SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अयशब्दना निक्षेपा (नि. १४३० - 3 ) ૧૯ तत्र कायस्योत्सर्गः कायोत्सर्ग इति द्विपदं नामेतिकृत्वा कायस्य उत्सर्गस्य च निक्षेपः कार्य इति । तथा चाह भाष्यकार: काए उस्सगंमि य निक्खेवे हुंति दुन्नि उ विगप्पा | एएसिं दुण्हंपी पत्तेय परूवणं वुच्छं ॥२३१॥ ( भा० ) 'काए उस्सग्गंमि य' काये कायविषयः उत्सर्गे च - उत्सर्गविषयश्च एवं निक्षेपे - निक्षेपविषयौ 5 भवतः द्वौ एव विकल्पौ - द्वावेव भेदौ, अनयोर्द्वयोरपि कायोत्सर्गविकल्पयोः प्रत्येकं प्ररूपणां वक्ष्य इति गाथार्थः ॥२३१॥ तत्र - कायस्स उ निक्खेवो बारसओ छक्कओ अ उस्सग्गे । एएसिं तु पयाणं पत्तेयं परूवणं वृच्छं ॥१४३०॥ • नामं ठर्वणसरीरे गई निकायत्थिय दविए य । माउंय संगर्ह पज्जैव भारे तह भावेकाए य ॥ १४३१॥ काओ कस्स नाम कीरइ देहोवि वुच्चई काओ । कायमणिओवि gas बद्धमवि निकायमाहंसु ॥१४३२ ॥ अक्खे वराड वा कट्टे पुत्थे य चित्तकम्मे य । सब्भावमसब्भावं ठेवणाकायं वियाणाहि ॥ १४३३॥ लिप्पTत्थी हथित्ति एस सब्भाविया भवे ठवणा । होइ असब्भावे पुण हत्थित्ति निरागिई अक्खो ॥१४३४॥ ओरालियवेउव्वियआहारगतेयकम्मए चेव । एसो पंचविहो खलु सरीरकाओ मुणेयव्वो ॥१४३५॥ सुविसु देहो नेरइयाईण जो स गइकाओ । एसो सरीरकाओ विसेसणा होइ गइकाओ ॥१॥ (प्र० ) वहिओ वच्च भवंतरं जच्चिरेण कालेण । एसो खलु गइकाओ सतेयगं कम्मगसरीरं ॥ १४३६॥ 10 - 15 20 અવતરણિકા : તેમાં કાયનો શરીરનો જ ઉત્સર્ગ ત્યાગ તે કાયોત્સર્ગ. આ પ્રમાણે 'प्रयोत्सर्ग' शब्दमां 'अय' भने 'उत्सर्ग' खेम से पहो भावता होवाथी 'आय' भने 'उत्सर्ग' 25 શબ્દનો નિક્ષેપ કરવા યોગ્ય છે. આ જ વાતને ભાષ્યકાર કહે છે ગાથાર્થ : ટીકાર્થ પ્રમાણે જાણવો. ટીકાર્ય : કાયાને વિશે = કાયાવિષયક અને ઉત્સગમાં = ઉત્સર્ગવિષયક. આ પ્રમાણે નિક્ષેપમાં બે વિકલ્પો = ભેદો છે. કાયોત્સર્ગના આ બંને ભેદોની દરેકની પ્રરૂપણાને હું કહીશ. IIભા.૨૩૧॥ તેમાં છ ગાથાર્થ : ટીકાર્થ પ્રમાણે જાણવો. 30
SR No.005759
Book TitleAvashyak Niryukti Part 07
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy