------------------------------------------------------------- ________________ 276 आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) न हि प्रत्याख्यानं प्रायो गुरुशिष्यावन्तरेण भवति, अन्ये तु-पच्चक्खाणेण कयत्ति पठन्ति, तत् पुनरयुक्तं, प्रत्याख्यातुर्नियुक्तिकारेण साक्षादुपन्यस्तत्वात् सूचाऽनुपपत्तेः, प्रत्याख्यापयितुरपि तदनन्तरङ्गत्वादिति, अत्र च ज्ञात्तर्यज्ञातरि च चतुर्भेदा भवन्ति, तत्र चतुर्भङ्गे गोदृष्टान्त इति गाथाक्षरार्थः ॥ 1615 ॥ भावार्थं तु स्वयमेवाह - __ मूलगुणउत्तरगुणे सव्वे देसे य तहय सुद्धीए । पच्चक्खाणविहिन्नू पच्चक्खाया गुरू होइ ॥ 1616 ॥ व्याख्या-मूलगुणेषूत्तरगुणेषु च सव्वे देसे य त्ति सर्वमूलगुणेषु देशमूलगुणेषु च एवं सर्वोत्तरगुणेषु देशोत्तरगुणेषु च, तथा च शुद्धौ-षड्विधायां श्रद्धानादिलक्षणायां प्रत्याख्यानविधिज्ञः, अस्मिन् विषये प्रत्याख्यानविधिमाश्रित्येत्यर्थः, प्रत्याख्यातीति प्रत्याख्याता गुरु:-आचार्यो भवतीति 10 पथार्थ: I161द्दा कीकम्माइविहिन्न उवओगपरो अ असढभावो a। संविग्गथिरपइन्नो पच्चक्खाविंतओ भणिओ ॥ 1617 ॥ व्याख्या-कृतिकर्मादिविधिज्ञः-वन्दनाकारादिप्रकारज्ञ इत्यर्थः, उपयोगपरश्च प्रत्याख्यान एव शब्दथी प्रत्याख्यान करनारा एवा शिष्यनो पण उल्लेख थयेलो जाणवो. (एटले के शिष्यनुं पण 15 ग्रहण करी लेवुं.) कारण के प्रत्याख्यान गुरु-शिष्य विना थतुं नथी. केटलाक आचार्य अहीं आ गाथा 'पूर्वेअण कया' शब्दनी बदले 'पूर्ववाळ या' शब्द कहे छे, (एटले के गा. 1558मां आपेला पवनवा शब्दथी प्रत्याख्यातानो उल्लेख समजी लेवो एम कहे छे.) परंतुं ते योग्य नथी कारण के गा. 1558मां निर्युक्तिकारे पोते प्रत्याख्यातानो साक्षात् उल्लेख कर्यो होवाथी "पच्चख्खाणवडे सूचा करायेली जाणवी' ए प्रमाणे सूचा घटे ज नहीं. ए ज प्रमाणे 'pUrva@ALA या' शब्दथी 20 प्रत्याख्यान करनारनी सूचा पण संभवती नथी कारण के ते प्रत्याख्याननी अंतरंग नथी. अहीं जाणनार अने अजाणने विशे चतुर्भगी थाय छे. आ चार भांगामां गायनुं दष्टान्त जाणवुं. आ गाथानो अक्षरार्थ कह्यो II161पो भावार्थ ग्रंथकारश्री पोते ज कहे छे ? गाथार्थ : टीकार्य प्रमाणे जाणवो. टीकार्थ मूलगुण अने उत्तरगुणोने विशे, अर्थात् सर्वथी मूलगुण अने देशथी मूलगुणने विशे 25 तथा ए ज प्रमाणे सर्वथी उत्तरगुण अने देशथी उत्तरगुणने विशे तथा श्रद्धा विगेरे छ प्रकारनी शुद्धिने विशे प्रत्याख्याननी विधिने जाणनारा गुरु होय छे. जे निवारे = अटकावे छे ते प्रत्याख्याता एटले के गुरु. (भावार्थ ए ज छे के गुरु सर्वथी-देशथी मूलगुण अने उत्तरगुणसंबंधी प्रत्याख्यान केवी रीते करवुं कराववुं, तेनी विधिना अने ते प्रत्याख्यान केवी रीते शुद्ध बनशे? तेनी विधिना जाणकार होवा जोईए.) I1616ल्ल्. 30 गाथार्थ : टीकार्य प्रमाणे जाणवो. टीकार्थ शिष्य पोते वंदन, प्रत्याख्यानना आगारो विगेरे विधिना प्रकारोने जाणनारो होवो Page #288 -------------------------------------------------------------------------- ________________ प्रत्याख्यान आपनारलेनारनी चतुर्थंगी (नि. 1918) * 277 चोपयोगप्रधानश्च अशठभावश्च - शुद्धचित्तश्च संविग्नो- मोक्षार्थी स्थिरप्रतिज्ञ :- न भाषितमन्यथा ^ करोति, प्रत्याख्यापयतीति प्रत्याख्यापयिता- शिष्यः एवंभूतो भणितः तीर्थकरगणधरैरिति गाथार्थः । / 6617 / / इत्थं पुण चउभंगा जाणगइअरंमि गोणिनाएणं । सुद्धासुद्धा पढमं मा उ सेसेसु अ विभासा ॥ 1698 ॥ व्याख्या - एत्थ पुण पच्चक्खायंतस्स पच्चक्खावेंतस्स य चउभंगो-जाणतो जाणगस्स पच्चक्खाति शुद्धं पच्चक्खाणं, जम्हा दोवि जाणंति किमपि पच्चक्खाणं णमोक्कार हितं पोरुसिमादियं वा, जाणगो अयाणगस्स जाणावेउं पच्चक्खाति, जहा णमोक्कारसहितादीणं अमुगं ते पच्चक्खातंति सुद्धं अन्ना ण सुद्धं, अयाणगो जाणगस्स पच्चक्खाति ण सुद्धं, पभुसंदिट्ठादिसु विमासा, अयाळनो अयाळास्त्र पथ्वस्वाति, अनुक्रमेव, त्यं विद्वंतो गावीतो, नति गावीळ 10 पमाणं सामिओवि जाणति, गोवालोव जाणति, दोपहंपि जाणगाणं भूतीमोल्लं सुहं सामीओ देति जोइए. प्रत्याख्यानने विशे उपयोगनी प्रधानतावाळो होवो जोइए. शुद्धचित्तवाळो, मोक्षार्थी अने स्थिरप्रतिज्ञावाळो एटले बोल्या पछी फरनारो न होवो जोइए. जे अटकनार छे ते प्रत्याख्यापयिता शिष्य छे. टूंकमां पच्च. करनार शिष्य आवा बधा गुणोवाळो तीर्थंकर--गणधरोए कह्यो छे. / / 1617 5 15 गाथार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थ : अहीं प्रत्याख्यान आपनार अने लेनार वच्चे चार भांगा थाय छे - (1) प्रत्याख्याननी विधिने जाणनार गुरु विधिना जाणकार एवा शिष्यने प्रत्याख्यान करावे ते शुद्ध प्रत्याख्यान जाणवुं. कारण के नमस्कारसहित, के पोरिसी विगेरे जे कोइ प्रत्याख्यान होय ते बंने जाणे छे. (2) जाणकार अजाणका2ने जणावीने एटले के नमस्कारसहित विगेरेमांथी अमुक प्रत्याख्यान हुं तने आपुं छुं ए 20 प्रमाणे जणावीने जो प्रत्याख्यान आपे तो शुद्ध जाणवुं बाकी अशुद्ध जाणवुं. (3) अजाणकार जाणकारने प्रत्याख्यान आपे ते शुद्ध बनतुं नथी. परंतु जो प्रभुथी = गुरुथी संदिष्ट विगेरेमां विकल्पो जाणवा, अर्थात् गुरुए कोइने कह्युं होय के तुं पच्चक्खाण आपजे तो एवा अजाण पासे पण पच्चक्खाण le to zuddha. (4) अजाणकार अजाणकारने पच्चक्खाण आपे तो अशुद्ध ज जाणवुं. अहीं गायनुं दृष्टान्त 25 जाणवुं. जो गायोनी संख्या तेनो स्वामी पण जाणतो होय अने गोवाळियो पण जाणतो होय तो बंने जाणकार होवाथी गायोना देखरेख माटेनी किंमत सुखेथी स्वामी आपे छे अने गोवाळियो सुखेथी 45. अत्र पुनः प्रत्याख्यातुः प्रत्याख्यापयितुश्च चतुर्भङ्गी-ज्ञो ज्ञस्य सकाशात् प्रत्याख्याति शुद्धं प्रत्याख्यानं, यस्माद्वावपि जानीतः किमपि प्रत्याख्यानं नमस्कारसहितं पौरुष्यादिकं वा, ज्ञोऽज्ञं ज्ञापयित्वा प्रत्याख्यापयति, यथा नमस्कारसहितादिष्वमुकं त्वया प्रत्याख्यातमिति शुद्धमन्यथा न शुद्धं, अज्ञो ज्ञस्य पार्श्वे प्रत्याख्याति 30 न शुद्धं, प्रभुसंदिष्टादिषु विभाषा, अज्ञोऽज्ञस्य प्रत्याख्याति, अशुद्धमेव, अत्र दृष्टान्तो गावः, यदि गवां प्रमाणं स्वाम्यपि जानाति गोपालोऽपि जानाति, द्वयोरपि जानानयोर्भूतिमूल्यं सुखं स्वामी ददाति Page #289 -------------------------------------------------------------------------- ________________ 278 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) इतरो गेहति, एवं लोइयो चउभंगो, एवं जाणगो जाणगेण पच्चक्खावेति सुद्धं, जागो अजाणगेण केणै कारणेण पच्चक्खावेन्तो सुद्धो णिक्कारणे ण सुज्झति, अयाणगो जाणण पच्चक्खावेति सुद्धो, अयाणओ अयाणगेण पच्चक्खावेति ण सुद्धोत्ति गाथार्थः ॥ 1618 ॥ मूलद्वारगाथायामुक्तः प्रत्याख्याता, साम्प्रतं प्रत्याख्यातव्यमुक्तमप्यध्ययने द्वाराशून्यार्थमाहदव्वे भावे य दुहा पच्चक्खाइव्वयं हवै दुविहं । दव्वंमि अ असणाई अन्नाणाई य भावंमि ॥ 1619 ॥ व्याख्या - द्रव्यतो भावतश्च द्विधा प्रत्याख्यातव्यं तु विज्ञेयं, द्रव्यप्रत्याख्यातव्यं अशनादि, अज्ञानादि तु भावे-भावप्रत्याख्यातव्यमिति गाथार्थ: ॥ 1619 ॥ मूलद्वारगाथायां गतं तृतीय द्वारं, इदाणिं परिसा, सा य पुव्वं वण्णिता सामाइयणिजुत्तीए सेलघणकुडगादी, इत्थ पुण सविसेसं 10 मळति--परिक्षा वैविधा, ट्टिता अनुवट्ठिता य, vakRitAr हेतव्य, अनुट्ठितां ळ वहेतां, 5 ग्रहण करे छे. (आशय ए छे के जो स्वामी गायोनी संख्या जाणतो न होय तो गोवाळियो स्वामीने ठगीने वधारे पैसा लै जाय जेथी स्वामीने नुकसान थाय. ए ज प्रमाणे जो गोवाळियो संख्या जाणतो न होय तो स्वामी गोवाळियाने ठगे जेथी गोवाळियाने नुकसान जाय. आ प्रमाणे लौकिक चार भांगा समजी लेवा.) आ प्रमाणे जाणकार एवो शिष्य जाणकार एवा गुरु पासे पच्चक्खाण 15 le to zuddha. जाणकार एवो शिष्य कोइक कारणे अजाण पासे पच्चक्खाण le to zuddha. bAkI niSkAraNa le to तेनुं पच्चक्खाण शुद्ध थतुं नथी. अजाणकार एवो शिष्य जाणकार एवा गुरु पासे पच्चक्खाण करावे तो शुद्ध. (अहीं गुरु एने जणावे एम समजी लेवुं.) अजाणकार एवो शिष्य अजाणकार एवा गुरु पासे पच्चक्खाण करावे तो अशुद्ध. (पूर्वे गुरुने आश्रयीने चतुर्भूगी जणावी. अहीं शिष्यने आश्रीयने चतुर्भूगी जणावी.) 1618 / अवतरणिका : मूलद्वारागाथा (गा. 1558) मां कहेल 'प्रत्याख्याता' कह्यो. हवे प्रत्याख्यान जेनुं करवानुं छे ते अशन विगेरे विषयो जो के पूर्वे कही दीधा होवा छतां अहीं अध्ययनमां द्वार शून्य न रहे ते माटे जणावे छे 20 गाथार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थ : द्रव्यथी अने भावथी ema be प्रकारे प्रत्याख्यातव्य जाणवुं. तेमां द्रव्यथी प्रत्याख्यातव्य 25 अशन विगेरे अने भावथी प्रत्याख्यातव्य अज्ञान विगेरे जाणवा. 1619 / आ प्रमाणे मूलद्वारगाथानुं त्रीजुं द्वार पूर्ण थयुं. हवे पर्षदा कहेवानी छे. ते मगशैलपथ्थर, मेघ, घट विगेरे दृष्टान्तो पूर्वे (भा. 1, पृ. 295मां) सामायिकनिर्युक्तिमां कही ज गया छे. अहीं वळी सविशेष कहेवाय che - be प्रकारे पर्षदा छे - उपस्थित अने अनुपस्थित. तेमां जे उपस्थित होय (= शास्रना - 46. इतरो गृह्णाति, एवं लौकिकी चतुर्भङ्गी, एवं ज्ञो ज्ञं प्रत्याख्यापयति शुद्धं, ज्ञोऽज्ञेन केनचित्कारणेन 30 प्रत्याख्यापयन् शुद्धः निष्कारणे न शुद्ध्यति, अज्ञो ज्ञेन प्रत्याख्यापयति शुद्धः अज्ञोऽज्ञेन प्रत्याख्यापयति न शुद्धः । इदानीं पर्षत्, सा च पूर्वं वर्णिता सामायिकनिर्युक्तौ शैलधनकुटादिका, अत्र पुनः सविशेषं भण्यते-पर्षद् द्विविधा-उपस्थिता अनुपस्थिता च, उपस्थितायै कथयितव्यं अनुपस्थितायै न कथयितव्यं, v Page #290 -------------------------------------------------------------------------- ________________ anuyogayogya पर्षदा 279 जा सा उवट्ठिता सा दुविधा-सम्मोवट्ठिता मिच्छोवट्ठिता य, मिच्छोवट्ठिता जहा अज्जगोविंदा * तारिसाण ण वदृति कहेतुं, सम्मोवट्ठिता दुविधा-भाविता अभाविता य, अभाविताए ण वट्टति कहेतुं, भाविता दुविधा-विणीता अविणीता य, अविणीताए ण वट्टति, विणीताए कहेतव्वं, विणीता दुविधा-वक्खित्ता अवक्खित्ता य, वक्खित्ता जा सुणेति कम्मं च किंचि करेति सिव्वति वा अण्णं वा वावारं करेति, अवक्खित्ता ण किंचि अण्णं करेति केवलं सुणति, अवक्खित्ताए 5 कहेयव्वं, अवक्खित्ता दुविधा-उवउत्ता अणुवउत्ता य, अणुवउत्ता जा सुणेति अण्णमण्णाणि य अर्थो भणवानी इच्छाथी जे आव्या होय.) तेने कथन करवुं, पण अनुपस्थितिने न करवुं. जे उपस्थित छे ते पण बे प्रकारे छे - सम्य रीते उपस्थित अने खोटी रीते उपस्थित होय. तेमां खोटी रीते उपस्थित होय जेम के आर्य गोविंद. to teone शास्त्रना अर्थोनुं कथन करवुं कल्पतुं नथी. (गोविंदनुं दष्टान्त आ प्रमाणे के - अमुक नगरमां गोविंद नामे बौद्धभिक्षु पोतानी 10 जातने सर्वोत्कृष्ट वादी मानतो हतो. मोटा-मोटा विद्वानोने तेणे हराव्या हता. एवामां ते नगरमां बहुश्रुतधर एवा आचार्य पधार्या. तेमना अजबकोटीना ज्ञानथी आखा नगरमां चारे-बाजु यश फेलायो. गोविंदपंडित आ सहन न करी शक्यो. तेथी वाद करवा आचार्य पासे गयो. परंतु आचार्य क्षणवारमां तेने हराव्यो. परिणामे गोविंदने द्वेष उत्पन्न थयो. तेथी तेणे विचार्युं के जयां सुधी जैनसिद्धान्तोनो अभ्यास नहीं करुं त्यां सुधी आ आचार्यने जीतवा शक्य नथी. एम विचारी ते दूर 15 देशमां विचरता बीजा आचार्य पासे जैनसिद्धान्तोनो अभ्यास करवा दीक्षा लै भणवा लाग्यो. वधु विस्तार उपदेशपद-258मांथी जाणी लेवो. जेम अहीं गोविंद भणवा उपस्थित थयो पण आचार्यने हराववा माटे जैन सिद्धान्तो भणवा मांगतो हतो तेथी खोटी रीते उपस्थित थयो.) " सम्य रीते उपस्थित पर्षदा बे प्रकारे छे - भावित अने अभावित. तेमां जे अभावित होय तेने अर्थो कहेवा कल्पता नथी. भावित बे प्रकारे - विनीत अने अविनीत. अविनीतने न कहेवुं. 20 जे विनीतपर्षदा छे तेने अर्थो कहेवा. विनीत बे प्रकारे - व्याक्षित अने अव्याक्षिप्त. तेमां व्याक्षिप्त एटले जे अर्थो सांभळे अने साथे बीजा काम पण करे अथवा सीववानुं के अन्य कोई व्यापार करे. अव्यालित एटले कोई पण अन्य काम करे नहीं, मात्र सांभळे. तेमां अव्याक्षिप्त पर्षदाने अर्थो कहेवा. अव्याक्षित बे प्रकारे - उपयुक्त अने अनुपयुक्त. अनुपयुक्त एटले जे सांभळे बीजुं अने 47. या सोपस्थिता सा द्विविधा-सम्यगुपस्थिता मिथ्योपस्थिता च, मिथ्योपस्थिता यथा आर्यगोविन्दाः, 25 तादृश्यै न युज्यते कथयितुं, सम्यगुपस्थिता द्विविधा-भाविता अभाविता च, अभावितायै न युज्यते कथयितुं, भाविता द्विविधा-विनीता अविनीता च, अविनीतायै न युज्यते कथयितुं, विनीतायै कथयितव्यं, विनीता द्विविधा-व्याक्षिप्ता अव्याक्षिप्ता च, व्याक्षिप्ता या शृणोति कर्म च किञ्चित् करोति सीव्यति वा अन्यं वा व्यापारं करोति, अव्याक्षिप्ता न किञ्चिदन्यत् करोति केवलं शृणोति, अव्याक्षिप्तायै कथयितव्यं, अव्याक्षिप्ता द्विविधा-उपयुक्ता अनुपयुक्ता च, अनुपयुक्ता या शृणोति अन्यदन्यानि च 30 Page #291 -------------------------------------------------------------------------- ________________ 280 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) "चिंतेति, उवउत्ता जा तच्चित्ता तम्मणा, उवउत्ताए कहेतव्वं । तथा चाह - सौं उवट्ठियाए विणीयवक्खित्ततदुवउत्ताए । एवंविहपरिसाए पच्चक्खाणं कहेयव्वं ॥ 1620 ॥ द्वारम् . व्याख्या-गतार्था ॥ 1620 ॥ एवमेसा उवट्ठिता सम्मोवट्ठिता भाविता विणीयाऽवक्खित्ता 5 उवयुत्ता य, पढमपरिसा जोग्गा कहणाए, सेसा उ तेवट्ठि परिसाओ अजोग्गाओ, अज्जोगाण इमा पढमा-उवट्ठिता सम्मोवट्ठिता भाविता विणीया अवक्खित्ता अणुवउत्ता, एसा पढमा अजोग्गा, एवं तेवर्द्धिपि भाणितव्वा,-'उवठियसम्मोवट्ठियभावितविणणीए य होइ वक्खित्ता । उवउत्तिगा य विचारे बीजुं, उपयुक्त एटले जे तच्चित्त, तन्मन थैने सांभळे. उपयुक्तने अर्थो कहेवा. आ ज वातने कहे छे ? 10 गाथार्थ : टीकार्य प्रमाणे जाणवो. टीकार्य : जे सांभळवा माटे उपस्थित होय, विनीत होय, - याक्षिप्त होय अने तदुपयुक्त होय तेवी पर्षदामां पच्चख्खाणनुं वर्णन करवुं जोइए. ॥1620नी आ प्रमाणे जे उपस्थित छे, सम्यगू रीते उपस्थित छे, भावित छे, विनीत छे, अव्याक्षित अने उपयुक्त छे तेवी प्रथम पर्षदा 1 कथन माटे योग्य जाणवी. शेष त्रेसठ पर्षदाओ अयोग्य - 1 2 3 4 5 * | जाणवी. अयोग्यपर्षदामां प्रथम पर्षदा आ प्रमाणे छे 6 15 | 1 4 4 4 4 / - उपस्थित, सम्यगुपस्थित, भावित, विनीत, | अव्याक्षित, अनुपयुक्त. आ अयोग्य प्रथम पर्षदा जाणवी. आ ज प्रमाणे त्रेसठ पर्षदाओ पण कही देवी. (ते आ प्रमाणे जाणवी - 1 थी 6 ADI पंक्ति बताव्या प्रमाणे स्थापवी. तेमां एक नंबरनी पंक्तिमां 32 वार 4 अने 32 वार * मूकवा. बे नंबरनी पंक्तिमां 16 वार 4, 16 वार क, 16 वार अने _ 16 वार x मूकवा. त्रीजा नंबरनी पंक्तिमां 8 वार 4, 8 वार 8 एम वाराफरती 64 सुधी मूकवा. चोथा नंबरनी पंक्तिमां 4 वार - 4 वार वखत 4 * एम 64 सुधी. पांचमा नंबरमां 2 वार 4 2 वार 4, 2 वार 4 2 वार 8 एम 64 सुधी अने 25 6 नंबरनी पंक्तिमां /x/xema एक-एक वार 64 सुधी मूकता 64 भांगा तैयार थाय छे.) कह्युं छे - उपस्थित, सम्यगुपस्थित, भावित, विनीत, अव्याक्षित अने उपयुक्त आ योग्य पर्षदा छे, 48. चिन्तयति, उपयुक्ता या च तच्चित्ता तन्मना, उपयुक्तायै कथयितव्यं । एवमेषा उपस्थिता सम्यगुपस्थिता भाविता विनीताऽव्याक्षिप्ता उपयुक्ता च प्रथमा पर्षद् योग्या कथनायै, शेषा अयोग्याः त्रिषष्टिः पर्षदः, अयोग्यानामियं प्रथमा-उपस्थिता सम्यगुपस्थिता भाविता विनीता अव्याक्षिप्ता अनुपयुक्ता, एषा प्रथमा . 30 अयोग्या, एवं त्रिषष्टिरपि भणितव्याः, उपस्थिता सम्यगपस्थिता भाविता विनीता च भवत्यव्याक्षिप्ता उपयुक्ता ca nome awwu z Page #292 -------------------------------------------------------------------------- ________________ kathanavidhi (ni. 1921) 281 जोग्गा सेस अजोगातो तेवट्ठि ॥ 1 ॥ ' एतं पच्चक्खाणं पढमपरिसाए कहेज्जति, तव्वतिरित्ताए ण कहेतव्वं, ण केवलं पच्चकखाणं सव्वमवि आवस्सयं सव्वमवि सुयणाणंति ॥ 1620 ॥ मूलद्वारगाथायां परिषदिति गतमधुना कथनविधिरुच्यते, तत्रायं वृद्धवाद:-काए विधीए कहितव्वं?, पढम मूलगुणा कहिज्जति पाणातिपातवेरमणाति, ततो साधुधम्मे कथिते पच्छा असत्तिट्ठस्स सावगधम्मो, इहरा कहिज्जति सत्तिट्ठोवि सावयधम्मं पढमं सोतुं तत्थेव धित्ती करेइ, उत्तरगुणेसुवि 5 छम्मासियं आदि काउं जं जस्स जोग्गं पच्चक्खाणं तं तस्स असढेण कहेतव्वं । अथवाऽयं कथनविधिः - आणागिज्झो अत्थो आणाए चेव सो कहेयव्वो । दिटुंतिउ दिटुंता कहणविहि विराहणा इअरा ॥ 1621 ॥ द्वारम् व्याख्या-आज्ञा-आगमस्तद्ग्राह्यः-तद्विनिश्चयोऽर्थः, अनागतातिक्रान्तप्रत्याख्यानादिः 10 आज्ञयैव-आगमेनैवासौ कथयितव्यो, न दृष्टान्तेन, तथा दान्तिकः-दृष्टान्तपरिच्छेद्यः प्राणातिपाताद्यनिवृत्तानामेते दोषा भवन्तीत्येवमादिर्दृष्टान्तात्-दृष्टान्तेन कथयितव्यः, क्थ्नेऽय्ण्विधिःशेष त्रेसठ पर्षदा अयोग्य जाणवी. वा' आ पच्चखाण प्रथमपर्षदाने गुरु कहे छे. तेना सिवायनी पर्षदाने न कहेवुं. मात्र पच्चखाण ज नहीं परंतु बधुं ज आवश्यकश्रुत, बधुं ज श्रुतज्ञान प्रथम पाने पुं. (3वी शत ? ते भाग 4 छ.) भूस्वार्॥थामा 27 पर्षावार पूरा थयु. 15 I/1620मा हवे कथनविधि कहेवाय छे. तेमां वृद्धसंप्रदाय आ प्रमाणे छे- कई विधिथी पच्चख्खाण कहेवुं जोइए? - प्रथम साधुधर्मना प्राणातिपातविरमण विगेरे पांच महाव्रतोरूप मूलगुणो कहेवा. त्यार पछी एटले के साधुधर्म कह्या बाद जो सांभळनार साधुधर्म माटे अशक्त होय तो तेने श्रावकधर्म कहेवो. जो विधिथी विपरीत कथन करो एटले के प्रथम साधुधर्म बताव्या पहेला सीधो श्रावकधर्म कहो तो शक्ति होवा छतां पण ते श्रोता श्रावकधर्मने सांभळीने तेमां ज वृतिने करशे. (अर्थात् ए ज धर्म 20 स्वीकारी ले.) ए ज प्रमाणे उत्तरगुणोमां पण प्रथम छमासी तप कहेवो ए रीते शरूआत करी छेल्ले जेने जे योग्य पच्चख्खाण होय तेने ते पच्चख्खाण सरळभावे कहेवुं. अथवा कथनविधि आ प्रमाणे जाणवी ; गाथार्थ : टार्थ प्रमाआनो. टीकार्य : आज्ञा एटले आगम. तथ्राह्य एटले आगमथी निश्चय करवा योग्य एवो 25 अनागतप्रत्याख्यान, अतिक्रान्तप्रत्याख्यान विगेरे अर्थो. आवा आज्ञाग्राह्य अर्थो आज्ञावडे = आगमानुसारे ज कथन करवा योग्य छे, पण दष्टान्तथी नहीं. तथा दाष्टब्लिक एटले के दष्टान्तद्वारा 49. योग्या शेषा अयोग्यास्त्रिषष्टिः ॥ 1 ॥ एतत् प्रत्याख्यानं प्रथमायै पर्षदेः कथ्यते, तद्व्यतिरिक्तायै न कथयितव्यं, न केवलं प्रत्याख्यानं सर्वमप्यावश्यकं सर्वमपि श्रुतज्ञानमिति । केन विधिना कथयितव्यं ?, प्रथमं मूलगुणाः कथ्यते प्राणातिपातविरमणादयः, ततः साधुधर्मे कथिते पश्चात् अशक्तिस्थाय श्रावकधर्मः, 30 इतरथा कथ्यमाने शक्तिस्थोऽपि श्रावकधर्मं प्रथमं श्रुत्वा तत्रैव धृत्तिं करोति, उत्तरेति उत्तरगुणेष्वपि षाण्मासिकमादौ कृत्वा यद्यस्य योग्यं प्रत्याख्यानं तत्तस्मै अशठेन कथयितव्यं, Page #293 -------------------------------------------------------------------------- ________________ 282 ज आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) एषः कथनप्रकारः प्रत्याख्याने, यद्वा सामान्येनैवाज्ञाग्राह्योऽर्थः-सौधर्मादिः आज्ञयैवासौ कथयितव्यो न दृष्टान्तेन, तत्र तस्य वस्तुतोऽसम्भवात्, तथा दार्टान्तिकः-उत्पादादिमानात्मा वस्तुत्वाद् घटवदित्येवमादिर्दृष्टान्तात् कथयितव्यः, एषः कथनविधिः, विराधना इतरथा-विपर्ययोऽन्यथा कथनविधेः अप्रतिपत्तिहेतुत्वाद् अधिकतरसम्मोहादिति गाथार्थः ॥ 1621 ॥ 5 मूलद्वारगाथोपन्यस्त उक्तः कथनविधिः, साम्प्रतं फलमाह - पच्चक्खाणस्स फलं इहपरलोए अ होइ दुविहं तु । इहलोइ धम्मिलाई दामनगमाई परलोए ॥ 1622 ॥ व्याख्या-प्रत्याख्यानस्य-उक्तलक्षणस्य फलं-कार्य इहलोके परलोके च भवति द्विविधंद्विप्रकारं, तुशब्दः स्वगतानेकभेदप्रदर्शनार्थः, तथा चाह-इहलोके धम्मिलादय उदाहरणं दामन्नकादयः 10 परलोके इति गाथाऽक्षरार्थः ॥ 1622 ॥ कथानकं तु धम्मिलोदाहरणं धुम्मिल्लहिंडितो णायव्वं, जाणवा योग्य पदार्थो जेम के, प्राणातिपात विगेरेथी अनिवृत्तोने आवा दोषो थाय che vigere पदार्थो दृष्टान्तथी ज जणाववा जोइए. आ प्रमाणे प्रत्याख्यानने विशे कथननी विधि = कथनप्रकार जाणवो. अथवा सामान्यथी ज (एटले के मात्र प्रत्याख्यान विगेरे पदार्थो ज नहीं परंतु सामान्यथी जगतना बधा ज पदार्थोमां) जे आज्ञा ग्राह्य एवा saudharma devaloka vigere artho che te आज्ञावडे ज 15 कहेवा पण, दष्टान्तवडे नहीं, कारण के ते देवलोकसंबंधी दष्टान्तोनो खरेखर असंभव छे. (अर्थात् त्यांनी सुख-साह्यबी विगेरेनुं निरूपण करी शकाय एवा दष्टान्तो अहीं संभवता नथी.) तथा दान्तिक एटले "आत्मा वस्तु होवाथी उत्पाद विगेरे पर्यायोवाळो छे जेम के, घट" आवा बधा पदार्थो दष्टान्तोथी कहेवा जोइए. आ कथनविधि जाणवी. विपरीत कथन करो तो विराधना थाय छे, कारण के विपरीत कथनविधि ए पदार्थने स्वीकारवानुं कारण बनतुं न होवाथी ते पदार्थ विशे 20 श्रोताने वधारे संमोह उत्पन्न थाय che. 1621il अवतरणिका : मूलद्वारगाथामां कहेल कथनविधि कही. हवे प्रत्याख्याननुं फळ कहे छे ? गाथार्थ : टीकार्य प्रमाणे जाणवो. टीकार्थ : प्रत्याख्याननुं फळ आलोकसंबंधी अने परलोकसंबंधी ema be प्रकारे थाय छे. तु शब्द स्वगत अनेक भेदोने जणावनार छे. (अर्थात् आलोकमां पण अनेक प्रकारे अने परलोकमां पण 25 अनेक प्रकारना फळो प्राप्त थाय छे.) I/162री ते ज कहे छे - आलोकमां धम्मिल विगेरे अने परलोकमां दामन्नक विगेरे दष्टान्तो जाणवा. धमिलनुं उदाहरण धम्मिलहिडिमांथी जाणी लेवुं. # धर्मिलकुमारनुं दष्टान्त & [कुशार्तनगरमां सुरेन्द्रदत्तनामना श्रेष्ठिने सुभद्रानामे स्त्री हती. तेमने धमिलनामे पुत्रनो जन्म थयो. बाळकने युवावस्थामां आवता यशोमतिनामनी कन्या साथे परणाव्यो. धमिल धर्ममां 30 रूचिवाळो होवाथी पोतानी पत्नी तरफ पण वैराग्य वासित थाय छे. तेथी चिंतातुर थयेली माताए तेणे संसारकुशळ थवा mATe jugArIone सोंप्यो. तेमांथी अनुक्रमे वेश्यागामी थयो. धम्मिलना कहेवा 50. धम्मिल्लहिण्डितो ज्ञातव्यं, Page #294 -------------------------------------------------------------------------- ________________ दामज्ञकनी कथा * 283 आदिसद्दातो आमोसधिमादीया घेप्पंति । दामण्णगोदाहरणं तु-रायपुरे णगरे एगो कुलपुत्तो जातीतो, तस्स जिणदासो मित्तो, तेण सो साधुसगासं णीतो, तेण मच्छयमंसपच्चक्खाणं गहितं, दुभिक्खे मच्छाहारो लोगो जातो, इतरोवि सालेहिं महिलाए य खिंसिज्जमाणो गतो, उदिण्णो दहं मच्छे दठ्ठे पुणरावत्ती जाता, एवं तिण्णि दिवसे तिण्णि वारं गहिता मुक्का य, अणसणं का रायगिहे णगरे मणियारसेट्ठिपुत्तो दामण्णगो णाम जातो, अट्ठवरिसस्स कुलं मारीए उच्छिण्णं, 5 प्रमाणे मातापिता धन मोकल्या करे छे. छेवटे पुत्रवियोगमां माता-पिता मृत्यु पाम्या. पतिना कहेवा प्रमाणे धन मोकलता यशोमति पण निर्धन बनी जवाथी पियर चाली गइ. धनप्राप्ति बंध थवाने कारणे वेश्यानी माताए धम्मिलनी दुर्दशा करीने घरमांथी काढी मूक्यो. ते भमतो भमतो अगडदत्तमुनिने मळ्यो. तेमणे पोताना चरित्रने संभळाववाद्वारा उपदेश आप्यो. ते प्रतिबोध पाम्यो. परंतु संसारसुखनी इच्छा ऊभी होवाना कारणे गुरु पासे तेनो उपाय पूछ्यो. गुरुए परिणाम 10 सुंदर होवाथी उपायरूपे कह्युं के - छ मास सुधी आयंबिलनो चोविहार तप करवो, द्रव्यथी मुनिवेष धारण करवो, दोषरहित गोचरी वापरवी, मुनिपणुं जाळववुं अने नवकारमंत्रना नवलाख जाप साथे हुं आपुं ते मंत्रनो जाप करवो." धम्मिले गुरुना कहेवा प्रमाणे छ मास सुधी तप, जप कर्यां. परिणामे देवनी प्रसन्नताथी तेमज पूर्वभवमां बांधेला कर्मोना क्षयथी राज्य, स्त्री, पुत्रादिकना वैभवरूप अनेक सांसारिक सुखो प्राप्त थया. छेल्ले धर्मरूचिनामना गुरुथी प्रतिबोध पामीने 15 परिवारसहित दीक्षा लै देवलोकमां गयो. आ प्रमाणे धम्मिलकुमारे पच्चक्खाणना प्रभावे आलोकसंबंधी सुख मेळव्युं.] आदिशब्दथी आमर्षोषधि विगेरे लब्धिओ पच्चक्खाणना प्रभावे प्राप्त थाय छे. * परलोकमां दामन्नकनुं उदाहरण रायपुरनगरमां एक सारी जातिनो कुलपुत्र हतो. तेने जिनदास नामे मित्र हतो. एकवार 20 जिनदास कुलपुत्रने साधुपासे लै गयो. त्यां ते कुलपुत्रे माछलीनुं मांस न खावानुं पच्चक्खाण कर्युं. ते नगरमां दुष्काळ थयो. चारे बाजु लोको (अन्य आहार न मळवाथी) माछलीने मारी-मारीने खावा लाग्या. तेमां पत्नीना भाइओ अने पत्निद्वारा ठपको आपता कुलपुत्र पण माछली लेवा गयो. सरोवरमां utarelo te mAchalIone joine तेनुं पोतानुं पच्चक्खाण याद आव्युं. (तेथी माछलीओ पकडी खरी पण छोडी दीधी.) आ रीते सतत त्रण दिवस सुधी त्रण-त्रण वार पकडीने छोडी दीधी. 25 छेवटे अनशन करीने राजगृहनगरमां मणियारश्रेष्ठिने त्यां पुत्ररूपे दामज्ञकनामे जन्म थयो. ज्यारे ते आठवर्षनो थयो त्यारे तेनुं आखुं कुटुंब मारीमां मृत्यु पाम्युं. ते दामज्ञक ते ज नग2मां 51. आदिशब्दात् आमर्शोषध्याद्या गृह्यन्ते, दामन्नकोदाहरणं तु राजपुरे नगरे एकः कुलपुत्रो जात्यः, तस्य जिनदासो मित्रं तेन स साधुसकाशं नीतः तेन मत्स्यमांसप्रत्याख्यानं गृहीतं, दुर्भिक्षे मत्स्याहारो लोको जातः, इतरोऽपि श्यालैर्महिलया च निन्द्यमानो गतः, उत्तीर्णो हूदं मत्स्यान् दृष्ट्वा पुनरावृत्तिर्जाता, एवं त्रीन् 30 दिवसान् त्रीन् वारान् गृहीता मुक्ताश्च, अनशनं कृत्वा राजगृहे नगरे मणिकार श्रेष्ठिपुत्रो दामन्नको नाम जातः, अष्टवर्षस्य मार्या कुलमुत्सन्नं, Page #295 -------------------------------------------------------------------------- ________________ 284 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) तत्थेव सागरपोयसत्थवाहस्स गिहे चिट्ठइ, तत्थ य गिहे भिक्खटुं साधुणो पइट्ठा, साधुणा संघाडइल्लस्स कहितं-एतस्स गिहस्स एस दारगो अधिपती भविस्सति, सुतं सत्थवाहेण, पच्छा सत्थवाहेण पच्छन्नं चंडालाण अप्पितो, तेहिं दूरं णेतुं अंगुलि छेत्तुं भेसितो णिव्विसओ कतो, णासंतो तस्सेव गोसंधिएण गहितो पुत्तोत्ति, जोव्वणत्थो जातो, अण्णता सागरपोतो तत्थ गतो 5 तं दट्ठण उवाएण परियणं पुच्छति-कस्स एस ?, कथितं अणाधोत्ति इहागतो, इमो सोत्ति, भीओ ता लेहं दाउं घरं पावेहित्ति विसज्जितो, गतो, रायगिहस्स बाहिपरिसरे देवउले सुव्वति, सागरपोतधूता विसा णाम कण्णा तीए अच्चणियवावडाए दिट्ठो, पितुमुद्दमुद्दितं लेहं दर्दू वाएति-एतस्स दारगस्स असोइयमक्खितपादस्स विसं दातव्वं, अणुस्सारफुसणं, कण्णगदाणं, पुणोवि मुद्देति, णगरं सागर पोतनामना सार्थवाहना घरमां रहे छे. तेना घरमां भिक्षा माटे साधुओ प्रवेश्या. एक साधुए 10 पोताना संघाट मेवानी साधुने युं - "भा भन्न मा घरनो स्वामी जनशे." सो पात सार्थवाह सांभळी. पाछळथी सार्थवाहे ते बाळकने गुप्त रीते चांडाळोने सोंप्यो. तेओए तेने दूर लई जैने तेनी आंगळी छेदीने डराव्यो अने नगरबहार काढी मूक्यो. भागता तेने सार्थवाहना ज गोवाळियाए पोताना पुत्र तरीके ग्रहण कर्यो. क्रमशः युवान थयो. एकवार ते गोवाळिया पासे गयेल सार्थवाह युवानने जोईने उपायद्वारा परिजनोने पूछे छे 153 - "भा युवान ओनो छ ?" 5204ने । - "अनाथ वो भी मी सावेतो छ." सार्थवाह तेने "A ते ज छे" ए प्रमाणे ओळखी गयो. तेथी डरेला एवा ते सार्थवाहे पुत्रने मारवा माटेनो लेख लखी आपीने "राजगृहमां मारा घरे जजे" एम कहीने राजगृह मोकल्यो. पुत्र पत्र लईने राजगृहनगर तरफ चाल्यो. राजगृहना बहारना परिसर = विभागमां देवकुलमां सूतो. त्यां पूजा करवामां व्यापृत थयेली एवी सागरपोतनी विषानामनी दीकरीए तेने जोयो. पितानी मुद्राथी मुद्रित 20 खेमने न तामे ते पत्र वाथ्यो - "न धोयेला, नी साई 4265वा मा युवानने विष आपवुं. (अर्थात् आवतानी साथे तरत ज विष आपवुं.)" दीकरीए ऽविष" शब्द उपरनो अनुस्वार काढी नाख्यो अने विषा नामनी कन्यानुं दान करवुं ए प्रमाणे "कन्यादान' शब्द उमेरी दई फरी लेख बंध करी दीधो. दामन्नक नगरमां प्रवेश्यो. 52. तत्रैव सागरपोतसार्थवाहस्य गृहे तिष्ठति, तत्र च गृहे भिक्षार्थं साधवः प्रविष्टाः, साधुना संघाटकीयाय 25 कथितं-एतस्य गृहस्यैष दारकोऽधिपतिर्भावी, श्रुतं सार्थवाहेन, पश्चात् सार्थवाहेन प्रच्छन्नं चाण्डालेभ्योऽर्पितः, तैर्दूरं नीत्वाऽङ्गलिं छित्त्वा भापितः निर्विषयः कृतः, नश्यन् तस्यैव गोसंधिकेन (गोष्ठाधिपतिना) गृहीतः पुत्र इति, यौवनस्थो जातः, अन्यदा सागरपोतस्तत्र गतः तं दृष्ट्वोपायेन परिजनं पृच्छति-कस्यैषः ?, कथितमनाथ इति इहागतः, अयं स इति भीतस्ततो लेखं दत्त्वा गृहं प्रापयेति विसृष्टो गतः, राजगृहस्य बहि: परिसरे देवकुले सुप्तः, सागरपोतदुहिता विषानाम्नी कन्या, तयाऽर्चनिकाव्यापृतया दृष्टः, पितृमुद्रामुद्रितं 30 लेखं दृष्ट्वा वाचयति, एतस्मै दारकाय अधौताम्रक्षितपादाय विषं दातव्यं, अनुस्वारस्फेटनं कन्यादानं, पुनरपि मुद्रयति, नगरं Page #296 -------------------------------------------------------------------------- ________________ दामकनी कथा छे. 285 पइविट्ठो, विसाऽणेण विवाहिता, आगतो सागरपोतो, मातिघराच्चणियविसज्जणं, सागरपोतस्स पुत्तमरणं सोतुं सागरपोतो हितयफुट्टणेण मतो, रण्णा दामण्णगो घरसामी कतो, भोगसमिद्धी जाता, अण्णया पुव्वावरण्हे मंगलिएहिं पुरतो से उग्गीयं-'अणुपुंखमावयंतावि अणत्था तस्स बहुगुणा होति । सुहदुक्खकच्छपुडतो जस्स कतंतो वहै पक्खं ॥ 1 ॥ ' सोतुं सतसहस्सं मंगलियाण देति, एवं तिण्णि वारा तिण्णि सतसहस्साणि, रण्णा सुतं, पुच्छितेण सव्वं रण्णो सिटुं, तुडेण 5 स्वजनोए विषादीकरीना लग्न तेनी साथे करी दीधा. थोडा समय बाद सार्थवाह त्यां आव्यो. (आवीने जाण्युं के विषाना लग्न पेला दामन्नक साथे थया छे त्यारे पोते घणो गुस्से थयो. अने पेला चंडाळने बोलावीने ठपको आप्यो के ते शा माटे छोडी दीधो? चंडाळे क्षमा याची अने कह्युं - "शेठ! मने फरी बतावो हवे हुं एने मारीने ज रहीश." सागरपोते कह्युं -) "मातृदेवीनी पूजा माटे आजे हुं तेने मंदिरे मोकलीश, तुं तेने त्यां मारी नाखजे." 10 . (घरे आवीने सागरपोते जमाई-पुत्रीने मातृदेवीनी पूजा करवा मंदिरे जवा कह्युं. जेथी सांजना समये बंने जणा तैयार थईने देवीना मंदिर तरफ चाल्यां. सागर पोतानो दीकरो समुद्रदत्त सामे मळ्यो. तेणे पूछ्युं - "A रात्रि थवाना समये तमे क्यां चाल्यां? दामन्नके देवीपूजानी वात करी. समुद्रदत्ते बंनेने अटकावता कह्युं - "रात पडवा आवी छे. मारी बेनने लै ए जग्याए अत्यारे जवुं उचित नथी. तेथी तमे पाछा फरो. तमारी बदले हुं आ नैवेद्यादि देवीने चढावीने पाछो 15 आवुं छुं." एम कही बंनेने पाछा मोकली समुद्रदत्त पोते देवीना मंदिरे गयो. जेवो त्यां तेणे प्रवेश कर्यो के चांडाळे तेने मारी नांख्यो.) ज पोताना पुत्रनुं मरण थयुं जाणीने सागरपोत हृदयफाटवाना कारणे मृत्यु पाम्यो. राजाए दामन्नकने घरनो स्वामी बनाव्यो. भोगसमृद्धिनी प्राप्ति थई. एकवार परोढिये मंगलपाठकोए दामन्नकनी आगळ गीत गायुं के - "पाछळ आवी पडेला एवा पण अनर्थो तेवाने बहुगुणोवाळा 20 थाय छे, जेनो पक्ष सुख-दुःखनी पंक्तिनो संबंध करनार एवो यमदूत वहन करे छे." (भावार्थ : यमराज सुख-दुःख आपनारो छे. आवो यमराज जेना पक्षमां होय तेनी उपर करेला अनर्थो पण घणो फायदो आपनारा थाय che.) A sAMbhaLIne दामके ते मंगलपाठकोने लाख रूपिया आप्या. आ प्रमाणे त्रणवार ते मंगलपाठकोए दामन्नकनी स्तुति करता त्रण लाख रूपिया दामके तेओने आप्या. राजाए वात सांभळी. आटलुं बधुं द्रव्य आपवाथी आश्चर्य पामेला राजाए दामन्नकने कारण 25 पूछ्युं. त्यारे दामन्नके बाळपणथी लईने अत्यार सुधीनुं संपूर्ण जीवनवृत्तान्त कह्युं. राजा खुश थयो. 53. प्रविष्टः, विषाऽनेन विवाहिता, आगतः सागरपोतः, मातृगृहाचनिकायै विसर्जनं, सागरपोतस्य पुत्रमरणं श्रुत्वा सागरपोतः हृदयस्फोटनेन मृतः, राज्ञा दामन्नको गृहस्वामी कृतः, भोगसमृद्धिर्जाता, अन्यदा च पर्वापराह्नि माङ्गलिकैः पुरतस्तस्योद्गीतं-अनुपुङ्खमापतन्तोऽप्यनस्तस्य बहुगुणा भवन्ति । सुखदुःखकक्षपुटको यस्य कृतान्तो वहति पक्षं ॥ 1 ॥ श्रुत्वा शतसहस्रं माङ्गलिकाय ददाति, एवं त्रीन् वारान् त्रीणि शतसहस्राणि, 30 राज्ञा श्रुतं, पृष्टेन सर्वं शिष्टं राजे, तुष्टेन Page #297 -------------------------------------------------------------------------- ________________ 286 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) रइण्णा सेट्ठी ठावितो, बोधिलाभो, पुणो धम्माणुट्टाणं देवलोगगमणं, एवमादि परलोए । अ सुद्धेण पच्चक्खाणेण देवलोगगमणं पुणो बोधिलाभो सुकुलपच्चायाती सोक्खपरंपरेण सिद्धिगमणं, केसिंचि पुणो तेणेव भवग्गहणेण सिद्धिगमणं भवतीति । अत एव प्रधानफलोपदर्शनेनोपसंहरन्नाहपच्चक्खाणमिणं सेविऊण भावेण जिणवरुद्दिनं । 5 पत्ता अनंतजीवा सासयसुक्खं लहुं मुक्खं ॥ 1623 ॥ व्याख्या- प्रत्याख्यानमिदं - अनन्तरोक्तं आसेव्य भावेन अन्तःकरणेन जिन्व्रोद्दिस्स्त्त्ण्तीर्थरथित, प्रासा अनन्तनीवा:, शाश्वताव्युं शीघ्र मोक्षम् ॥ 623 ॥ A--हवुं पत्तुं मुळनिरूप्न्नायां 'पच्चक्खाणम्मि कते' इत्यादिना दर्शितमेव पुनः किमर्थमिति ?, उच्यते, तत्र वस्तुतः प्रत्याख्यानस्वरूपद्वारेणोक्तं, इह तु लोकनीतित इति न दोष:, यद्वा इत एव द्वारादवतार्य 10 स्वरूपकथन एव प्रवृत्तिहेतुत्वात् तत्रोक्तं इत्यनपराध एवेत्यलं विस्तरेण । उक्तोऽनुगमः साम्प्रतं अने तेने नगरना श्रेष्ठि स्थाने स्थाप्यो. (एकवार ज्ञानी गुरुभगवंतनो सत्संग थतां दामन्नकने पोतानो पूर्वभव जाणवा मळ्यो. पूर्वभवमां करेला पच्चक्खाणना प्रभावने जाणीने तेने धर्ममां रूचि ऊभी थै.) ते बोधि पाम्यो. फरी धर्मनुं आचरण कर्युं. अंते मृत्यु पामी देवलोकमां गयो. आवा बधा प्रकारनुं फळ परलोकमां प्राप्त थाय छे. अथवा शुद्ध पच्चक्खाणना प्रभावे देवलोकमां गमन 15 थाय, फरी बोधिनो लाभ थाय, सुकुळमां पाछा आववुं, आवा प्रकारना सुखोनी परंपराद्वारा मोक्षमां गमन थाय छे. केटलाकोने वळी ते ज भवमां मोक्षगमन थाय छे. अने आथी ज प्रधानफळने देखाडवा साथे उपसंहार करतां कहे छे गाथार्थ : टीकार्थ प्रमाणे जाणवो. टीकार्थ : हमणां ज कहेवायेला आ प्रत्याख्यानने अंतःकरणथी सेवीने अनंताजीवो तीर्थंकरकथित 20 एवा शाश्वतसुखवाळा मोक्षने शीघ्र पाम्या छे. 1623 शंका H फळना निरूपण समये पन्नवद्धाम्मि ते.... (1596) विगेरे गाथाओ द्वारा आ फळ जणाव्युं होवा छतां फरी शा माटे अहीं जणाव्युं ? समाधान : पूर्वे जे मोक्षगमननुं फळ जणाव्युं ते खरेखर तो प्रत्याख्यानना स्वरूपद्वारा ज बताव्युं छे. (अर्थात् त्यां फळ बताववानुं कोइ प्रयोजन नहोतुं परंतु ज्यारे कोइ वस्तुनुं निरूपण 25 करवानुं होय त्यारे ते वस्तुना फळनो पण ते वस्तुना स्वरूपनिरूपणमां समावेश थतो होवाथी प्रत्याख्यानना स्वरूपमां ज तेना फळनुं निरूपण करी दीधुं.) अहीं लोकनीतिथी करेलुं जाणवुं. (अर्थात् लोकनी नीति = नियम छे के अंते ते वस्तुना फळनुं वर्णन करवुं.) अथवा फळनुं वर्णन ए ते वस्तुमां प्रवृत्ति करावनार होवाथी आ द्वारमांथी लैने त्यां फळ वर्णन करेलुं होवाथी कोइ दोष नथी. तेथी वधु विस्तारथी सर्युं. अनुगम कह्यो. 30 14. राज्ञा श्रेष्ठी स्थापित:, वोधिन्नाम:, पुनर्धमांनुष्ठान वेवतोआमां, वमवि परोवे । अथवा शुद्धेन " प्रत्याख्यानेन देवलोकगमनं पुनर्बोधिलाभः सुकुलप्रत्यायातिः सौख्यपरम्परकेण सिद्धिगमनं, केषाञ्चित् पुनस्तेनैव भवग्रहणेन सिद्धिगमनं भवतीति । Page #298 -------------------------------------------------------------------------- ________________ ज्ञाननय श्री 287 10 नयाः, ते च नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतभेदभिन्नाः खल्वौघतः सप्त भवन्ति, स्वरूपं चैतेषामधस्तात् सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह प्रतन्यते, इह पुनः स्थानाशून्यार्थं एते ज्ञानक्रियान्तरभावद्वारेण समासतः प्रोच्यन्ते, ज्ञाननयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदंज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चाह - नायंमि गिण्हियव्वे अगिण्हियव्वंमि चेव अत्थंमि । जइयव्वमेव ई जो उवएसो सो नओ नाम ॥ 1624 ॥ सव्वेसिपि नयाणं बहुविहवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्धं जं चरणगुणट्ठिओ साहू ॥ 1625 ॥ | | कृति पथ्यवरब्रानिनुत्ती समा ॥ श्रीभद्रबाहुस्वामिविरचितं श्रीमदावश्यकसूत्रं सम्पूर्णम् ॥ व्याख्या-ज्ञाते-सम्यकपरिच्छिन्ने ऽगेण्हितव्वे ऽत्ति ग्रहीतव्ये उपादेये 'agiNhitavvaMmi'tti अग्रहीतव्ये अनुपादेये, हेय इत्यर्थः, चशब्दः खलुभयोर्ग्रहीतव्याग्रहीतव्ययोतित्वानुकर्षणार्थ, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः, ज्ञात एव ग्रहीतव्ये अग्रहीतव्ये तथोपेक्षणीये च ज्ञात एव नाज्ञाते ऽअत्थंमि 'त्ति अर्थ ऐहिकामुष्मिके, तत्रैहिको ग्रहीतव्यः, स्रक्चन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयस्तृणादिः 15 हवे नयो कहेवाय छे. अने ते नयो नैगम, संग्रह, व्यवहार, ऋजुसूत्र, शब्द, समभिरूढ अने एवंभूत एम ओघथी सात प्रकारना छे. आ नयोनुं स्वरूप पूर्वे सामायिक अध्ययनमां विस्तारथी बतावी गया होवाथी अहीं तेनो विस्तार करता नथी. छतां अहीं स्थान शून्य न रहे ते माटे आ नयोनो ज्ञान अने क्रियामां समावेश करी ते नयोने संक्षेपथी कहे छे. माटे आ सातनयोनो ज्ञाननय अने क्रियानयमां समावेश करी ते बे नयोना मतो बतावे छे. तेमां प्रथम ज्ञाननयनो मत 20 जणावे छे - ज्ञान ज युक्तियुक्त होवाथी ऐहिक-आमुखिकफलनी प्राप्तिनुं कारण छे. आ ज वात कहे छे ; गाथार्थ : टीकार्य प्रमाणे जाणवो. # ज्ञाननय 8 टीकार्य : जे ग्रहणयोग्य = उपादेय छे अने जे अग्रहणयोग्य = हेय छे ते, "व' शब्द 25 ग्रहणयोग्य अने अग्रहणयोग्य बंनेमां ज्ञातपणाने जणावनारो छे. अथवा उपेक्षणीय अर्थनो समुच्चय करनारो जाणवो. 'व' पछी रहेल 'व' शब्द अवधारण अर्थवाळो जाणवो. अने तेनो संबंध अन्य स्थाने (= ज्ञाते पछी) करवो. तेथी संपूर्ण अर्थ आ प्रमाणे जाणवो - जणायेला एवा ज उपादेय, हेय अने उपेक्षणीय ऐहिक-आमुखिक अर्थमां ऐहिक-आमुखिकलनी प्राप्तिना अर्थी एवा जीवे प्रयत्न करवो ज जोईए, अर्थात् प्रवृत्ति विगेररूप प्रयत्न करवो जोइए. अहीं ऐहिक 30 उपादेय तरीके पुष्प विगेरेनी माळा, चंदन, स्त्री, विगेरे जाणवा. हेय तरीके विष, शस्त्र, कांटो विगेरे जाणवा. अने उपेक्षणीय तरीके तणखला विगेरे जाणवा. Page #299 -------------------------------------------------------------------------- ________________ 288 आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-3) आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनादिरग्रहीतव्यो मिथ्यात्वादिरुपेक्षणीयो विपक्षाभ्युदयादिरिति, तस्मिन्नर्थे यतितव्यमेव इति-ऐहिकामुष्मिकफलप्राप्त्यार्थिना सत्त्वेन यतितव्यमेव, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः । इत्थं चैतदङ्गीकर्त्तव्यं, सम्यग्ज्ञाने वर्तमानस्य फलाविसंवाददर्शनात्, तथा चान्यैरप्युक्तम्-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, 5 फलासंवाददर्शनात् ॥ 1 ॥ " तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि ज्ञान एव यतितव्यं, तथाऽऽगमोऽप्येवमेव व्यवस्थितः, यत उक्तं-"पेंढमं णाणं ततो दया, एवं चिट्ठति सव्वसंजते । अण्णाणी किं काहिति किं वा णाहिति छेयपावयं ? ॥ 1 ॥ " इतश्चैतदेवमङ्गीकर्तव्यं यस्मात् तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागम:-"गीतत्थो य विहारो बिदितो गीतत्थमीसितो भणितो । एत्तो ततियविहारो णाणुण्णातो जिणवरेहिं ॥ 1 ॥ " न यस्मादन्धेनान्धः 10 समाकृष्यमाणः सम्यक्पन्थानं प्रतिपद्यत इत्यभिप्रायः । एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवाम्भोधेस्तटस्थस्य दीक्षाप्रतिपन्नस्य उत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः सञ्जायते यावज्जीवाद्यखिलवस्तु आमुम्बिक उपादेय तरीके सम्यग्दर्शन विगेरे, हेय तरीके मिथ्यात्व विगेरे अने उपेक्षणीय. तरीके पोताना शत्रुनो अभ्यदय विगेरे जाणवा. आम अज्ञात नहीं परंतु ज्ञात एवा ज उपादेय 15 विगेरेमां यत्न करवो जोइए. अने आ वात आ प्रमाणे ज स्वीकारवी, कारण के सम्यज्ञानमां वर्तताने ज फलनी एकांते प्राप्ति थती देखाय छे. तथा बीजाओ पण कह्युं छे - "माणसोने ज्ञान ज फलने आपनार छे, पण क्रिया फलने आपनारी मनाई नथी, कारण के मिथ्याज्ञानथी प्रवृत्त थयेलाने फलनी अप्राप्ति थती देखाय छे. " तथा आमुखिक फळनी प्राप्तिना अर्थी एवाए पण ज्ञानमां ज यत्न करवो जोइए. तथा आगम 20 पण ज्ञानमां ज यत्न करवानुं कहे छे, कारण के कह्युं ज छे - "प्रथम ज्ञान, पछी क्रिया. आ प्रमाणे सर्व साधुओ रहे, कारण के अज्ञानी शुं करी शकवानो छे? अथवा शुं पाप अने शुं पुण्य ए अज्ञानी केवी रीते जाणी शकवानो छे? I1" (दश. वै. - a. 4). "ज्ञान ज महत्वनुं छे -' ए वात ज स्वीकारवा योग्य छे, कारण के तीर्थकर-गणधरोए एकला एवा अगीतार्थोनी विहारक्रियानो पण निषेध करेल छे. ते आगमवचन आ रह्युं - "प्रथम गीतार्थनो विहार, बीजो गीतार्थमिश्रित विहार 25 अनुज्ञात che. A be सिवाय त्रीजो विहार जिनेश्वरोवडे अनुज्ञात नथी. " भावार्थ एटलो ज छे के - एक आंधळो बीजो आंधळाने सम्यगु मार्ग देखाडी शकतो नथी. (माटे ज्ञान प्राप्त करवामां ज यत्न करवा योग्य छे.) आ लायोपथमिकज्ञानने आश्रयीने वात करी. क्षायिकज्ञानने आश्रयीने पण ज्ञान ज विशिष्टफळने साधी आपनारुं जाणवा योग्य छे, कारण के भवसमुद्रना किनारे आवेला, दीक्षाने प्राप्त करी चूकेला, उत्कृष्ट एवा तप अने चारित्रनुं पालन 30 करनारा एवा पण अरिहंतोने त्यां सुधी मोक्षनी प्राप्ति थती नथी, ज्यां सुधी जीव-अजवादि संपूर्ण . 55. प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति किं वा ज्ञास्यति छेकं पापकं वा ॥ 1 ॥ गीतार्थश्च विहारो द्वितीयो गीतार्थनिश्रितो भणितः । इतस्तृतीयविहारो नानुज्ञातो जिनवरैः ॥ 1 ॥ Page #300 -------------------------------------------------------------------------- ________________ दर्शननय छे 289 परिच्छेद्यरूपं केवलज्ञानं नोत्पन्नमिति, तस्मात् ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति "स्थितं 'इति जो उवदेसो सो णओ णाम 'त्ति इति-एवं उक्तेन न्यायेन य उपदेशः ज्ञानप्राधान्यख्यापनपरः स नयो नाम ज्ञाननय इत्यर्थः । अयं च नामादौ षड्विधप्रत्याख्याने ज्ञानरूपमेव प्रत्याख्यानमिच्छति, ज्ञानात्मकत्वादस्य, क्रियारूपं तु तत्कार्यत्वात् तदायतत्त्वान्नेच्छति, गुणभूतं चेच्छतीति गाथार्थः ॥ 1624 ॥ उक्तो ज्ञाननयोऽधुना क्रियानयावसरः, तद्दर्शनं चेदं-क्रियैव प्रधानं ऐहिकामुष्मिक- 5 फलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणमेव स्वपक्षसिद्धये गाथामाह-'णायम्मि गेण्हितव्वे' इत्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैवमर्थ ऐहिकामुष्मिकफलप्राप्त्यर्थिना यतिलव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्दृश्यते, तथा चान्यैरप्युक्तं-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥ 1 ॥ " तथाऽऽमुष्मिकफलप्राप्त्यार्थिनाऽपि 10 क्रियैव कर्त्तव्या, तथा मुनीन्द्रवचनमप्येवं व्यवस्थितं, यत उक्तम्-"चेइयकुलगणसंघे आयरियाणं च पवयण सुए य । सव्वेसुवि तेण कयं तवसंजममुज्जमंतेणं ॥ 1 ॥ " itshcaitdevmnggiikrtvymvastune जाणवारूप केवलज्ञाने तेमने उत्पन्न थाय नहीं. तेथी ज्ञान ज ऐहिक-आमुखिकफलनी प्राप्तिनुं प्रधान कारण छे ए वात स्थिर थै. आ प्रमाणेनो जे ज्ञाननी प्रधानता जणाववामां तत्पर एवो उपदेश छे ते ज्ञानन्य छे. आ ज्ञाननय नामादि छ प्रकारना प्रत्याख्यानमां ज्ञानरूप (= 15 प्रत्याख्यानना परिणामरूप) प्रत्याख्यानने ज इच्छे छे, कारण के ते प्रत्याख्यान ज्ञानात्मक छे. ज्यारे क्रियारूप प्रत्याख्यान ज्ञानरूप प्रत्याख्याननुं कार्य होवाथी ज्ञानने आधीन छे. माटे आ ज्ञाननय क्रियारूप प्रत्याख्यानने मुख्यरूपे इच्छतो नथी, गौणरूप इच्छे पण छे. 1624 ज्ञाननय कह्यो. क क्रियानय जे हवे क्रियानयनो अवसर छे. तेनी मान्यता आ प्रमाणे छे- क्रिया ए ज "ऐहिक आमुखिकफलनी 20 प्राप्तिनुं प्रधान कारण छे कारण के ते ज युक्तियुक्त छे. आ नय पण पोताना पक्षनी सिद्धि माटे उपरोक्त गाथा ज जणावे छे. 'यंग ईन्द्रियळे...' इत्यादि, क्रियानय आ गाथानी व्याख्या आ प्रमाणे करे छे - उपादेय, हेय एवा अर्थोमां ऐहिक-आमुखिकफलनी प्राप्तिना अर्थी जीवे यत्न ज करवा योग्य छे. (ज्ञाननय ज्ञाते व' ए प्रमाणे "ज' कार ज्ञान साथे जोडे छे. क्रियानय "ज' कार यत्न शब्द साथे जोडे छे.) कारण के उपादेयमां प्रवृत्ति, हेयथी निवृत्ति विगेरे रूप प्रयत्न विना 25 ज्ञानवाळाने पण इच्छित अर्थनी प्राप्ति थती देखाती नथी. अन्योवडे पण कहेवायेलुं छे - "पुरुषोने क्रिया ज फळ आपनारी छे, ज्ञान फळ आपनारुं छे एवुं मनायुं नथी, कारण के स्त्रीभोग, भक्ष्यभोगने जाणनारो एकला ज्ञानमात्रथी सुखी थतो नथी ला" तथा आमुखिकफलनी प्राप्तिना अर्थीने क्रिया ज करवा योग्य छे अने जिनेश्वरोनुं वचन पण क्रियाना महत्वने ज जणावनारा तरीके रहेलुं छे. ते आ प्रमाणे - "चैत्य, कुल, गण, संघ, आचार्य, प्रवचन, श्रत आ बधानुं कर्तव्य तेणे कर्युं 30 छे, जे तपसंयममां उद्यमी छे. (अर्थात् चैत्यादिनी भक्ति द्वारा जे कर्मक्षय प्राप्त थाय छे तेटलो 56. चैत्यकुलगणसङ्के आचार्येषु च प्रवचने श्रुते च । सर्वेष्वपि तेन कृतं तपःसंयमयोरुद्यच्छता ॥ 1 ॥ Page #301 -------------------------------------------------------------------------- ________________ 290 * आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) यस्मात् तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चागमः - " "सुबहुपि सुयमहीयं किं काही चरणविप्पहीणस्स ? | अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥ 1 ॥ " दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः । एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं, चारित्रं क्रियेत्यनर्थान्तरं, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादर्हतोऽपि भगवतः समुत्पन्न - 5 केवलज्ञानस्यापि न तावत् मुक्त्यवाप्तिः सञ्जायते यावदखिलकर्मेन्धनानलभूता ह्रस्वपञ्चाक्षरोद्गिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्मात् क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति य उपदेशः - क्रियाप्राधान्यख्यापनपरः स नयो नाम क्रियानय इत्यर्थः । अयं च नामादौ षड्विधे प्रत्याख्याने क्रियारूपमेव प्रत्याख्यानमिच्छति, तदात्मकत्वादस्य, ज्ञानं तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूतं चेच्छतीति गाथार्थः । उक्तः क्रियानयः । इत्थं ज्ञानक्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं ?, पक्षद्वयेऽपि युक्तिसम्भवाद्, आचार्यः पुनराह - 'सव्वेसिं 'गाहा, अथवा ज्ञानक्रियानयमतं कर्मक्षय तप अने संयममां उद्यमी जीव प्राप्त करे छे. तप अने संयम क्रियारूप छे, माटे क्रिया ज महत्त्वनी छे, ज्ञान नहि.) / 1 / / ' आथी ज क्रियानुं महत्त्व छे ए वात स्वीकारवा योग्य छे, कारण के तीर्थंकर-गणधरोए क्रियाथी रहित एवा जीवोनुं ज्ञान निष्फळ बताव्युं छे. आ रह्युं ते वचन - 15 'घणुं बधुं भणायेलुं एवुं पण श्रुत चारित्रथी रहित जीवने शुं कामनुं छे? (अर्थात् कोइ कामनुं नथी. जेम के) बळता एवा लाखो, करोडो दीपको आंधळी व्यक्तिने शा कामना ? कोइ कामना नथी. / / 1 / / '' कारण के ते आंधळी व्यक्ति जोवारूपी क्रियाथी रहित छे. आ वात थै क्षायोपृशमिकचारित्रने आश्रयीने. (are ! tame to क्रियानुं महत्त्व बताववा मांगो छो चारित्र क्यांथी वच्चे आव्युं ? हे आर्य !) चारित्र अने क्रिया ए समानार्थी शब्दो ज छे. 10 क्षायिकचारित्रने आश्रयीने विचारीए तो पण क्रिया ज विशिष्टफळने साधी आपनारी जाणवा योग्य छे, कारण के केवलज्ञान उत्पन्न थया पछी पण अरिहंत भगवंतोने त्यां सुधी,मोक्षप्राप्ति थती नथी, ज्यां सुधी संपूर्ण कर्मरूप इंधण माटे अग्निसमान, हृस्वपंचाक्षरोना उच्चारण जेटलो काळ रहेनारी एवी सर्वसंव2रूप चारित्रक्रियानी प्राप्ति थाय नहीं. तेथी क्रिया ज ऐहिक--आमुष्मिकफल प्राप्तिनुं प्रधान कारण छे, ए वात नक्की थै. आ प्रमाणेनो जे उपदेश छे अर्थात् क्रियानी प्रधानता 25 जणावनार जे उपदेश छे ते क्रियानय छे अने ते नामादि छ प्रकारना प्रत्याख्यानमांथी क्रियारूप प्रत्याख्यानने ज इच्छे छे, कारण के ते क्रियात्मक छे. ज्यारे ज्ञान ए क्रिया माटे ज ग्रहण करवानुं होवाथी अप्रधान छे. तेथी आ नय ज्ञानने प्रधानरूपे इच्छतो नथी, गौणरूपे इच्छे पण छे. ॥ 1625॥ क्रियानय कह्यो. 20 अवतरणिका : आ प्रमाणे ज्ञाननय अने क्रियानयना स्वरूपने जाणीने संशयने पामेलो अने 30 आ नयोना अभिप्राय(भावार्थ)ने नहि जाणतो शिष्य प्रश्न करे छे के - "अहीं वास्तविकता शुं छे ? अर्थात् ज्ञान महान के क्रिया महान, कारण के बंने पक्षमां युक्तिओ प्राप्त थाय छे. आचार्य 57. सुबह्वपि श्रुतमधीतं किं करिष्यति चरणविप्रहीणस्य । अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोट्यंपि ॥ 1 ॥ Page #302 -------------------------------------------------------------------------- ________________ प्रमाणनय * 291 प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन्नाह - ' सव्वेसिंपि गाहा व्याख्या -' सर्वेषा 'मिति मूलनयानां अपिशब्दात् तद्भेदानां च नयानां - द्रव्यास्तिकादीनां बहुविधवक्तव्यतां - सामान्यमेव विशेषा एव उभयमेवानपेक्षं इत्यादिरूपां अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां निशम्य - श्रुत्वा तत् सर्वनयविशुद्धं - सर्वनयसम्मतं यच्चरणगुणस्थितः साधुः यस्मात् सर्वे नया एव भावनिक्षेपमिच्छन्तीति गाथार्थः ॥ 1625 ॥ 5 / / शिष्यहितायां प्रत्याख्यानविवरणं समाप्तमिति ॥ "व्याख्यायाध्ययनमिदं यदवाप्तमिह शुभं मया पुण्यम् । शुद्धं प्रत्याख्यानं लभतां भव्यो जनस्तेन ॥ 1 ॥ " ॥ समाप्ता चेयं शिष्यहितानामावश्यकटीका ॥ कृति: सिताम्बराचार्यजिनभद्रनिगदानुसारिणो विद्याधरकुलतिलकाचार्यजिनदत्तशिष्यस्य धर्मतो 10 जाइणीमहत्तरासूनोरल्पमतेराचार्यहरिभद्रस्य । "यविहोत्सूत्रमज्ञानात्, व्याव्यात तद् नदुश्रुतै:| क्षन्तव्यं कस्य सम्मोहः, छद्मस्थस्य न जायते ? ॥ 1 ॥ " जवाबमां सव्वेसिपि... गाथा जणावे छे. अथवा ज्ञान--क्रियानयमां दरेकनां मत कहीने हवे स्थितपक्षने बतावता कहे छे द्रव्यास्तिक विगेरे सर्व मूळनयोनी पण अने 'वि' शब्दथी द्रव्यार्थिकादिना 15 भेदोनी (वक्तव्यताने सांभळीने.., ते वक्तव्यता केवा प्रकारनी छे ? ते कहे छे --) जगतवर्ती सर्व वस्तुओ सामान्यरूपे ज छे अथवा जगतवर्ती सर्व वस्तुओ विशेषरूपे ज छे, अथवा उभयरूप छे पण एकबीजाथी निरपेक्ष छे (एटले के केटलाक नयनी अपेक्षाए जगतमां सामान्य अने विशेष बंने रूपे वस्तुओ छे पण ते सामान्यरूप वस्तु तद्दन जुदी अने विशेषरूप वस्तु तद्दन जुदी, एकबीजानी अपेक्षा विनानी छे.) आवा प्रकारनी घणी वक्तव्यताओने अथवा नाम--स्थापना विगेरे नयोमांथी 20 कयो नय कया साधुने icche che ? vigere (eTale ke kone साधु माने ? वेषधारी ने के... विगेरे) एवी घणा प्रकारनी वक्तव्यताने सांभळीने, जे साधु चरण = मूळगुणमां अने गुण=उत्तरगुणमां स्थित छे, अर्थात् आंतरिकपरिणामो अने बाह्यआचारोथी युक्त छे ते साधु ज सर्वनयोने सम्मत छे, कारण के सर्वनयो भावनिक्षेपने तो इच्छे ज छे. 1625॥ = शिष्यहिताटीकाने विशे प्रत्याख्याननुं विवरण समाप्त थयुं. आ अध्ययननुं व्याख्यान करीने 25 अहीं मारावडे जे शुभपुण्य प्राप्त करायुं छे, तेनावडे भव्यजीवो शुद्धप्रत्याख्यानने प्राप्त करो ॥ 1 ॥ शिष्यहितानामनी आवश्यकटीका पूर्ण थै. श्वेतांबराचार्यजिनभद्रना वचनने अनुसरनारा, विद्याधरकुलमां तिलक समान एवा जिनदत्तसूरिना शिष्य, धर्मथी याकिनीमहत्तराना पुत्र, अल्पमतिवाळा एवा आचार्यहरिभद्रनी आ कृति = टीका जाणवी. अज्ञानथी जे अहीं उत्सूत्र व्याख्यान कर्युं होय तेनी बहुश्रुतोए क्षमा 30 आपवी, कारण के छद्मस्थ एवा कोने संमोह न थाय ? ॥ 1 ॥ आवश्यकसूत्रनी आ सुबोध्य एवी Page #303 -------------------------------------------------------------------------- ________________ 292 * आवश्यकनियुक्ति * हरिभद्रीयवृत्ति * सभाषांतर (भाग-7) "यदर्जितं विरचयता सुबोध्यां पुण्यं मयाऽऽवश्यकशास्त्रटीकाम् । भवे भवे तेन ममैवमेव, भूयाज्जिनोक्तानुमते प्रयासः ॥ 2 ॥ अन्यच्च सन्त्यज्य समस्तसत्त्वा, मात्सर्यदुःखं भवबीजभूतम् । सुखात्मकं मुक्तिपदावहं च, सर्वत्र माध्यस्थमवाप्नुवन्तु ॥ 3 ॥ " समाप्ता ceymaavshykttiikaa| द्वाविंशतिः सहस्त्राणि, प्रत्येकाक्षरगणनया ( संख्यया ) / अनुष्टुप्छन्दसा मानमस्या उद्देशतः कृतम् ॥ 1 ॥ अंकतोऽपि ग्रन्थानं 22000 इति निर्युक्तिगाथाक्रमाङ्काद् 1419 तमादारभ्य 1625 क्रमाङ्कं यावदावश्यकसूत्रस्य सनिर्युक्तिहरिभद्रीयवृत्तेर्गुर्जरानुवादस्याऽयं सप्तमो विभागः समाप्तः तेन सह तपागच्छगगनें सर्वदिक्षु प्रसरद्यशोभिः श्वेताम्बराचार्यैः सिद्धान्तदिवाकर श्रीमद्विजयघोषसूरिप्रभृतिभिर्दत्तयुगप्रधानाचार्य10 समपदानां शासनप्रभावकानां सिद्धान्तमहोदधिश्रीमद्विजयप्रेमसूरीश्वरशिष्यवर्याणां मत्पितामहगुरूणां पंन्यासप्रवराणां श्रीमच्चन्द्रशेखरविजयानां शिष्यरत्नानां ज्ञानप्रेमीणां पूज्यपंन्यासप्रवर श्रीजितरक्षितविजयानां शिष्येण स्वल्पमतिनाऽऽर्यरक्षितविजयेन विरचितो राजप्रभावकानाञ्च श्रीमद्विजयरत्नसुन्दरसूरीणां शिष्यरत्नेन कुशाग्रबुद्धिमता मुनिश्रीभव्यसुन्दरविजयेन संशोधितः संवत् 2064 तमवर्षे कार्तिक कृष्णपक्षप्रतिपद्दिने नवसारीनगरे प्रारब्धोऽयं सप्तभागमयो गुर्जरानुवादः संवत् 15 2068 तमवर्षे कार्तिककृष्णपक्षप्रतिपद्दिने पालिताणानगरे समाप्तः । शुभं भवतु ॥ 5 टीकाने रचती वेळाए में जे शुभ पुण्य प्राप्त कर्युं छे तेना द्वारा दरेक भवमां जिनोक्तशास्त्रमां मारो आवा प्रकारनो ज प्रयास थाओ । / 2 / / अने बीजुं संसारना बीजसमान एवा मात्सर्यना दुःखने छोडीने सर्वजीवो सुखात्मक अने मुक्तिपदने लावी आपनार एवा उदासीनभावने पामो. ॥ 3 ॥ आ प्रमाणे नि. गा. 1419 थी लै 1625 सुधीमां निर्युक्तिसहितनी हरिभद्रीयटीकाना 20 गुजराती अनुवादनो आ सातमो भाग पूर्ण थयो. तेनी साथे तपागच्छरूपी गगनमां चारे दिशाओमां जेमनो यश प्रसरी रह्यो छे एवा सिद्धान्तदिवाक2श्रीमद्विजयजयघोषसूरि विगेरे श्वेतांबरआचार्योवडे जेमने 'युगप्रधानआचार्यसम' पदवी अपायेली छे एवा शासनप्रभावक सिद्धान्तमहोदधिश्रीमद्विजयप्रेमसूरीश्वरजीना शिष्यवर्य अने मारा दादागुरुदेवश्री पूज्यपाद पंन्यासप्रवर श्रीमद् चन्द्रशेखरविजयजीना शिष्यरत्न, ज्ञानप्रेमी पूज्य पंन्यास श्रीजीतरक्षितविजयजीना स्वल्पमति25 स्वल्पबोधवाळा आर्यरक्षितविजयनामना शिष्यद्वारा रचायेल अने राजप्रभावक पूज्यपाद श्रीमद्विजयरत्नसुंदरसूरीश्वरजीना शिष्यरत्न कुशाग्रबुद्धिवाळा एवा पूज्य मुनिश्रीभव्यसुंदरविजयद्वारा संशोधित, संवत् 2064 वर्षना कार्तिकवदी एकमे नवसारीनगरे आरंभेल एवो आ सातभागनो गुजराती अनुवाद संवत् 2068 वर्षना कार्तिकवदी एकमे पालीताणानगरमां समाप्त थयो. मो Page #304 -------------------------------------------------------------------------- ________________ परिशिष्टम् - 1 श्रीमन्मलधारगच्छीयश्रीमद्धेमचन्द्रसूरिसूत्रितं हरिभद्रीयावश्यकवृत्तिटीप्पणकम् ननु त्रयस्त्रिंशदाशातनापर्यन्तान्येव प्रतिक्रमणस्थानानि उतान्यान्यपि सन्तीत्याशङ्याह-'एयं सुत्तनिबद्ध 'मित्यादि (1-4), व्याख्या-एतत्तावत्पूर्व दिग्मात्रप्रदर्शनाय सूत्रनिबद्धं प्रतिक्रमणस्थान- 5 कदम्बकमुक्तं, न चैतावदेवैतदिति मन्तव्यं अपरस्यापि चतुस्त्रिंशदादेरनन्तपर्य्यवसानस्य प्रतिक्रमणस्थानस्यार्थतोऽत्र सूचितत्वात्, तदपि चासंमोहार्थमोघतः-सामान्येनाहं प्रवक्ष्यामीतिगाथार्थः, यथाप्रतिज्ञातमाह 'तेत्तीसाए' गाहा (1-5), त्रयस्त्रिंशदाशातनास्थानेभ्य उपरि चतुस्त्रिंशद्वचना(बुद्धा)तिशेषाःचतुस्त्रिंशत्तीर्थक्करातिशयाः प्रतिक्रमणीयत्वेन वक्तव्याः ते च प्रतीता एव, तथा पञ्चत्रिंशद्वचनातिशया वक्तव्याः, तेषां च स्वरूपं न विवियते विशिष्टसम्प्रदायाभावात्, तथा षट्त्रिंशदुत्तराध्ययनानि वाच्यानीति- 10 गाथार्थः । इदानीं शतस्थानकं यावद्गाथार्द्धनातिदेशमाह-एवं यथा समवाये तथैव सप्तत्रिंशदादिस्थानानि तावद्वक्तव्यानि यावच्छतस्थानके "सइभिसयानक्खत्ते सयतारे पन्नत्ते" इति । साम्प्रतमुत्तरार्द्धन शतस्थानकादुपर्यपि प्रतिक्रमणस्थानानि पश्यन्नतिबहुत्वेन तद्भणने सामर्थ्यमपश्यन्नतिदेशमाह-इति सङ्ख्येयैरसङ्ख्येयैरनन्तैश्च परमाणुस्कन्धजीवराश्यादिभिः स्थानैः कृत्वा यः संयमस्यासंयमस्य वा सम्बन्धित्वेन प्रतिषिद्धाद्याचरणरूपोऽतिचारस्तस्य भवति प्रतिक्रमणमित्युत्तरगाथायां sNttngkH। तेत्तीसेहिं 15 तु ताणि पुणो ऽत्ति (1-8) तानि पुनः संख्येयासंख्येयानन्तानि प्रतिक्रमणस्थानानि त्रयस्त्रिंशदाशातनारूपेष्वन्तर्गतानि साण्यपि नियमाद् भवन्तीति उत्तरगाथायां सम्बन्धः, पक्षान्तरमाह-'सव्वो va'iyAragaNo'ityAdi (1-9), इदमुक्तं भवति-किञ्चास्माकं मतेन त्रयस्त्रिंशदाशातनापदेष्वपान्तरालिकान्तर्भावेन तान्यपि हि आशातनापदान्यपरोऽपि च द्विकसंयोगादिको य एष "पडिक्कमामि दोहि बंधणेहि" इत्यादिपदोपात्तः संख्येयासंख्येयानन्तपदैश्चानन्तरनिर्दिष्टः स सर्वोऽप्येकविधस्यासंयमस्य 20 'पडिक्कमामि एगविहे असंयमे' इत्यादिपदोपात्तस्य भवति पर्यवसमूहो-भेदसमूहस्तत्प्रपञ्चः सर्वोऽप्येष भवतीत्यर्थः, इत्यनन्तरगाथायां मीलनीयं, उत्तरग्रन्थस्य सम्बन्धमाह-एवमतिचारशुद्धिं कृत्वा करोति नमस्कारमृषभादीनामितिगाथाचतुष्टयार्थः । वक्ष्यमाणद्रव्यवन्दनपरिहारायेति (8-6) जावंत केवि साहू रयहरणगोच्छेत्यत्र वक्ष्यमाणा ये साधवस्तेषां भावशून्यं द्रव्यवन्दनमिदं मा भूदिति विशेष्यतेमायामृषावर्जित इतिभावार्थः ॥ प्रतिक्रमणाध्ययनं समाप्तमिति ॥saamprtN कायोत्सर्गनियुक्तिरारभ्यते- 25 सा च प्रायः सर्वैव सुगमा, नवरं निकायकायव्याख्यायां एवं जीवनिकायः सामान्येन निकायकायो भण्यते' इत्यादि (24-2) एतदुक्तं भवति-एकाद्यसंख्येयान्तः पृथ्वीस्कन्धः कायत्वेन विवक्षितस्तदधिकोद्धरितसजातीयपृथ्वीकायिकप्रक्षेपे सोऽपि निकाय इत्युच्यते, एवमेकाद्यसंख्येयान्ताप्कायस्कन्धः कायः तदधिकोद्धरिताप्कायिकजीवप्रक्षेपे स एव निकायः, एवं तेजोवायुवनस्पतिष्वपि वाच्यं, एवं च * प्रथम अंक पाना नंबर अने बीजो अंक पंक्ति नंबर सूचवे che. 30 Page #305 -------------------------------------------------------------------------- ________________ 294 & मलधारीहेमचन्द्रसूरिकृत टीप्पणक (भाग-3) यद्यपि सर्वेष्वपि पृथिव्यादिभेदेषु प्रत्येकं निकायता लभ्यते तथापि सामान्येनेह सर्वोऽपि जीवसङ्घातो निकायत्वेन विवक्ष्यते, अन्यथा अनन्तरवक्ष्यमाणव्याख्यान्तरभेदाभावप्रसङ्गात्, ततश्च निकाय एव कायो निकायकाय इति कर्मधारयोऽत्र विधेयो, द्वितीयव्याख्याने तु षड्विधोऽपि पृथ्व्यादिभेदो निकायतया प्रत्येकं विवक्ष्यते, ततश्च निकायानां कायो निकायकाय इति षष्ठीतत्पुरुष इति व्याख्याद्वयस्य भेद इति । 5 'अनेन च धर्माधर्माकाशानामैकैकद्रव्यत्वादस्तिकायत्वानुपपत्तिरद्धासमयस्य चैकत्वादस्ति कायत्वापत्तिरिति etatparihRtamavagantavya'mityAdi (24-6), अयमत्र भावार्थ:-अत्र यदि कश्चिद् ब्रूयात्-ननु कायशब्दस्य निचयवाचित्वाद्धाधाकाशानां त्वेकैकद्रव्यरूपत्वादस्तिकायत्वानुपपत्तिरिति पञ्चास्तिकाया इत्ययुक्तं, अथैकरूपस्याप्यस्तिकायत्वमभ्युपगम्यते तीद्धासमयस्याप्येक रूपस्य तत्स्याद्, एवं च सति षडस्तिकायाः प्राप्नुवन्ति, एतद् गाथायां बहुप्रदेशग्रहणेनैवकारार्थेन 10 तुशब्देन च परिहतं, एतदुक्तं भवति-धर्माधाकाशानां बहुप्रदेशत्वस्यागमेऽनेकधा प्रतिपादितत्वेन निचयरूपताया अविरोधात्कायशब्दप्रवृत्तिरदुष्टैव, अद्धासमयस्य तु वर्तमानसमयमात्ररूपत्वान्निचयत्वायोगाद् आगमे च क्वचिदपि अनुक्तत्वान्न कायशब्दप्रवृत्तिरिति पञ्चैवास्तिकाया न हीना नाप्यधिका इति, गन्धहस्तिना तु कयाचिद्विवक्षया कालस्याप्यस्तिकायता उक्ता, सा त्विह न विवक्षितेति ॥ इह पाक्षिकक्षामणकसूत्राणि वृत्तिकृता न सामस्त्येन व्याख्यातान्यतः संक्षेपतः किञ्चिदव्याख्यायन्ते-तत्र च 15 वाचनावैचित्र्यदर्शनात् प्रत्यक्षरं सूत्रमभिलिख्यते-'इच्छामि खमासमणो ! अब्भुट्टिओमि अभितर पक्खिअं खामेडं, पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं जंकिंचि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावच्चे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जंकिंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुब्भे जाणह अहं न याणामि तस्स मिच्छा मि दुक्कडं 'ति (90-7), व्याख्या-'इच्छामि 'त्ति अभिलषामि क्षमयितुमितियोगः 'खमासमणो ऽत्ति हे 20 क्षमाश्रमण !, ओकारान्तत्वं च प्राकृतत्वात्, न केवलमिच्छामि किन्तु 'abbhuTTiomi'tti अभ्युत्थितोऽस्मि प्रारब्धोऽस्म्यहं, अनेनाभिलषितमात्रव्यपोहेन क्षमणक्रियायाः प्रारम्भमाह, 'अभितरपक्खिअंति पक्षाभ्यन्तरसम्भवमतिचारमिति गम्यते, क्षमयितुं-मर्षयितुमितिप्रस्तावना, kSamaNamevAha"pannarasaNhaM" पञ्चदशानां "divasANaM"ti दिनानां 'पन्नरसण्हं' पञ्चदशानां 'rAINaM'ti रात्रीणां अभ्यन्तर इति शेषः, "jaMkiMci"tti यत्किञ्चित्सामान्यतो निरवशेषं वा "apattiaM"ti प्राकृतत्वादप्रीतिकं25 अप्रीतिकमात्रं "परपत्तिअं" प्रकृष्टं अप्रीतिकं परप्रत्ययं वा-परहेतुकं उपलक्षणत्वादस्य आत्मप्रत्ययं चेति द्रष्टव्यं, भवद्विषये मम जातं भवतां वा मया जनितमिति वाक्यशेषः, "तस्स मिच्छामि dukkaDa"miti सम्बन्धः, तथा भक्ते-भोजनविषये पाने-पानविषये विनये-अभ्युत्थानादिरूपे वैयावृत्त्ये-औषधपथ्यदानादिनोपष्टम्भकरणरूपे आलापे-सकृज्जल्पे संलापे-मिथः कथायां उच्चासने समासने चेति व्यक्तं अन्तरभाषायां-आराध्यस्य भाषमाणस्य अन्तरालभाषणरूपायां उपरिभाषायां-आराध्यभाषणानन्तरमेव 30 तदधिकभाषणरूपायां, इह समुच्चयार्थः चशब्दो लुप्तो द्रष्टव्यः, यत्किञ्चित्समस्तं सामान्यतो वा . "majjha"tti मम विनयपरिहीणं-शिक्षा वियुतत्वमनौचित्यमित्यर्थः सञ्जातमितिशेषः, विनयपरिहीणस्यैव सामस्त्यं सामान्यरूपतां वा दर्शयन्नाह-सूक्ष्मं वा बादरं वा, वाशब्दौ द्वयोरपि मिथ्यादुष्कृतविषयतातुल्यतो Page #306 -------------------------------------------------------------------------- ________________ परिशिष्टम् - 1285 द्भावनार्थौ 'तुब्भे जाणह' त्ति यूयं जानीथ यत्किञ्चिदितिवर्त्तते "अहं न याणामि "त्ति अहं पुनर्न जानामि मूढत्वाद् यत् किञ्चिदिति वर्त्तत एव 'तस्स 'त्ति षष्ठीसप्तम्योरदादस्मिन् अप्रीतिकविषये विनयपरिहीणविषये च 'मिच्छा मि दुक्कडं 'तिमिथ्या मे दुष्कृतमिति स्वदुश्चरित्रानुतापसूचकं स्वदोषप्रतिपत्तिसूचकं वा प्रतिक्रमणमिति परिभाषितं वाक्यं प्रयच्छामीतिशेषः, अथवा 'तस्स 'त्ति विभक्तिपरिणामात्तदप्रीतिकं विनयपरिहीणं च मिथ्यामोक्षसाधनविपर्ययभूतं वर्त्तते मे मम तथा दुष्कृतं पापमिति स्वदोषप्रतिपत्ति- 5 रूपमपराधक्षमणमिति । अत्राऽऽचार्य्यो ब्रूते - 'अहमवि खामेमि तुब्भे ऽत्ति (91-4), प्रतीतार्थमेवेदमिति । इह यथा राजानं पुष्पमाणवा - मङ्गलपाठका अतिक्रान्ते माङ्गल्यका बहु मन्यन्ते यदुत अखण्डितबलस्य ते सुष्ठु कालो गतोऽन्योऽप्येवमेवोपस्थितः । एवं पाक्षिकं विनयोपचारं द्वितीयक्षामणकसूत्रेण साधवः आचार्यस्य कुर्व्वन्ति, तच्चेदं - ' इच्छामि खमासमणो ! पिअं च मे जंभे हट्ठाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं सुव्वयाणं सायरियौवज्झायाणं नाणेणं 10 दंसणेणं चरित्तेणं तवसा अप्पाणं भावेमाणाणं बहुसुभेण भे दिवसो पोसहो पक्खो वैक्कतो कल्ला ज्जुवट्ठिओ सिरसा मणसा मत्थएण वंदामि" व्याख्या-तत्र इच्छामिअभिलषामि वक्ष्यमाणं वस्तु हे क्षमाश्रमण !, कुतोऽपि कारणादप्रियमपि किञ्चिदिष्यत इत्यत आहप्रियं - अभिमतं चशब्दः समुच्चये मे-मम, किं तदिच्छामि प्रियं चेत्याह- यद् भे-भवतां हृष्टानांरोगरहितानां तुष्टानां - तोषवतां अथवेदं हर्षातिरेकप्रतिपादनार्थमेकार्थिकपदद्वयोपादानं अल्पातङ्कानां - 15 अल्पशब्दस्याभाववचनत्वात्सद्योघातिरोगवर्जितानां सामान्येन वा नीरोगाणां स्तोकरोगाणां वा सर्व्वथा निरुजत्वस्यासंभवात् "अभग्गजोगाणं "ति अभग्नसंयमयोगानां 'सुसीलाणं सुव्वयाणं 'ति व्यक्तं, साचार्योपाध्यायानां-अनुयोगाद्याचार्य्योपाध्यायोपेतानां ज्ञानादिभिरात्मानं भावयतां बहुशुभेनात्यर्थश्रेयसा ईषदूनशुभेन वा सर्व्वस्य शुभस्यासंभवात् 'भे ऽइति भो भगवन्तः अथवा भे इति भवतां भावयतामित्येकेनैव विशेषणेन सम्बन्धनीयं, दिवसो-दिनं, किंविशिष्टः ? - पौषधो-धर्म्मपोषकः तथा 20 . पक्ष:- अर्द्धमासरूपो व्यतिक्रान्तः - अतिलङ्घितः अन्यश्च पक्ष इति वर्त्तते भे- भवतां कल्याणेन - शुभेन युक्त इति गम्यते पर्युपस्थितः - प्रक्रान्त इत्येवं मङ्गलवचनमभिधाय गुरून् प्रणमन्नाह - शिरसा मनसेति व्यक्तं, चशब्दश्चेह समुच्चयार्थो द्रष्टव्यः 'मत्थएण वंदामि त्ति नमस्कारवचनमव्युत्पन्नं समयप्रसिद्धं अतः शिरसेत्यभिधायापि यन्मस्तकेनेत्युक्तं तददुष्टमेव, यथैषां बलीवर्द्धानां एष गोस्वामीति गोस्वामिशब्दस्य स्वामिपर्यायतया लोके रूढिरिति ॥ अत्राचार्य आह- 'तुब्भेहिं समं' (92 - 9) ति, युष्माभिः 25 सार्द्धं सर्व्वमेतत्सम्पन्नमित्यर्थः । अथ चैत्यवन्दापनं साधुवन्दापनं च निवेदयितुकामा भणन्ति - 'इच्छामि खमासमणो ! पुव्विं चेइआई वंदित्ता णमंसित्ता तुब्भण्हं पायमूले विहारमाणेणं जे केई बहुदेवसिया साहुणो दिट्ठा समाणा वा वसमाणा वा गामाणुगामं दूइज्जमाणा वा रायणिया संपुच्छंति ओमरायणिया वंदंति अज्जया वंदंति अज्जियाओ वंदंति सावया वंदंति सावियाओ वंदंति अहंपि निस्सल्लो निक्कसाओ सिरसा मणसा मत्थएण वंदामि ॥ ' अहमवि वंदावेमि 30 चेइयाइं 'ति व्याख्या-इच्छामि - अभिलषामि चैत्यवन्दापनं साधुवन्दापनं च भवतां निवेदयितुमिति वाक्यशेष: 'खमासमणो ऽत्ति पूर्व्ववत् 'पुव्वि 'न्ति विहारकालात्पूर्व्वं चैत्यानि - जिनप्रतिमा: वन्दित्वा - Page #307 -------------------------------------------------------------------------- ________________ भसधारीहेभयन्द्रसूरिद्धृत टीप्पशङ (भाग-7) स्तुतिभिर्नमस्कृत्य प्रणामत:, क्व वन्दित्वा ? इत्याह-'तुब्भण्हं पायमूले' युष्मदीयचरणान्तिके, एतदुक्तं भवति-बहिर्विहारं चिकीर्षता युष्मदन्तिक एव तावद्विशिष्टप्रणिधानतः सङ्घसत्कचैत्यवन्दनमकारि, तदनन्तरं किमित्याह----विहरमाणेणं 'ति विचरता मया 'जे केइ 'त्ति ये केचन सामान्यतः 'बहुदेवसिया' बहुदिवसपर्यायाः साधवो दृष्टाः, किं विशिष्टा इत्याह-' समाणा व 'त्ति जङ्घाबलपरिक्षयाद्वृद्धवासित5 यैकक्षेत्रवासिनः 'वसमाणा व 'त्ति विहारवन्तः ऋतुबद्धे काले मासकल्पेन वर्षाकाले तु चतुर्मासकल्पेनेति, अत एवाह - 'गामाणुगाम 'मित्यादि ग्रामः प्रतीतोऽनुग्रामस्तु तदनन्तर इति ग्रामानुग्राम तद्द्रवन्तो-गच्छन्तः अत्र तेषु मध्य इति वाक्यशेषो द्रष्टव्यः, 'रायणिय 'त्ति रात्त्रिका:-भावरत्नव्यवहारिण आचार्या इत्यर्थः, 'संपुच्छंति' संप्रश्नयन्ति मया वन्दिताः सन्तो भवतां शरीरादिकुशलवार्त्तामिति गम्यते, अवमरात्त्रिका:-भवतः प्रतीत्य लघुतरपर्याया एव वन्दन्ते - प्रणमन्ति कुशलादि च प्रश्नयन्ति, 10 'अज्जया वंदंति 'त्ति सामान्यसाधवः प्रणमन्ति एवमायिकादयोऽपि 3 अहमपि च तान् यथादृष्टसाधून्निःशल्यादिविशेषणोऽवन्दामि 'त्ति वन्दितवानित्यर्थो, वर्त्तमानतानिर्देशस्तु तत्कालापेक्षयेत्यदोषः, शेषं प्राग्वत् । तथा "अहमवि वंदावेमि चेइयाई" ति अहमपि तान् यथादृष्टसाधून् वन्दापयामि, चैत्यानि वन्दापितवानित्यर्थः, वर्त्तमानतानिर्देशः प्राग्वद्, अमुत्र नगरादौ युष्मत्कृते मया चैत्यानि वन्दितानि तानि यूयं वन्दध्वमित्येवं ते मया चैत्यानि वन्दापिता इति भावार्थ:, एवं शिष्येणोक्ते आचार्यः 15 प्रत्युत्तरयति - यथा मस्तकेन वन्दे तान् ये मम वार्त्तासंपृच्छनादि कुर्व्वन्तीतिभावः । अथ वस्त्रादिनिवेदनद्वारेणात्मानं गुरूणां निवेदयति चतुर्थक्षामणकसूत्रेण, तच्चेदं -' इच्छामि खमासमणो ! उवओऽहं तुब्भहं संतियं अहाकप्पं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अक्खरं वा पयं वा गाहं वा सिलोगं वा सिलोगद्धं वा अटुं वा हेउं वा पसिणं वा वागरणं वा 296 भेहिं चित्तेण दिनं मए अविणएण पडिच्छियं तस्स मिच्छा मि दुक्कडं 'ति (94-4), 20 व्याख्या- इच्छामि क्षमाश्रमण ! वस्त्रादिनिवेदनद्वारेणात्मानं निवेदयितुमितिवाक्यशेष:, न केवलं इच्छाम्येव किन्तु अभ्युत्थितोऽस्म्यात्मनिवेदनायेति शेषः, यत्किमप्यस्मत्परिभोग्यमस्ति तत्सर्वं 'तुब्भण्हं संतियं 'ति युष्माकं सत्कं युष्मदीयमित्यर्थः, किंभूतं तद् ? इत्याह-' अहाकप्पं 'ति कल्पानतिक्रान्तं स्थविरकल्पोचितं कल्पनीयं चेत्यर्थः, किं पुनस्तदित्याह -' वस्त्रं वे ऽत्यादि प्रतीतमेव, नवरं पतद्ग्रहः-पात्रं पादप्रोञ्छनकंरजोहरणं 'अट्टं va'tti अर्थ:-सूत्राभिधेयः प्राकृतत्वान्नपुंसकनिर्देशः, प्रश्नः - पण्डिताभिमानी प 25 माननिग्रहाय गुरुर्वा संशये सति यत्प्रश्न्यते तत्रैव च यदुत्तरं तद्व्याकरणं, वाशब्दाः समुच्चयार्थाः एवं तावद्यत्किमप्यस्मत्परिभोग्यं तत्सर्वं युष्मदीयमित्येवं वस्त्रादिनिवेदनद्वारेणात्मानं गुरूणां निवेद्य साम्प्रतं युष्माभिरेवेदं वस्त्रादि मम दत्तमित्यावेदयंस्तद्ग्रहणसंभविनमविनयं क्षमयन्निदमाह- 'तुब्भेही 'त्यादि, युष्माभिर्यत् प्रीत्या दत्तं मया त्वविनयेन प्रतीप्सितं तत्र मिथ्यादुष्कृतमिति प्राग्वद्, एवं चोक्ते सूरिराह - 'आयरिअसंतियं 'ति (95 - 1), पूर्व्वाचार्यसत्कमेतद्वस्त्रादिकं किं ममात्रे30 त्यहङ्कारवर्ज्जनार्थं गुरुभक्तिख्यापनार्थं चेत्थमाहेति । साम्प्रतं पक्षाभ्यन्तरे यद्विनयिताः शिक्षां . ग्राहितास्तमनुग्रहं बहुमन्यमानाः पञ्चमक्षामणकसूत्रमाहुः, तच्चेदं -' इच्छामि खमासमणो ! अपुव्वाई काई च मे कीकम्माई आयारमंतरे विणयमंतरे सेहिओ सेहाविओ संगहिओ उवग्गहिओ Page #308 -------------------------------------------------------------------------- ________________ परिशिष्टम् - 1 287 सारिओ वारिओ चोइओ पडिचोइओ चियत्ता मे पडिचोअणा उवट्ठिओऽहं तुब्भण्हं तवतेयसिरिए इमाओ चाउरंतसंसार- कंताराओ साहट्टु नित्थरिस्सामित्तिकट्टु सिरसा म मत्थएण वंदामि 'त्ति व्याख्या - हे क्षमाश्रमण ! इच्छामि अभिलषाम्यहमपूर्वाणि-अनागतकालीनानि कृतिकर्म्माणि विनयोपचाररूपाणीतियोगः, कर्तुमिति वाक्यशेष:, तथा कृतानि च मया पूर्वकाले ऽमेऽत्ति मया कृतिकर्म्माणि वैयावृत्त्यविशेषरूपाणि भवतामिति गम्यते, तेषु च वैयावृत्त्यविशेषेषु क्रियमाणेषु 5 यत्किञ्चिद् आचारान्तरे-ज्ञानाद्याचारविशेषे विषयभूते आचारव्यवधाने वा सति, ज्ञानादिक्रियाया अकर सतीति भाव:, तथा विनयान्तरे-आसनदानादिविनयविशेषे विषयभूते विनयविच्छेदे वा तदकरण इत्यर्थ:, 'सेहिओ ऽत्ति यदहं शिक्षितः स्वयमेव भवद्भिः शिक्षां ग्राहित इत्यर्थः, सेधितो वा - निष्पादित: आचारविशेषे विनयविशेषेषु कुशलीकृत इत्यर्थः, तथा 'सेहाविओ ऽत्ति शिक्षापितः सेधापितो वा उपाध्यायादिप्रयोजनतः, तथा 'संगहिओ ऽत्ति सङ्गृहीतः शिष्यत्वेनाश्रितः, तथोपगृहीतो - 10 ज्ञानादिभिर्वस्त्रादिभिश्चोपष्टम्भितः, तथा सारितो - हिते प्रवर्त्तितः कृत्यं वा स्मारितः, तथा वारित:अहितान्निवर्त्तित:, तथा 'चोइओ ऽत्ति संयमयोगेषु स्खलितः सन्नयुक्तमेतद्भवादृशां विधातुमित्यादिवचनेन प्रेरित: 'पडिचोइओऽत्ति तथैव पुनः पुनः प्रेरितः, एवं चासौ 'चियत्ता मे पडिचोयण 'त्ति प्रीतिविषया सौमनस्यकरी ममेयं प्रतिप्रेरणा भवद्भिः क्रियमाणेत्यर्थः, उपलक्षणं चैतत् शिक्षादेरिति, एतदुक्तं भवतितेषु 2 वैयावृत्त्यादिकृतिकर्म्मसु क्रियमाणेषु यत् क्वचिदाचारान्तरादौ भवद्भिः शिक्षादिकं दत्तं तत्सर्वं 15 मम परमप्रीतिकारणमेवं न पुनर्वैमनस्यजनकमिति, ततश्च 'अब्भुट्टिओऽहं 'ति उपस्थितोऽस्म्यहं प्रतिप्रेरणादिविषयार्थसम्पादने कृतोद्यम इत्यर्थः, किंच युष्माकं तपस्तेजः श्रिया - भवदीयया तप:प्रभावसम्पदा हेतुभूतया अस्माच्चतुरन्तसंसारकान्तारात् - चत्वारो नारकतिर्यग्नरामरगतिलक्षणा अन्ता यस्य संसारस्य स तथा स एव कान्तारं तस्मात् 'साहद्वृत्ति संहृत्य - कषायेन्द्रिययोगादिभिर्विस्तीर्णमात्मानं संक्षिप्येत्यर्थ: "नित्थरिस्सामि 'त्ति लङ्घयिष्यामि 'इतिकट्टु 'त्ति इतिकृत्वा - इतिहेतोरितियावत्, 'सिरसा 20 मणसा मत्थएण vaMdAmi'tti भवत इति वाक्यशेषः, शेषं प्राग्वद्, अत्र गुरुनिर्वचनं - 'नित्थारगपारगा hoha'tti (95-8) निस्तारका भवत संसारसमुद्रात् प्राणिनां प्रतिज्ञाया वेतिगम्यते, पारगास्तु-संसारसमुद्रतीरगामिनो भवतेत्याशीर्वचनमिति, अत्र च यदादौ 'अपुव्वाइं 'ति सूत्रपदं लिखितं तद्बहुष्वादर्शेषु न दृश्यते केवलं पूर्व्वाचार्यैः कुतश्चिद्व्याख्यातं युक्तिसंगतं चेति मयापि व्याख्यातं यदिवा ' कयाई चे ऽत्यत्र पक्षान्तरसूचकचशब्दादपि लभ्यत एवेदमित्यदोषः, शेषं सुगमं यावत्कायोत्सर्गनिर्युक्तिः समाप्ता 25 ॥ साम्प्रतं प्रत्याख्याननिर्युक्तिरारभ्यते - इह च 'दुविहं तिविहेणं पढमओ इत्यादिना (125-10) श्रावकार्हपञ्चाणुव्रतादिव्रतसंहतिभङ्गकदेवकुलिकाः सूचिताः, ताश्चेवं- दुविहं तिविहेणेत्यादिना एकैकं व्रतं प्रति अभिहितषड्भङ्गैर्निष्पद्यते तथा एभिरेव षड्भङ्गैर्मनोवाक्कायकरणकारणद्वारेण चारितैरेकैकव्रतं प्रति ये एकविंशतिर्भङ्गा भवन्ति तैश्च तथा तिविहं तिविहेणं वा पडिक्कमतीत्यादिना भगवत्यामेकैकव्रतं प्रति ये नव भङ्गा उक्तास्तैश्च तथैभिरेव नवभिर्भङ्गैर्मनोवाक्कायकरणकारणानुमतिद्वारेण चारितैरेकैकव्रतं 30 प्रति ये एकोनपञ्चाशद्भङ्गा भवन्ति तैश्च ता निष्पद्यन्ते, तथा च वृद्धा: - एगवएछब्भंगा तहेगवीसा नवे इगुवण्णा । एगाहियतग्गुणिआ तेण जुया वयसमं भंगा ॥ 1 ॥ अस्याश्च विनेयानुग्रहाय लेशतो व्याख्या Page #309 -------------------------------------------------------------------------- ________________ * भाघारीडेभयन्द्रसूरिद्धृत टीप्पाड (लाग-7) प्रतन्यते-इहैकस्मिन्व्रते स्थूलप्राणातिपातविरमणादिकेऽनन्तरोक्तनीत्या षट् तथैकविंशतिस्तथा नवैकोनपञ्चाशद्भङ्गा भवन्ति, अत्र च द्व्यादिव्रतभङ्गसङ्ख्यापरिज्ञानायोत्तरार्द्धेन करणमाह-'egAhiyatagguNiya'ttita एव षट्कादिराशयोऽवधौ व्यवस्थाप्यन्ते तेनैव षट्केनैकविंशत्या नवकेनैकोनपञ्चाशद्राशिना चैकाधिकेनप्रक्षिप्तैकरूपेण सप्तादिराशिनेत्यर्थो गुणिताः - ताडितास्तेन च - षट्कादिना 5 युक्ता भङ्गा भवन्ति - सर्व्वभङ्गकसङ्ख्याराशिर्भवतीत्यर्थः कियतीः पुनर्वाराः षट्कादिराशयो गुण्यन्त इत्याह-'वयसमं 'ति यावन्ति व्रतानि विवक्ष्यन्ते तावतीर्वारा गुण्यन्ते, स्थूलं च न्यायमाश्रित्यैवमुच्यते यावता एकव्रतभङ्गराशेरवधौ व्यवस्थापितत्वाद्विवक्षितव्रतेभ्य एकेन हीना वारा गुण्यन्ते इत्यक्षरार्थः, भावार्थस्तु पञ्चाणुव्रतान्याश्रित्य तावद्दर्श्यते - एकव्रते तावत् षड्भङ्गाः ते च रूपाधिकेन षट्केन सप्तभिरित्यर्थो गुणिता जाता द्विचत्वारिंशत् तत्र षट् क्षिप्यन्ते जाता अष्टचत्वारिंशत् 48 एषापि सप्तभिर्गुण्यन्ते 10 षट् क्षिप्यन्ते जातं 342 अत्रापि सप्तभिर्गुणिते षट्सु प्रक्षिप्तेषु जातं 2400 पुनः सप्तभिर्गुणिते षट्प्रक्षेपे जातं 16806 एवं षड्भङ्गपक्षभावना, एकविंशतिभङ्गपक्षेऽप्येवमेव, केवलमेकविंशतिरवधौ व्यवस्थाप्य' वारं 2 द्वाविंशत्या गुण्यन्ते एकविंशतिस्तु प्रक्षिप्यते यावच्चतुर्थवारायामागतं 5153631, नवभङ्गपक्षेऽप्येवं, नवरमवधौ नव ते च वारं 2 दशभिर्गुण्यन्ते नव च प्रक्षिप्यन्ते यावच्चतुर्थवारायामागतं 99999, एकोनपञ्चाशद्भङ्गपक्षे त्ववधावेकोनपञ्चाशद् वारं 2 पञ्चाशता गुण्यन्ते एकोनपञ्चाशत्क्षिप्य 15 यावच्चतुर्थवेलायामागतं 312499999, एवं तावत् षड्भङ्गकादिषु चतुर्ष्वपि पदेषु पञ्चाणुव्रतान्याश्रित्यैषा सर्व्वभङ्गकसङ्ख्या, यदि पुनर्द्वादशानामपि व्रतानां कश्चिद् भङ्गकसंख्यां जिज्ञासेत् तदा तथैव षड्भङ्गराशिश्चतस्रो वाराः पूर्वं गुणितस्तथैव सप्तकगुणितषट्प्रक्षेपद्वारेणापरा अपि सप्तवारा गुणनीया यावदेकादश्यां वेलायामागतं 13841287200 एवमेकैकव्रतं प्रति षड्भङ्गपक्षे सर्वा द्वादशव्रतभङ्गसङ्ख्यैषा, एकविंशतिभङ्गपक्षेऽपि द्वाविंशतिगुणनैकविंशतिप्रक्षेपक्रमेण पूर्ववदपरा अपि सप्तवारा 20 गणना विधेया यावदेकादशवेलायां सर्वद्वादशव्रत भङ्गसंख्यायामागतं (12855002631049215) (प्रत्यन्तरे - 128550003631049215) नवभङ्गपक्षेऽपि दशगुणननवप्रक्षेपक्रमेण पूर्ववदन्या अपि सप्तवारा गुणनीयं यावदेकादश्यां वारायां सर्व्वव्रतभङ्गकसंख्यायामागतं 999999999999, एकोनपञ्चाशद्भङ्गपक्षे पञ्चाशङ्गुणनैकोनपञ्चाशत्प्रक्षेपक्रमेणापरसप्तवारागुणिते सर्व्वव्रतभङ्गसंख्यायामागतं 244140624999999999999 इति गाथार्थ: / नन्वनया गाथा 25 विवक्षितव्रतभङ्गकसर्व्वसंख्यैवागच्छति, भेदतस्त्वेकैकद्विकसंयोगादिभङ्गकरचनाक्रमेण या देवकुलिकारचना सा कथमानीयत इति, सत्यं, अत्राप्युक्तं वृद्धैः, तद्यथा - एगाई वयतुल्ला उवरुवरिं पक्खिवे च्र्म्व्ज्जा। छच्छक्कगगुणिआणं गुणकारा होंति नायव्वा ॥ 1 ॥ व्याख्या - एकादय: आदिशब्दाद् द्वित्रिचतुःपञ्चादिपरिग्रह: ते एकादयो यावन्ति व्रतानि विवक्ष्यन्ते तत्तुल्या उपर्युपरि व्यवस्थाप्यन्ते, तत्र किल पञ्चाणुव्रतानि विवक्ष्यन्तेऽतस्तत्तुल्येकादीनां स्थापना एते च वारं वारं चरमं वर्जयित्वा 30 उपर्युपरि प्रक्षेप्तव्या:, तद्यथा - एकको द्विके प्रक्षिप्तो जातास्त्रयः 3 तेऽपि चतुर्षु क्षिप्ता जाता दश चरमस्तु पञ्चको वर्ज्यते न पुनरप्येकस्त्रिषु क्षिप्यते जाताश्चत्वारस्तेऽपि षट्सु क्षिप्ता जाता 298 5 4 2 1 तेऽप्युपरितनत्रिषु प्रक्षिप्ता जाता: षट् - किमपि तत्र क्षिप्यत इत्यर्थः, ततः दश उपरितनस्तु दशको वर्ज्यते, Page #310 -------------------------------------------------------------------------- ________________ परिशिष्टम् - 1288 ततः पुनरप्येकश्चतुर्षु क्षिप्तो जाताः पञ्च उपरितनस्तु दशको वर्ज्यते एवमेते गुणाकारा जाताः, केषामितिचेदित्याह-'"छच्छक्कगगुणियाणं "ति षण्णां च षड्भिर्गुणितानां चेत्यर्थः, एतदुक्तं भवतिषट्कस्य पञ्चको गुणाकारकस्तस्मिश्च षट्के षड्भिरेव गुणिते यो राशिस्तस्य दशको गुणकारकस्तस्यापि राशेः षड्गुणितस्य पञ्चको गुणकारस्तस्यापि षड्गुणितस्यैकको गुणकारकः, एतैश्च गुणकारकैर्गुण्यराशौ गुणते सति यल्लभ्यते तेन सह देवकुलिका स्थापना निदर्श्यते सा च पत्रादौ लिखिता अयं च भावार्थ:- पञ्च किलैककसंयोगाः ते च प्रत्येकं षट् भङ्गान् लभन्ते अतः षट् पञ्चभिर्गुणिता त्रिंशत् तथा दश द्विकसंयोगाः ते च प्रत्येकं षट्त्रिंशतं 2 भङ्गान् लभन्ते अतो दशभि: षट्त्रिंशद् गुणिता लब्धं षष्ट्यधिकानि त्रीणि शतानि भङ्गानां तथा दश त्रिकसंयोगाः पञ्च चतु:संयोगाः एकस्तु 10 पञ्चकसंयोगः, शेषं पूर्व्ववदेवेति, अत्र यन्त्रमस्ति, एवं नवैकविंशत्येकोनपञ्चाशद्भङ्गपक्षेऽप्यनया दिशा देवकुलिकारचनाभङ्गाः समानेतव्याः 16806 ॥ केवलं 'छच्छक्कगगुणिआण' मित्यस्य स्थाने 'navanavahiyaguNiyANa'mityAdyAlApakabhedo विधेयो, द्वादशापि च व्रतान्युक्तक्रमेण भावनीयानीतिगाथार्थ: / 'जस्स विसोहीए होइ उवलद्धं ति (131 - 10), तत्र 15 विशोधिर्नाम जीवस्य विशुद्धिकारित्वात्प्रत्याख्यानमुच्यते तद्विषय इत्यर्थः, शेषं सुगमम् । 'खोलपुरिसो सुणेज्जा सो वा इयरो वा 'इत्यादि (173 -4), खोलो - राजपुरुषविशेषस्तेन तस्मिन्नभ्याख्यानव . श्रुते यदि तत्सत्यं तदा अभ्याख्येयपुरुषो राज्ञः सकाशान्मार्यते दण्ड्यते वा अथासत्यं तत् तदा स एवासदभ्याख्याता तथा कृत्वा निगृह्यते, कस्मात्पुनः सोऽभ्याख्येयो मार्यते दण्ड्यते वेत्याह- ' एवंगुणो esa'tti (173-5), चौरत्वादिगुणोपेतोऽसावितिकृत्वा इत्यावश्यकचूण्णिपाठो, वृत्तिपुस्तकेषु त्वन्यथापि 20 क्वचिद्दृश्यते नचासौ सम्यगवबुध्यत इत्युपेक्षितः, दोषान्तरमाह - ' भएणे ऽत्यादि, एतदुक्तं भवतितस्मिन्नभ्याख्यानवचसि राजपुरुषादिना श्रुते सति सोऽभ्याख्येयो भयादात्मानमभ्याख्यातारं वा विराधयेत् मारयेदिति । मृषोपदेशकथानकं किञ्चित्स्पष्टीक्रियते कश्चित् परिव्राजकः कंचिद्दरिद्रपुरुषं भणति - किमिति क्लिश्यसि ? त्वामर्थपतिं विधापयामि, कथमित्युपायमाह - अमुकस्य वणिजः सत्कहट्टेऽहमग्रे गत्वोपवेक्ष्यामि त्वयाऽपि पृष्ठतस्तत्रागन्तव्यं, व्याकुलश्चासौ वणिग् भणनीयो-ममोच्छिन्नं सहस्रमेकं 25 द्रम्माणां प्रयच्छ, स च व्याकुलतया न तव प्रत्युत्तरं दास्यति, ततश्च द्वितीयदिने पुनर्गत्वा सामान्येन याचनीयं मम देहि 2, स व्याकुलचित्ततया प्रत्युत्तरयिष्यति - प्रतीक्षस्व प्रयच्छामि, प्रतिदिनं चैतत्कर्त्तव्यं, ततो बहुजनेनैतस्मिन् श्रुतेऽन्यस्मिन्दिने भणनीयं - प्रयच्छ यत् मया तव स्थपनिकायां द्रम्माणां सहस्रमेकमंर्पितं, यदा न मन्यते तदा राजकुले नेयोऽहं च साक्षित्वेनोद्देष्टव्यो येन दापयामि, तेन तथैव कृतमिति भावार्थः ॥ 'ओहारगं हिंसाइएसु न देइ 'त्ति ( 177 - 2) हिंसादिषु कर्त्तव्येषु तन्निवहार्थं 30 द्रव्यं न ददातीत्यर्थः, 'हिंसाई न देइ 'त्ति क्वचित्पाठ: - तत्र हिंस्राणि खड्गकुन्तादीनि प्रहरणानि आदिशब्दात्तेषां स्वगृहे भोजनादिकं च न ददातीति । आयोगस्थानानि - तत्कराणां क्षात्रखननादि 6 5 30 36 10 360 216 10 2160 1596 5 6480 7776 1 7776 16806 5 Page #311 -------------------------------------------------------------------------- ________________ 300 * भलधारी डेभयन्द्रसूरिद्धृत टीप्पएआङ (भाग-7) प्रदेशरूपाणि लाभस्थानानीत्यर्थः, 'दन्तनखोत्पलपत्रिकादिभिरित्यादि (184 -9), दन्तैर्नखैश्च योषित्शरीरावयवेषु यान्युत्पलपत्रिकारचनादीनि तैर्मदनमुत्तेजयति, तथा अवाजिनो वाजिरूपतापादनं वाजीकरणं तच्च करोति, वाजिनो हि किल शुक्रधातुप्राचुर्यं भवतीति औषधप्रयोगादिना सोऽप्यात्मनस्तद्रूपतामापादयतीत्येके, अन्ये त्वाहुः - औषधादिप्रयोगाच्चिरेण शुक्रधातोः पातनं 5 वाजीकरणमिति । 'मुहेण वा अरिं आणेइ जहा कुमारामच्चेणे ऽत्यादि (198-6), कथानिका संक्षिप्यानवगम्यमानार्थतया चेह लिखिता, चूर्णौ तु किञ्चित्सविस्तरा सुगमा च दृश्यते, तद्यथाकस्यचिद्राज्ञः क्वचिद्देशान्तरे त्वरितन्त्रा पुरुषेण प्रयोजनमभूदिति कोऽत्र शीघ्र इति सचिवं पप्रच्छ, सोऽपि कञ्चन पुरुषं तथाविधं निवेदितवांस्तस्य चानिच्छतोऽपि राज्ञा वृत्तिः कृता, हठाच्च तस्मिन्प्रयोजने प्रेषितोऽयं चामात्ये प्रद्वेषमापन्नोऽमात्यं जघानेत्यमात्येनासौ स्वमुखेन शत्रुतां नीत इति 10 वृत्त्यक्षराण्यप्युक्तन्यायेन गमनीयानीति । पौषधाधिकारे ऽइक्कसिं वा दो व 'त्ति (213-2), एकभक्तं . द्विभक्तं वा करोतीत्यर्थः । 'दब्भवत्थं वा सुद्धवत्थं वत्ति (214 - 10), दर्भवस्त्रादि शुद्धवस्त्रं वाऽऽस्तरतीत्यर्थः । 'पज्जोसवणागहणं एत्थ विगिट्ठे कीरै सव्वजहन्नो अट्ठमंन्ति (227-9) इदमुक्तं भवति-चातुर्मासिकपाक्षिकापेक्षया पर्युषणायामष्टमंलक्षणं गरिष्ठं तपः क्रियत इतिकृत्वा " "होही पज्जोसवणाऽइत्यादिगाथायां पर्युषणाग्रहणमकारि, अन्यथा हि यथा पर्युषणायामष्टमं तथा चातुर्मासिके 15 षष्ठं पाक्षिके चतुर्थं विधीयत एव, तथा तीर्थङ्करस्नात्रेऽनुयाने च रथयात्रारूपे यथाशक्त्या तपः क्रियत एवेति, इदं च पर्युषणायामष्टमं क्रियते तद्विकृष्टतपसां मध्ये सर्व्वजघन्यमितिशेयं, अत एवोक्तं- "विगिट्ठ करेइ सव्वजहन्नो aTThamaM"ti, गुरव:- आचार्यास्तेषां पर्युषणायां भक्तपानादि वैयावृत्त्यं विधेयमिति चेतसि निधाय पर: प्रेरयति-'ते किन्न करेंति 'त्ति (227-11), इदमुक्तं भवति - तेऽपि गुरवः पर्युषणायामुपवासं 1 किं न विदधति ?, तद्विधाने च साधोर्गुरुवैयावृत्त्यासंभव एवेति पराभिप्रायः, अत्रोत्तरमाह-'असहू 20 hujja'tti उपवासे कर्त्तव्येऽसहिष्णवः - असमर्थ गुरवो भवेयुरिति न तपः कुर्व्वन्तीतिभावः, यदि गुरवोऽपि कुर्वन्त्येव तत्रोपवासं तर्हि गुरुवैयावृत्त्यासंभव इति चेन्न, यतो न भक्ताद्यानयनमेव गुरुवैयावृत्त्यं, किंत्वन्यदपीतिदर्शयति----अण्णा काइ आणत्तिं पये ऽत्यादि (227 - 11), तत्र दिने ग्रामान्तरादौ गुरवः प्रेषयेयुः शिक्षकादिनिमित्तं वा भक्तपानाद्यानयनं कारयेयुर्व्याख्यानादिश्रान्तानां वा तेषां शरीरे किञ्चिद्वैयावृत्त्यं कर्त्तव्यं स्यादित्यन्यदपि गुरुवैयावृत्त्यं संभवतीतिस्थितं, अत्र च विधिमाह - 25 सोऽइत्यादि (228-1), अयमत्र भावार्थ:- स च कश्चिद्विवक्षितसाधुरन्यो वा पर्युषणायामुपवासे वैयावृत्त्ये च कर्त्तव्ये यदि समर्थो भवति तदा स एव वैयावृत्त्यं कार्यते न पुनरनागतं कोऽपि तप:कर्म्म कार्यते, अथ द्वितये कर्त्तव्ये नास्ति कोऽपि क्षमस्तदा य उपवासकरणाक्षमस्तत्र दिने स्वत एव पारयिष्यति, स करोतु वैयावृत्त्यं अथ सोऽपि नास्ति न वा लभते भक्तपानादिकं वैयावृत्त्यविधिं न जानाति तदा स एव विवक्षितसाधुरनागतमेव तप:कर्म कार्यत इति, तपस्विवैयावृत्त्यविधिमाह - 'तवस्सी नाम खवओ ऽइत्यादि 30 (228-4), तस्य भक्तादिभिर्वैयावृत्त्यं तत्र दिने कर्त्तव्यमित्युपजीव्य परः प्राह - सोऽपि क्षपकस्तदा पर्युषणायां किं न तपः करोतीति ?, अत्राचार्य आह - 'सो तीरपत्तो ऽत्ति (228-5), एतदुक्तं भवतियत्तेन तप: प्रारब्धमासीत् तस्य तपसस्तीरप्राप्तोऽसौ समर्थितं तत्तपः इत्यर्थः, इत्यसौ पर्युषणायामपि Page #312 -------------------------------------------------------------------------- ________________ परिशिष्टम् - 1 * 301 पारयति, ननु पर्युषणायां यदष्टमलक्षणं तपः क्रियते तदसौ क्षपकस्तहि कदा करिष्यतीत्याह-'पज्जोसवणा - osAriya'tti (228-5), यत्तेन मासक्षपणादिकं तपः कृतं तत्रैव तत् तपोऽन्तर्भाव्यत एवेति भावः, यदिवा तीरं न प्राप्तः किन्तु विवक्षिततपस्यपरिसमाप्तेऽप्यसहिष्णुरिति स्वयं गुरुभिस्तत्र दिने पारणकं कारित इत्येतदेवाह-'असहू सयं पारावितोऽत्ति (228-5), तत्र विधिमाह-'ताहे saya'mityAdi सुगमं । 'नियंटितं नाम niyamiya'mityAdi (231-11), तत्रैकेन प्रकारेण तावन्नियन्त्रितं तपः प्राह- 5 'जहा एत्थ kAyavvaM'ti एतस्मिन्समये मासे दिवसे वा विवक्षिते तपः स्याद्विवक्षितं किञ्चित् नियमेन तावत्कर्त्तव्यमित्येव कश्चिन्नियम्य ततस्तपः करोति, प्रकारान्तरेणाह-'वोच्छिन्नं अहवा छिन्नं जहा इत्थ अवस्सकायव्व'-मित्यादि, पूर्वमेव छिन्नं-विशेषितं अभिग्रहं गृह्णाति, कथमित्याह-मासे अमुगे अमुगो चउत्थाइ तवो अमुगदिवसे इति चूर्णिणपाठः, प्रथमे नियमः सामान्यतो द्वितीये तु मासदिवसतपांसि विशिष्य नियमयतीति विशेष इति तात्पर्यार्थः । 'आयंबिलं च भवति आयंबिलपाउग्गं चेऽत्यादि 10 (263-5), 'आचाम्लं नामोत्कृष्टं शालिकूरादिद्र व्यं तेन किलाचाम्लं क्रियते अत उपचारात्तदप्याचाम्लमुक्तं, इदं चोत्कृष्टत्वात्प्रायो न गृह्यते एवेत्यत आह-"आयंबिलं पाउग्गं ce"ti, एतच्च तन्दुलकणिकादि द्रष्टव्यं, अस्य च निरपवादं ग्राह्यत्वात्प्रायोग्यत्वमुक्तमिति, एतच्चाचाम्लं पूर्वमोदनसत्कुककुल्माषभेदात्रिधोक्तं, तत्रौदनमाश्रित्याचाम्लं प्रायोग्यं च दिदर्शयिषुराह-'तत्थ ओयणे आयंबिलं चेऽत्यादि (263-6), ओदनविषये आचाम्लं भवति, किं तदित्याह-सप्त लोकप्रसिद्धाः 15 कलमशाल्यादिकूरविशेषाः, यदिवा न सप्तैव, किन्तु यानि कानिचिल्लोके कूरविधानानि-कूरभेदास्ते सर्वेऽप्याचाम्लं उच्यते, ओदनमाश्रित्य प्रायोग्यं, किं तदित्याह-तन्दुलकणिकाः प्रतीताः कुण्डकस्तु तन्दुलकणिकाविशेष एव कश्चिदिति लक्ष्यते, पिष्टं पिष्टपूपलिकाश्च प्रतीताः "pihugaM"ti पिहुंक: भरोला निस्वेदितलोट्टपिण्डिका-जनप्रतीता:मण्डकास्तु-पर्युषितोत्स्वेदिता गृह्यन्त इति व्याचक्षते गुरवोऽन्येषामुत्कृष्टत्वात्, तत्त्वं तु केवलिनो विद्न्तीति। साम्प्रतं कुल्माषानाश्रित्याचाम्लं प्रायोग्यं च 20 दिदर्शयिषुराह-'कुम्मासा पुण puvva'mityAdi (263-8) सुगमं । सक्तूनाश्रित्याह-'सत्तुगा javANa'mityAdi सुबोधं, नवरं गोधूमयवभूज्जिकाधाणिका, शेषं प्रायः सुगमं यावत् प्रत्याख्याननियुक्तिः समाप्तेति । तत्समाप्तौ श्रीमदभयदेवसूरिचरणाम्बुजचञ्चरीकश्रीहेमचन्द्रसूरिविरचितमावश्यकवृत्तिप्रदेशव्याख्यानकं समाप्तमिति ॥ इति गुरुजनमूलादर्थजातं स्वबुद्ध्या, यदवगतमिहात्मस्मृत्युपादानहेतोः । तदुपरचितमेतत् यत्र किञ्चित्सदोषं, मयि कृतगुरुतोषैस्तत्र शोध्यं मुनीन्द्रः ॥ 1 ॥ छद्मस्थस्य हि मोहः कस्य न भवतीह कर्मवशगस्य ? / सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् । / 2 / / ग्रन्थाग्रं 4600 छ । शुभं भवतु । / . श्री । / / मलधारगच्छीयश्रीमदभयदेवसूरिशिष्यश्रीमद्धेमचन्द्रसूरिविर चितमावश्यकहारिभद्रीवृत्तिटीप्पणकं समाप्तिमगमत् । / Page #313 -------------------------------------------------------------------------- ________________ 302 आवश्यकनियुक्ति हरिभद्रीयवृत्ति अकारादिक्रम परिशिष्टम्-2 नियुक्तिभाष्यादिश्लोकानामकारादिक्रमः संत सूथि भा. = भाष्यथा ध्या. = ध्यानशत (नियुति 1272 57) प्र. = प्रक्षिःउथा पा. = 5रिपनि नियुक्ति (ध्यानशत 57.) नियुक्तिगाथाओनुं वर्गीकरण छे भाग-1 1-185 भाग-2 186-641 भाग-3 642-878 (भाग-4 880-1055 भाग-5 1026-1272 (ध्यानशतक) भाग-1 1273-1418 (भाग-7 1419-1625 * माध्यामोनुवा329॥ * भाग-1 1- 3. भाग-2 4 - 118 (भाग-3 120-151 (भाग-4 152 - 190 भाग-5 191-205 भाग-6 206-230 भाग-9 231-255 [a] अकसिणपवत्तगाणं.... ॥भा.195॥ | अजिअस्स कुमारत्तं ..... ॥ 278 ॥ अक्खर सपणी सम्म,.... ॥ 19 ॥ | अज्जियलाभे गिद्धा ..... ॥ 1183 ॥ अंगुटुमुट्ठिगंठीघर0..... ॥ 1580 ॥ | अक्खर सन्नी संमं..... ॥ 862 ॥ | अज्झयणपि य..... भा. 150 ॥ अंगुलमावलियाणं,.... ॥ 32 ॥ | अक्खलिअसंहिआई.... ॥ 1015 ॥ | अज्झवसाणनिमित्ते.... ॥ 724 ॥ अंडगमुज्झियकप्पे..... भा.222॥ | अक्खे वराडए वा ...... ॥ 1433 // अज्झाविओ मि.... पा. 14 ॥ अंतरमेगं समयं..... ॥भा. 166 ॥ | अग आगओ तुरंतो ..... ॥ 501 ॥ | अट्ट रुइंच दुवे ॥ 1491 ॥ अंतो बहिं च ......... ॥ 1353 // | अगणिस्स य उढाणं.... भा.10॥ | अट्टं रुई च दुवे ...... ॥ 1494 // अंतो बर्हि च भिन्नं ...... ॥ 1355 // | अगणीओ छिदिज्ज ..... ॥ 1518 ॥ | अट्ट रुइंच दुवे ....... ॥ 1497 // अंतोमहत्तकालं चित्त्.....॥1465||| अग्गियए पव्वयए ...... ॥ 1293 // | अट्ट रुइंधम्म ..... ॥ध्या.5॥ अंतोमुहत्तपरओ ..... ॥ध्या. 4 ॥ अग्गेणीअंमि य जहा .... ॥ 1022 ॥ | अटुंतगडा रामा ..... ॥ 414 ॥ अंतोमुहत्तमेत्तं ..... ॥ध्या. 3 ॥ | अचिरोववन्नगाणं ..... ॥ 1484 ॥ | अट्ठण्हं पयडीणं..... ॥ 105 ॥ अंबरलोहमहीणं...... ॥ध्या.97॥ | अच्चाहारो न सहे ..... ॥ 1267 ॥ | अट्ठमभत्तंतंमी पासोस.... ॥ 255 ॥ अच्चिय देहावत्था..... ॥ध्या. 39 ॥ | अट्टविहं कम्मरयं...... ॥ 1068 ॥ औणापण्णं जुअले ..... ॥ 197 ॥ | अजराउ तिन्नि pA0..... ॥भा.223॥ | अट्ठविहंपि य कम्म..... ॥ 1458 ॥ Page #314 -------------------------------------------------------------------------- ________________ निर्यक्तिभाष्यादिश्लोकानां अकारादिक्रमः 303 अट्टविहंपिय कम्म.... ॥ 920 ॥ | अद्धद्धं अहिवइणो..... ॥ 587 ॥ | अरहंत चक्कवट्टी ..... ॥भा.49॥ . अट्ठावयंमि सेले ..... ॥ 434 ॥ | अद्धभरहमज्झिल्लुति.... ॥ 15 ॥ | अरहंतनमुक्कारो एवं ..... ॥ 925 ॥ अट्ठावयचंपुज्जित0.... ॥ 307 ॥ अद्धा पच्चक्खाणं ... ॥ 1581 ॥ अरहंतनमुक्कारो जीवं .... ॥ 923 ॥ अट्ठावीसा दो वास0... भा.133॥ अद्धाइ अवट्ठाणं,.... ॥ 58 ॥ अरहंताई निअमा साहू.... 1007 ॥ अद्वैव गया मोक्खं ..... ॥ 401 ॥ अद्धाणे पलिमंथो ..... पा. 24 ॥ अरहंतुवएसेणं सिद्धा ..... ॥ 1009 ॥ अठुत्तरं च वासा.... ॥ 656 ॥ अद्धाणे पासाए ..... ॥ 1243 ॥ अरिहंत सिद्ध.... ॥ 179 ॥ अडविं सपच्चवायं ...... ॥ 905 ॥ अनिअयवासं सिद्ध्त्थ्0....॥492॥ अरिहंतनमुक्कारो धन्नाण.... ॥ 124 ॥ अडवीइ देसिअत्तं 1 ..... ॥ 904 // अन्नं इमं सरीरं ...... ॥ 1555 // अरिहंतनमुक्कारो सव्व..... ॥ 926 ॥ अड्डाइज्जा (अद्भुट्ठा)... ॥ 284 ॥ अरिहंतसिद्धपवयण0.... ॥ 451 ॥ अन्नत्थ निवडिए .... अड्ढाइज्जेहिं राइंदि0.... ॥ 875 ॥ // 1594 // अरिहंति वंदणनमंस0..... ॥ 921 ॥ अण मिच्छ मीस.... ॥ 121 ॥ अन्नयरपमायजुयं .... ॥ 1342 ॥ अरिहो उ नमुक्कारस्स ..... ॥ 908 ॥ अणथोवं वणथोवं.... ॥ 120 ॥ अन्नाविट्टासरीरे पंता..... पा.39॥ अलियमुवघायजणयं ..... ॥ 881 ॥ अणदंसनपुंसित्थी..... ॥ 116 ॥ | | अन्नियपुत्तायरिआ...... ॥ 1184 ॥ अलोए पडिहया .... ॥ 959 ॥ अणभोग कारणेण..... .पा.11॥ अपराजिअ 18 विस्स0..... ॥ 329 ॥ अवणामा दुन्नहा...... ॥ 1204 ॥ अणागयमैक्कंतं ..... ॥ 1566 ॥ | अपुहुत्ते अणुओगो.... ॥ 773 ॥ अवरज्जुयस्स तत्तो..... पा.61॥ अणाढियं च थद्धं.... ॥ 1208 ॥ | अप्पंपि सुयमहीय..... ॥ 19 ॥ अवरविदेहे गामस्स.... भा. 1 ॥ अणिआणकडा रामा .... ॥ 415 ॥ | अप्पक्खरमसंदिद्धं ..... ॥ 886 ॥ अवरविदेहे दो वणिय.... ॥ 153 ॥ अणिगृहंतो विरियं ..... ॥ 1170 ॥ | अप्पग्गंथमहत्थं बत्ती...... ॥ 880 ॥ अवरेण भवण..... भा. 118 ॥ अणिमिसिणो सव्व.... ॥भा.187॥ अप्पुव्व0 .... ॥ 453 ॥ अवहासंमोहविवेगवि.... ॥ध्या.90॥ अणुओगो य नियोगो... ॥ 131 ॥ अप्पुव्वं दट्टणं ....... ॥ 1126 // अवियारमत्थवंजण..... ॥ध्या.80॥ aNukaMpa'kAmaNijjara ..... 845 // अप्पुव्वनाणगहणे...... ॥ 181 ॥ अव्वाबाहं दुविहं ...... ॥ 1224 // अणुकंपा वेयड्ढो ...... ॥ 1297 // अब्भंतर मज्झ बहिं ..... ॥ 549 ॥ | असंजयं न वंदिज्जा ...... 1106 ॥ अणुगामिओ.... ॥ 56 ॥ अब्भत्थणाए मरु o.... ॥ 680 ॥ असज्झाइयनि0...... ॥ 1418 // अणुभासइ गुरु va0.... ॥भा.251॥ अभितरमललि0...... ॥ 1411 // असज्झाइयनिज्जुत्ती..... ॥ 1322 ॥ अणुमाणहेउदिटुंत0 ..... ॥ 948 ॥ अभितरलद्धीए,.... ॥ 63 ॥ असज्झाइयनिज्जुत्ती..... ॥ 1417 ॥ अणुवकयपराणुग्ग0..... ॥ध्या.49॥ अब्भुट्ठाणे विणए ..... ॥ 848 ॥ असज्झायं तु दुविहं ...... ॥ 1323 // अण्णाणमारु एरिय0..... ॥ध्या.57॥ असणं पाणगं चेव,..... ॥ 1589 ॥ अण्णायया अलोहे..... ॥ 1276 ॥ अब्भुवगर्ममि नज्जइ... ॥ 669 ॥ अभए 1 सिट्ठि 2...... अतरंतो उ निसन्नो ...... ॥ 1498 // असणं पाणगं चेव, .... ॥ 1593 ॥ // 949 // अत्थं भासइ.... असरीरा जीवघणा .... ॥ 977 ॥ अभिकंखंतेहिं सुहा0.... ॥ 708 ॥ // 12 // अभिवाहारोकालि0.... ॥भा. 182 ॥ असहाए सहायत्तं .... अस्थकरो अहिअ0...... ॥ 1075 // // 1005 // // 3 // | असिअसिरओ..... अत्था णं ओगहणमि.... अभिसंभूआ सासत्ति..... ॥ 1081 ॥ // 192 // अथिरस्स पुव्बगहियस्स.... ॥ 701 ॥ अमणुण्णाणं........ ॥ध्या.En. असिअसिरओ सुन0..... ॥भा.70॥ अद्धट्ठमलक्खाई..... असिवाइबहिया...... अमरनररायमहिओ .... 540 ॥ पा.56॥ ॥ 290 ॥ अद्धट्ठमा सहस्सा. ॥ 296 ॥ | अमुगं दिज्जौ मज्झ.... भा.242॥ असिवे ओमोयरिए.... पा.12॥ अद्धट्ठमा सहस्सा 20.... ॥ 276 ॥ अयले 1 विजए 2 .... भा.41॥ असिवोमाघयणेसुं..... ॥ 1361 ॥ अद्धत्तेरस लक्खा असुइट्ठाणे पडिया ...... ॥ 1112 // ..... // 280 // | अयसिवणं व कुसु0.... भा. 103 ॥ अस्संजमो य एक्को ..... ॥ 740 ॥ अद्धत्तेरसकोडी उक्कोसा...॥332॥ | अरमल्लिअंतरे दुण्णि .... ॥ 420 ॥ / Page #315 -------------------------------------------------------------------------- ________________ 304 आवश्यकनियुक्ति हरिभद्रीयवृत्ति अकारादिक्रम अस्संजयमणुएहिं ...... पा.66॥ | आइमकाउस्सग्गे...... ॥ 1504 ॥ आयरिय उवज्झाए ...... ॥ 1196 // अस्सायमाइयाओ.... ॥ 573 ॥ आइल्लाणं तिण्हं..... ॥भा.162॥ | आयसमुत्थमस0....... ॥ 1404 // अस्सावगपडिसेहो ..... ॥ 365 ॥ आउज्जनकुसलावि..... ॥ 1145 ॥ | आया खलु सामइयं... ॥ 790 ॥ अस्सिणिकि-..... आउट्टियाऽवराह ...... ॥ 1412 // | आया हु कारओ ...... ॥ 1035 // अह अण्णया कयाई ...... ॥ 350 ॥ अह ऊणाट्ठवा0..... भा.72॥ आगमौवएसाणाणि..... ॥ध्या.67॥ | आयाहिण पुव्वमुहो ..... ॥ 556 ॥ अह खंतिमद्दवज्जव..... ॥ध्या.69॥ आगमसत्थग्गहणं..... ॥ 21 ॥ | आरुग्गबोहिलाभं ..... ॥ 1094 ॥ अह चित्तसुद्धप0... ॥भा.61॥ आगमसिद्धो सव्वंगल..... ॥ 935 ॥ | आरोढुं मुणिवणिया.... ॥ध्या.60॥ अह छउमत्थस्स ..... ॥ध्या.84॥ आगारेऊण परं ...... ॥ 1457 // आरोवणा य भयणा ..... ॥ 902 ॥ अहतं अम्मापि0..... ॥भा.76॥ आगासस्स पएसा ..... भा.198॥ | आलंबणहीणो पुण ..... ॥ 1174 ॥ अह तं पागडरूवं..... ॥ 360 ॥ आघोसिए बहूहिं ..... ॥ 1375 ॥ | आलंबणाइ0 ...... ॥ध्या. 42 ॥ अह दव्ववग्गणाणं,.... ॥ 39 ॥ आणयपाणयकप्पे, .... ॥ 49 ॥ | आलंबणाण लोगो ...... ॥ 1189 // अह दिवसे ..... भा.48॥ आणागिज्झो अत्थो .... ॥ 1621 ॥ | आलंबणेण केणै .... ॥ 1172 ॥ अह पुण निव्वा0..... ॥ 1366 ॥ अह भगवं भवमहणो ..... ॥ 433 ॥ आणाबलाभिओगो .... ॥ 677 ॥ | आलइअमालमउडो..... ॥भा. 95 ॥ अह भण्ड जिणवरिंदो ..... 369 ॥ | आतुवमाए परदु0... ॥ 1032 ॥ | आलएणं विहारेण ...... ॥ 1149 // अह भणइ जिणवरिंदो ..... 373 ॥ | आपुच्छण kii0..... ॥ 1372 // | आलएणं विहारेणं..... ॥ 1150 ॥ अह भणइ णेगमेसिं.... ॥भा. 51 ॥ आपुच्छणा उ ....... ॥ 697 // | आलभिआए वासं ..... ॥ 488 ॥ अह भणइ नरव0 ..... भा.44॥ | आभट्ठो य जिणेणं ..... ॥ 607 ॥ | आलभियाए हरि ..... ॥ 515 ॥ अह भणइ नरवरिंदो ..... ॥ 372 / / | आभट्ठो य जिणेणं.... ॥ 599 ॥ | आलम्स मोहवण्णा .... ॥ 841 ॥ अह वड्ढइ सो ...... ॥ 191 ॥ आभट्ठो य जिणेणं..... ॥ 603 ॥ आलुक्कै अपलुक्कै... ॥ 1058 ॥ अह वड्ढइ सो ..... भा. 69 ॥ आभट्ठो य जिणेणं ..... ॥ 611 ॥ आलोअंमि चिल0.... ॥ 1402 ॥ अह वयपरियाएहिं... ॥ 712 ॥ आभट्ठो य जिणेणं .... ॥ 615 ॥ | आलोअचलं...... . ॥ 1516 // अह सत्तमंमि..... भा. 59 ॥ आभट्ठो य जिणेणं ..... ॥ 619 ॥ | आलोअणा य 1..... भा.178॥ अह सव्वदव्वपरिणाम.... ॥ 77 ॥ आभट्ठो य जिणेणं.... ॥ 623 ॥ आलोइए विणी..... ॥भा. 180 ॥ अहमवि भे खामेमी ..... ॥ 1531 ॥ आभट्टो य जिणेणं .... ॥ 627 ॥ आलोयण पडिक्काल..... ॥ 1419 ॥ अहयं च दसाराणं ... ॥ 432 ॥ आभद्रो य जिणेणं ..... ॥ 631 ॥ आलोयणा निरव0.... ॥ 1275 ॥ अहयं तुब्भं एय..... ॥ 673 ॥ आभट्ठो य जिणेणं.... ॥ 635 ॥ आलोवणमालुंचन ...... ॥ 1244 // अहव निमित्ताईणं... भा. 29 ॥ आभट्ठो य जिणेणं ..... ॥ 639 ॥ | आवत्ताइसु जुगवं...... ॥ 1227 ॥ अहवा णाणपईणं.... ॥ 676 ॥ आभरणरयण..... भा. 62 ॥ | आवस्सएसु जह जह ..... ॥ 1215 ॥ अहवा संघाओ 1 ..... ॥भा. 174 ॥ अहवा सयं करेन्तं.... ॥ 674 ॥ आभिणिबोहिय.... ॥ 1 ॥ | आवस्सगस्स.... ॥ 84 ॥ अहवाऽवि विणासेंतं.... ॥ 672 ॥ आभिणिबोहियनाणे... ॥ 16 ॥ | आवस्सयंमि जुत्तो..... भा.122॥ अहियासियाइं अंतो ..... ॥ 1364 ॥ आभोएउं सक्को ..... ॥ 199 ॥ | आवस्सियं च .... भा.120॥ अहिसरिया पाएहि ..... ॥ 873 ॥ आमोसहि विप्पोसहि .... ॥ 69 ॥ | आवस्सियं च णितो च.... ॥ 692 ॥ आयंबिलमणायं0..... ॥ 1612 ॥ [A] आवस्सियं च णितो.... ॥ 691 ॥ आयंसघरपवेसो भरहे ..... ॥ 436 ॥ आवस्सिया u.... ॥ 424 ॥ // 694 // आइगरु दसाराणं ..... आयरिए य gi0 ..... पा. 75 ॥ | आवासगंतु काउं...... ॥ 1369 ॥ आइन्न पिसिय ma0...... ॥ 1400 / / Page #316 -------------------------------------------------------------------------- ________________ सू.॥ निर्यक्तिभाष्यादिश्लोकानां अकारादिक्रमः 304 आवासियं च वूढं ..... ॥ 1360 ॥ | इच्छा मिच्छा.... ॥ 666 ॥ | उक्कोसो मणुएसुं..... ॥ 53 ॥ आसग्गीवे 1 तारय 2... भा.42॥ | इच्छा य अणुन्नवणा ..... ॥ 1219 ॥ | उग्गकुलभोग0.... भा. 50 ॥ आसमपयंमि पासो ..... ॥ 231 ॥ | इच्छामि खमासमणो ..... ॥सू. ॥ ) उग्गह इक्क...... ॥ 4 ॥ आसवदारा संसार0.... ॥ध्या.95॥ | इच्छामि पडिक्कमिउं.... सू.॥ | उग्गह ईहाऽवाओ..... ॥ 2 ॥ आसवदारावाए तह.... ॥ध्या.88॥ | इच्छामि पडिक्कमिउं..... उग्गा 1 भोगा 2 ...... ॥ 202 // आसा हत्थी गावो ..... ॥ 201 ॥ | इच्छामि पडिक्कमिउं..... . ॥ | उग्गाणं भोगाणं ....... ॥ 225 // आसाढी इंदमहो ...... ॥ 1339 // इटाणं विसयाईण ...... ॥ध्या.8॥ | उच्चारं कुव्वंतो छायं ..... ॥पा. 81 ॥ आसायणावि णेवं.... ॥ 714 ॥ | इत्तरियं पिन कप्पर्3a.... ॥ 721 ॥ उच्चारे पासवणे ...... ॥ 1250 // आसी ऐक्खुभोई... भा.6॥ इत्तरियाइविभासा..... ॥ 719 ॥ | उज्जममाणस्स ...... ॥ 1161 // आसी अ कंदहारा.... | इत्थं पुण अहिगारो..... ॥ 79 ॥ | उज्जाणं संपत्तो..... भा. 106 / / आसी अ पाणिघंसी... भा.8॥ इत्थं पुणं चउभंगो ..... ॥ 1618 ॥ उज्जाणपुरिमताले .... ॥ 342 ॥ आसुंखुहं समेई, ..... ॥ 1590 // इत्थी विज्जाऽभिहिया ..... ॥ 931 ॥ उज्जेणि अट्टणे ..... ॥ 1280 ॥ आसुक्कारगिलाणे ..... पा.31॥ इय करणकारणा..... ॥ध्या. 23 ॥ | उज्जेणिदेविलासुय ..... ॥ 1310 ॥ आह जह जीवघाए ..... ॥ 1583 ॥ इय दुल्लहलंभं ..... ॥ 836 ॥ | उज्जेणिवंतिवद्धण0...... ॥ 1288 // आहाकम्मे य तहा ...... पा.73॥ इय नाणचरणहीणो ..... ॥0॥उज्जेन्नी अंबरिसी...... ॥ 1301 ॥ आहारंमि उ जा सा..... पा. 72 ॥ इय लिंगनाणस0..... ॥ 1146 ॥ उज्जेणीए जो जंभगेहि.... ॥ 766 ॥ आहारओ उ जीवो ..... ॥ 815 ॥ इय सव्वगुणाधाणं.... ॥ध्या.105||| उज्जेणीए धणवसु ..... ॥ 1282 ॥ आहारतेयलंभो,.... ॥ 46 ॥ इयरहवि तान ...... ॥ 1455 // | उट्ठाणणामगहणे ...... ॥ 1274 // आहारे 1 सिप्प.... IR03 ॥ इरियावहिया हत्थं0..... ॥ 1384 ॥ | उट्ठाणाई दोसा उ ....... पा.59॥ आहारे संघाओ...... ॥भा. 170 ॥ इरियासमिई भासे0.... पा. 27 ॥ | उस्सासो apa0..... पा. 25 ॥ - [i] इह लोइ अत्थ0 .... . ॥ 1011 // | उत्तरकुरु सोहम्मे..... (*प्रक्षि.) इंदपुर इंददत्ते बाव0..... ॥ 1292 ॥ इहभवभिन्नागारो..... ॥ 968 ॥ | उत्तरकुरु सोहम्मे..... ॥ 172 ॥ इंदियमाउत्ताणं ..... ॥ 1389 ॥ इहलोए फलमेयं ...... ॥ 1416 // ] उत्तरवाचालंतरवणसंडे..... ॥ 467 ॥ इंदियविसयकसाए ..... ॥ 919 ॥ इहलोगंमि तिदंडी 1..... ॥ 1012 // उत्तरवायाला नागसेण .... ॥ 468 ॥ इअ सव्वकालतित्ता.... ॥ 986 ॥ | इहलोगंमि सुभद्दा ..... ॥ 1553 ॥ | उत्ताणउव्व पासिल्लउव्व... ॥ 967 ॥ इअ सिद्धाणं सुक्खं ..... ॥ 984 ॥ [I] उत्ति उवओगकरणे..... ॥ 998 ॥ इक्कस्स दोण्ह व ...... ॥ 1387 // | ईसत्थं घणुवेओ 15 .... भा. 17 ॥ | उत्ति उवओगकरणे ..... ॥ 999 ॥ इक्कारसवि गणहरे.... ॥ 82 ॥ ईसीपब्भाराए सीआए .... ॥ 960 ॥ उत्थरमाणो सव्वं ...... ॥ 1261 // इक्कारे मक्कारे धिक्कारे.... ॥ 167 ॥ ईसीपब्भाराए सीआए..... ॥ 965 ॥ उदिआ परीसहा siM0..... ॥ 235 // इक्कासीई 10 बाव्त्त्री....॥267॥ ईहा अपोह वीमंसा ,..... ॥ 12 ॥ | उद्देस 1 समुद्देसे 2 .... ॥भा.183॥ इक्किक्क तिन्नि वारे.... भा.228॥ [] उद्देससमुद्देसे सत्ता..... ॥ 1537 ॥ इक्खाग भूमि 1.... ॥ 382 ॥ उक्कुट्ठिसीहणायं ...... ॥ 55 ॥ उद्देसे 1 निद्देसे.... ॥ 140 ॥ इक्खागकुले जाओ.... ॥ 149 ॥ उक्कोसयट्ठितीए .... ॥ 817 ॥ | उप्पज्जति वयंति .... ॥ 793 ॥ इक्खागेसु मरीई .... ॥ 440 ॥ उक्कोसेण दुवालस..... ॥ 1343 ॥ | उप्पण्णमि अणते ..... ॥ 341 ॥ इच्चेवमाइ सव्वं ..... ॥ 312 ॥ उक्कोसेणं चेयं अद्धा0.... ॥ 900 ॥ | उप्पण्णमि अणंते ..... ॥ 539 ॥ * आ सूत्र नि. 1218 5छी छ. + 1271 57.. + 1157 57.. 171 57.. Page #317 -------------------------------------------------------------------------- ________________ 306 आवश्यकनियुक्ति हरिभद्रीयवृत्ति अकारादिक्रम उप्पण्णनाणरयणो.... भा.35॥ | उसभो सिद्धत्थवर्णमि .... ॥ 230 ॥ | एक्कारस उगणहरा ..... ॥ 269 ॥ उप्पत्तिआ 1 वेण0..... ॥ 938 ॥ | उसिउस्सिओ अ तह ..... ॥ 1461 ॥ | एक्कारसवि गणहरा..... ॥ 592 ॥ उप्पत्ती(1) निक्खे0..... ॥ 887 ॥ | उस्सगे निक्खेवो ...... प्र्.॥ | एक्केक्कीय दिसाए ..... ॥ 56 ॥ उप्पन्नाऽणुप्पन्नो ..... ॥ 888 ॥ | उस्सग्ग विउस्सरणु0..... ॥ 1453 ॥ | एक्केक्को य सयविहो.... ॥ 759 ॥ उप्पन्नाणुप्पन्नं कया0.... भा.175॥ | उस्सग्गेणवि सुज्झइ ...... ॥ 1428 // | एगं किर छम्मासं .... ॥ 529 ॥ उप्पायट्ठीभंगाइप0..... ॥ध्या.77॥ | उस्सन्नकयाहारो..... ॥ 1268 ॥ | एगं पडुच्च हिट्ठा ..... ॥ 899 ॥ उभयं अणाइ0..... भा. 173 ॥ | उस्सारियेंधणभरो...... ॥ध्या.73॥ | एगंतमणावाए ...... पा.74॥ उमाग्गदेसणाए ...... ॥ 1153 // | उस्सास न निलं भै ...... ॥ 1512 // | एगंतमणावाए ...... पा. 76 / / उम्मायं च लभेज्जा ...... ॥ 1415 // | उस्सिअनिसन्नग ..... ॥ 1463 ॥ एगते य विवित्ते.... ॥ 542 ॥ उम्मुक्कमणुम्मुक्के .... ॥ 829 ॥ [] एगग्गस्स पसंतस्स न.... ॥ 693 ॥ उम्हासेसोवि सिही ...... ॥ 1486 // | ऊणगसयभागेणं.... ॥ 1119 ॥ | एगट्ठियाणि तिण्णि..... ॥ 129 ॥ उवओग पडुच्चंतो0.... ॥ 894 ॥ | ऊरू सु उसभलंछण .... ॥ 1080 ॥ | एगत्ते जह मुईइ..... ॥ 1036 ॥ उवओगदिदुसारा..... ॥ 946 ॥ ऊससिनीससिअं..... ॥ 20 ॥ | एगनिक्खमणं चेव, .... ॥ 1205 ॥ उवओगलक्खण..... ॥ध्या.55॥ | ऊसासग णीसासग ...... ॥ 814 ॥ एगपएसोगाढं.... ॥ 44 ॥ उवगरणमि उजा .... पा. 78 ॥ | ऊहाए पण्णत्तं.... भा. 147 ॥ | एगविहं दुविहेणं ..... ॥ 1562 ॥ उवणयणं तु कलाणं.... भा. 23 ॥ . [e] | एगा जोअणकोडी..... ॥ 962 ॥ उवमारू वगदोसाऽनिद्देस.... ॥ 884 ॥ | एतं महिड्वियं ...... ॥ 562 ॥ |एगा य होइ रयणी ...... ॥ 973 ॥ उरि आयरियाणं...... पा.50॥ | एए कयंजलिउडा भ्त्ती.....॥330॥ | एगा हिरण्ण0 ॥भा. 82 ॥ उववाओ सव्वडे.... ॥ 185 ॥ | एए खलु पडिसत्तू ... भा.43॥ उवसंपन्नो जं कारण..... ॥ 720 ॥ | एए चौदस सुमिणे.... भा.47॥ एगा हिरण्णकोडी ...... ॥ 217 ॥ एगेण्दिय्नोएगेण्दिय्पारि0....पा.2॥ उवसंपया य.... ॥ 667 ॥ | एए चोद्दस सु....... भा. 57 ॥ ॥ 1330 // उवसंपया य..... ॥ 698 ॥ | एए चोद्दससुमि0..... एगेण तोसियतरो.... भा. 55 ॥ उवसामं उवणीआ..... ॥ 118 ॥ | एए ते पावाही ....... ॥ 1263 // | एगो अ सत्तमाए .... ॥ 413 ॥ उवहयमैविण्णाणो ..... ॥ 506 ॥ | एए देवनिकाया .... | एगो काओ दुहा...... ॥ 1446 ॥ // 215 // उसभचरिआहिगारे... ॥ 208 ॥ | एए देवनिकाया0 भा. 87 ॥ | एगो भगवं वीरो ..... ॥ 24 ॥ उसभजिणसमुट्ठाणं .... ॥ 313 ॥ | एएच्चिय पुव्वाणं...... ॥ध्या.64॥ | एंगो भयवं वीरो..... ॥ 308 ॥ उसभस्स उपारणए,.... ॥ 320 ॥ | एएसामन्नयरेऽस0...... ॥ 1403 // एताई अकुव्वंतो ...... ॥ 1130 // उसभस्स कुमारत्तं ..... ॥ 277 ॥ | एएसामन्नयरेऽस0...... ॥ 1408 // | एतेसिं निज्जुत्ति..... ॥ 86 ॥ उसभस्स पुरिमताले .... ॥ 254 ॥ | एएसिमसंखिज्जा,.... ॥ 51 ॥ एतेहि कारणेहिं ...... ॥ 842 ॥ उसभस्स पुव्वलक्खं ..... ॥ 272 ॥ | एएस पढमभिक्खा ..... ॥ 326 ॥ | एत्थं पुण अहिगारो.... ॥ 733 ॥ उसभस्स पुव्वलक्खं .... ॥ 300 ॥ | एएहिं अद्धभरहं .... ॥ 364 ॥ एत्थ उ जिणवयणाओ.... ॥ 717 ॥ उसभे 1 सुमित्त0 ..... ॥ 399 ॥ | एएहिं अहं खइओ ..... ॥ 1265 ॥ | एत्थ पढमो चरित्ते ..... ॥ 1529 ॥ उसभे भरहो अजिए ..... ॥ 416 ॥ | एएहिं छहिं ठाणेहि.... भा. 254 ॥ | एत्थ य थलकरणे ..... पा.63॥ उसभो अविणीआए ..... ॥ 229 ॥ | एएहिं जो खज्जइ ..... ॥ 1264 ॥ | एत्थ य पओअ0..... ॥ 1010 ॥ उसभो वरवसभगई .... ॥ 316 ॥ | एएहिं दिट्ठिवाए .... ॥ 760 ॥ | एमेव अरजिणिदस्स ॥ 294 ॥ + 1453 पछी.. Page #318 -------------------------------------------------------------------------- ________________ निर्युक्तिभाष्यादिश्लोकानां अकारादिक्रमः 309 ॥ कयपच्चक्खाणोऽवि ..... ॥ 1587 ॥ कयाक 1 केण..... ॥ 1027 ॥ // भा. 208 ॥ करकंडु कलिंगेस, ॥ 1016 ॥ करणे 1 भए ..... / / सू. / / करेमि भते । सामाइयं....... कलहकरो डमरकरो ..... ॥ 1074 | कल्लं सव्विड्ढीए. ॥ 335 ॥ कसिणं केवलकप्पं ...... कस्स न...... एयं कीकम्मविहिं. एवं चव्विहं....... ***** ओगाहणाइ सिद्धा 0.... ॥ 974 ॥ कयपंचनमुक्कारो ॥ 1014 ॥ ओदइए 1 ओवस 0... भा. 201 ॥ ओमंपाहारंता अजीर0... ॥ मा. 7 ॥ ॥ 143 ॥ ओमे सीसपवासं । / 1179 / / / / 1365 / / ओरालिअवेडविअ0..... ॥ 41 ॥ / / 1407 / / ओरालियवेडव्यियआ..... / / 1435॥ / / 1231 / / ओरालियवेउब्वियआहारी..... ॥ 9 ॥ ॥ध्या 24 / / ओरालियार्3a 0..... ॥ भा. 159 ॥ एवं चैव पमाणं ...... ॥ 581 ॥ ओसप्पिणी इमीसे...... ॥ 150 ॥ एवं जहन्नमुक्कोस..... ॥ मा. 164 ॥ ओहावणं परेसिं....... / / 1182 // एयं पच्चक्खाणं. / / 1574 / / ओही खित्तपरिमाणे..... ॥27॥ एवं सामायारिं जुंजंत.... ॥ 723 ॥ एवं अभियुक्त....... ॥ भा. 88 ॥ एवं एए कहिया...... ॥ 784 ॥ एवं ककारलंंभो....... ॥ 1029 // एवं खु सीलवतो. / / 1121 ॥ ॥ध्या. 10 ॥ / / ध्या. 76 ॥ ॥ 538 ॥ / / 1079 / / // 137 // // 1028 // // 958 // // 1502 // ****** कह सामाइअलंभो ?. कहिं पहिया सिद्धा..... काउं हिअए दोसे. काउस्सग्गं मुक्ख...... काउस्सग्गंमि ठिओ..... काउस्सग्गे जह...... / / 1499 / / // प्र । / / / 1554 ॥ एवं चव....... एवं चिय वयजोग ...... एवं तवोगुणरओ. एवं बद्धमबद्ध..... एवं य कालगयंमी....... ॥1023 ॥ // पा. 32 ॥ एवं सदेवमणुआ.... ॥ मा. 105 ॥ एवं सव्वंमिवि एवं सामाचारी..... एवं सो रुइअमई. एवंविहा गिरा ....... एवण् थोकणं..... एमेव बलसमग्गो....... एमेव य कुंथुस्सवि एमेव व जोगा ....... एमेव य निद्देसो...... एमेव य पासवणे एमेव व समणीयं ...... ..... ..... एवमणुचितंतस्स एस चरितुस्सग्गो..... एसा उ विही सव्वा. एसो उ असज्झाओ एसो दिसाविभागो एसोवि न दिक्खि0 [ ओ ] प्र. / ॥ 293 ॥ ॥ / 1479 / / ...... ||मा. 185 ॥ ॥722॥ // 359 // / / 1479 / / ...... [क] कम्मविवेगो असरीरयाय .... ॥ 747 ॥ कयलिसमागम भोयण..... ॥ 483 ॥ कंतारे दुब्भिक्खे...... ॥ भा. 252 ॥ . / / 1104 / / कइओणवं कईसिर 0 कैहि समएहि लोगो,..... कट्टे 1 पुत्थे.... कडिपट्टए व हिली.... कणगा हणति, कत्ति कडं मे पावं. कत्ति कडं मे..... कत्तिअबहुले पंचमि कत्तिअसुद्धे तझ्या ...... कत्तो मे वण्णेडं...... कत्तो मे वण्ठं...... ॥ 10 ॥ // 135 // काऊण एगछतं काऊण य अभि....... काऊणमणेगाई. काए उस्सग्गंमि य...... पा. 13 ॥ ॥ 1390 // / / / / 1508 // काएं सरीर देहे. ॥687 ॥काएविय अज्झष्णं ...... काओ कस्सइ नाम....... कामं उभयाभावो ....... खा गाथा नि. 1541 पछी छे. 1014पछी ..... ॥ 242 ॥ // 245 // // 18 // ||26 // // भा. 231 ॥ / / 1448 / / / / 1472 / / // 1432 // / / 1135 // कामं चरणं भावो तं .....॥1141 ॥ कामं देहावयवा ...... ॥ 1410 // // 429 // कप्पट्ठगरू यस्स u........ ॥ 1440 // // 352 // कप्पस्स य..... ॥ 1340 ॥ ***... ||पा.67॥ ॥ 85 ॥ / / 1526 / / कप्याकप्पे परिणिट्टियस्स.. ॥ 688 ॥ ॥पा. 64 ॥ कमभिण्णवयणभिण्णं..... ॥ 882 ॥ // 1362 // कम्मं किसिवाणिज्जाइ3 ॥ भा. 12 ॥ ॥पा 65 ॥ कम्मं जमणायरिओ0.... ॥ 928 ॥ // 1038 // // पा. 28 ॥ कम्ममवज्जं जं कम्मे 9 सिप्पे अ 2 ॥ 853 ॥ ॥ 927 // कालमणतं च सुए. kammovafraM..... // 40 // काला0 सुणगारे ॥ 476 ॥ + 1488 पछी. कामं भवियसुराइसु. कामं सुओवओगो.. कायस्स उ निक्खेवो......॥1430 ॥ // 1157 // कारणकज्जवि 0...... कालचउक्कं उक्को 0..... ॥ 1395 // कालचक्के णाण0....... कालजतिच्छविदोसा ॥ 1883 / / ***** ***** ***** ..... ****** ||भा. 36 ॥ ॥ भा. 66 ॥ 1839 ॥ ***** ***** ***** Page #319 -------------------------------------------------------------------------- ________________ 308 आवश्यकनियुक्ति हरिभद्रीयवृत्ति अकारादिक्रम कालियसुर्य च...... भा.124॥ | कुणओ व पसत्था0 ..... ॥ध्या. 12 ॥ | खोमं कुंडलजु0..... भा. 67 ॥ काले चउण्ह वुड्डी,.... ॥ 36 ॥ | कुल्लाग बहुल पायस .... ॥ 474 ॥ [ग] काले tiporasi'dya...... // 1352 // कुसमुट्ठी एगाए ...... पा.48॥ गैइंदिए य..... ॥ 14 ॥ कालेण असंखेणवि ..... ॥ 575 ॥ | कुसुमाणि पंचव0 .... भा.100॥ गंगाओ दोकिरिया ..... ॥ 780 ॥ कालेण कओ..... ॥ 729 ॥ | केई तेणेव भवेण .... ॥ 334 ॥ कालेवि नत्थि करणं ..... ॥ 1018 ॥ | केवलणाणित्ति अहं ..... गंतूण जोअणं तु ..... ॥ 164 ॥ // 750 // कालो संझा य तहा ..... ॥ 1377 ॥ केवलणाणेणत्थे ..... गंधव्वदिसाविज्जु0..... ॥ 1335 ॥ // 78 // कालोऽवि सोच्चिय..... ॥ध्या. 38 ॥ | केवलनाणुवउत्ता ..... गंधव्वनागदत्तो ..... ॥ 1253 ॥ // 978 // कावालिए सरक्खे ...... पा.17॥ गइ 1 सिद्धा 2 ..... भा. 197 ॥ केवलिणो तिउण ..... ॥ 559 ॥ कावोयनीलकाला ...... ॥ध्या. 25 ॥ केसाईउवरयणं..... गइ सिद्धा भवियाय.... ॥ 662 ॥ ॥भा.161॥ कावोयनीलकाला0... ॥ध्या. 14 ॥ केसिंचि haMti'mohA..... // 1337 // गइआणुपुव्वी दो..... ॥ 122 ॥ कासखुअजंभिए मा ...... ॥ 1513 // गइनेरइयाईया,.... .. ॥ 68 ॥ | को कारओ ?, ..... ॥ 1034 // कासवगुत्ता सव्वे .... ॥ 394 ॥ | गणहर आहार .... ॥ 570 ॥ कोडीवरिसचिलाए ..... ॥ 1311 ॥ काहु ?उदिढे ...... ॥भा. 177 ॥ गणिसद्दमाइमहिओ...... ॥ 1414 ॥ कोसंबि अजियसेणे ..... ॥ 1287 ॥ किं? जीवो ..... ॥ 892 ॥ गब्भगए जं जणणी.... ॥ 1087 ॥ कोसंबिए सयाणीओ ..... ॥ 520 ॥ किं पिच्छसि साहूणं ..... ॥ 1003 ॥ गब्भगए जं जणणी.... ॥ 1083 ॥ कोसंबी चंदसूरोयरणं .... ॥ 517 ॥ किं बहुणा ? सव्वं ..... ॥ध्या.62॥ गमणागमणविहार...... ॥ 1536 ॥ कि मण्णि अस्थि ..... कोहंमि उ निग्गहिए .... ॥ 1067 ॥ // 604 // गय1 वसह 2 सीह3 भा.46॥ किं मण्णि जारिसो.... ॥ 616 ॥ [ख] गयौर सिज्जंसिक्खु0.... ॥ 322 ॥ किं मण्णि पंच ..... ॥ 12 ॥ खंडियविराहियाणं ...... ॥ 1509 // गयंगाहा ...... भा. 54 ॥ किंमण्णे निव्वाणं .... ॥ 640 ॥ खइयंमि वट्टमाणस्स.... ॥ 735 ॥ गयगाहा ...... भा. 56 ॥ किं मण्णे परलोगो ...... ॥ 36 ॥ खणमवि न खमं ....... ॥ 1122 // गयसीसगणं ओमे ........ ॥ 1185 // किं मनसि संति ..... ॥ 624 ॥ खमणे य असज्झाए..... पा.60॥ | गरहावि तहाजाई0 ... ॥ 1050 ॥ किं मन्नि अत्थि ..... ॥ 600 ॥ खरफरु साइसचेय0..... ॥ 1452 ॥ गहणं तप्पढमतया सुत्ते.... ॥ 702 ॥ किं मन्नि पुण्णपावं ..... ॥ 632 ॥ खरवाय कलंकलिया ..... ॥ 504 ॥ गहियंमि अड्ढरत्ते ..... ॥ 1397 ॥ किं मन्नि बंघमोक्खा .... ॥ 20 ॥ खवगे10 अमच्चपुत्ते 11... ॥ 950 ॥ गाढालंबणलग्गं..... ॥ 1485 ॥ किं मन्ने नेरइया ..... ॥ 28 ॥ खीवलयदीवसागर0.... ॥ध्या.54॥ गामाग बिहेलग ..... ॥ 486 ॥ kiM13 कैविहं14... ॥ 141 ॥ खितिचणउसभकु0...... ॥ 1285 // गामायारा विसया .... ॥ 233 ॥ किंचिच्च (स्थ)... भा. 30 ॥ खित्तमि जंमि खित्ते ..... ॥ 1073 ॥ गिण्हइ णामं एगस्स..... पा.57॥ कीकम्मं च पसंसा ...... ॥ 1193 // खित्तस्स अवट्ठाणं,.... गिण्हइ य काइएणं,... कीकम्मं च पसंसा ...... ॥ 1195 // // 57 // // 7 // खित्तस्स. नत्थि क्र्न्न्ण्....॥1017॥ गिहवासे अट्ठारस ..... कीकम्मपि करितो ..... ॥ 1206 ॥ // 288 // गुणाहिए वंदणयं ...... ॥ 1148 // कीकमपि करितो ..... ॥ 1213 ॥ खीरदहीवियडाणं ..... ॥ 1610 ॥ गुरु परिओसगएणं..... खेत्तदिसाकालगइ0.... ॥ 804 ॥ कीकम्मस्स विसोहि... भा.250॥ | ॥ 709 // | गुरु मूलेवि वसंता ...... ॥ 642 ॥ कीकम्माइविहिन्नू ..... ॥ 1617 ॥ खेत्ते काले जम्मे..... पा. 83 ॥ कित्तेमि कित्त0....... ॥ 1077 // | खेयविणोओ सीस0.... 580n। गोटुंगणस्स मज्झे..... भा.211॥ Page #320 -------------------------------------------------------------------------- ________________ गोणाई कालभूमीर्3a गोणी 1 गोत्तासिउ महुराए गोनं नामं तिविहं गोभूमि बज्जलदे गोमहिसुट्टिपसूणं गोवममाई सामाइयं तु .... गोयरमभिग्गहजुयं. **** ...... गोवनिमित्तं सक्कस्स गोसमुहणंतगाई. ****** ..... [घ] घंसेऊणं तिम्मा... घडपडरहमाईणि उ ..... धितुं च सुहं..... घित्तूण संकलं सो,. पितॄण संकलं. घुद्रं च अहोदाणं ..... घोडग लवाइ **** **** .... **** .... [च] चंदजसचंदकंता सुरू व ... ॥ 159 ॥ चंदजसा रायगिहे ... ॥ 1304 ॥ चन्दपभा य सीमा ॥ भा. 92 ॥ चंदाइच्चगहाणं पहा ॥ 1102 ॥ चंदिमसूरु वरागे चंपा वासावासं चंपाए कोसियज्जो चंपाएं मित्तप चइऊण देवलोगा...... ॥ 1303 ॥ ||5.23 // / / 1294 / / / / 1303 / / // 148 // चौदसपुव्वी जिण0.... ॥ 1575 ॥ चौदस य सहस्साई 24 ॥ 259 ॥ चपणं 12 पण्णारस 13 ॥ 274 ॥ अंगुल मुहपत्ती. | 1548 ॥ सीई 11 बावन्तरी 12...॥304 ॥ चौरासीई 1 बावत्तरी .... ॥395 ॥ चौरासीई 1 बिस0 .... ॥ 405 ॥ प्र. / / 136 / / / / 446 // / / 1605 // // 491 // ...... चरासी 1 बिसन्त्तरि 2... ॥ 303 ॥ चडरोऽवि तिविहजोगे...... ॥ 820 ॥ चरोऽवि तिविहवेदे 1818 / / / / 1614 / / // 315 // ||1078 / / / / 1056 / / प्र्.| ॥ 812 ॥ ॥ 11 // - // 325 // // 421 // // 158 // // 261 // // 972 // // 47 // // 1534 // ||1202 // चत्तारि गाउयाई, चत्तारि दो दुवालस चत्तारि पडिकमणे....... चत्तारि मंगलं ari0 ****.. सू. / / [छ] चरमे नाणावरणं..... ॥ 126 ॥ chadeNa'NujANAmi ... चलचवलभूषण0 ॥ भा. 99 / / छमत्थकालमित्तो....... चलणाहय 16 आमंडे । / 151 / / छमत्थपरीयागं..... चाउम्मासिववरिसे..... ॥ भा. 234 ॥ चाउम्मासियवरि से..... ॥भा. 235 ॥ चाउलोयगमाईहिं ...... ॥पा. 70 ॥ चारणआसीविस..... ॥ 70 ॥ / / ध्या. 91 / / छउमत्यप्यरिआओ...... छज्जीवकायसंजमु..... छट्ठि हिट्टिममज्झिमग... छणं भत्तेणं ..... छत्तीसा सोलसगं...... चित्तबहुलट्ठमीए चित्तबहुलठ्ठमीए जाओ.... चित्तस्स सुद्धतैआ...... चित्ताभावेवि सा...... चित्ते बहुलचउत्ची चित्ते सुद्धिक्कारसि ॥ 243 ॥ चुलसीइ 1 पंचनउई 2 ॥ 405 ॥ चुलसी 1 पंचनउई 2 ....॥266 ॥ पा. 53 ॥ ॥ 314 ॥ / / 187 / / / / 249 / / ||ध्या.86 ॥ ॥252 ॥ 1271 पछी. ॥ 1071 ॥ ॥745 // / / 5.31 / / / / 461 / / . / 1501 // // भा 9 ॥ ॥ 1001 ॥ // 91 // ||74 / / // 72 // // 321 / / / / 3549 / / निर्युक्तिभाष्यादिश्लोकानां अकारादिक्रमः चओ व हुंति चौरो साहस्सीओ चउवीसंति य संखा ..... चठवीतइत्थयस्स उ ..... चसुवि गईसु देहो..... चसुवि गतीसु. चौहि समएहि लोगो, .... 1383 पछी + 1435 पछी **** ****** चक्कपुरं 17 रायपुर 18 चक्किदुगं हरिपणगं चालिज्जर्3a बीभेर्3a चिण्हदा उवगरणं. चक्खुम जसमं च चत्तारि अ तीसाई 7 ..... चत्तारि अ रयणीओ ..... ..... .... ***** ***** ***** चुलसीइं च सहस्सा 1 चुलसीईमप्पट्टे चेदुमपेडछंदय . .... ***** चेइयकुलगणसंधे चेइयकुलगणसंघे चेयपूया किं चेयणमचेवणं वा....... चेयणमचेवणस्स...... चेव आउ .... चोअग माणुससो..... चोएति jar3a हु..... चोद्दस वासाणि...... चोइस सोलस वासा... चोद्दा दोवाससया..... चोरा मंडव भोज्जं ..... चोलो 31 वणय 32 चोल्लग पासग धण्णे चोल्लग पासग..... ****** ****** ****** छप्पुव्वसयसहस्सा छम्माणि गोव छम्मासे अणुबद्ध छलवा व सेसएणं छ्व्वाससयाई... वईइ 14 चउसद्रि छिण्णओण्म संसयंमी..... छिण्णओण्म संसयंमी ..... 309 ॥ 256 // // 448 // // 553 // // 1101 // // 1180 // // 1181 // // 1468 // // 661 // / / 162 // ||भा. 229 ॥ ॥ 711 // // भा. 125 ॥ ॥ 782 // ***** ||भा. 129 ॥ ॥ 481 // // 206 // // 832 // // 832 // // 1225 // // 302 // // 653 // // 339 // ||भा. 194 ॥ ॥ 50 ॥ // भा. 96 ॥ ॥ 651 ॥ // 196 // // 525 // // 513 // / / 1341 / / // भा. 145 ॥ ॥ 258 // / / 613 / / // 601 // Page #321 -------------------------------------------------------------------------- ________________ 310 छिण्णम संसयंमी.... छिण्णमि संसयंमी छामि संसयंमी छिण्णमि संसयंमी छिण्णमि संसयंमी...... छिण्णमि संसयंमी....... छामि संसयंमी...... छिण्णमि संसयंमी....... छिन्नमि संसयंमी. छेलावणमुक्किट्ठाइ आवश्यकनिर्युक्ति * हरिभद्रीयवृत्ति अकारादिक्रम ॥ 609 ॥ jar3a पुण गच्छंताणं ...... ***** ***** ***** ****** [ज] ***** ...... ****** // 617 // // 621 // // 629 // / / 633 // / / 794 // ||795 // // भा. 157 ॥ ॥ 163 // ..... // 637 // // 641 // ||605 // / / 625 / / // भा. 28 ॥ ..... जं जं जे जे भावे जं जं जे जे भावे जं जं निज्जी ....... जं जस्स आउयं...... जं तु पुरक्खडभावं .... जं तेहिं दायव्वं जं थिरमज्झवसाणं जं दिसि विकड्डिय जं दुक्कडंति मिच्छा .... जं दुक्कडति मिच्छा..... पुण उद्दिसमाणा जं पुण सुणिष्पकंपं.. जं वेलं कालगओ....... जं संठाणं तु i. जंकारण णिक्खमणं ..... ****** / / 969 / / जह 2 सुज्झइ. ॥ 595 ॥ जह उल्ला साडीआ जभिय वहि उजुवा0...... ॥ 526 ॥ जह करगओ निकिं0 जभयगामे नाणस्स ॥ 524 ॥ jar3a अस्विकाय भावो... ॥भा. 232 ॥ jar3a अब्भत्वे..... ॥ 668 ॥ jar3a असणमेव सव्वं ॥ 1592 ॥ jar3a व्यसंतकसाओ..... ॥ 119 ॥ जै एगग्गं चित्तं ...... / / 1473 / / // 1489 / / jar3a ते चित्त jar3a से लिंग पमा....... ॥ 1124 // * 1157 पछी 1274 पछी. / / 1438 / / / 1096 / / // ध्या. 2 ॥ पा. 62 ॥ ॥685 ॥ ||684 // / / 1539 / / / / ध्या. 79 / / पा.38॥ जै पुण निव्वाघाए. jar3a फुसइ तहिं ..... jar3a व पडिक्कमियव्वं ... jar3a लिंगमप्यमाणं ..... jar3a वासुदेवु पढमो जै हुज्ज तस्स...... jar3अवि पडिमाठ जहा...... ॥ ****** जैवि वयमाइएहि ... जणणी सव्वत्थ. जण्णू 22 सव 23 जत्थ अपुव्वोसरणं. जथ अपुव्वोसरणं. जत्थ य एगो सिद्धो जत्थ य नत्थि जमचेवणत्ति ***** ****** जम्मण विणीअ 1..... जम्मणे नाम वुड्ढी . जम्हा दंसणनाणा जम्हा विणयर्3a कम्म जसभद्दे सिरिकंता ****** ...... जस्स अणुन्नाए..... जस्स य इच्छाकारो..... जस्स सामाणिओ ॥ 1373 ॥ ॥ 1520 // ||मा. 224 / / ***** ..... // 683 // // 1925 // // 431 // // 670 // / / 1136 // // 713 // ||1082 // // 205 // // 568 // ||544 / / / / 975 / / . // पा. 51 ॥ ॥ भा. 218 ॥ / / 397 / / // 186 // जह नाम कोई मिच्छछे. ****** जह नाम महुर0 जह रोगासयसमणं ..... ॥ 1168 ॥ // 1298 // // 983 // // 1120 // // ध्या. 100 ॥ ॥ ध्या. 102 ॥ ॥ 837 // // 1138 // जह सव्वकामगुणिअं. ॥ 985 ॥ जह सव्वसरीरगयं ..... ॥ ध्या. 71 ॥ जह वा घणसं0 जह वारिमज्झछूढोय.. जह वेलंबगलिंगं. ****** ॥ पा. 52 ॥ जाणतोऽवि य तरि..... / / 1147 / जाणगभविअरितं... ॥ मा. 153 ॥ जाणावरणपहरणे. ॥ 843 ॥ जारिसया लोअगुरू. ॥ भा. 38 ॥ ॥ 1290 // // भा. 91 ॥ ॥ 763 ॥ / / 1556 / / जाव व कुंडग्गा 0..... ॥ 767 ॥ जावंति अज्जवैरा ...... / / 690 // जावर्3अया किर ॥ 797 ॥ जावैया तिसमयाहार0.... ॥ 30 ॥ ॥ 1156 // जावदवधारणंमि ..... ॥ 1042 ॥ जाहेवि य परितंता ...... ॥ 1177 // जिणचक्किदसाराणं । / 368 / / जिणदेसिवाइ ॥ ध्या. 52 ॥ जह चिरसचिवमिं0.... / / ध्या. 101 ॥ जिणपववणउप्पत्ती..... / / 128 / / जह छेयलद्धनिज्जाम 0.... ॥ 95 ॥ जह जच्चबाहलाणं...... ॥ 678 ॥ जिणवयणबाहिरा ....... / / 1164 / / जह तमिह सत्यवाहं ॥ 907 ॥ जिन्न्साहूगुन्न्कित्त्न्न्0....॥ध्या.68॥ जह तिक्खरुईवि. ॥ जियकोहमाणमाया ॥ 1076 ॥ जह दूओ रायाणं ...... ॥ 1230 // जीवनिकाया गावो जह नाणेणं न विणा...... / / 1154 // जीवप्पओगकरणं । / 956 / / ॥ भा. 239 ॥ जह कायमणनिरोहे...... ॥ 1477 ॥ जिणवरमणुण्ण0 ॥ भा. 107 ॥ ***** ****** // 916 // ||भा. 158 ॥ ****** ***** जह सावज्जा । / 1134 / / जहा खरो चंदणभार0.... ॥ 100 ॥ ..... ..... जहा जलता( त )... ॥ 1313 ॥ जहियं तु मासकप्पं प्र. / / / / 1523 ॥ जा देवसिअं दुगुणं. जाइस्सरो अ भववं...... ॥ 193 ॥ जाईसरो अ भयवं0 ॥ भा. 71 ॥ ...... ****** ***** जाए दिखाए गामो ..... ***** ****** ***** Page #322 -------------------------------------------------------------------------- ________________ निर्यक्तिभाष्यादिश्लोकानां अकारादिक्रमः * 311 जीवमजीवे pAA0..... ॥भा.156॥ | जो य तवो aNu0.... ॥527॥न्नाम्ण् 1 ठवणा 2 ..... ॥ 1057 // जीवमजीवे भावे ..... ॥ 1019 ॥ | जो वच्चंतंमि विही.... ॥ 1383 ॥ णामं ठवणा दविए ...... ॥ 1222 // जीवमजीवे रूवम0..... भा.196॥ | जो समो सव्वभूएसु, .... ॥798॥न्नाम्ण् ठवणा दविए ..... ॥ 1235 ॥ jIvANa'yaMtabhAgo ..... // 901 // जो सव्वकम्मकुसलो.... ॥ 929 ॥ | णामं ठवणा दविए ..... ॥ 1236 ॥ जीवे कम्मे तज्जीव .... ॥ 596 ॥ णामं ठवणा दविए ...... ॥ 1237 // जीवो अणाइनिहणो ..... ॥ 1116 ॥ | जो हुज्ज उ asa0.... ॥ 1368 // णामं ठवणा दविए ...... ॥ 1238 // जीवो उ पडिक्कमओ..... ॥ 1233 ॥ | जो हुज्ज उ अस..... ॥ 1522 ॥ णामं ठवणा दविए ..... ॥ 1240 ॥ जीवो गुणपडिवन्नो ..... ॥ 792 ॥ | जो होइ निसिद्ध0..... भा.121॥न्नाम्ण् ठवणा दविए.... ॥ 132 ॥ जीवो. पमायबहुलो .... ॥ 802 ॥ [झ] णामं ठवणादविए...... ॥ 1220 ॥ जीवोवलंभ8 सुय0.... ॥ 210 ॥ झाइज्जा निरवज्ज.... ॥ध्या. 46 / / णामकरो 1 ठवण0...... ॥ 1070 // जंजणकरणं तिविहं..... ॥ 1025 ॥ | झाणप्पडिवत्ति0...... ॥ध्या. 44॥न्नावि अपारिव्वज्जं..... ॥ 428 ॥ जुगवंपि समुप्पन्नं ..... ॥ 1155 ॥ | झाणस्स भावणाओ.... ॥ध्या. 28 ॥ | णावि ताव जणो.... भा.31॥ जुज्जइ अकाल....... ॥ 1538 // | झाणोवरमेऽवि मुणी..... ॥ध्या. 65 ॥ | णिक्खेवो कारणंमी.... ॥ 737 ॥ जे जत्थ जया ...... ॥ 1175 // [ठ] णिज्जुत्ता ते अत्था.... ॥ 8 ॥ जे जत्थ जया जइया .... ॥ 1190 ॥ ठाणं पमज्जिऊणं... ॥ 704 ॥ णिद्दाए भावओऽवि ..... ॥ 816 ॥ जे जत्थ जया जइया..... ॥ 1191 ॥ ठाणासइ बिंदूसु a...... ॥ 1393 // णिहाविगहापरिव0.... ॥ 707 ॥ जे ते देवेहि कया .... ॥ 557 ॥ णिप्फेडियाणि .... [ड] ॥ 870 ॥ जे बंभचेरभट्ठा ...... ॥ 1110 // णियमा मणुयगतीए.... ॥ 744 ॥ जे सुत्तगुणा वुत्ता ...... पा. 16 ॥ | डक्को जेण मणुसा..... ॥ 1262 ॥ णिव्वेढणमुव्वट्टे .... ॥ 806 ॥ जेट्ठा कित्तिय साई..... ॥ 46 ॥ | डक्को जेण मणूसो .... ॥ 1255 ॥ NII हक्काराई 14.... भा. 16 ॥ जेट्ठा सुदंसण जमा0.. भा.126||| डक्को जेण मणूसो ..... ॥ 1257 ॥ णीसवमाणो जीवो ..... ॥ 828 ॥ जेणुद्धरिया विज्जा.... ॥ 769 ॥ | डहरगगाममए वा..... भा.226॥ णेगमसंगहववहार0.... ॥ 754 ॥ जेणुवगहिओं वच्चै ..... ॥ 1436 ॥ [ण] णेगेहिमाणेहि मिन्नित्ती....॥755॥ जोइसिय भवण..... भा.117॥ | ण सेणिओ आसि..... ॥ 1159 ॥ णेरइअदेवमणुआ.... भा.200॥ जो इंदकेउं सम0..... भा.213॥ | णइखेडजणव उल्लुग... भा.134॥ णेरइयदेवतित्थंकरा य..... ॥ 66 ॥ जो कन्नाइ धणेण य.... ॥ 768 ॥ | णत्थि णएहि विहूणं.... ॥ 761 ॥ णोआहारंभी जा सा..... पा.77॥ जो कोंचगावराहे ..... ॥ 869 ॥ णत्थि य सि कोइ ..... ॥ 868 ॥ णोएगिदिएहिं जा सा ... पा.5॥ जो खलु तीसैव0... भा. 237 ॥ णयरं च सिंब0...... ॥ 1318 // णोतसपाणेहिं जा ...... पा.71॥ जो गुज्झएहिं बालो..... ॥ 765 ॥ णयरं सुदंसणपुरं ..... ॥ 1299 ॥ णोमणुएहिं जा सा ...... पा.69॥ जो चूयरु क्खं ..... भा.215॥ णव धणुसया य.... जो जहियं सो तत्तो..... ॥पा.58॥ णवमो अ महापउमो.... ॥ 375 ॥ [त] जो जाहे आवन्नो ..... ॥1246॥न्न्व्मो अ महापउमो..... भा.39॥ तं केसु कीरई ...... भा. 176 ॥ : जो णवि वट्टै रागे..... ॥ 803 ॥ णाणं पयासगं.... ॥ 103 ॥ तं च कहं .... ॥ 455 ॥ जो तिहिं पएहि ... ॥ 872 ॥ | णाणायट्ठा दिक्खा ..... पा. 22 ॥ | तं च कहं वेइज्जइ ?.... ॥ 183 ॥ जो निच्चसिद्धजत्तो ..... ॥ 936 ॥ | णाणे जोगुवओगे.... ॥ 805 ॥ तं च कहं वेइज्जइ ?.... ॥ 743 ॥ जो पुण करणे जडो .... पा.30॥ णाणे णिच्चब्भासो..... ॥ध्या. 31 ॥ तं च सि वालग्गाही ..... ॥ 1259 ॥ Page #323 -------------------------------------------------------------------------- ________________ 312 ज आवश्यकनियुक्ति हरिभद्रीयवृत्ति अकारादिक्रम तं तह दुल्लहलंभं ..... ॥ 840 ॥ तप्पागारे 1.... ॥ 55 ॥ | तिण्णेव य कोडिसया .... ॥ 220 ॥ तं दृट्ठण पवत्तो0..... भा. 22 ॥ तप्पुव्विया अरहया ..... ॥ 567 ॥ | तिण्णेव य लक्खाई 1 ..... ॥ 260 // तं दाएइ जिणिंदो ..... ॥ 423 ॥ तम्मूलं संसारो ..... ॥ 439 ॥ | तिण्णेव य वाससया ..... ॥ 298 ॥ तं दिव्वदेवघोसं ..... ॥ 591 ॥ तम्हा ण बज्झकरणं ..... ॥ 1142 ॥ | तिण्णेव ya0 ॥भा. 85 ॥ तं दुविहं सुअनोसुअ..... भा.243॥ तम्हा उ निम्ममेणं ..... ॥ 1557 ॥ तिण्ह सहस्सपुहुत्तं .... ॥ 857 ॥ तं पव्वैयं सौं ..... ॥ 602 ॥ तरुणदिवायरनयणो ...... ॥ 1254 // | तिण्ह सहस्समसंखा ..... ॥ 858 ॥ तं बुद्धिमएण पडेण.... ॥ 90 ॥ तरुणो बलवं ....... ॥ 1545 // | तित्तीस 18 अट्ठवी.... ॥ 268 ॥ . तं वयणं सोऊणं ..... ॥ 425 ॥ | तवनियमनाणरु क्ख .... तवनियमनाणरु क्खं ..... ॥ 89 ॥ | तित्थं 16 गणो 17 ... ॥ 89 ॥ // 211 // तं वयणं सोऊणं..... भा.74॥ तवसंजमो अणुमओ.... ॥ 789 ॥ | तित्थं चाउव्वण्णो ..... ॥ 25 ॥ तंबाए नंदिसेणो ..... ॥ 484 ॥ तव्वयणं सोऊणं ...... ॥ 430 ॥ | तित्थपणामं काउं..... ॥ 566 ॥ . तइअमवच्चं भज्जा ..... ॥ 466 ॥ तसपाणेहिं जा सा सा ..... पा.6॥ तित्थयरगुणा पडि0..... ॥ 1131 ॥ तइए निसाइयारं ..... ॥ 1530 ॥ तस्सुत्तरीकरणेणं ..... सू.||| तित्थयराणं पढमो ....... ॥ 338 // .. तैयकसायाणुदए.... ॥ 110 ॥ तस्स कसाया ...... ॥ 1459 // | तित्थयरे भगवंते...... . ॥ 80 ॥ तच्चावाई चंपा ...... ॥ 521 ॥ तस्स य संतरणसहं .... ॥ध्या.58॥ तित्थयरो किंकारणं.... ॥ 742 ॥ तज्जायपरिट्ठवणा...... ॥भा.206॥ तस्स य सकम्मजणियं.... ॥ध्या.56॥ तित्थाइसेससंजय ..... ॥ 558 ॥ तज्जीवतस्सरीरंति ..... ॥ 608 ॥ tassa'kkaMdaNasoyaNa.... ||ध्या. 15 ॥ तिन्नि य पागारवरे .... ॥ 548 ॥ तण छेयंगुलि कम्मार ..... ॥ 465 ॥ तस्सेव य सेलेसीग...... ॥ध्या.82॥ तिन्नि सया तित्तिसा ..... ॥ 971 ॥ तणुओ अतिक्ख0..... ॥ 1421 ॥ तह तिव्वकोहलोहाउ..... ॥ध्या. 21 ॥ | तिन्नि सया तित्तीसा ..... ॥ 966 ॥ तण्हावोच्छेदेण य ..... ॥ 1599 ॥ तह तिहुयणतणुवि0..... ॥ध्या.72॥ तिरिएसु अणुव्वट्टे ...... ॥ 826 ॥ तत्तो सुमंगलाए .... ॥ 522 ॥ | तह नाणलद्धनिज्जाम0.... ॥ 16 ॥ | तिल्लं तेगिच्छसुओ.... ॥ 174 ॥ तत्तो चरित्तधम्मो ..... ॥ 1598 ॥ | तह बारस वासाइं,.... ॥ 240 ॥ | तिविठू a1दिवि0 ..... भा.40॥ तत्तो य अहक्खायं.... ॥ 115 ॥ तह रेवैत्ति ...... पा.44॥ तिविहंमि सरीरंमि,... ॥ 8 ॥ तत्तो य णंगलाए ..... ॥ 480 ॥ तह विसैंधणहीणो..... ॥ध्या.74||| तिविहाणुवसग्गाणं ...... ॥ 1552 // तत्तो य पुरिमताले .... ॥ 490 ॥ | तह सूलसीसरोगाइ0... ध्या. 7 ॥ | तिविहेणंति न जुत्तं .... ॥ 1047 ॥ तत्तो य समतेणं ..... ॥ 551 ॥ तह सोज्झाइसमत्था...... ॥ध्या.98॥ तिविहो य होइ जड्डो..... पा. 20 ॥ तत्तोऽणुप्पेहाओ .... ॥ध्या. 29 ॥ तहविय अठाय0..... ॥ 1425 ॥ | तिविहो सरीरजड्डो ...... पा. 23 ॥ तत्थ उ भणिज्ज ....... ॥ 1469 // | तायंमि पूइए चक्क ..... ॥ 343 ॥ | तिव्वो रागो a...... भा. 202 ॥ तत्थ किल सोमिल0..... ॥ 541 ॥ तालपिसायं 1 दो ..... ॥भा. 113 ॥ तिसमयहीणं खुड्ड.... भा.165॥ तत्थ मरीईनामा ..... ॥ 422 ॥ | तावो वोसो भेओ..... ॥ध्या.99॥ | तिसु तिन्नि तार0..... ॥ 1392 ॥ तत्थ य तिरयणवि0.... ॥ध्या.61॥ तिग 14 दुग 15 .... ॥ 239 // तिहि नाणेहि .... भा. 58 ॥ तत्थ य दो आइल्ला ...... ॥ 1466 // | तिगसंजोगाण दसण्ह...... प्र्.||| तिहिं नाणेहिं ..... भा. 110 ॥ तत्थ य मैदोब्बलेणं...... ॥ध्या.47||| तिण्णि a7 अड्डाइ0..... ॥ 257 ॥ | तिहिरिक्खंमि..... भा. 79 ॥ तत्थवि सो इच्छं.... ॥ 675 ॥ | तिण्णि य गोयमगोत्ता.... ॥ 649 ॥ | तिहुयणविसयं ...... ध्या.70॥ तदविरयदेसविरया..... ॥ध्या. 18 ॥ | तिण्णि सए दिवसाणं.... ॥ 535 ॥ | तीयमणागयभावं ..... ॥ 1439 ॥ तद्दिवसभोइआई...... ॥ 1347 ॥ | तिण्णेव उत्तराई ...... पा.42॥ | तीसा बारस दसगं.... ॥ 52 ॥ . * 1488 पछी. Page #324 -------------------------------------------------------------------------- ________________ तुंगीय सन्निवे..... 'तुंबवणसंनिवेसाओ...... तुट्टाओ देवीओ तुमए समगं आमंति ते पव्वै सोडं. ते पव्वइए सोर्ड...... ते पव्वइए सो ...... ...... ते पव्वइए सौं ...... ते पव्वइए सौं ..... ते पाइए सो...... ते पव्वइए सो ...... ते पव्वइए सौं . ते पव्वइए सो...... ते पुण ससूरिए ते य विसेसेण.. ते वंदिऊण सिरसा ..... ...... ***** ****** ****** ..... ..... // 645 // / / 764 // ||मा 63 ॥ ..... ॥ ||पा. 19 ॥ ॥606 ॥ // 610 // / / 614 / / // 618 // // 622 // / / 626 // ||630 // / / 634 // / / 638 // / / 1519 // निर्युक्तिभाष्यादिश्लोकानां अकारादिक्रमः * 313 दव्वाभिलावचिंधे वेए .... ॥ 736 ॥ दव्वुज्जौज्जोओ. ॥ध्या. 94 ॥ ॥ 83 ॥ थुइथुणणवंदणन ...... ॥ 1092 // धूणाई पूसमित्तो ॥ 441 ॥ थूणाए बहिं पूसो. ॥ 472 ॥ थूभसय भाउगाण ॥ भा. 45 ॥ थूहं रयणविचित्तं ...... ॥ 1088 // थोवावसेसपोरिसि0 ...... ॥ 1327 // थोवावसेसिवाए .... ॥ 1380 ॥ थोवाहारो थोवभ0...... ॥ 1269 // ***** ..... [द] दंड कवाडे मंचतरे....... दंडकससत्थरज्जू. दंतपुरदन्तचक्के. दंते दिद्धि विगिंचण दंसण विणए...... .... दंसण विणए .. दंसणनाणचरिते ...... दंसणनाणचरित्ते....... दंसणनाणचरित्ते तवे...... दंसणनाणचरित्तेसु.. दंसणपक्खो सावय ..... ॥ 1194 ॥ | पा. 21 ॥ ॥ 1069 // // 1166 // ||भा. 24 ॥ ॥ 154 ॥ दिट्ठे सुएऽणुभूए. ॥ 844 ॥ दट्टु कथं विवाह ... दिव्वो मणूसघो..... ॥ भा. 108 ॥ काऊण नमोक्कार.... ॥ भा. 109 ॥ ॥ 347 // दिसा अवरदक्खिणा..... ॥पा.33॥ दिसिदाह छिन्नमूलो । / 1336 / / ***** तेआकम्माणं ...... ॥ भा. 172 ॥ तेआभासादव्वाण ॥ 38 ॥ ॥38॥ तेणवि पडिच्छियव्वं ... ॥ 1226 ॥ तेणियं पडिणियं ॥ 1290 ॥ तेणेहि पहे गहिओ ॥485 ॥ तेवाकम्मसरीरे..... / / 43 / / दई सिणेहकरणं.... तेल्लोक्कं असमत्यंति .....॥500 ॥ ण कीरमाणि तेवीस च सहस्सा ॥ 275 ॥ दढभूमीए बहिआ 497 ॥ तेवीसाए नाणं उप्पण्णं... ॥ 253 ॥ दत्तिव्व दाणमुस ॥ भा. 25 ॥ दीहं वा हस्सं वा तो उवगारित्तणओ ..... ॥ 997 ॥ | दत्तीहि उ कवलेहि व .... ॥ 1577 ॥ दीहकालरयं जं तु . तो जत्थ 1871 ॥ दुग तिग चो ॥ ध्या. 37 ॥ दत्तेण पुच्छिओ जो...... तो देसकालचेद्वानियमो ...॥ध्या 41 ॥ दमदंते मेवज्जे काल..... ॥865 ॥ दुग्गाइतोसियनिवो...... ॥ 1329 ॥ तो समणो जै 1867 ॥ दविए चौरो भंगा...... ॥ भा. 186 ॥ दुब्धासिएण इक्केण तोयमिव नालियाए.... ॥ध्या. 75 ॥ ॥ 1040 // दुविहं च hor3a गहणं ...... तोसलिकुसीस व ॥509 ॥ ॥ 1048 // ||भा. 203 ॥ ॥भा. 193 ॥ ॥ 970 // // 953 // / / 1447 / / // 438 // ||पा. 4 ॥ दव्वंमि निण्हगाई 3 दव्यमि निण्हगाई ॥ 739 ॥ / / 144 / / ...... [थ ] थंडिलवाघाएणं ॥पा. 47 / / शंभा कोहा अणा....... भा. 255 ॥ ॥ 54 ॥ शिबुयावार जहणो..... थिरकयजोगाणं........ ॥ध्या 36 ॥ दुविहं च hor3a भावे..... दुविहंपि णेगमणओ..... दुविहतिविहेण पढमो..... / / 1561 ॥ // भा. 241 ॥ दुविहा जायमजाया. ॥पा. 79 ॥ ॥ 1051 // दुविहा परूवणा...... ॥ 64 ॥ | दुविहाय चरितंमी..... ॥ 891 ॥ // 718 // .... ***** दव्वगुण 1 खित्त..... दव्वथओ भावथओ.... दव्वनिमित्तं दव्वे ॥ 955 ॥ ॥725 // / / 1281 / / / / 1358 // // 180 // // 452 // / / 1192 // दव्वविउस्सग्गे खलु. दव्वाओ असंखिज्जे,...... ..... ॥ 1062 // ...... दव्वुज्झणा उ जं. ....... / / 1450 // दव्वे अद्ध अहाउय... दव्वे तं चिय दव्वं ..... दव्वे भावे य दुहा ....... दव्वे भावे य दुहा. दव्वे मणवयकाए. ॥ 660 ॥ ॥भा. 220 ॥ ॥ 1619 // / / 1511 // // 1039 // | दरसे गुणे वा...... / / 1606 / / दव्वे सच्चित्ताई 3 ..... ॥ भा. 190 ॥ दव्वेण व भावेण....... दस दो य किर दसपुरे नगरुचछुधरे.... दसहि सहस्सेहि उसभो ****** दसारसीहस्स य. दाणं च माहणाणं 1 दाणन्न पंथ..... दाहोवसमं तन्हाइ0..... दिट्ठमदिट्ठे च तहा..... ..... ..... // ...... ..... // 825 // // 532 // मा. 142 ॥ / / 319 // / / 1161 / / // 366 // // भा. 2 ॥ ॥ 1066 ॥ // 1211 // ****** Page #325 -------------------------------------------------------------------------- ________________ 314 आवश्यकनियुक्ति हरिभद्रीयवृत्ति अकारादिक्रम दुविहाए वेयणाए ..... ॥ 824 ॥ [ध] नवि संखेवो न ..... ॥ 1006 ॥ दुविहो उ होइ ..... ॥ 1370 ॥ | धणसत्थवाह.... ॥ 171 ॥ | नाऊण य सब्भावं ..... ॥ 1143 ॥ दुविहो कायंमि वणो ..... ॥ 1420 ॥ धम्म सुक्कं च दुवे...... ॥ 1481 ॥ नाऊण वेअणिज्जं ..... ॥ 954 ॥ दुविहो खलु उज्जो.... ॥ 1059 / / | धम्म सुक्कं च दुवे..... ॥ 1482 ॥ | नाण सण विब्भंगे,.... ॥ 28 ॥ दुविहो पमाणकालो...... ॥ 730 ॥ धम्म सक्कं च दुवे ...... ॥ 1492 // | नाणं भावुज्जोओ .... ॥ 1060 ॥ दुविहोवक्कमकालो.... ॥ 665 / / | धम्म सुक्कं च दुवे ... ॥ 1495 ॥ | नाणं सविसयनिययं..... ॥ 1144 ॥ धम्म सुक्कं च दुवे..... ॥ 1496 ॥ नाणमि दंसणंमि a..... ॥ 979 ॥ दुह होइ भावधम्मो ...... ॥ 1064 // ||1054||ध्म्म् सुक्कं च दुवे...... ॥ 1493 ॥ | नाणस्स जैवि ...... pr0॥ दुहओऽणंतरभवियं..... ॥ 1442 ॥ धम्मकहाअक्खित्ते ..... ॥ 361 ॥ नाणावरणिज्जस्स य ..... ॥ 893 ॥ दुहओऽणंतररहिया ...... ॥ 1441 // धम्मनियत्तमईया ...... ॥ 1158 // नाभी 1 जिअसत्त् 2..... ॥ 387 ॥ दूइज्जंतगा पिउणो.... ॥ 462 ॥ धम्मस्स कुमारत्तं ...... ॥ 291 ॥ | नाभी विणीअभूमी..... ॥ 170 ॥ देवगइआणुपुव्वी..... ॥ 125 ॥ धम्मोदएण रूवं ..... ॥ 574 ॥ नाम ठवणा दविए.... ॥ 145 / / देवाणुअत्ति भत्ती ...... ॥ 583 ॥ धम्मोवाओ पवयण...... ॥ 270 ॥ नामं 1 ठवणा 2...... ॥ 1037 // देवादीयं लोयं ...... भा. 216 ॥ धिई मई य संवेगे, ..... ॥ 1277 // | नामं 1 ठवणा 2..... ॥ 1043 // देवासुरमणुएसुं..... ॥ 922 ॥ धीरो चिलायपुत्तो ...... ॥ 874 ॥ नाम 1ठवणा.... ॥भा. 152 ॥ देविंदचक्कवट्टित्तणाई... ॥ध्या. 9 ॥ धूली पिवीलिआओ ..... ॥ 502 ॥ | नामं 1 ठवणासाहू 2 .... ॥ 1000 // देविंदवंदिएहि महाणु0.... ॥ 774 ॥ धोयंमि उ निप्पगले ...... ॥ 1405 // नाम ठवणसरीरे गई ..... ॥ 1431 ॥ देवी सुमंगलाए ..... भा. 4 ॥ [न] नामं ठवणातित्थं ..... ॥ 1065 ॥ देवेसु अणुव्वट्टे ..... ॥ 827 ॥ देवेहिं संपरिवुडो ..... नंदिअणुओगदारं .... ॥ 809 ॥ भा. 65 ॥ ॥ 1013 // नाम ठवणा दविए ..... देवो चु( ठि)o ....... ॥ 514 // न कसायसमुत्थेहि.... ॥ध्या.103॥ नामं ठवणा दविए ..... ॥ 1221 ॥ देसिय राइय ...... ॥ 1503 // न किलम्मै जो तवसा ..... ॥ 952 ॥ नाम ठवणा दविए ..... ॥ 1239 ॥ देसिय राइय पक्खिय.... ॥ 1532 ॥ न कुणै निमेसजत्तं ...... ॥ 1518 // | नामं ठवणा दविए ...... ॥ 1241 // देसियदंसियमग्गो ...... ॥ 1474 // न वओ एत्थ पमाणं.... ॥ 715 ॥ | नाम ठवणा दविए ...... ॥ 1242 // देसणगं च वरिसं..... ॥ 189 ॥ नै 10 असाइ 11 ..... नई 10 असीइ 11 ..... ॥ 379 // | नाम ठवणा दविए.... ॥ 27 ॥ ॥ 751 // देहमैजड्डुसुद्धी...... ॥ 1464 ॥ नमिणो कुमारवासो ..... ॥ 297 ॥ नाम ठवणा दविए.... ॥ 142 ॥ देहविवित्तं पेच्छइ .... ॥ध्या.92॥ नमिविनमीणं जागण .... ॥ 317 ॥ नामं ठवणा दविए...... ॥भा.191॥ दो चेव मत्तगाई खेले.... 705 ॥ नमुक्कारचउवासग ..... ॥ 1525 ॥ नमुक्कारचउवीसग ..... ॥ 1525 ॥ नाम ठवणा दविए...... ॥भा.192॥ दो चेव य छट्ठसए ..... ॥ 533 ॥ नमुक्कारपोरिसीए ..... ॥ 1599 ॥ नामं ठवणादविए,.... . ॥ 29 ॥ दो चेव सुवण्णेसुं..... ॥ 165 ॥ नयरी य चंपनामा ...... ॥ 1320 // नामंठवणादविए .... ॥ 993 ॥ दो छच्च सत्त अट्ट ..... ॥ 1600 ॥ नयरी य पंडुमहुरा ...... ॥ 1302 // नामंठवणादविए .... ॥ 996 ॥ दोओणयं अहाजायं...... ॥ 1203 ॥ नव किर चाउम्मासे .... ॥ 528 ॥ नामंठवणादविए ..... भा. 240 ॥ दोच्चेव नमुक्कारे ..... ॥ 1601 ॥ | नवकम्माणायाणं ..... ॥ध्या. 33 ॥ | नामंठवणादविए..... ॥ 1449 ॥ दोण्हं वरमहिल0... भा.60॥ | नवकालवेलसेसे..... भा.227॥ नायमि गिण्हिअव्वे .... ॥ 1054 ॥ दोन्नि य दिवड्ढखेत्ते...... पा.41॥ | नवणीओगाहिमए ..... ॥ 1604 ॥ नायमि गिण्हियव्वे ..... ॥ 1624 ॥ दोसोला बत्तीसा,..... ॥ 73 ॥ नवि अस्थि माणसाणं ..... ॥ 980 ॥ नावाए उत्तरिउं..... ॥ 0 ॥ * 1157 5छी. + 1541 5छी. Page #326 -------------------------------------------------------------------------- ________________ ****** // 716 // निंदै य नियकयाई ..... ॥ध्या. 16 ॥ निअमा मणुव ॥ 456 ॥ निक्किचणाय समणा...... ॥ 355 ॥ निक्कूडं सविसेस....... / / 1544 / / निक्खतो हत्थिसीसा.... ॥ भा. 151 ॥ निक्खेवे 1 गड्डु 2 ॥ 1429 ॥ निच्च चिय जुवै0.... ॥ 35 ॥ निच्छयओ दुनेयं को.... निच्छिन्नसव्वदुक्खा ॥ 188 ॥ निज्जंतं मुत्तूर्ण - ॥ 1361 ॥ | पंच य पुत्तसयाई निज्जवण भद्दगुप्ते वीसुं... / / 776 ॥ निज्जामगरवणाणं....... ॥ 994 ॥ निज्जायकारणमी । / 1577 ॥ निद्दामत्तो न सरै. ॥ 1528 ॥ निहोस सारवन्तं ॥885 ॥ निमगं च गाम्... निमित्ते 1 अत्थसत्ये 2 पंच ओ ***** / / 727 ॥ ****** ***** ...... ****** ****** ***** // 944 // ||728 // // 961 // प्र. ...... निम्माच्छियं महुं..... निम्मलदगरयवण्णा ..... नियआलयाओ गमणं नियमा चित्तं झाणं ॥ 1490 ॥ नियमा जिणेसु u...... / / 1137 / / नियमा मणुयगई ..... ॥ 184 ॥ निययमहिओ व ॥ 1437 ॥ निवणुस्सिओ. / / 9462 / / निववल्लभबहुपक्खमि ..... ॥ पा. 18 ॥ निव्वाणं 1 cir3अगागिई. ॥435 ॥ निव्वाणगमणकाले....... / / ध्या.81 / / निव्वाणमंतकिरिआ सा.... ॥ 306 ॥ निसीया नमुक्कारे ॥ 1379 ॥ निसीहिआ आसज्ज ....... प्र. निस्संकियनिक्कंखिय ..... / / 1564 / / निह्नाइ दव्व भावा.... ॥ 890 ॥ नीयावासविहार ॥ 1176 ॥ नीरुयत्ताए अयलो...... / / 748 / / + 1535 पछी + 1383 पछी निर्युक्तिभाष्यादिश्लोकानां अकारादिक्रमः नेरइयतिरियमणुयादेवा 0 .... ॥664 ॥ नेव्वाणसाहए जोए, ..... ॥ 1002 // नो कयपच्चक्खा.... ॥ 1584 / / नो तिविहतिविहेणं । / 1585 ॥ नौवगरणे जा सा नोसुअकरणं दुविहं. नोसुअपच्चक्खाणं ***** ***** ..... ..... [प] पंच व महव्यवाई...... पंच सवा चुलसीवा पंच रहते बंदंति....... पंचहं कीकम्मं पंचण्हं पंचसया ॥ 597 ॥ पंचण्डं वण्णाणं जो.... ॥ 731 / / पंचहमणुवयाणं प्र. ॥ पंचत्थिकायमर्3अयं ॥ध्या. 53 ॥ पंचमहव्वयजुत्तो । / 1198 / / पंचमियाए~ असंखडि... ॥ पा. 35 ॥ पंचविहं आयारं ...... ॥ 994 ॥ पंचविहासज्झायस्स्स..... / / 1363 ॥ पंचविहे माणुस्से ॥भा. 80 ॥ पंचसय 1 अद्धपंचम 2 ॥ 392 ॥ पंचसया चुलसीया.... ॥ भा. 149 ॥ पंचसया चोयाला..... मा. 135 ॥ पंचहि समणसएहिं ॥309 ॥ पंचाणउर्3a सहस्सा 17 .... पंचाणउर्3a सहस्सा 6 पंचास आयामा..... पंचासीइ सहस्सा 6 पंचासीई 1 पण्णत्तरी पचिदियाण दव्वे........ ॥305 ॥ // 396 // ||मा 93 / / ॥407 ॥ * // 406 // // 1351 // पंचिदिएहिं जा सा सा.... ॥ पा. 8 ॥ पंचैव 1 अद्धपंचम 2 ..... / / 378 // | 156u पछी. ...... ..... ****** पा. 80 ॥ ॥ 1024 // // भा. 244 ॥ ***** ***** ..... / / 1603 / / / / 345 // // 1249 // // 783 // / / 419 / / / / 1108 / / 315 // 1608 // ..... पंचेव य खीराइं . पंचेव य सिप्पाई घड 1.... ॥ 207 ॥ पंच्चुप्पण्णग्गाही उज्जु0... / / 757 / / पंथं किर देसित्ता...... ॥ 146 ॥ पंसू अच्चित्तरओ ॥ 282 ॥ पंसू य मंसरुहिरे par3अठाणे नागवसू पउमस्स कुमारतं. पउमाभवासुपुज्जा ॥ 376 ॥ पठमुत्तरे 9 महाहरि 10... ॥400 ॥ पौरन्नपाणपढमा ॥पा. 34 ॥ पक्कणकुले वसंतो ॥ 1113 ॥ पक्खेव डहणमोसहि..... ॥भा. 11 ॥ पगडीणं अण्णासुवि.. ॥ 572 ॥ ****** ****** ...... ..... ****** ****** ***** ***** पच्चक्खाएण कया पच्चक्खाणं उत्तर ..... पच्चक्खाणं जाणइ... पच्चक्खाणं सव्वन्नु0... पच्चक्खाणं से...... पच्चक्खाणं पच्च0.... पच्चक्खाणंमि कए पच्चक्खाणमिणं पच्चक्खाणमिणं 10 पच्चक्खाणस्स फलं पच्चक्खाणो विउ ..... पच्चक्खे दणं. पच्चयणिकखेवो...... ॥ 749 ॥ पज्जवकाओ पुन्न्.......॥1445 / / पज्जोसवणार्3a पद्रुवणओ अ दिवस..... / / 1572 ॥ पट्टविय दिए वा........ ॥ 879 // // 1570 // // 1386 // पट्टवियमि सिलोगे...... / / 1401 // ***** // 1333 // // 1332 // // 1286 // // 1615 // / / 1565 // ****** ||भा. 249 ॥ ॥भा. 248 ॥ ॥ भा. 144 ॥ ॥ 1558 // // 1596 // / / 1623 / / ***** // 237 // / / 1622 // / / 1278 // पडिकमणं देसिय ॥ 1248 ॥ पडिकमणं पडिक0..... ॥ 1232 ॥ पडिकमणं पडिय0...... ॥ 1234 / / Page #327 -------------------------------------------------------------------------- ________________ 316 आवश्यकनियुक्ति हरिभद्रीयवृत्ति अकारादिक्रम पण्णा छायालीसा ..... पडिकमणे सज्झाए पडिकुडविणे. पडिक्कमामि गोयरच0... सू. ॥ 1201 ॥ ॥ भा. 181 ॥ ॥ 650 // // 1316 // पत्ते वसंतमासे A0..... पत्तेयबुद्धकरण....... 1152 / / पसिजग्गियंमि पढमे.. . / / 1398 / / पत्तेयमक्खरा.... पडिणीवसरीरणे ॥पा. 68 ॥ पडिमा भद्द महाभर ॥ 496 ॥ ॥1273 // // 1272 // // ध्या. 83 ॥ ॥ भा. 32 ॥ ॥ 791 ॥ // 168 // // 236 // // 264 // // 108 // / / 194 / पडिलेहणा दिसा पडिसिद्धाणं करणे ..... पढमं जोगे जोगे..... पढमं दिट्ठीजुद्धं पढममि सव्वजीवा..... पढमबीयाण पढमा...... पढमस्स बारसंग पढमाणुओगसिद्धो पढमित्य इंदभूई. ॥ 593 ॥ पढमित्थ वरणाभो..... ॥ 176 ॥ पढमित्थ विमलवाहण.... / / 155 ॥ पढमिल्लुअस्स उदाए. ॥ 1475 ॥ पढमिल्लुयाण उदए...... पढमो अकालमच्चू पढमो चौदसपुची.... पढमोधणूणसीई 1 पढमो य कुमार..... / / 164 ॥ पणतीसा 6 तीसा 7...... ॥ 393 // पणय चउक्कं च. / / 1563 / / पणया पच्चंतनिव्वा .....॥1090 ॥ पणवीसं तु सहस्सा..... ॥ 273 ॥ पणवीसमद्धतेरस ॥ 1535 ॥ पणवीससहस्साइं ॥ 286 ॥ पणवीसा (आवस्सग )... ॥ 1207 ॥ पण पुव्वसहस्सा ॥ 285 ॥ पण्णरस 21 दस ॥380 ॥ पण्णरस सयसहस्सा ॥ 279 ॥ पण्णरस सयसहस्सा ॥ 177 ॥ ॥403 // ***** पायसमा ऊसासा । / 289 ॥ पारंपरप्यसिद्धी पण्णरसि माहबहुले. ॥ 246 ॥ पारिठ्ठावणियविहिं 12725छी. 1488 पछी + 1108 पाडी ...... ***** ...... ...... ***** ..... ***** ****** ..... ***** ..... पयइठिङ्गपएसाणु...... पयलायंत सुसुत्तो.. पयलावर्3a पडिपु0 परमोहि असंखिज्जा,. परवसणं अहिनंद..... परिआओ पव्वज्जा...... परिजाणिऊण जीवे....... परिजाणिऊण ठिओ..... परिणिव्वुवा गणहरा...... परिभासणा u.... ****** ..... ..... ***** // ||658 // ||भा. 3 ॥ परियाय बंभचेरं ॥ भा. 205 ॥ परियायपरिसपुरिसे..... ॥ 1129 ॥ पलिआसंखिज्जैमे ॥ 898 ॥ पलिओदमदसभाए .... पल्लय 1 गिरिस 0.... पवयानीहूयाणं जं... ॥ 161 ॥ पव्वैयाण व ...... पव्वज्ञ पुट्टिले पव्वज्जाए जुग्गगं.... पव्वज्जाए पढमं पसंते आसणत्वे य........ ॥ 107 // // 787 // / / 1524 / / ||450 // // भा. 179 ॥ ॥ 536 // ||1200 // पाओसि अवरत्ते । / 1394 / / पाडलिपुत्त महागिरि .....॥ 1284 / / पाडलिपुत्त हुयासण ॥1300 ॥ पाणवहमुसावाए ॥भा. 245 ॥ पाणीपत्तं 3 गिहि...... ॥ 463 ॥ पाभाइयकालंमि उ ........ / / 1399 / / पायच्छित्तपरु वण ॥ 1321 ॥ / / 1542 // / / 1167 // ****** / / ****** ****** ||17|| / / ध्या. 51 ॥ / / 1483 // / / 1546 / / / / 45 // / / ध्या. 27 ॥ ॥ 412 ॥ 1878 // fr. पालंति जहा गावो पावं छिंदै जम्हा पार्वति जहा पारं पार्वति निब्बुइपुरं ..... ****** ***** पाववहमुसावाए पावुग्धाई कीरह....... पासवाई बंदमा0...... पासत्यो ओसन्नो होड पासस्स कुमारतं पासो अरिट्ठनेमी पिट्टीचंपा वासं पियधम्मो दढधम्मो ..... ****** पा. 1 ॥ 1525 पछी. ..... पिसुणासभासभू0. पुक्खरवरदीवड्डे. ***** ...... पुच्छंताण कहेइ पुढं सुणेर्3a सह ..... पुट्टो जहा अबद्ध..... ॥ 478 ॥ // 1376 // ....... // ध्या. 20 ॥ ...... / / 915 // // 1510 // // 992 // // 906 // / / 1541 / / // 1540 // ****** // 1109 // // 5 // पुढविं तसपाणस..... ॥ भा. 143 ॥ ॥पा. 82 ॥ ॥पा.3॥ पुढवी आउक्काए. पुणरवि अ समोसरो. ..... ॥ 367 ॥ पुणरवि भद्दिअनगरे ... ॥ 487 ॥ पुत्तो धणंजयस्सा ॥ 449 ॥ पुत्तो पयावैस्सा .. ॥ 447 ॥ **** ||भा. 136 ॥ पुव्वावरसंजुत्तं वेरग्ग..... ॥ पा. 15 ॥ पुरिमंतरराज भूयगुह..... पुरिमेण पच्छिमेण.... पुरिमेण0 ... ॥ 182 ॥ // 454 / / // 679 // / / 1487 / / , / / 1547 / / ..... टुसोल्ल् ***** ॥ 299 ॥ // 232 // पुरिसज्जाएऽवि तहा..... पुव्वं च जं तदुत्तं ....... पुव्वं ठंति य गुरुणो पुख्वं दव्वालोयण...... ॥पा.36॥ पुव्वंते होज्ज जुगं 1833 ॥ पुव्वकयभासो...... ॥ध्या 30 ॥ पुख्वपडिवन्नगा पुण ॥ 808 ॥ पुष्वप्पओगओ चिय... ॥घ्या. 85 ॥ सू. ॥ ॥ 437 ॥ Page #328 -------------------------------------------------------------------------- ________________ नियुक्तिभाष्यादिश्लोकानां अकारादिक्रमः * 317 पुव्वभवजम्ममाम..... ॥ 152 ॥ | बहुरय जमालिपभवा.... ॥ 779 ॥ | भरहमि अद्धमासो,.... ॥ 34 ॥ पुव्वमदिट्ठमस्सुअम0..... ॥ 939 ॥ | बहुरय पएस अव्वत्त0.... ॥ 778 ॥ | भरहसिल 1 पणिअ 2..... ॥ 940 ॥ पुव्वसयसहस्साइं पंच ..... ॥ 283 ॥ | बहुसालगसालवणे ..... ॥ 489 ॥ भरहसिल 1 मिढ 2 ..... ॥ 941 // पुव्वाईआसु महा0 ..... ॥ 810 ॥ | बाढंति भाणिऊ0:... भा.53||| भरहस्सरू वकम्म8..... ॥भा. 14 ॥ पुव्वाणुपुव्वि न कमो ..... ॥ 1008 ॥ | बाणउई चौहत्तरि.... ॥ 655 ॥ भरहो पसन्नचंदो ..... ॥ 1151 ॥ पुट्वि उक्खित्ता ..... भा. 98 ॥ | बारवै अरहमित्ते ...... ॥ 1309 // | भरु यच्छंमि य...... ॥ 1317 ॥ पुचि कयाइ..... भा. 21 ॥ | बारवई वेयरणी ...... ॥ 1306 // | भरु यच्छेजिणदेवो..... ॥ 1305 ॥ पुस्से 9 पुणव्वसू 10 ..... ॥ 328 // | बारस चेव य वासा ..... ॥ 537 ॥ | भवणवैवाणम0..... भा. 64 ॥ पुहवी य वारुणी..... ॥ 648 ॥ | बारस वासे अहिए ...... ॥ 534 ॥ भवणवैवाणमं0...... भा.115॥ पोअण 1 बारवै0..... ॥ 408 ॥ ] बारस सोलस.... ॥ 654 ॥ भवणवैवाणमंत0..... भा. 90 ॥ पोराणयगयदप्पो ..... भा.212॥ | बारसंगो जिणक्खाओ .... ॥ 997 ॥ भवणवैवाणमंतरजोइस0 ॥ 346 ॥ पोसस्स पुण्णिमाए ..... 248 ॥ | बारसविहे कसाए.... ॥ 113 ॥ भवणवई जोइसिया .... ॥ 560 ॥ पोसस्स सुद्धछट्ठी...... ॥ 247 ॥ बालो अबाल0.... ॥भा.73॥ भवसिद्धिओ u..... ॥ 813 ॥ प्रणिपत्य जिनवरे..... . ॥ 1 ॥ | बावीसं तित्थयरा ..... ॥ 1247 ॥ | भाइयपुणाणियाणं ..... ॥ 585 ॥ बाहिरखित्तमि ...... ॥ 1223 // भावसुअसद्दकरणे ..... ॥ 1026 ॥ फग्गुणबहुलिक्कारसि ..... ॥ 241 ॥ | बाहिरलंभे भज्जो..... ॥ 2 ॥ भावुगाभावुगाणि...... ॥ 1115 ॥ फग्गुणबहुले एक्का0..... ॥ 340 ॥ बाहुबलिकोवकरणं ..... ॥ 349 ॥ भावे खओवसमिए.... ॥ 104 ॥ फग्गुणबहुले छट्ठी .... ॥ 244 ॥ | बिंदु य छीए य ....... ॥ 1381 // | भावे पसत्थमियर..... ॥ 1451 ॥ : फड्डा य असंखिज्जा,.... ॥ 60 ॥ | बीयंमि होंति ...... ॥ 563 ॥ भावे सव्वोदइओ0.... भा.189॥ फड्डा य आणुगामी,..... ॥ 1 ॥ | बीयकसायाणुदए... ॥ 109 ॥ भासग परित्त.... ॥ 15 ॥ फासियं पालियं.... ॥ 1595 ॥ | बोडियसिवभूईओ.... ॥भा. 148 ॥ भासा असच्चमोसा ...... ॥ 1095 // फिडियंमि अड्ढरत्ते..... ॥ 1396 ॥ [भ] भासासमसेढीओ.... ॥ 6 ॥ फुसइ अणते .... ॥ 976 ॥ | भगवं अदीणमणसो.... ॥ 318 ॥ भिक्खायरियाइ..... ॥ 1426 ॥ - [ब] भद्रेण चरित्ताओ..... ॥ 1160 ॥ भिन्नविसयं निसिद्धं...... ॥ 1228 ॥ बंधणसाड्भयाणं.... भा. 171 ॥ | भणइ अ आर्हिडिज्जा .... 770 ॥ | भिसिणीपत्तेहिअरे...... ॥ 200 ॥ बंभणगामे नंदोवनंद ..... ॥ 475 ॥ भणइ अधारेअव्वा.... ॥ 771 ॥ | भीमट्टहास हत्थी ..... ॥भा. 112 ॥ बत्तीसदोसपरिसुद्धं ...... ॥ 1214 // भणियं दसविहमेयं ..... ॥ 1582 ॥ भूआपरिणयविगए..... ॥ 1021 ॥ बद्धमबद्धं तु सुअं..... ॥ 1020 ॥ | भत्तं वा पाणं वा ...... ॥ 1186 // | भोगंमि चक्किमाई 7..... ॥ 1044 // बलदेववासुदेवा ..... ॥ 404 ॥ भत्तिविहवाणुरूपं ..... ॥ 582 ॥ भोगफलं बाहुबलं.... ॥ 178 ॥ बलिपविसणसमकालं ..... ॥ 586 ॥ ] भत्तीइ जिणवराणं ...... ॥ 1097 // भोगसमत्थं णाउं..... भा. 78 ॥ बहली अ जोणगा ..... ॥ 337 ॥ भत्तीइ जिणवराणं...... ॥ 1098 ॥ भोगसमत्थं नाउं..... ॥ 195 ॥ भ्लीअद्द्ण्बिल्लाजोन्न्ग्....॥336॥ भत्ते पाणे सयणासणे...भा. 236 ॥ | - [म] बहिआ य णाय0.... भा. 111 ॥ भद्द 1 सुभद्दा 2 ..... ॥ 410 // मंखलि मंख सुभद्दा ..... ॥ 473 ॥ बहिधोयरद्धपक्के...... ॥ 1354 ॥ भदं च महाभई ..... ॥ 530 ॥ मंडियमोरियपुत्ते ..... ॥ 594 ॥ बहुमज्झदेसभागे ..... ॥ 963 ॥ भद्दिलपुर 10 सीह0..... ॥ 383 ॥ मंदिरे अग्गिभूई .... ॥ 442 ॥ बहुयाण सद्दयं ...... भा.214||| भरनित्थरणसमत्था ..... ॥ 943 ॥ | मगसिरसुद्धिक्कारसि ..... ॥ 251 ॥ Page #329 -------------------------------------------------------------------------- ________________ 318 ज आवश्यकनिर्युक्ति हरिभद्रीयवृत्ति अकारादिक्रम मगहा गोब्बरगामे..... ॥ 643 ॥ माउयपयंति नेयं ...... भा. 233 ॥ | मूलुत्तरगुणरू वस्स ..... . ॥ मगहा गोब्बरगामो ..... ॥ 493 ॥ मागहमाई विजयो ..... ॥ 348 ॥ मूसाइ महाकायं..... ॥भा.221॥ मगहारायगिहाइसु ..... ॥ 234 ॥ माणुस्स खेत्त जाई ..... ॥ 831 ॥ | मेरु गिरितुंगसरिसो ..... ॥ 1256 ॥ म्ग्ग्सिर्सुद्धिक्कार्सीइ....॥250॥ | माणुस्सयं चउद्धा ..... ॥ 1356 ॥ मेरु गिरीसमभारे न ..... ॥ 351 ॥ मग्गे 1 अविप्पणा0..... ॥ 903 ॥ मायरं पियरं वावि ...... ॥ 1197 // मोत्तुं गिलाणकज्ज..... पा. 29 ॥ मच्छुव्वत्तं मणसा ...... ॥ 1209 // माया य रुद्दसोमा..... ॥ 775 ॥ | मोत्तूणमेसिमिक्कं सेसान्न्..॥785॥ म्ज्ज्ञ्न्न्निसेज्जक्खा....॥703॥ | मायाए उस्सग्गं सेसं ..... ॥ 1543 ॥ मोरी नौलि बिराली... भा.138॥ मज्झत्थस्स उ ....... ॥ध्या. 11 ॥ मारणया जीववहो 21... भा. 19 ॥ मोरीयसन्निवेसे दो.... ॥ 644 ॥ मडयं मयस्स ..... ॥भा. 26 ॥ | मासं पाओवगया..... ॥ 659 ॥ मोसलि संधि, ....... ॥ 510 // मणपज्जवनाणं..... ॥ 6 ॥ मासे 2 अ तवो .... ॥ 1573 ॥ मोहपयडीभयं अभि0.... ॥ 1456 ॥ मणपरिणामो a...... ॥भा. 89 ॥ माहकुंडग्गामे ..... ॥ 457 ॥ मोहे 1 य झाण 2..... भा. 114 ॥ मणसहिएण u......॥1488॥ माहेसरीउ सेसा पुरिअं.... ॥ 772 ॥ . [य] . . . मणसा वावारंतो ....... ॥ 1480 // मिगावई 1 उमा .... ॥ 409 ॥ यद्यपि मया तथा..... ॥ 2 ॥ मणिआई दोराइसु ..... भा. 15 ॥ | मिच्छत्तकालियावाय0 .... ॥ 913 ॥ [र] मणिकणगरयणचित्तं ..... ॥ 545 ॥ मिच्छत्तपडिक्कमणं...... ॥ 1251 ॥ रज्जाइच्चाओऽवियर ..... ॥ 213 ॥ मणिकणगरयणचित्ते ..... ॥ 547 ॥ | मिच्छत्तमोहणिज्जा ..... ॥ 1093 ॥ रत्तुक्कडा उइत्थी ...... ॥ 1357 // : मणिरयणहेमयाविय ..... ॥ 550 ॥ मिच्छभयघोसण...... ॥ 1325 ॥ रहवीरपुरं नयरं दीवग.... |भा. 146 ॥ मणुए चउमण्णयर ..... ॥ 565 ॥ | मिच्छादिट्ठीयाणं जं.... ॥ 788 ॥ राइणियं वज्जेत्ता.... ॥ 671 ॥ मणुएहिं खलु जा..... ॥पा.9||| मित्ति मिउमद्दवत्ते ...... ॥ 1507 // राओव्रणीयसीहासणे..... ॥ 589 ॥ मयहरगागारेहिं अन्न.... ॥ 1576 ॥ | मित्ति मिउमद्दवत्ते.... ॥ 686 ॥ | रागद्दोसकसाए (य), .... ॥ 918 ॥ मयहरपगए बहुप0...... ॥ 1348 // | मिहिला 21 सोरिअ0..... ॥ 384 ॥ रागद्दोसकसायास0...... ॥ध्या.50॥ मरु देवी 1 विजय 2..... ॥ 385 ॥ | मिहिलाए लच्छिघरे.... भा.132॥ रागेण व दोसेण..... . भा. 253 ॥ मलए पिसायरू ... ॥ 508 ॥ मुक्क्धुरास्ण्पाग्द्द्सेवी0...॥1127॥ रागेण व दोसेण ...... ॥ 1413 // मल्लिस्सवि वाससयं .... ॥ 295 ॥ मुणिचंद कुमाराए ..... ॥ 477 ॥ | | मणिचंट कमारा ..... ॥ 477 ॥ रागो दोसो मोहो....... ॥ध्या. 13 ॥ . महरिहसिज्जारूहणंमि.... ॥ 1085 ॥ मुणिसुव्वए नमिमि ...... ॥ 418 ॥ | rAyakulesu'vi जाया ..... ॥ 222 ॥ महिया उगब्भमासे..... भा.219॥ मुणिसुव्वओ a...... ॥ 381 // रायगिह विस्सनंदी ..... ॥ 444 ॥ महिया य भिन्नवासे ..... ॥ 1328 ॥ | मुत्तपुरीसनिरोहे जिन्न्न्ना0..॥726॥ रायगिह विस्सभूई .... ॥ 445 ॥ महुपुग्गलाई तिन्नि .... ॥ 1609 ॥ मुहपुग्गलरसयाणं ..... ॥ 1611 ॥ रायगिहमगहसुंदरि ..... ॥ 1315 ॥ महुरपरिणाम सामं 1.... ॥ 1031 ॥ मूअं हुंकारं वा.... ॥ 23 ॥ | रायगिहे गुणसिलए.... भा.128॥ महुराए जउण राया ... ॥ 1283 ॥ मूढनैयं सुयं कालियं.... ॥ 762 ॥ राया आइच्चजसो ...... ॥ 363 ॥ महुराए जिणदासो ..... ॥ 470 ॥ मूढो व दिसिज्झ...... ॥ 1382 ॥ राया इह तित्थयरो ...... ॥ 1326 // महुसित्थ 17 मुद्दि 18 ..... ॥ 942 // | मूयं च ढड्डुरं चेव, ..... ॥ 1212 // // 1212 // राया करेइ दंडं सिद्धे..... ॥ 198 ॥ मा मे एजौ काउत्ति ..... ॥ 1476 ॥ | मूलगुणउत्तरगुणे ..... ॥ 1616 ॥ राया व रायमच्चो ..... ॥ 584 ॥ मा मे चलउत्ति ....... ॥ 1478 // | मूलगुणाणं लंभ.... ॥ 111 ॥ रुप्पं टकं विसमा0..... ॥ 1139 ॥ मा वेअणा उ तो....... ॥ 1423 // | मूलगुणावि य दुविहा ...... प्र्.॥ रुप्पं पत्तेयबुहा टंक...... ॥ 1140 ॥ * 1557 57.. * 1425 पछी. Page #330 -------------------------------------------------------------------------- ________________ नियुक्तिभाष्यादिश्लोकानां अकारादिक्रमः * 318 रोगहरणं तिगिच्छा 17... ॥भा. 18 ॥ | वणसंडोव्व कुसु0.... भा. 101 ॥ | विउला विमला ..... ॥ 937 ॥ रोद्दा य सत्त वेयण ..... ॥ 464 ॥ | वण्णेण वासुदेवा ....... ॥ 402 // | विगलिंदिएहिं जा सा.... पा.7| रोहीडगंच नयरं...... ॥ 1319 ॥ वत्तणा संधणा ..... ॥ 699 ॥ विच्छ्य सप्पे मूसग... ॥भा.137॥ रोहेड वणं छद्रे हिय0...... ॥ 1424 // | वत्थूओ संकमणं.... ॥ 758 ॥ विज्जसास्स.... . ॥ 173 ॥ [ल] वनरसगंधसंठाण0..... |भा. 204 ॥ | विज्जाचरणनएसुं ..... ॥ 1053 ॥ लक्खं 12 असयाणि.... ॥ 262 ॥ वयएक्कगसंजोगाण..... . ॥ विज्जाण चक्कवर्3I..... ॥ 932 ॥ मराटियंमि बीए..... ॥ 2422 ॥ वरकणगतविअगोरा ..... ॥ 377 ॥ | विणओ सासणे...... ॥ 1217 ॥ लद्धिल्लिअंच बोहिं ..... ॥ 1099 ॥ वरपडहभेरिझल्ल0.... ॥भा. 104 ॥ विणओणएहि.... ॥ 138 ॥ लद्धिल्लिअंच बोहिं ....... ॥ 1100 // वरवरिआ घोसिज्जइ ..... ॥ 219 ॥ विणओवयार ....... ॥ 1216 // लक्ष्ण य सम्मत्तं.... . ॥ 147 ॥ वरवरिआ0 ..... भा. 84 ॥ वित्तासेज्ज हसेज्ज...... पा. 40 ॥ लाउआएरंडफले ..... ॥ 957 ॥ वरसुरहिमल्लसयणमि.... ॥ 1089 ॥ वित्ति उ सुवण्ण...... ॥ 580 ॥ लाढेसु य उवसग्गा ..... ॥ 482 ॥ ववगयमोहा समणा ..... ॥ 482 ॥ // 356 // विमलतणुबुद्धि ..... ॥ 1086 ॥ लाहा हु ते सुलद्धा .... ॥ 427 ॥ ववहारे 12 नीइ 13 .... ॥ 204 // | विमलमणंतै धम्मो ..... ॥ 371 ॥ लिंगं जिणपण्णत्तं...... ॥ 1132 ॥ | ववहारोऽविहु बलवं. भा.123॥ विरयाविरई संवुडम0..... ॥ 863 ॥ लिंगाइ तस्स ..... ॥ध्या. 26 ॥ वसभे य इंदकेऊ ..... भा.209॥ विसमंमि समा0...... ॥ध्या. 43 ॥ लिप्पगहत्थी हत्यित्ति...... ॥ 1434 ॥ वसहि निवेसण........ पा.54॥ विसमा jar3a होज्ज..... पा.49॥ लेहं लिवीविहाणं.... भा. 13 ॥ वसहिनिवेसणसाही...... पा.55॥ विसयसुहनिअत्ताणं ..... ॥ 1004 ॥ लोइंदिअमुंडा संजया ..... ॥ 354 ॥ | वसुभूई धणमित्ते.... ॥ 647 ॥ विहिगहियं विहिभुत्तं ..... ॥ 1613 ॥ लोए वेए समए ..... ॥ 1607 ॥ वाए पराजिओ.... भा. 140 ॥ वीरं अरिट्ठनेमि पासं ..... ॥ 221 ॥ लोगस्सुज्जोअगरा ... ॥ 1061 ॥ वाणारसी य कोठे ..... ॥ 1308 ॥ वीरं सुक्कज्झाण0..... ॥ध्या. 1 ॥ लोगस्सुज्जोयगरे, धम्म0.... ॥s.॥ वाणारसी य णयरी ...... ॥ 1312 // वीरवरस्स भगवओ ..... ॥ 471 ॥ लोभाणुं वेअंतो जो.... ॥ 117 ॥ वाणियगामायावण ..... ॥ 495 ॥ वीरियभावे य तहा.... 1 ॥ 752 ॥ [व] . वायणपडिसुणणाए.... ॥ 689 ॥ वीरियसजोगयाए ..... ॥ 1515 ॥ वंदणचीकीकम्म...... ॥ 1103 ॥ वायनिसग्गुड्डोए jaa0...॥1514॥ वीरो अरिट्ठनेमी ..... ॥ 226 ॥ वंदामि महाभागं..... ॥ 81 ॥ वायाईधाऊणं ....... ॥ 1470 // वंदिज्जमाणा न ...... ॥ 866 ॥ | वायाए नमोक्कारो ..... ॥ 1128 ॥ वीसमिऊण नियंठो... ॥ 124 ॥ वैसाहसुद्धएक्कारसीए.... ॥ 734 ॥ | वारण सणंकुमारे ...... ॥ 19 ॥ वीसरसहरु अंते ....... भा.230॥ वक्खाणंसमत्तीए.... ॥ 10 ॥ | वालुय पंथे तेणा ..... ॥ 507 ॥ वीससकरणमणाई... भा. 154 ॥ वक्खित्तपराहुत्ते a...... ॥ 1199 // | वाघाए तइओ सिं ...... ॥ 1371 // वीसा दो वाससया .... ॥भा.131॥ वच्चंते जो उ कमो..... ॥भा.207॥ वासत्ताणावरिया .... ॥ 1331 ॥ वुड्ढी वा हाणी.... ॥ 59 ॥ वच्चगगोणी 1 खुज्जा.... ॥ 133 ॥ वाससहस्सं 1 बारस 2.... ॥ 238 ॥ | वेंटट्ठाई सुरभि ..... ॥ 546 ॥ वच्चह हिंडह न ..... ॥ 512 ॥ | वासाण कुमारत्तं ..... ... ॥ 287 // वेउव्विअसंघाओ..... भा. 167 ॥ vajjaMta'vajjabhIrU .... // 358 // वासासु य तिन्नि..... ॥ 1391 ॥ वेज्जे मेंठे तह ....... ॥ 846 // वज्जरिसहसंघयणा.... ॥ 157 ॥ | वासीचंदणकप्पो जो.... ॥ 1551 ॥ | वेसमणवयणसंचो0.... भा. 68 ॥ वड्र्3हते परिणामे ...... ॥ 823 ॥ वासोदयस्स व जहा ..... ॥ 577 ॥ वेसालि भूयणंदो ..... ॥ 518 ॥ + 1056 पछी. X 1pa63 पछी Page #331 -------------------------------------------------------------------------- ________________ 320 ज आवश्यकनियुक्ति हरिभद्रीयवृत्ति अकारादिक्रम वेसालीए पडिम .... ॥ 494 ॥ | संती कुंथू अ अरो.... ॥ 417 ॥ | सत्तेया ट्ठिईआ..... ॥ 786 ॥ वोग्गह दंडियमादी..... ॥ 1345 ॥ संदिट्ठो संदिट्ठस्स..... ॥ 700 ॥ सद्दहण जाणणा खलु.... ॥ 753 ॥ [स] संबोहण 1 परि0 .... ॥ 209 ॥ // 209 // सदाइएसु रागं दोसं...... ॥ 1427 ॥ संकाइदोसरहिओ ...... ॥ध्या. 32 ॥ | संभिण्णं पासंतो.... ॥ 127 ॥ | सद्दाइविसयगिद्धो ....... ॥ध्या. 17 ॥ संकेयं चेव अद्धाए,.... ॥ 1567 ॥ | संमत्तस्स सुयस्स ..... ॥ 811 ॥ | सद्दाइविसयसाहण..... ॥ध्या. 22 ॥ संखाईआओ खलु,..... ॥ 25 ॥ | संमसुआणं लंभो ..... ॥ 807 ॥ | सन्निहियाण वडारो..... ॥ 1385 ॥ संखाईएऽवि भवे..... ॥ 590 ॥ | संवच्छरमुक्कोस...... ॥ 1460 ॥ // 1460 // | सपडिक्कमणो धम्मो ..... ॥ 1245 ॥ संखिज्ज मणोदव्वे,.... ॥ 42 ॥ संवच्छरेण धूअं ...... सप्पंच तरु va0..... भा. 75 ॥ संखिज्जमि उ काले, .... ॥ 35 ॥ | संवच्छरेण भिक्खा .... ॥ 319 ॥ | सप्पं सयणे जणणी.... ॥ 1091 ॥ संखिज्जमसंखिज्जो, ..... ॥ 67 ॥ | संवच्छरेण होही ..... ॥ 216 ॥ समणं वंदिज्ज ....... ॥ 1107 // संखिज्जाऊ चौरो .... ॥ 819 ॥ | संवच्छरेण....... भा.81||| समणा तिदंडविरया..... ॥ 353 ॥ संखेज्जजोयणा खलु, .... ॥ 52 ॥ | संवट्ट मेह आयंसगा ..... ॥ 188 ॥ | समणो उ वणिव्व ....... ॥ 1406 // संगमथेरायरिओ ...... ॥ 1178 // संवरकयनिच्छिदं ....... ॥ध्या.59||| समत्तस्स सुयस्स ..... ॥ 849 ॥ संगहकाओऽणेगावि ....... ॥ 1444 // संवरविणिज्जराओ .... ॥ध्या. 96 ॥ समभावंमि ठियप्या ....... ॥ 1505 // संगहियपिडियत्थं संग0.... ॥ 756 ॥ | संवरियासवदारा ..... ॥ 1467 ॥ | समभूमेवि ऐभरो.... भा. 278 ॥ संगाणं च प्रिन्न्न्नां,......॥1279॥ संविग्गाण्णसंभो0.... ॥भा.246॥ | समया सम्मत्त ..... ॥ 1033 ॥ संघयण रूव संठाण ..... ॥ 571 ॥ संसरिअ थावरो..... ॥ 443 ॥ समयावलिअमुहुत्ता..... ॥भा.199॥ संघयणं संठाणं.... ॥ 160 ॥ संसार पडिक्कमणं ...... ॥ 1252 // | समयावलिय मुहत्ता.... ॥ 663 ॥ संघायणपरिसाडो.... भा. 168 ॥ संसारसागराओ उब्बुड्डो.... ॥ 97 ॥ समवाइअसमवाई.... ॥ 738 ॥ संघायभेअतदु0..... भा. 155 ॥ संसाराअडवीए ..... ॥ 909 ॥ | समवाओ गोट्ठीणं.... भा. 20 ॥ संघायमेगसमयं... भा. 163 ॥ | | सक्कीसाणा पढम,... ॥ 48 ॥ समहिंदा कप्प..... ' भा. 119 ॥ संजमघाउप्पाते ...... ॥ 1324 // | सक्को अतस्सम0..... भा. 77 ॥ | समिला पब्भट्ठा ....... ॥ 834 // संजमजोए अब्भुट्ठियस्स.. ॥ 682 ॥ | सक्को अ देवराया ..... ॥ 498 ॥ | समुट्ठाण 1 वाय0 .... ॥ 889 ॥ संजमजोए..... ॥ 681 ॥ सक्को वंसट्ठवणे.... ॥ 190 ॥ समुसरण भत्त उग्गह ..... ॥ 362 ॥ संजमजोएसु सया ...... ॥ 1171 // | सग्गहनिब्बुड एव...... ॥ 1344 ॥ | समोसरणे केवैया ..... ॥ 543 ॥ संजयमणुएहिं जा.... पा.10॥ सचरित्तपच्छयावो ..... ॥ 1049 ॥ संम्मत्त 8 नाण 9 ..... ॥ 897 // संजयवेमाणित्थी..... भा.116॥ | सज्झायझाणतव0...... ॥ 1506 // | सम्मत्तं अचरित्तस्स ...... ॥ 1163 // संजोगसिद्धीइ फलं.... ॥ 102 ॥ | सज्झायमचिंतता .... ॥ 1374 ॥ | सम्मत्तचरणसहिया .... ॥ 859 ॥ संज्ञासु दोसु सूरो ....... ॥ 1443 // सट्ठि 18 पणपण्ण 19 ... ॥ 263 ॥ सम्मत्तदेसविरई ...... ॥ 56 ॥ संतपयं पडिवन्ने ..... ॥ 896 ॥ | सत्तण्हं पयडीणं..... ॥ 106 ॥ | सम्मत्तदेसविरया ..... ॥ 51 ॥ संतपयपरू वणया 1 .... ॥ 895 ॥ | सत्तत्तरि सयाई ...... . ॥ | सम्मत्तदेसविरया ..... ॥ 50 ॥ संतपयपरू वणया..... ॥ 13 ॥ सत्तवहवेहबंधणक0.... ॥ध्या. 19 ॥ सम्मत्तसुयं सव्वासु ..... ॥ 822 ॥ संता तित्थयरगुणा ...... ॥ 1133 // | सत्तसहस्साणंतैजि0.... ॥ 310 ॥ | सम्मैंसणदिट्ठो...... ॥ 910 ॥ संतिस्स कुमारत्तं ...... ॥ 292 ॥ सत्तसु परिमिय .... भा.217॥ | सम्मद्दिट्ठि अमोहो ..... ॥ 861 ॥ संती कुंथू अ अरो..... ॥ 223 ॥ सत्तेगट्ठाणस्स u..... ॥ 1602 // सम्मसुयागारीणं..... ॥ 54 ॥ 1567 पछी. Page #332 -------------------------------------------------------------------------- ________________ सिंघाडय0 निर्यक्तिभाष्यादिश्लोकानां अकारादिक्रमः 321 सयणासणण्णपाणे... ॥ 1500 ॥ सव्वोऽविय आहारो..... ॥ 1591 ॥ | सावयधम्मस्स विहि .... ॥ 1559 ॥ सयभिसया भरणीओ..... पा.45॥ सह मरु देवाइ निग्गओ..... ॥ 344 ॥ | साहारणओसरणे ..... ॥ 554 ॥ सयमेवणपालणियं ..... ॥ 1586 ॥ सहसा कालगयंमी ...... पा.37||| साहारणमपज्जत्त..... ॥ 123 ॥ सयसाहस्सा गंथा .... ॥ 876 ॥ सा चंडवायवीचीप0 ..... ॥ 835 ॥ | साहारणासवत्ते ..... ॥ 578 ॥ सललियविल्लहल0...... ॥ 1258 // सा पूण सद्दहणा ...... ॥ 1588 // | साहाणसव्वमता - साहीणसव्वमंतो .... ॥ 933 ॥ सवियारमत्थवंजण0..... ॥ध्या.78॥ | सा वत्थी सिरिभद्दा ..... ॥ 479 ॥ साहुं तिगिच्छिऊणं.... ॥ 175 ॥ सव्वं असणं सव्वं ..... ॥ 1579 ॥ | सा हवै सव्व0..... भा. 188 ॥ सिघाडगतिगचउक्क0.... ॥ 218 ॥ सव्वं च देसविरति ..... ॥ 564 ॥ | साएए पुंडरीए ....... ॥ 1289 // ||भा.83॥ सव्वं पाणैवायं ....... ॥ 1271 // | सागारमणागारा,.... ॥ 65 ॥ सिउंबरजंघाए ..... ॥ 1072 ॥ सव्वति भाणिऊणं ..... ॥ 800 ॥ सागारियाड कहणं...... ॥ 1349 ॥ सिक्खा दुविधा... ॥ 1 ॥ सव्वगयं सम्मत्तं ..... ॥ 830 ॥ सागेयम्मि महाबल ...... ॥ 1298 // सिज्जस 1 बभदत्त 2 ... ॥ 32 ॥ सव्वग्गहोभयाणं.... भा. 169 ॥ | सादीसपज्जवसिओ.... ॥ 732 ॥ | सिद्धात्त अ बुद्धात्त ..... ॥ 987 सव्वजीवेर्हि सुर्य ...... ॥ 860 ॥ साभाविय तिन्नि .... ॥ 1334 ॥ सिद्धत्थपुरे तेणेत्ति ..... ॥ 511 ॥ सव्वत्थ अविसमत्तं ..... ॥ 576 ॥ साभिग्गहा य निरभि0... ॥ 1560 ॥ सिद्धत्थवणं..... भा. 102 ॥ सव्वपमायरहिया ...... ॥ध्या.63॥ सामंसमं च 2..... ॥ 1030 // सिद्धस्स सुहा रासा ... ॥ 18 ॥ सव्वबहुअगणिजीवा,.... ॥ 31 ॥ सामाइअमाईअं... भा. 37 ॥ सिद्धाण नमुक्कारो .... ॥ 992 ॥ सव्वलोए अरिहंत ...... सू.॥ | सामाइयं करेमी..... ॥ 1046 ॥ सिद्धाण नमुक्कारो एवं0 ॥ 991 ॥ सव्वविहीसु अ कुसला... ॥ 1084 ॥ | सामाइयं च तिविहं .... ॥ 796 ॥ सिद्धाण नमुक्कारो धन्ना0 ॥ 990 ॥ सव्वसुरा जै रू वं..... ॥ 569 ॥ | सामाइयं च पढम.... ॥ 114 ॥ सिद्धाण नमुक्कारो..... ॥ 989 ॥ सव्वाउअंपि सोया ..... ॥ 579 ॥ सामाइयं स मैयं ..... ॥ 864 ॥ सिद्धाणं बुद्धाणं ...... . ॥ सव्वाओवि गईओ...... ॥ 1162 ॥ | सामाइयंमि उकए ..... ॥ 801 ॥ सिद्धिवसहिमुवगया ..... ॥ 911 ॥ सव्वासु वट्टमाणा ..... ॥ध्या. 40 ॥ | सामाइयनिज्जुति.... ॥ 87 ॥ सिद्धे नमंसिऊणं ..... ॥ 1270 ॥ सव्वे काउस्सग्गं करेंति.... ॥ 706 ॥ | सामाइयमाईय.... ॥ 13 ॥ sirigutteNa'vi .... भा. 139 ॥ सव्वे य माहणा.... ॥ 657 ॥ ॥ 657 // सामाइयाइया वा..... ॥ 271 ॥ सीआ साडी दीहं ...... ॥ 945 ॥ सव्वेऽवि एगदूसेण ..... ॥ 227 ॥ | सामाणिअदेविड्ढि .... ॥ 505 ॥ सीआइ मज्झयारे.... भा. 94 ॥ सव्वेऽवि एगवण्णा.... ॥ 391 ॥ ॥ 391 // साय सयं गोसद्धं ..... ॥ 1533 ॥ सीआलं भंगसयं .... ॥ 1045 ॥ सव्वेऽवि गया ..... ॥ 390 ॥ | सारस्सय 1 माइच्चा 2.... ॥ 214 ॥ सीयललुक्खाऽणुचियं.... ॥ 1187 ॥ सव्वेऽवि सयंबुद्धा ..... ॥ 212 ॥ सारस्सयमाइच्चा0 भा. 86 ॥ सीयले खुड्डए ..... ॥ 1105 ॥ सव्वेवि दव्वजोगा ..... ॥ 934 ॥ सारीरंपिय दुविह...... ॥ 1350 ॥ सीयाणे जं दिग् ...... ॥भा.225॥ सव्वेविअ ऐयारा..... ॥ 112 ॥ | सालंबणो पडतो ..... ॥ 1173 ॥ सीयायवाइएहि ..... ॥ध्या.104॥ सव्वेसिपि जिणाणं ..... ॥ 333 ॥ सावगभज्जा 1 सत्त0.... ॥ 134 ॥ सीस 1 मुरो 2 ... भा.160॥ सव्वेसिपि नयाणं ..... ॥ 1055 ॥ सावज्जजोगप्परिव0 ..... ॥ 799 ॥ सीसुक्कंपिय सूई ...... ॥ 1550 // सव्वेसिपि नयाणं ..... ॥ 1625 ॥ सावज्जजोगविरओ .... ॥ 1052 / सीसो पढमपवेसे ...... ॥ 1229 // सव्वेसुवि संठाणेसु ..... ॥ 821 ॥ सावज्जजोगविरओ.... भा.142॥ सीहासणे निस0 ..... ॥भा.97॥ सव्वेहिंपि जिणेहिं ..... ॥ 331 ॥ | सावत्थी उसभपुरं .... 781 ॥ सुअणोसुअसुअ...... ॥ 1041 ॥ 15255छी.. + 15645छी.. Page #333 -------------------------------------------------------------------------- ________________ 322 आवश्यकनियुक्ति हरिभद्रीयवृत्ति अकारादिक्रम सुअनाणंमि अभत्ती ..... ॥ 1409 ॥ | सुविहिय दुविहियं ..... ॥ 1123 ॥ | सोऊण अणाउढेइ ...... ॥ 877 ॥ सुअनाणंमिवि जीवो...... ॥ 14 ॥ | सुस्सूसइ पडिपुच्छइ...... ॥ 22 ॥ | सोऊण कीरमाणी...... ॥ 598 ॥ सुकयं आणत्तिं पिव ..... ॥ 1527 ॥ | सुहुमो य होइ...... ॥ 37 ॥ | सोरिअ सुरवरेवि a..... ॥ 1295 // सुक्कंबरा य समणा ...... ॥ 357 ॥ सूरे 17 सुदंसणे 18... ॥ 389 ॥ | सोरियसमुद्दविजए ..... ॥ 1296 ॥ सुक्क्ज्झान्न्सुभाविय्0.ध्या.87॥ | सूरोदय पच्छिमाए ..... ॥ 555 ॥ सोलस चेव सहस्सा ...... प्र्.॥ सुक्काए लेसाए दो .... ॥ध्या.89॥ | सेएण कक्खमाई...... पा. 26 ॥ | | सोलस रायसहस्सा... ॥ 7 ॥ सुग्गीवे 9 दढरहे 10.... ॥ 388 ॥ | सेज्जं ठाणं च जदा.... ॥ 696 ॥ | सोलस वासाणि.... भा.127॥ सुचिरपि अच्छमाणो.... ॥ 1114 ॥ | सेज्जं ठाणं च.... ॥ 695 ॥ | सोहम्मकप्पवासी ...... ॥ 499 ॥ सुचिरंपि अच्छमाणो.... ॥ 1118 ॥ | सेणाहिवई भोइय ..... ॥ 1346 ॥ | सोही पच्चक्खाणस्स... भा.247॥ सुचिरंपि वंकुडाइं ..... ॥ 1314 ॥ | सेयं सुजायं सुवि0...... भा.210॥ [ह] सुजसा 14 सुव्वया0.... ॥ 386 ॥ | सेयपुरं 9 रिट्ठपुरं 10 .... ॥ 324 // हत्यमि मुहुत्तन्तो,.... ॥ 33 ॥ सुट्टगाइयं सुट्ट0..... ॥ 1291 ॥ | सेयवि पोलासाढे.... भा.130॥ | हस्थिणौरं 1 अओज्झा 2... ॥ 323 ॥ सुट्ठतरं नासंती ..... ॥ 1111 ॥ | सेलघण कुडग..... ॥ 139 ॥ हत्थी छच्चित्थीओ..... ॥ 166 / सुदृवि सम्मद्दिट्टी ....... ॥ 1165 // | सेवामि सेलकाण. ..... ॥ 1266 // हत्थी हत्थीणिआओ ..... ॥ 503 ॥ सुत्तत्थतदुभयविऊ.... ॥पा.46॥ | सेसा उ जहासत्तिं ...... ॥ 1367 // हत्थुत्तरजोएणं कुंड0.... ॥ 459 ॥ सुत्तत्थब ...... ॥ 1188 // सेसा उ जहासत्तिं ..... ॥ 1521 ॥ हयं नाणं कियाहीणं,.... ॥ 101 ॥ सुत्तत्थो खलु पढमो,..... ॥ 24 ॥ | सेसा उ दंडनीई..... ॥ 169 ॥ हरिसह सेयवियाए ...... ॥ 16 ॥ सुनिउणमणाइणिहणं..... ॥ध्या.45॥ | | सेसाणं परिआओ .... ॥ 301 ॥ हवै पयावै 1 बंभो .... ॥ 411 ॥ सुबहुंपिसुय महीय.... ॥ 18 ॥ सो उस्सग्गो दुविहो..... ॥ 1454 ॥ हेऊदाहरणासंभवे य.... ॥ध्या.48॥ सुमंगला जसवई 2 ..... ॥ 398 // सो एव जिप्पमाणो.... भा.33॥ हेरन्निएं 1 करिसए 2 ..... ॥ 947 // सुमैस्स कुमारत्तं ...... ॥ 281 ॥ | सो जिणदेहाईण... भा. 27 ॥ | होंति कमविसुद्धाओ..... ॥ध्या.66॥ सुमई थ निच्चभत्तेण .... ॥ 228 ॥ | सो दाइ तवोकम्म..... ॥ 1569 ॥ | होति सुहासवसंवर..... ॥ध्या.93॥ सुमिण 1 मवहार 2..... ॥ 458 ॥ | सो दाइ तवोकम्मं ..... ॥ 1571 ॥ | होइ पवित्तिनीवित्ती.... ॥ 746 ॥ सुय धम्म तित्थ.... ॥ 130 ॥ सो देवपरिग्गहिओ ..... ॥ 460 ॥ होइ पसत्थं मोक्खस्स.... ॥ 741 ॥ सुयपडिवण्णा संपइ,..... ॥ 852 ॥ सो वाणरजूहवती ..... ॥ 847 ॥ होइ भयंतो भयां0.....' |भा.184॥ सुयसम्म सत्तयं ..... ॥ 855 ॥ | सो वानरजूहवई ....... ॥ 1307 // | होही अजिओ संभव ...... ॥ 370 ॥ सुरगणसुहं समत्तं ...... ॥ 981 ॥ | सो विणएण उवगओ ..... ॥ 426 ॥ होही ते विणिवाओ ..... ॥ 1260 ॥ सुरहिपुर सिद्धजत्तो .... ॥ 469 ॥ सो सोयै मच्चुजरा0..... ॥ 838 ॥ होही पज्जोसवणा..... ॥ 1568 ॥ सुविदियजगस्स0..... ॥ध्या. 34 ॥ | सौं उवट्टियाए ..... ॥ 1620 ॥ होही सगरो मघवं ..... ॥ 374 ॥ + 1563 पछी. Page #334 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका : परिशिष्ट-3 323 परिशिष्ट-3 विषयानुक्रमणिका भाग-1 गाथा क्रमांक पृष्ठ 46 12 1. 2 1 | पृष्ठ । विषय क्रमांक मंगलाचरण प्रयोजनादिनुं वर्णन मंगलवाद मंगल शब्दनी व्याख्या नामादि निक्षेपाओनी व्याख्या तथा नामादि मंगलो पांचज्ञानरूप नंदी । पांच ज्ञानना नाम मति-श्रुतज्ञानना शब्दनी व्याख्या 21 मति-श्रुतनी साम्यता ' 23 अवधि शब्दनी व्याख्या अने मति-श्रुत साथे साम्यता केवल शब्दनी व्याख्या अने मन:पर्यवज्ञान साथे साम्यता । 25 मति-श्रतनो परस्पर भेद, पांच ज्ञानना क्रमनुं प्रयोजन मतिज्ञाननुं स्वरूप श्रुतानिश्रित मतिज्ञाननुं स्वरूप) श्रुतनिश्रितमतिज्ञाननुं स्वरूप अवग्रहादिनुं स्वरूप अवग्रहादिनुं कालप्रमाण श्रोत्रेन्द्रियादिनी प्राप्तप्राप्त विषयता इन्द्रियोनुं विषय प्रमाण चक्षु अने मन अप्राप्यकारी । मिश्रवासित द्रव्योनुं श्रवण कायिकवाचिकयोगवडे शब्द द्रव्योनुं क्रमशः ग्रहण)मुंचन काययोग ए ज वाग्योग अने गाथा क्रमांक विषय क्रमांक मनोयोग 8-9 त्रिविध शरीरमां रहेला आत्मप्रदेशोवडे भाषानुं ग्रहण (जीवनी सप्रदेशतानी सिद्धि) | 49 10-11 | | भाषा द्रव्योवडे लोकपूर्तिना समयो मतिज्ञानना पर्यायवाची शब्दो 13-15 सत्पदप्ररूपणादिवडे मतिज्ञाननुं स्वरूपवर्णन 16-18 मति-श्रुतना भेदो 19-20 श्रुतज्ञानना चौद भेदो 21-22 श्रुतज्ञाननो लाभ अने बुद्धिना आठ गुणो 23-24 | श्रवणविधि अने व्याख्यानविधि 25-28 | अवधिज्ञानना भेदो अवधिना निक्षेपा 30 जघन्यावधि क्षेत्र 31 उत्कृष्टावधिक्षेत्र 32-35 मध्यमावधिक्षेत्र 36 द्रव्यादिमां जेनी वृद्धिमां जेनी वृद्धि थाय ते 37 काल करतां क्षेत्रनी सूक्ष्मता 97 38 जघन्यावधिमां देखाता द्रव्यो 39-40 वर्गणाओनुं स्वरूप 99 41 गुरुलघु अने अगुरुलघु द्रव्यो 42-43 अवधिमां द्रव्य, क्षेत्र अने "काळनो परस्पर संबंध 107 44-45 परमावधिना द्रव्य, क्षेत्र अने काळ 110 46-47 तिर्यंच-नारकना अवधिनुं जघन्यता प्रमाण 114 26 " che ja 2 106 0 0 45 Page #335 -------------------------------------------------------------------------- ________________ 324 विषयानुक्रमणिका * परिशिष्ट-3 क्रमांक विषय T12 1 . 59 नि 0126 गाथा । ञ्कमांक । 48-51 | वैमानिक देवोना अवधिनुं ऊर्ध्व-अधो-तिय क्षेत्रप्रमाण 117 वैमानिक सिवायना देवोनुं सामान्यथी अवधिक्षेत्र प्रमाण 119 53 | जघन्योत्कृष्ट अने प्रतिपाती अप्रतिपाती अवधिज्ञान 54-55 स्तिबुक विगेरे अवधिना आकारो pa6 देव-नारकोने अनुगामी, शेषोने त्रण प्रकारे अवधिज्ञान 57-58 क्षेत्रादिने आश्रयी जघन्यतर । अवधिनुं अवस्थान द्रव्यादिने आश्रयी वृद्धिनहानि 60-63 तीव्र-मंद तथा प्रतिपातोत्पाद द्वार अवधिज्ञानमां जधन्यादिथी केटला पर्यायो देखाय? 65-66 ज्ञान, दर्शन, विलंग अने देशद्वार 132 67 बाह्य-अबाह्यावधिनुं क्षेत्र प्रमाण 68-70 गत्यादिकारोनो अतिदेश अने ऋद्धिओनुं वर्णन 71-75 वासुदेवादिनुं शारीरिक बल 141 मन:पर्यवज्ञाननुं स्वरूप केवलज्ञाननुं स्वरूप 145 प्रज्ञापनीय पदार्थोनी देशना अने ते देशना वचनयोग छे. 146 स्व-पर प्रकाशक होवाथी श्रुतज्ञाननो अधिकार 148 पीठिका विवरण समाप्त * # उपक्रमादिनुं स्वरूप # श्रुतज्ञाननो अनुयोग, शास्त्रनी शरूआतमां नंदी अध्ययनना अर्थनुं कथन अनावश्यक, आवश्यक शब्दनो अर्थ, आवश्यक गाथा पृष्ठ कमां विषय क्रमांक आवश्यकना निक्षेपा, अगीतार्थ । असंविग्ननुं देरान्त, आवश्यकना एकार्थिक नामो, श्रत अने स्कंधना निक्षेपा, छ अध्ययनना छा विषयो, उपक्रमादि चार अनुयोग द्वारोनुं स्वरूप, उपक्रमना भेदो, बाह्मणि विगेरेना देन्तो, गुरुनी आराधनानुं महत्त्व, शास्त्रीयोपक्रमना भेदो, अनानुपूर्वीना भांगाओनी प्राप्तिनो उपाय, उपोद्धातनिर्युक्तिनो अवसर 149 80-82 उपोद्धातनियुक्तिनुं मंगल (तीर्थनुं स्वरूप). 173 आवश्यकादिऋतज्ञान निर्युक्तिनी प्रतिज्ञा 180 | सामायिकनियुक्तिनी प्रतिज्ञा (द्रव्यपरंपरानुं दष्टान्त) 183 | नियुक्तिशब्दनो अर्थ 195 तीर्थंकर-गणधरोनी शीलादि संपत्ति 90-92 | सूत्ररचना,, तेनुं प्रयोजन 93 श्रुतज्ञाननी शरूआत । अंत, तेनो सार निर्वाण 94-97 पवन विनाना वहाणनी जेम तप-संयम विनानी व्यक्तिने श्रतमात्रथी मोक्षाभाव 98-101 | आंधळाने करोडो दीपकोनी जेम चारित्ररहित जीवनुं घणुं श्रत पण निरर्थक आंधळा अने पांगळानुं दष्टान्ता210 ज्ञानादि त्रिकना समायोगमां मोक्ष 212 104 | कषायोना क्षयमां ज केवलज्ञान, आठ कर्मनी उत्कृष्टस्थितिवाळाने सामायिकमात्रनो अलाभ 135 137 143 102 2 14 Page #336 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका परिशिष्ट-3 हद 325 245 53 गाथा । पृष्ठ क्रमांक विषय क्रिमांक 106 न्यून कोटाकोटी सागरोपम थतां अन्यतर सामयिकनो लाभ|218 107 सम्यक्त्वसामायिकनी प्राप्तिमां पल्यादिदष्टान्तो - 221 देशविरती विगेरेनो प्राप्तिकाळ]226 108-11 | अनंतानुबंधी विगेरे कषायोनुं फळ J2 27 112-13 | संजवलनना उदयमां अतिचार, शेषमां छेद, तथा बार कषायोना क्षयादिथी चारित्र 231 114-15 पांच प्रकारना चारित्रनुं स्वरूप 233 116-17 |उपशमश्रेणीनुं स्वरूप 241 118-20 किषायोनी दुष्टता 121-26 | क्षपकश्रेणिनुं स्वरूप, 247 127 केवलीनी सर्वदर्शिता 128 जिनप्रवचनोत्पत्ति, प्रवचनना एकार्थिक नामो, द्वारविधि वगेरे द्वारो 254 129-31 प्रवचनादिना एकार्थिक नामो 132 |अनुयोगना निक्षेपा 133. | अनुयोग/अननुयोगना दष्टान्तो 265 भावविषयक अनुयोगादिना दष्टान्तो 135 भाषकादिनुं स्वरूप 136 व्याख्यानविधिमां गायादिना दष्टान्तो 137 शिष्यना दोष-गुणो 138 गुरुनी आराधनाथी श्रुतनी प्राप्ति 139 शिष्यनी परीक्षामां मगशलादिना दृष्टान्तो 295 गाथा पृष्ठ क्रमांक विषय क्रमांक # उपोद्यातनियुक्ति # 140-41 | उद्देशादि द्वारो 304 142-43 उद्देश-निर्देशना निक्षेपो 310 144 | नयोनी अपेक्षाए निर्देशनो विचार 313 145 | निर्गमना निक्षेपो 317 वीरजिनादिनी वक्तव्यता । 146 | नयसारना भवमां सम्यक्त्वनी प्राप्ति 320 147-49 ] देवभव अने मरीचिनो जन्म 322 150-51 | कुलकरोनो काळ अने क्षेत्र 323 152 ] कुलकरसंबंधी द्वारगाथा 324 153-54] प्रथमकुलकरनो पूर्वभवादि 324 155-68 कुलकरोना नाम, प्रमाण, संघयण, संस्थान, वर्ण, स्त्रीओना नामादि, आयुष्य, कुलकरभाग, गति, स्त्रीओ अने हस्तिओनी गति, नीति । 327 169 माणवकनिधिमांथी भरतने दंडनीतिनी प्राप्ति 335 170 ऋषभवतव्यता प्रतिपादक द्वारगाथा 336 171-72 ऋषभदेवना पूर्वभवो 173-74] वैद्यपुत्रवडे साधुनी चिकित्सा । 342 175-78 |ऋषभदेवना पूर्वभवो अने तीर्थकरत्वनी निकाचना 343 179-81 | वीशस्थानकोनुं स्वरूप 182 | कया तीर्थकरे केटला थिआनकनी आराधना करी ? ( 349 जिननामकर्मनुं वेदन, तेनो बंध-काळ 349 | जिननामनो बंध मात्र मनुष्यगतिमां 350 ऋषभदेवनो जन्म 352 म. हेमचन्द्रसूरिकत टिप्पणी परिशिष्ट-1 353 337 134 347 183 22x Page #337 -------------------------------------------------------------------------- ________________ 326 गाथा क्रमांक विषयानुक्रमणिका * परिशिष्ट-3 * विषयानुक्रर्माणका भाग-2 विषय 186 ऋषभदेवना जन्म,नामादि द्वारो 187-88 ऋषभदेवनो जन्म अने तेनो दिकुमारीओवडे जन्ममहोत्सव इन्द्रोवडे जन्माभिषेक 189-90 |वंशनी स्थापना 191-92 |नंदा-सुमंगला सहित प्रभुनी वृद्धि 193-94 | जातिस्मरण, अकालमृत्यु, कन्याग्रहण 195-96 | प्रभुऋषभनो विवाह, अपत्यद्वार 197-98 |नीतिनुं अतिक्रम, राजानी स्थापना 199-200| राज्याभिषेक, विनीतानगरीनी स्थापना 201-02 |अश्वादि तथा उग्नादिनो संग्रह 203-06 | आहारादि लोकव्यवहारो भा.5-9 |युगलिकोनो आहार अने तेनी पद्धति भा.10 अग्निनी उत्पत्ति 207 शिल्पद्वार 208-11 |जिनसंबोधनादि द्वारो 212 स्वयंबुद्ध जिनेश्वरो, सांवत्सरिक 213 महादान केटलाओए तीर्थंकरो साथे दीक्षा लीधी? वि.नी प्रतिज्ञा 214-15 | लोकान्तिकदेवोना नाम अने संबोधन 216-20 | सांवत्सरिकदानसंबंधी वर्णन 221-23 तीर्थंकरोमां केटला राजा हता विगेरे 224-25 | केटलाओए तीर्थंकरो साथे दीक्षा लीधी ? पृष्ठ क्रमांक 1 1 8 10 13 14 15 16 ओ ओ ओ 24 28 30 33 36 36 37 38 40 41 गाथा क्रमांक विषय 226-27 | कया वयमां अने केटली उपधि साथे दीक्षा लीधी. 228-32 |दीक्षासंबंधी तप, स्थान तथा निर्वाणकाळ 317 318-19 | एकवर्ष सुधी ऋषभदेवने भिक्षानी अप्राप्ति दीक्षा पछीना प्रथम पारणे शुं हतुं ? पारणे शुं थयुं ? प्रभुआदिनाथना पारणानुं वर्णन 323-30 | सर्व तीर्थंकरोना पारणानुं स्थळ अने पारणा करावनारनुं नाम 331-32 प्रथम पारणे धननी वृष्टिनुं 233-37 विषयासेवनादि द्वारो 238-40 | छद्मस्थकाळ अने तपकर्म द्वारो 241-54 | केवलज्ञान प्राप्तिनो काळ अने क्षेत्र 46 केवलज्ञान समये तप 255 256-305 परिवार, तीर्थ, गण, गणधर, दीक्षादिपर्याय 49 57 306-12 |निर्वाणतप, स्थान, परिवार 313-14 | ऋषभदेवनुं उत्थान अने दीक्षा 58 315-16 | चारहजा2नुं स्वयं दीक्षाग्रहण अने प्रभुनो विहार. नमि-विनमिने विद्यानी प्राप्ति अने विद्याधरोनी उत्पत्ति 320 321 322 प्रमाण 333-34 | भिक्षादातृनी गति 335-41 | धर्मचक्र, अनार्यविहार, केवलज्ञान, महाव्रतोनी देशना, ज्ञाननी पूजा 342-43 केवलज्ञान अने चक्ररत्ननी उत्पत्तिना समाचार, पितानी पृष्ठ क्रमांक पूजा 344-47 | पुत्र-पौत्र अने मरीचिनी दीक्षा 42 9 x 1 2 3 59 62 63 64 64 65 69 70 30 72 73 76 Page #338 -------------------------------------------------------------------------- ________________ गाथा क्रमांक 348 349 350-58 मरीचिवडे कुलिंगनुं चिंतन 359-61 |मरीचिवडे परिव्राजकवेषनो स्वीकार, यतिधर्मनो उपदेश अने शिष्योनुं अर्पण साधर्मिकभक्तिनो आरंभ भरत पछीना आठ राजाओ अने तेमनुं आधिपत्य नवमा जिनान्तरे साधुविच्छेद ब्राह्मणोने दान विगेरे द्वारो 362 363-64 365 366 367 368 विषय षट्युंडनो विजय, सुंदरीनी दीक्षा 82 बाहुबलिनी दीक्षा 85 88 अन्यजिन विगेरे संबंधी भरतनी पृच्छा जिन, चक्री, वासुदेवोना वर्णादिद्वारो पृष्ठ क्रमांक गोत्र, आयुष्य, जन्मभूमि, माता-पिताना नामो, गति 402:15 | वासुदेवादिना वर्ण, शरीप्रमाण, गोत्र, आयुष्य, जन्मभूमि, माता-पिताना नामो, गति जिनश्वरोना आंतरा 416-18 | चक्रवर्तीओनो काळ 419-20 | वासुदेवोनो काळ 92 (96 33 3 99 100 369 शेष त्रेवीस तिर्थंकरोना नामो |101 372-75 | चक्रीपृच्छा अने चक्रीना नामो 101 376-90 |तीर्थंकरोना वर्ण, शरी2प्रमाण, गोत्र, जन्मभूमि, मातापिताना नामो, गति 391-401 चक्रवर्तीओना वर्ण, शरीरप्रमाण, 104 107 109 113 115 118 421 चक्री अने वासुदेवोना आंतरा 119 422-32 |मरीचिना जीवनप्रसंगो 433-34 | प्रभुआदिनाथनुं निर्वाण 120 124 435 125 निर्वाणगमननी विधि भरतराजाने केवलज्ञान अने 436 दीक्षा 127 विषयानुक्रमणिका * परिशिष्ट-3 2 327 पृष्ठ क्रमांक गाथा क्रमांक विषय 437-39 |मरीचिनुं दुर्वचन, संसारवर्धन, कपिलशिष्य 440-57 |प्रभुवीरना मरीचि पछीना भवो वीरप्रभुसंबंधी द्वारगाथा (चौद महास्वप्रो) 459-60 |प्रभुवीरनो गृहवास अने दीक्षा (शिबिकानुं प्रमाण, तेनुं स्वरूप, शिबिकामां वीरप्रभुनुं आरोहण असुरादिदेवोना इन्द्रोवडे 458 129 132 147 शिबिकानुं वहन, असुरादिनुं स्वरूप, ज्ञातखंडवनमां प्रवेश, केशनुं लुंचन, शकेन्द्रवडे प्रभुना केशो क्षीरसमुद्रमां लई जवा, चारित्रनो स्वीकार, प्रभुनो विहार) 161 461-64 | गोवाळियानो उपसर्ग, प्रथम पारणुं, पांच अभिगहो, शूलपाणि यक्षनो पूर्वभव, शूलपाणिकृत उपसर्गो, रात्रिना अंते दस महास्वप्रो, उत्पलवडे फळकथन, अच्छेदक उपर इन्द्रनो कोप. 191 465-66 | अछंदकनी आंगळीनो छेद, चोरी विगेरेनुं प्रगटीकरण, कांटाओमां वस्त्रनुं लागवुं. चंडकौशिकसर्पने प्रतिबोध नागसेनवडे पारणुं 469-71 | कंबल-शंबलनी उत्पत्ति विगेरे 199 472-73 |गोशाळानी प्राप्ति, विजय 467 197 468 197 आनंद अने सुनंदवडे क्रमशः त्रण मासक्षपणना पारणा 474-97 गोशाळावडे नियतिनुं ग्रहण ब्राह्मणगाममां विहार, चंपानगरीमां चातुर्मास, कालाकादिसंनिवेशमां विहार, अनार्यदेशमां गमन, भद्रिकानगरीमां पांचमुं 176 205 Page #339 -------------------------------------------------------------------------- ________________ पृष्ठ क्रमांक 207 583 | 304 328 विषयानुक्रमणिका * परिशिष्ट-3 गाथा क्रमांक विषय चातुर्मास, नंदिषेणाचार्य, विजया-प्रगलभापब्रिआजिकावडे प्रभुनुं मंचन, त्यार पछी जुदा जुदा गामोमां विहार ' 498-526| सौधर्मसभामां इन्द्रवडे प्रभुनी प्रशंसा, संगमदेवने ईष्य, संगमदेववडे उपसर्गो, संगमनुं देवलोकमांथी निष्काशन, वैशालीमां अगियारमु चोमासु, अभिग्रह, चंदनबाळावडे पारणुं, स्वादिदत्तनो प्रश्न, षमाणी गाममां गोवाळियानो अंतिम उपसर्ग, केवलज्ञाननी प्राप्ति । pa27-38 | महावीरप्रभुए करेला तप अने पारणानी संख्या । |273 539-42 | महसेनवनमां गमन, बीजुं सम वसरण, सोमिलार्य ब्राहणनो यज्ञ, ज्ञाननी पूजा । |277 # समवसरणनी वक्तव्यता न 543 | समवसरणसंबंधी द्वारगाथा |279 544 | बधे ज समवसरण थाय एवुं नहि,280 545-54 | कयो देव समवसरणना कया । भागने रचे ? 555 क्यारे अने कया द्वारथी प्रभुनो समवसरणमां प्रवेश पप6-5 | शेष त्रण दिशामां प्रभुनुं प्रतिबिंब 285 558-61 | बार5र्षदानुं स्वरूप 286 pa62 | परस्परना वैरादिभावोनो नाश 290 pa63 | शेष बे गढमां तिर्यंचादि 291 pa64-65. अन्यतर सामयिकनी प्राप्ति 291 566 योजनव्यापी देशना 567 तीर्थप्रणाम शा माटे? 568 समवसरणमां नहि आवनार साधुने प्रायश्चित्त 294 pa69-70| तीर्थकरादिनुं रूप 295 571-73 तीर्थकरना संघयादि गाथा क्रमांक विषय क्रमांक 574 | भगवाननुं उत्कृष्ट रूप शा माटे ?| 298 575-76 |सर्वसंशयोनुं एकसाथे निराकरण। 299 577-79 | स्व-स्वभाषामां वाणीनुं परिणमन 300 580-82 | चक्रवर्ती विगेरेवडे वृत्ति-प्रीतिदान 302 दानना फायदा 584-87 | बलिनुं स्वरूप विगेरे 304 588-89 | बीजी पौरुषिमां गणधरनी देशनापु अने तेना गुणो 307 pa90 | गणधरनी देशना शक्ति 308 * गणधरवाद #L 591-92 | यज्ञमां अगियार ब्राह्मणोनुं । आगमन 309 593-96 |गणधरोना नाम अने संशय । 310 597 | गणधरोना परिवारनी संख्या । 312 pa98-601| प्रथम गणधरवाद (जीवनी सिद्धि) 602-05 | बीजो गणधरवाद : (कर्मनी सिद्धि) 606-09 |त्रीजो गणधरवाद (शरीरथी जीव judo che.) ,' 610-13 cotho गणधरवाद (पृथ्वी वि. पंचभूतनी सिद्धि) 614-17| पांचमो गणधरवाद (असदशतानी सिद्धि) 342 छठ्ठो गणधरवाद (बंध-मोक्षनी सिद्धि) 345 622-25 | सातमो गणधरवाद दिवोनी सिद्धि) 350 626-29 | आठमो गणधरवाद (नारकनी सिद्धि). 930-33 नवमो गणधरवाद (पुण्य पापनी सिद्धि) 634-37 दसमो गणधरवाद (परलोकनी सिद्धि) 638-41 |अगियारमो गणधरवाद (मोक्षनी सिद्धि). म. हेमचन्द्रसूरिकृत टिप्पणी परिशिष्ट - 1 ra46. 293 293 296 Page #340 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका * परिशिष्ट-3 4 329 कविध्यानुक्रमणिका भाग-3 पृष्ठ 14 गाथा । | पृष्ठ । क्रमांक विषय क्रमांक * गणधर वक्तव्यता # 642 | गणधरवक्तव्यता द्वारगाथा 643-59] | गणधरोसंबंधी जन्मभूमि, जन्मनक्षत्र, माता-पिता, गोत्र, गृहस्थ-छबस्थ-केवलिपर्याय, सवयुष्क, ज्ञान, निवण, तप, लब्धि, संघयण अने संस्थान । EEO द्रव्यादिकालना भेदोनी द्वारगाथा 7 661 द्रव्यकालनुं स्वरूप 662 | सचित्त-अचित्तद्रव्योनी चतुर्विध स्थिति 663-65 | | अद्धादिकालनुं स्वरूप # दसविध सामाचारी ज 666-67 |दसप्रकारनी सामाचारीना नामो 668-77 | ईच्छाकारसामाचारी 678-79 | अविवेकी शिष्यने विशे बलाभिनी योग जणाववा अश्वनुं दृष्टांत 21 680 | अभ्यर्थनामां ब्राह्मण अने वानरनुं तथा गुरु स्वयं वैयावच्चे करे तेमां be vepArIonuM दष्टांत 681. केवा प्रकार साधुने लब्धिना । अभावमां गोचरीनी प्राप्ति न थवा छतां निर्जरानो लाभ 682-85 | मिथ्याकार सामाचारी 27 686-87 | 'fmacchA मि टुवतुं' पदनो अर्थ 688-89 | तथाकार सामाचारी 690 | इच्छाकारादि सामाचारीओनुं फल 32 691-94 | आवस्तहि सामाचारी 695-96 | नितीति सामाचारी 697 | आपृच्छादि चार सामाचारीओ 698-702| साधु-उपसंपदाना प्रकारो 41 703-16 | सूत्र अने अर्थना ग्रहणनी विधि, श्रवणविधि, वय अने पर्यायथी गाथा क्रमांक । विषय क्रमांक लघु एवा पण अनुभाषकने वंदनमां अनाशातना, वंदनविषयमां निश्चय-व्यवहार, व्यवहार पण बलवान छे. 44 718-20| चारित्रोसंपदानी विधि 50 72 1 | गृहस्थोपसंपदा 722-23 सामाचारीनो उपसंहार अने तेनुं फल 724 | आयुष्य तूटवानां सात कारणो । अने तेना दृष्टांतो 725-26 कृतनाशादि दोषोनो परिहार 727-33 देशकाळादिनुं स्वरूप 734-35 | सामायिकनी उत्पत्तिनां क्षेत्र काल-भाव 736-41 पुरुषद्धार, कारणद्वार, कारणनां जुदा जुदा भेदो, 742-48 तीर्थकरो शा माटे सामायिक कहे छे? अने गणधरो शा माटे सामायिक सांभळे छे? 749-50 प्रत्ययद्वारनुं स्वरूप 751-52 लक्षणद्वारनुं स्वरूप 7pa3 | सिम्यकत्वादि सामायिकना लक्षणो 88 754-61 | नयोना प्रकार अने तेओनुं स्वरूप 89 762 नियोना समवतारनी विचारणा|100 '763 | वजस्वामी सुधी अनुयोग अपृथक 101 वजस्वामीनो पूर्वभव 102 गौतमस्वामीनुं अष्टापद पर्वत तरफ गमन 105 765-66 वजस्वामीनी देवोवडे परीक्षा 114 767 आचार्यपदवीनिमित्ते देवोवडे 23 पूजा 768-69 वजस्वामीने नमस्कार 123 Page #341 -------------------------------------------------------------------------- ________________ 330 गाथा पृष्ठ क्रमांक विषय क्रमांक 770-71 | विद्यानी शक्ति अने तेनुं अदान 124 772-73 | पुष्पोनुं आनयन, अनुयोगोनुं अपृथ 774-76 | आर्यरक्षितसूरिवडे अनुयोगोनुं पृथक्क्त्व, आर्यरक्षितसूरिजीनुं । चरित्र 777 * * निह्नववक्तव्यता 778-83 | निर्हावो, तेमनी उत्पत्ति, देश अने काल * * * विषयानुक्रमणिका * परिशिष्ट-3 * छेदसूत्रो ए चरणकरणानुयोग छे ईन्द्रवडे आर्यरक्षितसूरिजीने वंदन प्रथम निर्भव (जमालि) बीजो निह्नव (तिष्यगुप्त) त्रीजो निह्नव (आषाढाचार्यना शिष्यो) 177 180 चोथो निह्नव (अश्वमित्र) पांचमो निह्लव (गंग-आचार्य) 183 छठ्ठो निर्भव (रोहगुप्त) 185 सातमो निर्भव (गोष्ठामाहिल) 193 दिगंबरमतनी उत्पत्ति विगेरे |201 784-87 | निन्ववक्रतव्यतानुं निगमन, दरेकने दोषो, निह्नवोनो मत ए संसारनुं कारण, निर्णवो साधु नथी. 788 789 दिगंबरो माटेना अशनादि साधुओने खपे कया नयने सम्यक्त्वादि कयुं सामायिक मोक्षमार्ग तरीके ईष्ट छे? 790 आत्मा सामायिक छे महाव्रतोना विषयो 391 792-95 द्रव्यार्थिकनयमते आत्मा सामा 127 128 161 166 170 173 205 208 209 211 213 यिक छे अने पर्यायार्थिकनये गुणो सामायिक छे तेनी चर्चा. 214 गाथा क्रमांक विषय सामायिकना प्रकारो ('तिविध' द्वार) 797-99 |सामायिक कोने होय ? ('स्य' द्वार) 3-26 800 801-802 गृहस्थे वारंवार सामायिक करवुं जोईए मध्यस्थनुं लक्षण 804-29 | क्षेत्रादिमां क्यां 803 830 831 847 गृहस्थने त्रिविध-त्रिविध पच्चक्खाणनो निषेध 848 सामायिक होय तेनुं निरूपण ('व' द्वार) 225 क्षेत्रादिमां सामायिकना पूर्व प्रतिपन्न अने प्रतिपद्यमानकोने जणावतुं कोष्टक कया द्रव्यो के कया पर्यायोने विशे सामायिक होय ? ('g' dvA2) 262 मनुष्यादिस्थानोनी दुर्लभता ('ए' द्वार) 832-35 | मनुष्यभवनी दुर्लभताना दश दृष्टान्तो 836-40 | धर्मकरणनो उपदेश 841-42 |आलसादि धर्मश्रवणना विघ्नो 278 योद्धानुं दृष्टान्त * 264 276 279 843 844 दृष्टादि सामायिकप्राप्तिना कारणो 280 845-46 | अनुकंपादि सामायिकप्राप्तिना कारणो अभ्युत्थानादि सामायिक प्राप्तिना कारणो सम्यक्त्वादिनो स्थितिकाल ('यिन्निर' द्वार) 850-52 |सम्यक्त्वादि प्राप्त करनारादिनी संख्या ('ऋति' द्वार) 853-60 | सम्यक्त्वादिनो अंतरकाल, 849 साधुनी अनुकंपाथी वानर देव बन्यो पृष्ठ क्रमांक 219 221 223 224 225 258 264 280 284 314 315 316 Page #342 -------------------------------------------------------------------------- ________________ गाथा क्रमांक विषय निरंतरकाल, विरहकाल, भवो, आकर्षो, स्पर्शना, . 861-64 |निरुक्तिद्वार (सम्यक्त्वादिना पर्यायवाची नामो) चारित्रना पर्यायवाची नामो 865 गाथा क्रमांक उपर दमदंतादि दृष्टान्तोना नामो 887 866-68 | मुनिपणानुं स्वरूप अने श्रमण-शब्दनी व्याख्या 329 338 869-70 |मेतार्यमुनिनी स्तवना 871 कालिकाचार्यनी स्तवना 872-75 |चिलातीपुत्रनी स्तवना 344 341 880 सूत्रनुं लक्षण 881-86 |सूत्रना दोषो अने गुणो सूत्रानुगमादिनुं प्रयोजन * नमस्कारनियुक्ति * नमस्कारनी वतव्यतासंबंधी 903 विषय पृष्ठ क्रमांक द्वारगाथा 888-89 उत्पत्तिद्वार अने नमस्कारनी उत्पत्तिना कारणो नमस्कारना निक्षेपादि द्वारो 891-902 नमस्कार शुं छे ? कोनो छे ? 890 केवी रीते प्राप्त थाय ? क्यां होय ? केटला काळ सुधी होय ? केटला प्रकारनो होय ? ए रूपे छ प्रकारनी प्ररूपणा, बीजी रीते नव अने पांच प्रकारे प्ररूपणाकार अरिहंतादिने नमस्कार करवाना मार्गदशकादि कारणो 904-18 | अरिहंतना गुणो 318 323 326 * विषयानुक्रर्माणका भाग-4 पृष्ठ क्रमांक 1 र - 11 12 15 19 विषयानुक्रमणिका * परिशिष्ट-3 * 331 पृष्ठ क्रमांक 33 35 गाथा क्रमांक विषय 876-79 | लाख श्लोकोनो संक्षेप, धर्मरुचिमुनिनी अनाकुद्धि, परिज्ञाने विशे ईलापुत्रनुं दृष्टान्त, प्रत्याख्यानमां तेतलि पुत्रनुं दृष्टान्त ॥ उपोद्घातनियुक्ति समाप्त II म. हेमचन्द्रसूरिष्कृत टिप्पणी परिशिष्ट - 1 * गाथा क्रमांक * उद्भुत दृष्टान्तो परिशिष्ट - 2 निर्युक्तिगाथाओने अकारादि क्रम परिशिष्ट-3 * 345 352 370 378 पृष्ठ क्रमांक विषय 53 नयोने आश्रयीने क्रोधादिनो राग-द्वेषमां समावेश बावीस परिषहोनी भावना उपसर्गोना प्रकार 919-22 | अर्हत् शब्दनो निरुक्ति-अर्थ 100 91 95 102 927 106 107 923-26 | अरिहंतनमस्कारनुं फल कर्म विगेरे सिद्धोना निक्षेपा 928-29 | कर्मसिद्ध अने तेनुं दृष्टान्त 930 शिल्पसिद्ध अने तेनुं दृष्टान्त 931- 32 |विद्यासिद्ध - खपुटाचार्य मंत्रसिद्ध 109 114 933 117 934 118 935 120 123 योगसिद्ध - समिताचार्य आगम-अर्थसिद्ध 936-37 यात्रा-अभिप्राय(बुद्धि) सिद्ध 938-39 | औत्पत्तिकी विगेरे बुद्धिना चार प्रकारो,औत्पत्तिकीबुद्धिनुं स्वरूप 125 940-42 | औत्पत्तिकीबुद्धिना दृष्टान्तो 943-45 | वैनयिकीबुद्धिनुं स्वरूप अने 126 Page #343 -------------------------------------------------------------------------- ________________ पृष्ठ क्रमांक (3 955 33र ज विषयानुक्रमणिका * परिशिष्ट-3 गाथा पृष्ठ गाथा क्रमांक विषय क्रमांक विषय । क्रमांक दष्टान्तो 150 1012 | नमस्कारना ईह-परलोक 946-47 | कार्मिकीबुद्धिनुं स्वरूप अने दष्टान्नो163 दष्टान्तो 243 948 | पारिणामिकीबुद्धिनुं लक्षण ज सामायिक सूत्र जे. 949-51 | परिणामिकीबुद्धिना दृष्टान्तो 1013-14|सूत्रमंगल अने संबंध । 249 95र । तप सिद्ध करेमि भंते!... सूत्रनो अर्थ 251 953 | कर्मक्षयसिद्धनुं स्वरूप 1015-16 | सूत्रस्पर्शिकनियुक्ति अने 954 | समुद्धातमां संपूर्ण कर्मक्षय करणादि पदो समुद्यातनुं स्वरूप 956 समुद्रघातमां विशिष्टकर्मक्षय भा.151-61नामकरणादिनुं स्वरूप, माटेनी युक्ति औदारिक शरीरादिनुं 957 तुंबडा विगेरेनी जेम सिद्धोनी उत्तरकरण स्वाभाविक ऊर्ध्वगति भा.162-73 औदारिकादिशरीरने आश्रयी 958-77 | सिद्धोनुं स्थान, सिद्धशिलानुं संघातादिनुं कालमान 263 स्थान, स्वरूप अने प्रमाण, भा. 174 जीवप्रयोगनिष्पन्न सिद्धोनी अवगाहनानुं स्थान, चतुर्विधकरण 274 सिद्धोनो आकार, सिद्धोनी 1017-19| क्षेत्रादिकरणोनुं स्वरूप अवगाहनानुं प्रमाण, ज्यां बव, बालवादि करणोने एक सिद्ध त्यां अनंता सिद्धो, जाणवानो उपाय । सिद्धोनुं स्वरूप 10] 1020-23|बद्ध-अबद्धश्रत, पांचसो , " 978-92 | केवलज्ञान-दर्शननी संपूर्ण |आदेशो पैकी अमुक आदेशो 281 विषयता, केवलिने एक साथे 1024-26नोतकरणादि 286 बे उपयोगनो निषेध, सिद्धोना 1027 सामायिकने आश्रयी सुखनुं स्वरूप, सिद्धना पर्यायवाची कृताकृतादि द्वारा । 289 शब्दो, सिद्धनमस्कारनुं फल 1028-29| करेमि भंते ! सूत्रना ककारनो 993 | आचार्यना निक्षेपार [229 लाभ केवी रीते थाय? 305 994-95 | लोकोत्तर भावाचार्यनुं स्वरूप । 1030-31 सामायिकार ' 310 996-99 | उपाध्यायनिक्षेपाओ, 1032 | भावसामादिनुं स्वरूप 311 | उपाध्यायशब्दनो अर्थ, 1033 सामायिकना पर्यायवाची 1000 | साधुनिक्षेपाओ 1001-05 द्रव्य-भावसाधुनुं स्वरूप 1034-36 सामायिकना कर्यादि अने नमस्कार 1037 सर्वशब्दनुं निरूपण 320 1006-07 | पंचविधनमस्कार माटे 1038-41 सावद्यादिशब्दोनुं निरूपण 324 शंका-समाधान 1042 | नविज्ञीवाई' शब्दनुं निरूपण 328 1008-11] | अरिहंतादिनो क्रम, 1043-44दिश प्रकारना जीवन 328 प्रयोजन, फल 1045 | त्रिवधुं - त्रिवधेन' शब्दनुं शब्दो 312 313 Page #344 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका * परिशिष्ट-3 333 गाथा पृष्ठ क्रमांक क्रमांक । 33प 350 335 क्रमांक विषय निरूपण गृहस्थपच्चकखाणना भांगाओ श्रावकने पण त्रिविध त्रिविध पच्चकखाण 1046 करेमि भंते ! सूत्रमां त्रणे कालनुं ग्रहण 'तस्स भंते ! पडिक्कमामि' पदनो अर्थ 1047 | 'त्रिविधेन' शब्द वधारानो नथी. 1048 द्रव्य अने भावथी मिथ्या दुष्कृत अने तेना उदाहरणो गाथा क्रमांक विषय 1049-50|निंदा-गर्ता शब्दोनुं निरूपण 1051 | 'वोसिरामि' =व्युत्सर्गनुं निरूपण प्रसन्नचंद्रराजर्षिनुं दृष्टान्त 1052 (सामायिकना कर्तानुं स्वरूप 1053-54] ज्ञान अने क्रीयानय 1055 | | स्थितपक्ष = प्रमाणनय म. हेमचन्द्रसूरिकृत टीप्पणी परिशिष्ट-1 उद्धतकथा परिशिष्ट-2 भाग-1,2, 3नी दृष्टान्तानुक्रमणिका परिशिष्ट-3 353 353 3pa6 357 362 3 343 364 399 344 346 405 विषयानुर्माणका भाग-5 विषय गाथा क्रमांक विषय क्रमांक ज चतुर्विशतिस्तवाध्ययन क सामायिक अने चतुर्विशतिस्तव वच्चे संबंध 1056, भा. 'चतुर्विशतिस्तव" ना निक्षेपा 191-194 भा, 195 | श्रावकोने द्रव्यस्तव उपादेय सू. 1 | नोनसुन्नोरे...." 1057 | 'लोक' शब्दना निक्षेप भा.196- द्रव्यलोक विगेरेनुं निरूपण 204 1058 लोकना पर्यायवाची शब्दो 1059-62 { "उद्योत' शब्दनुं निरूपण 1063-64| धर्मशब्दनुं निरूपण 106प-69| 'तीर्थ" शब्दनुं निरूपण 1070-75| 'कर' शब्दनुं निरूपण 1076-79) "जिन" विगेरे शब्दनुं निरूपण गाथा पृष्ठ क्रमांक सू.2-4 समनव्र वं?... विगेरे सूत्रो 1080-91|ऋषभ विगेरे तीर्थकरोना 91 | नामोनुं कारण sU.pa-6 | parva mag fmathuna ... vigere | सूत्रो 1093 सिद्धो उत्तम शा माटे? 1094- आरोग्य-बोधिलाभ विगेरेनी 1101 |मांगणी नियाणुं नथी सू.7 रंतु निम्पतयरा. सूत्र । 62 0 वंदनाध्ययन 0 1103-00 वंदनना एकार्थिक नामो, वंदन । कोने करवा? विगेरे द्वारो । 65 1105 कृतिकर्मने विशे शीतलाचार्य विगेरेनुं दष्टान्त Page #345 -------------------------------------------------------------------------- ________________ 334 ( विषयानुक्रमणिका * परिशिष्ट-3 क्रमांक । विषय 139 गाथा गाथा पृष्ठ क्रमांक क्रमांक ' विषय क्रमांक 1106 | अवंदनीय कोण? संसार माटे थाय छे 1107 वंदनीय कोण? 1175-79| शिथिलाचारीओ नित्यवासने 1108 पार्थस्थ विगेरे अवंदनीय । निर्दोष कहे छे तेनी चर्चा 140. पार्थस्थादिनुं स्वरूप 1180-91 शिथिलाचारीओनुं 1109-12 पार्श्वस्थादिने वंदनमां दोषो चैत्यभक्ति विगेरेनुं आलंबन 145 1113-23/पार्थस्थादिना संसर्गमात्रथी 1192 |दर्शनादिमां पार्श्वस्थ अवंदनीय 153 दोषो 1193 पार्थस्थादिने वंदनमां दोषो |154 1124 वंदनमां लिंग-वेष प्रमाण 1194-95 सुसाधु वंदनीय अने तेना नथी 100 वंदनमां गुणो |154 1125-29| साधुवेष जोईने वंदन करवा के 1196 आचार्यादि वंदनीय अने नहीं? शुं करवुं? तेनुं निरूपण 101 तेमनी व्याख्या 156 1130 | कारणे पार्थस्थादिने वंदन नहीं। 1197 'vena'tAra-माता-पितादिने करनारनी प्रवचनमां अभक्ति 106 वंदन न करवा 158 - 1131-32 पूर्वपक्षः-वेषने वंदन कर्तव्य छे 107 1198 वंदन करनार साधु केवो होय? 159 1133-40]उत्तरपक्षः-मात्र वेष वंदनीय 1199- | 'क्ता' द्वार-वंदन कयारे नथी । |108 1200 करवा? 1141-43| ज्ञाननयः-ज्ञानी वंदनीय छे |116 1201-02| 'ऋतिकृत्वा' वंदन केटली वार । 1144-47 उत्तरपक्षः-ज्ञानमात्रथी फलनी करवा? प्राप्ति नथी 118 | 1203-05| 'त्यवत' विगेरे द्वारो-केटला 1148-53| गुणाधिकत्व के गुणहीनत्व केवी अवनत? वांदणाना पच्चीस रीते जाणवुं? तेनी चर्चा |120 आवश्यको 1154-57|दर्शननयः-सम्यग्दर्शनी ज 1206-07| पच्चीस आवश्यकोनुं महत्व वंदनीय छे 124 1208-15 वंदनमां टाळवाना बत्रीस 1158-66| शिथिलाचारीओना खोटा दोषो विगेरे । | 168 आलंबनो अने आचार्यद्वारा 1216-18 वंदनथी अहंकारादिनो नाश |173 तेओनुं खंडन 129 * वांदणा सूत्रनो अर्थ 1167-70 ज्ञानादि त्रिकनी आवश्यकता |134 1219- वंदनमां छ स्थानो, इच्छा 1171-73 बाह्यक्रियामां आळसी पासे 1224 विगेरेना अर्थो 183 शुद्ध चारित्र नथी । ।137 | 1225-26 वंदनसंबंधी गुरुनी विधि 187 1174 | निष्कारण अपवादनुं सेवन 1227-30| वंदनसंबंधी प्रश्नोत्तरी 108 160 188 Page #346 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका परिशिष्ट-3 मा 335 पृष्ठ पृष्ठ 189 287 90 201 313 226 गाथा क्रमांक विषय क्रमांक 1231 | वंदननुं फळ # प्रतिक्रमण-अध्ययन * | प्रतिक्रमण शब्दनी व्याख्या 191 1232 |त्रणे काळनुं प्रतिक्रमण 192 1233 |प्रतिक्रमण करनारनुं स्वरूप |193 1234-42| प्रतिक्रमणना पर्यायवाची शब्दो अने तेना निक्षेप 194 1243 प्रतिक्रमण विगेरेना दृष्टान्तो 1244 | साधुए रोज शुद्धि करवी जोइए 223 1245-46 | मध्यम तीर्थकरोना साधुओने कारण आवे त्यारे प्रतिक्रमण 225 1247 | कोना तीर्थमां कयुं संयम? 1248 | प्रतिक्रमणना भेदो 228 1249-50|यावस्कथिक अने इत्वर । प्रतिक्रमणना भेदो 228 1251-52 प्रतिक्रान्तव्यना प्रकारो 231 1253-64(प्रतिक्रान्तव्य क्रोधादि चारनुं 1264 स्वरूप 1265- | क्रोधादिना निग्रह माटे 1271 |संयमनो स्वीकार 239 # प्रतिक्रमण सूत्र * ('आमाणिज्ञाण'..नुं विवेचन) चत्तारिमंगलादि त्रण गाथा 245 रूछामिं डमिर्क सूत्रनो अर्थ 249 1272 प्रतिक्रमण क्यारे करवुं? 254 इरियावहि सूत्रनो अर्थ 255 VIHsannA..' नो अर्थ 258 # ध्यानशतक 2 | ध्याननुं लक्षण 286 गाथा क्रमांक विषय क्रमांक 3-4 ] ध्यानना काळ अने स्वामी 5-18 | ध्यान अने आर्तध्यानना भेदो, तेना स्वामी, फळ, लेश्या अने चिह्नो 19-27 रौद्रध्यानना भेदो, तेना स्वामी, तेनुं फळ, वेश्या अने चिह्नो 3i04 28-29 | धर्मध्याननुं स्वरूप जणावती द्वारगाथा 312 30-34 धर्मध्याननी भावनाओनुं स्वरूप 35-44 धर्मध्यान माटेना देश, काळ, आसन, आलंबन, क्रम 318 45-46 ध्याननो विषय, प्रभुनी आज्ञानुं स्वरूप 47-49 प्रभुनी आज्ञा न समजाय तेना कारणो. छतां तहत्ति करवी |33 50-62 | | धर्मध्यानना अपायरिचय विगेरे बीजा विषयो 3i37 63-64 | धर्म-शुक्लध्यानने करनारा । 3pa6 65-68 | धर्मध्यानीनी अनुप्रेक्षा, वेश्या, चिह्नो, फळ 358 69 शुक्लध्यान माटेनुं आलंबन 361 70-75 chabaWvItarAga मनने परमाणुमां स्थापे पछी जिन बने 362 योगनिरोधनुं स्वरूप 366 77-82 शुक्लध्याननो विषय, तेना भेदो कया योगमां शुक्लध्याननो 327 234 76 370 Page #347 -------------------------------------------------------------------------- ________________ 336 श विषयानुक्रमणिका * परिशिष्ट-3 गाथा क्रमांक पृष्ठ क्रमांक 373 गाथा पृष्ठ क्रमांक विषय क्रमांक 105 | | वेश्या, चिह्नो, फळ, उपसंहार । 376 मालधारी हेमचन्द्रसूरिकृत टिप्पणी परिशिष्ट - 1 |385 विषय कयो भेद ? केवलीने मन न होवा छतां ध्यान केवी रीते ? शुक्लध्यानीनी अनुप्रेक्षा, 84-86 wwj विषयानुर्माणका भाग-6 पृष्ठ ' विषय क्रमांक क्रमांक 106 110 गाथा गाथा पृष्ठ क्रमांक विषय क्रमांक : * | (5//मलिक्झाद सूत्र). 11 श्रावकप्रतिमा 101 क्रियाधिकार 12 भिक्षुप्रतिमा 103 ईर्या विगेरे समितिओनुं 13 क्रियास्थानो स्वरूप 14 गुणस्थानकोनुं स्वरूप ईर्या vigere samitionA 15 परमधार्मिकोनुं वर्णन 112 दृष्टान्तो 17 प्रकारना संयम 115 # पारिस्थापिनिकानिर्युक्ति * 20 असमाधि स्थानो 121 3-4 एकेन्द्रियजीवोनी पारि0 विधि । 23 21 शबलस्थानो 126 प-6 नोएकेन्द्रियपारि0 विधि । 22 परिषहो 130 विकलेन्द्रिय पारि0 विधि महाव्रतोनी 25 भावनाओ 135 8-32 |पंचेन्द्रियपारि0 विधि 30 मोहनीयस्थानो 1273-74| कालधर्म पामेला साधुनी 1275-79[बत्रीस योगासंग्रहना नामो । 152 पारि0 विधि 128033-65 |दिशा विगेरे द्वारोनुं निरूपण 1321 | योगसंग्रहना दष्टान्तो 154 66-68 | असंयमनुष्यपारि0 विधि कोणिक अने चेटकराजानुं युद्ध |208 69-70 तिर्यंचपारि0 विधि तेत्रीस आशातनाओ 71-79 आहार अने उपकरणपारि0 मरिहंताई mAlAyaUTU सूत्रनो अर्थ वडीनीति विगेरेनी पारि0 जं वाइद्धं वच्चामेलियं.... विधि सूत्रनो अर्थ लेश्या विशे जांबुखादक अने # अस्वाध्यायनियुक्ति # | गामघातकनुं दष्टान्त 96 | 1322-23|अस्वाध्यायना प्रकारो । 144 | 310 विधि । |324 335 336 Page #348 -------------------------------------------------------------------------- ________________ गाथा क्रमांक पृष्ठ क्रमांक 2340 345 विषय 1324 परसमुर्त्य अस्वाध्यायना प्रकारो 337 1325-27 अस्वाध्यायमां स्वाध्यायनुं फळ 338 1328-31 संयमघातक अस्वाध्याय 1332-34| उत्पाद अस्वाध्याय 1335-44|सादिव्य अस्वाध्याय 1345-49|व्युआह अस्वाध्याय 1350-61 शारीरिक अस्वाध्याय * 1362-64 स्वाध्यायसंबंधी सामाचारी, 27 भूमिनुं निरिक्षण 2347 355 358 1365 सूर्यास्त बाद प्रतिक्रमण 1366-68 प्रतिक्रमणनी विधि 1369 1403 फालग्रहणनी विधि 371 373 373 376 विषयानुक्रमणिका * परिशिष्ट-3 * 337 पृष्ठ क्रमांक |403 गाथा क्रमांक विषय 1404 आत्मसम्रुत्य अस्वाध्याय 1405-07 घा लाग्यो होय त्यारनी विधि तथा ऋतुकाळसंबंधी विधि 1408-09| अस्वाध्यायमां स्वाध्यायना दोषो 1410-11 अस्वाध्यायसंबंधी गुरु-शिष्यनी चर्चा 1412-16| श्रुत आशातनानुं फळ 1417-18 अस्वा0 नियुक्तिनुं समापन परिशिष्ट-1 (मलधारीहेमचन्द्रसूरिकृत टीप्पणक) न चोरचोर्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि । व्यये कृते वर्धते एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥ विधारूपी धत केवुं अनुपम !! चोर चोरी न शके, सरकार आंचकी त शके, भाइओ भाग न पडावी शके, जोखम-चिंता कशी रहे ज नहीं, जेम वापरीए तेम वधे. सर्वधतोमां विधाधत मुख्य छे. धुनी कुरुते प्रकाशं, शमं विधत्ते विनिहन्ति कोपम् । तनोति धर्मं विधुनोति पापं ज्ञानं न किं किं कुरुते नराणाम् ? ॥ ज्ञात अज्ञानरूप अंधकारने हणे छे, आत्मामां प्रकाश पाथरे छे, समताने करे छे, कोपने हणे छे, धर्मने विस्तारे छे अने पापनो नाश करे छे. मनुष्योने सम्यज्ञान शुं शुं करतुं नथी ? ।404 | 405 406 407 410 411 Page #349 -------------------------------------------------------------------------- ________________ 338 क. दष्टान्तानुक्रमणिका परिशिष्ट-4 परिशिष्ट-4 दष्टान्नानुक्रमणिका भाग-1 जे देष्टान्त पृष्ठ क्रमांक दष्टान्त पृष्ठ क्रमांक 1. वर्गणाओनुं स्वरूप समजवा *भावविषयक अनुयोग । OM कुचिकर्ण धनपतिनुं दृष्टान्त - 100 अननुयोगना दष्टान्तो नो-आगमथी लोकोत्तर द्रव्यावश्यक 15. श्रावक पत्नी उपर अगीतार्थ - असंविग्ननुं 16. साप्तादिक दृष्टान्त 15र 17. कोंकणक 3. अप्रशस्तभावोपकम उपर ब्राह्मणी 18 नोळियो विगेरेना दष्टान्तो 19. कमलामेला 4. प्रशस्तभावपक्रम उपर विनयी 20. शाबनुं साहस , शिष्यनुं दृष्टान्त 21. श्रेणिकनो कोप : प. द्रव्यपरंपरा उपर चित्रकार पुत्रनुं दष्टान्त * व्याख्यानविधि उपर देखो 6. स्त्रीलंपट सुवर्णकारनुं दष्टान्त । 22. रोगिष्ट गाय 7. अंध अने पंगुनुं दष्टान्त 211 23. चंदनकंथा 8. सम्यकत्वप्राप्तिदर्शक पल्यादिना 24. श्रेष्ठि पुत्रीओ दष्टान्तो 221 25. म्लेच्छो 9. काचबाना शोकनुं दान 206 26. शिष्य परीक्षा माटेना मगशैलादिना छे * अनुयोग अननुयोगना देखात्तो * दृष्टान्तो * 27. भरवाडणनुं दृष्टान्त 10. गाय अने वाछरडुं 28. नयसारनो भव 11. कुब्बा दासी 266 29. प्रथम कुलकरनो पूर्वभव । 12. स्वाध्याय 30. धनसार्थवाहनो भव हुं 13. बहेरुं कुटुंब 268 31. (. 'नो) वैद्यपुत्र तरीकेनो हुं 13. गामडीयो 2 6 269 Page #350 -------------------------------------------------------------------------- ________________ दृष्टान्तानुक्रर्माणका भागर दृष्टान्त 1. | श्रेयांसवडे ऋषभदेवनुं पारणुं 2. | भरतवडे षट्युंविजय 3. 4. | भरतने केवलज्ञान देष्टान्तानुक्रमणिका * परिशिष्ट-4 भरत अने बाहुबलिनुं युद्ध 5. | विश्वभूतीनो भव 6. | त्रिपृष्ठवासुदेवनो भव 7. | बाळवीरने डराववा देवनुं आगमन 8. | प्रभुवीरवडे अडधा देवदृष्यनुं ब्राह्मणने दान 9. | शूलपाणियक्षनो पूर्वभव 10. | चंडकौशिकनो पूर्वभव 11. कंबल-शंबलदेवनी उत्पत्ति 12. | वैश्यायनऋषिनी कथा 13.| चंदनबाळानी कथा पृष्ठक्रमांक 65 77 83 128 134 139 157 172 178 194 199 234 259 1 339 : Page #351 -------------------------------------------------------------------------- ________________ 340 @ देखात्तानुक्रमणिका * परिशिष्ट-4 देष्टान्नानुक्रमणिका भाग-3 देखात्त दान्त पृष्ठ देष्टान्त क्रमांक pa0 1. विनय अने अविनय उपर अश्वनुं 18. मनुष्यभवनी दुर्लभताना दशदष्टान्तो दष्टांत - 21 19. आनंदश्रावक वैयावच्चादि माटे आमंत्रणनी राह । |20. कामदेवश्रावक जोवामां ब्राह्मण अने वानरनी कथा 24 21. वल्कलचीरि |. 3. गुरु स्वयं वैयावच्च करे तेमां बे 22. * सामायिकप्राप्तिना देखातो * वेपारीओनुं दष्टांत * अनुकंपाने विशे वैतरणीवैद्यनी कथा 282 4. आयुष्य तूटवाना कारणो : * अकामनिर्जरामां महावतनी कथा 285 * रागथी (रूपवान युवान) * बाळपमां ईन्द्रनागनी कथा 292 * स्नेहथी वेपारी अने तेनी पत्नी) 57 * सुपात्रदानमां कृतपुण्यनी कथा * भयथी (सोमिल ब्राह्मण) * विनयाराधनामां पुष्पशालनी कथा 301 5. नैगमनयनी मान्यताने जाणवा * विर्भागज्ञानमां शिवराजर्षिनी कथा वसवाटादिना दष्टान्तो , * संयोग-वियोगमां बे वेपारीओनी कथा 1 6. वजस्वामी चरित्र 102 * दु:खमां बे भाईओनी कथा छे 7. पुंडरिक-कंडरिकनी कथा 370 * उत्सवमां भरवाडनी कथा 3. 8. दशपुरनगरनी उत्पत्ति (कुमारनंदि) * ऋद्धिमां दशार्णभद्रनी कथा - छे 9. आर्यरक्षितसूरि चरित्र * असत्कारमां ईलापुत्रनी कथा 10. जमालि (बहतरमत). 170 |23. दमदंतमुनि 11. तिष्यगुप्त (जीवप्रदेशमत) 24. मेतार्यमुनि 4 12. आषाढाचार्यना शिष्यो (अव्यक्तमत) 25. कालकाचार्य 13. अश्वमित्र (समुच्छेदमत) 26. चिलातीपुत्र 14. आचार्य गंग (द्विझियमत) 184 27. आत्रेयादि छे. 15. रोहगुप्त (त्रराशिकमत) 28, धर्मचि अणगार * 16. गोष्ठामाहिल (अबद्धिकमत) 193 |29. ईलापुत्र 4 17. शिवभूति (दिगंबरमत) - 201 30. तेतलिपुत्र 129 177 Page #352 -------------------------------------------------------------------------- ________________ दष्टान्नानुक्रमणिका परिशिष्ट-4 ( 341 दष्टान्नानुक्रमणिका भाग-4छे. पृष्ठ क्रमांक क्रमांक दृष्टान्त 20. नुं $ $ $ $ $ $ $ दिष्टान्त द्रव्यनमस्कारनुं दृष्टान्त अरिहंतना मार्गदशकत्वगुण उपर अटवीनुं दृष्टान्त रागने विशे अहन्मित्र द्वेष उपर नंदनाविक क्रोध उपर जमदग्नि मान उपर सुभूमचक्रवर्ती माया उपर पंडार्या माया उपर सर्वांगसुंदरी माया उपर पोपट लोभ उपर नंदश्रेष्ठि श्रोत्रेन्द्रिय-पुष्पशाल चक्षु-ईन्द्रिय-श्रेष्ठिपुत्र दुर्लभ अर्थोनी प्राप्तिजिनदत्तसार्थवाह ध्राणेन्द्रिय-कुमार रसनेन्द्रिय-सोदासराजा स्पर्शेन्द्रिय-सुकुमालिका कर्मसिद्ध-सह्मगिरिक शिल्पसिद्ध - कोकाश विद्यासिद्ध - खपुटाचार्य मंत्रसिद्धनुं दष्टान्त योगसिद्ध - समिताचार्य अर्थसिद्ध - मम्मणशेठ यात्रासिद्ध - तुंडिक औत्पत्तिकीबुद्धिना दृष्टान्तो वैनायिकीबुद्धिना दृष्टान्तो कार्मिकीबुद्धिना दृष्टान्तो पारिणामिक बुद्धिना दष्टान्तो तप:सिद्ध-दढप्रहारी *नमस्कारना उदाहरणो । * आलोकमां-त्रिदंडी * आलोकमां - देवनुं सानिध्य * आलोकमां - बीजोरानुं वन - परलोकमां - चंडपिंगल * परलोकमां - हुंडिकयक्ष कुरुट - उत्कट बे भाईओ । प्रत्याख्यान उपर - राजपुत्रीनुं 30. 31. $ 2 4 शुं छे ऽमिच्छा मि दुक्कड - कुंभार ' मिच्छा मि दुक्कड-मृगावतीजी कायोत्सर्ग - प्रसन्नचंद्रराजर्ष के 'छ' Page #353 -------------------------------------------------------------------------- ________________ 342 क्रम 1. 2. 3. 4. 5. 6. 7. 8. 9. 10. 11. 12. देष्टान्तानुक्रमणिका * परिशिष्ट-4 दृष्टान्तानुक्रर्माणका भाग-5 दृष्टान्त शीतलाचार्य क्षुल्लकमुनि कृष्णवासुदेव सेवक पालक कुशीलसंसर्गना त्यागमां ब्राह्मणनुं दृष्टान्त संगम आचार्यनुं दृष्टान्त उदायन ऋषि प्रतिक्रमण उपर मार्गनुं दृष्टान्त प्रतिचरणा उपर प्रासादनुं दृष्टान्त परिहरणा उपर दूधनी कावडनुं दृष्टान्त वारणा उपर विषभोजन तळावनुं दृष्टान्त पृष्ठ क्रम क्रमांक 68 30 72 76 99 %0 92 142 149 202 203 205 207 दृष्टान्त 13. | निवृत्ति उपर प्रथम कन्यानुं दष्टान्त 208 14. | निवृत्ति उपर बीजुं दृष्टान्त 210 15. निंदा उपर चित्रकारपुत्रीनुं 16. 17. 18: दृष्टान्त गर्हा u52 पतिमारिकानुं दष्टान्त कषायना प्रतिक्रमणमां । नागदत्तनुं दृष्टान्त मनदंड उपर कोंकणगसाधुनुं दृष्टान्त कायदंड उपर । चंडरूद्राचार्यनुं दष्टान्त 20. | त्रणगुप्ति उपर दृष्टान्तो 21. त्रण गारव उपर । मंगुआचार्यनुं दृष्टान्त 19. पृष्ठ क्रमांक 212 221 233 268 269 270 275 Page #354 -------------------------------------------------------------------------- ________________ देखाजानुक्रमणिका * परिशिष्ट-4 र 343 - दष्टान्तानुक्रमणिका भाग-6 कम. जा पृष्ठ कथा 155 1 61 पृष्ठ दष्टान्त क्रमांक दृष्टान्त क्रमांक । ईर्याविगेरे समितिओ चल्लणा अने सुलसानी उपर दृष्टान्तो । नंदिषणमुनिनी कथा । 15 कोणिकनी कथा लेश्या विशे जांबुखादक द्रांकदेवनो पूर्वभव वि. अने गामघातकनुं दृष्टान्त 96 सेचनकहाथीनो पूर्वभव आलोचना उपर विगेरे अट्टनमल्ल कूलवालकमुनिनी कथा निरपलाप-धनमित्रवि. | 159 सत्यकीनी कथा द्रव्य आपत्ति-धर्मो अर्णिकापुत्रनी कथा भाव आपत्ति-दंडसाधु । 162 विनयरत्नसाधुनी कथा अनिश्रितोपधान कल्पकमंत्रीनी कथा आर्यमहागिरि शकटालमंत्रीनी कथा एडकाक्षनगरनी उत्पत्ति स्थूलभद्रजीनी कथा गजाग्रपद पर्वतनी उत्पत्ति 167 निप्रतिकर्मता-नागदत्त अवंतीसुकुमालनी कथा अज्ञाततप-धर्म शमुनि शिक्षा-स्थूलभद्रजी अलोभ-शुल्लककुमार श्रेणिकनी कथा तितिक्षा-निवृतिकन्या अभयकुमारनुं जीवन 14. सरळता-अंगर्षि चरित्र । 173 | 15. | | देशसुचि-धनंजयश्रेष्ठि * | सर्वसुचि-नारदजी Page #355 -------------------------------------------------------------------------- ________________ 344 न देखात्तानुक्रमणिका * परिशिष्ट-4 जे क्रम क्रम दृष्टान्त ' | क्रमांक दष्टान्त 27. 27प । 30. सम्यग्दष्टि-प्रभाकर समाधि-सुव्रतमुनि आचारोपग-ज्वलनब्राह्मण विनय-निबकमुनि धृतिमतिमति-सुमति संवेग-सुजात विगेरे वारत्रकऋषिनी कथा द्रव्यप्रणिधि (माया) - गुग्गलभगवान भावप्रसिधि-बे भाइओ संवर-नंदश्री आत्मदोषत्याग-जिनदेव 289 सर्वकामविरक्ततादेविलासुत राजा 290 मूलगुणप्रत्याख्यानचिलोतराजा उत्तरगुणप्रत्याख्यानधर्मघोष विगेरे व्युत्सर्ग-करकंड विगेरे अप्रमाद-मगधसुंदरी लवालव -विजयशिष्य ध्यान-पुष्पभूतिआचार्य मारणानिक वेदनाधर्मरुचि अणगार संगत्याग-जिनदेवश्रावक प्रायश्चित्तकरणधनगुप्तआचार्य मरणकाळे आराधनामरुदेवीमाता अंसझायमां स्नध्यायनो दोष-जितशत्रुराजा । 292 Page #356 -------------------------------------------------------------------------- ________________ अन्नं इमं सरीरं अन्नो जीवुत्ति eva kybuddhii। दुक्खपरिकिलेसकरं छिंद ममत्तं स्रीराओ॥ हे जीव ! शरीर अने जीव बंने एकबीजाथी जुदा छे एम विचारीने दु:खरूप परिक्लेशने करनारा एवा शरीर प्रत्येना. ममत्वभावने छेदी नाख. (अने कर्मक्षय माटे कायो. ने कर.)