SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - १ * 3०१ पारयति, ननु पर्युषणायां यदष्टमलक्षणं तपः क्रियते तदसौ क्षपकस्तहि कदा करिष्यतीत्याह-'पज्जोसवणा - ओसारिय'त्ति (२२८-५), यत्तेन मासक्षपणादिकं तपः कृतं तत्रैव तत् तपोऽन्तर्भाव्यत एवेति भावः, यदिवा तीरं न प्राप्तः किन्तु विवक्षिततपस्यपरिसमाप्तेऽप्यसहिष्णुरिति स्वयं गुरुभिस्तत्र दिने पारणकं कारित इत्येतदेवाह-'असहू सयं पारावितो'त्ति (२२८-५), तत्र विधिमाह-'ताहे सय'मित्यादि सुगमं । 'नियंटितं नाम नियमिय'मित्यादि (२३१-११), तत्रैकेन प्रकारेण तावन्नियन्त्रितं तपः प्राह- 5 'जहा एत्थ कायव्वं'ति एतस्मिन्समये मासे दिवसे वा विवक्षिते तपः स्याद्विवक्षितं किञ्चित् नियमेन तावत्कर्त्तव्यमित्येव कश्चिन्नियम्य ततस्तपः करोति, प्रकारान्तरेणाह-'वोच्छिन्नं अहवा छिन्नं जहा इत्थ अवस्सकायव्व'-मित्यादि, पूर्वमेव छिन्नं-विशेषितं अभिग्रहं गृह्णाति, कथमित्याह-मासे अमुगे अमुगो चउत्थाइ तवो अमुगदिवसे इति चूर्णिणपाठः, प्रथमे नियमः सामान्यतो द्वितीये तु मासदिवसतपांसि विशिष्य नियमयतीति विशेष इति तात्पर्यार्थः । 'आयंबिलं च भवति आयंबिलपाउग्गं चे'त्यादि 10 (२६३-५), 'आचाम्लं नामोत्कृष्टं शालिकूरादिद्र व्यं तेन किलाचाम्लं क्रियते अत उपचारात्तदप्याचाम्लमुक्तं, इदं चोत्कृष्टत्वात्प्रायो न गृह्यते एवेत्यत आह-"आयंबिलं पाउग्गं चे"ति, एतच्च तन्दुलकणिकादि द्रष्टव्यं, अस्य च निरपवादं ग्राह्यत्वात्प्रायोग्यत्वमुक्तमिति, एतच्चाचाम्लं पूर्वमोदनसत्कुककुल्माषभेदात्रिधोक्तं, तत्रौदनमाश्रित्याचाम्लं प्रायोग्यं च दिदर्शयिषुराह-'तत्थ ओयणे आयंबिलं चे'त्यादि (२६३-६), ओदनविषये आचाम्लं भवति, किं तदित्याह-सप्त लोकप्रसिद्धाः 15 कलमशाल्यादिकूरविशेषाः, यदिवा न सप्तैव, किन्तु यानि कानिचिल्लोके कूरविधानानि-कूरभेदास्ते सर्वेऽप्याचाम्लं उच्यते, ओदनमाश्रित्य प्रायोग्यं, किं तदित्याह-तन्दुलकणिकाः प्रतीताः कुण्डकस्तु तन्दुलकणिकाविशेष एव कश्चिदिति लक्ष्यते, पिष्टं पिष्टपूपलिकाश्च प्रतीताः "पिहुगं"ति पिहुंक: भरोला निस्वेदितलोट्टपिण्डिका-जनप्रतीता:मण्डकास्तु-पर्युषितोत्स्वेदिता गृह्यन्त इति व्याचक्षते गुरवोऽन्येषामुत्कृष्टत्वात्, तत्त्वं तु केवलिनो विदन्तीति। साम्प्रतं कुल्माषानाश्रित्याचाम्लं प्रायोग्यं च 20 दिदर्शयिषुराह-'कुम्मासा पुण पुव्व'मित्यादि (२६३-८) सुगमं । सक्तूनाश्रित्याह–'सत्तुगा जवाण'मित्यादि सुबोधं, नवरं गोधूमयवभूज्जिकाधाणिका, शेषं प्रायः सुगमं यावत् प्रत्याख्याननियुक्तिः समाप्तेति । तत्समाप्तौ श्रीमदभयदेवसूरिचरणाम्बुजचञ्चरीकश्रीहेमचन्द्रसूरिविरचितमावश्यकवृत्तिप्रदेशव्याख्यानकं समाप्तमिति ॥ इति गुरुजनमूलादर्थजातं स्वबुद्ध्या, यदवगतमिहात्मस्मृत्युपादानहेतोः । तदुपरचितमेतत् यत्र किञ्चित्सदोषं, मयि कृतगुरुतोषैस्तत्र शोध्यं मुनीन्द्रः ॥१॥ छद्मस्थस्य हि मोहः कस्य न भवतीह कर्मवशगस्य ? । सद्बुद्धिविरहितानां विशेषतो मद्विधासुमताम् ।।२।। ग्रन्थाग्रं ४६०० छ । शुभं भवतु ।।. श्री ।। । मलधारगच्छीयश्रीमदभयदेवसूरिशिष्यश्रीमद्धेमचन्द्रसूरिविर चितमावश्यकहारिभद्रीवृत्तिटीप्पणकं समाप्तिमगमत् ।।
SR No.005759
Book TitleAvashyak Niryukti Part 07
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy