SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 5 10 ૧૦૦ 15 आवश्य नियुक्ति • हरिभद्रीयवृत्ति • सभाषांतर (भाग-७) भत्ते पाणे सयणासणे य अरिहंतसमणसिज्जासु । उच्चारे पासवणे पणवीसं हुंति उस्सासा ॥ २३६ ॥ द्वारम् ( भा० ) नियआलयाओ गमणं अन्नत्थ उ सुत्तपोरिसिनिमित्तं । होइ विहारो इत्थवि पणवीसं हुंति ऊसासा ॥१॥ ( प्र० ) उद्देससमुद्देसे सत्तावीसं अणुन्नवणियाए । अट्ठेव य ऊसासा पट्ठवणपडिक्कमणमाई ॥ १५३७॥ जुज्जइ अकालपढियाइएसु दुट्टु अ पडिच्छियाईसु । समणुन्नसमुद्देसे काउस्सग्गस्स करणं तु ॥ १५३८ ॥ जं पुण उद्दिसमाणा अणइक्कंतावि कुणह उस्सग्गं । एस अकओवि दोसो परिधिप्पइ किं मुहा भंते !? ॥ १५३९ ॥. पावुग्धाई कीरइ उस्सग्गो मंगलंति उसे । अणुवहियमंगलाणं मा हुज्ज कहिंचि णे विग्धं ॥ १५४०॥ पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अणूणं ऊसासाणं भविज्जाहि ॥१५४१॥ नावाए उत्तरिउं वहमाई तह नई च एमेव । संतारेण चलेण व गंतुं पणवीस ऊंसासा ॥१॥ ( प्र० ) मणं भिक्षादिनिमित्तमन्यग्रामादौ, आगमणं तत्तो चेव, इत्थ इरियावहियं पडिक्कमिऊण पंचवीसुस्सासो काउस्सग्गो कायव्व ॥ १५३६ ॥ तथा चामुमेवावयवं विवृण्वन्नाह भाष्यकारः'भत्ते पाणे सयणासणे' गाहा, भत्तपाणनिमित्तमन्नगामादिगया जड़ न ताव वेलेति ता ईरियावहियं 20 पडिक्कमिऊण अच्छंति । आगयावि पुणोऽवि पडिक्कमंति, सयणासणेत्ति एवं सयणासणनिमित्तंपि, ગાથાર્થ : શેષ ગાથાઓનો અર્થ ટીકાર્થ પ્રમાણે જાણવો. ટીકાર્થ : પ્રથમ ગાથામાં ગમન એટલે ભિક્ષા વિગેરે માટે અન્ય ગામ વિગેરેમાં જવું. આગમન એટલે અન્ય ગામ વિગેરેથી પાછા આવવું. અહીં ઇરિયાવહી પ્રતિક્રમીને પચ્ચીસ ઉચ્છ્વાસ प्रभाए। अयोत्सर्ग ऽश्वो ॥१५३॥ ॥ ४ अवयवनुं विवरण उरता भाष्यार उहे छे - भत्ते 25 पाणे...' गाथा, તેમાં ભક્ત–પાન માટે અન્યગામ વિગેરેમાં સાધુઓ ગયા હોય અને હજું ભક્ત– પાનનો સમય ન થયો હોય અને ત્યાં રાહ જોઇને રોકાવવાનું હોય તો ઇરિયાવહી કરીને રહે છે. એ જ પ્રમાણે ભક્ત—પાન વિગેરે લઇને મૂળસ્થાને આવેલા સાધુઓ ફરી ઇરિયાવહી કરે છે. આ ४ प्रमाणे शय्या = સંથારો અથવા વસતિ, અને આસન = પીઠક વિગેરે માટે ગમનાગમનમાં - २३. गमनं भिक्षादिनिमित्तमन्यग्रामादौ आगमनं तत एवात्रेर्यापथिकीं प्रतिक्रम्य पञ्चविंशत्युच्छ्वासः कायोत्सर्गः 30 कर्त्तव्यः, भक्तपाननिमित्तमन्यग्रामादिगता यदि तावन्न वेलेति तदेर्यापथिकीं प्रतिक्रम्य तिष्ठन्ति, आगता अपि पुनरपि प्रतिक्राम्यन्ति, एवं शयनासननिमित्तमपि,
SR No.005759
Book TitleAvashyak Niryukti Part 07
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy