SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - १ श्रीमन्मलधारगच्छीयश्रीमद्धेमचन्द्रसूरिसूत्रितं हरिभद्रीयावश्यकवृत्तिटीप्पणकम् ननु त्रयस्त्रिंशदाशातनापर्यन्तान्येव प्रतिक्रमणस्थानानि उतान्यान्यपि सन्तीत्याशङ्याह-'एयं सुत्तनिबद्ध 'मित्यादि (१-४), व्याख्या-एतत्तावत्पूर्व दिग्मात्रप्रदर्शनाय सूत्रनिबद्धं प्रतिक्रमणस्थान- 5 कदम्बकमुक्तं, न चैतावदेवैतदिति मन्तव्यं अपरस्यापि चतुस्त्रिंशदादेरनन्तपर्य्यवसानस्य प्रतिक्रमणस्थानस्यार्थतोऽत्र सूचितत्वात्, तदपि चासंमोहार्थमोघतः-सामान्येनाहं प्रवक्ष्यामीतिगाथार्थः, यथाप्रतिज्ञातमाह 'तेत्तीसाए' गाहा (१-५), त्रयस्त्रिंशदाशातनास्थानेभ्य उपरि चतुस्त्रिंशद्वचना(बुद्धा)तिशेषाःचतुस्त्रिंशत्तीर्थक्करातिशयाः प्रतिक्रमणीयत्वेन वक्तव्याः ते च प्रतीता एव, तथा पञ्चत्रिंशद्वचनातिशया वक्तव्याः, तेषां च स्वरूपं न विवियते विशिष्टसम्प्रदायाभावात्, तथा षट्त्रिंशदुत्तराध्ययनानि वाच्यानीति- 10 गाथार्थः । इदानीं शतस्थानकं यावद्गाथार्द्धनातिदेशमाह-एवं यथा समवाये तथैव सप्तत्रिंशदादिस्थानानि तावद्वक्तव्यानि यावच्छतस्थानके "सइभिसयानक्खत्ते सयतारे पन्नत्ते" इति । साम्प्रतमुत्तरार्द्धन शतस्थानकादुपर्यपि प्रतिक्रमणस्थानानि पश्यन्नतिबहुत्वेन तद्भणने सामर्थ्यमपश्यन्नतिदेशमाह-इति सङ्ख्येयैरसङ्ख्येयैरनन्तैश्च परमाणुस्कन्धजीवराश्यादिभिः स्थानैः कृत्वा यः संयमस्यासंयमस्य वा सम्बन्धित्वेन प्रतिषिद्धाद्याचरणरूपोऽतिचारस्तस्य भवति प्रतिक्रमणमित्युत्तरगाथायां संटङ्कः। तेत्तीसेहिं 15 तु ताणि पुणो 'त्ति (१-८) तानि पुनः संख्येयासंख्येयानन्तानि प्रतिक्रमणस्थानानि त्रयस्त्रिंशदाशातनारूपेष्वन्तर्गतानि साण्यपि नियमाद् भवन्तीति उत्तरगाथायां सम्बन्धः, पक्षान्तरमाह-'सव्वो वऽइयारगणो'इत्यादि (१-९), इदमुक्तं भवति-किञ्चास्माकं मतेन त्रयस्त्रिंशदाशातनापदेष्वपान्तरालिकान्तर्भावेन तान्यपि हि आशातनापदान्यपरोऽपि च द्विकसंयोगादिको य एष "पडिक्कमामि दोहि बंधणेहि" इत्यादिपदोपात्तः संख्येयासंख्येयानन्तपदैश्चानन्तरनिर्दिष्टः स सर्वोऽप्येकविधस्यासंयमस्य 20 'पडिक्कमामि एगविहे असंयमे' इत्यादिपदोपात्तस्य भवति पर्यवसमूहो-भेदसमूहस्तत्प्रपञ्चः सर्वोऽप्येष भवतीत्यर्थः, इत्यनन्तरगाथायां मीलनीयं, उत्तरग्रन्थस्य सम्बन्धमाह-एवमतिचारशुद्धिं कृत्वा करोति नमस्कारमृषभादीनामितिगाथाचतुष्टयार्थः । वक्ष्यमाणद्रव्यवन्दनपरिहारायेति (८-६) जावंत केवि साहू रयहरणगोच्छेत्यत्र वक्ष्यमाणा ये साधवस्तेषां भावशून्यं द्रव्यवन्दनमिदं मा भूदिति विशेष्यतेमायामृषावर्जित इतिभावार्थः ॥ प्रतिक्रमणाध्ययनं समाप्तमिति ॥साम्प्रतं कायोत्सर्गनियुक्तिरारभ्यते- 25 सा च प्रायः सर्वैव सुगमा, नवरं निकायकायव्याख्यायां एवं जीवनिकायः सामान्येन निकायकायो भण्यते' इत्यादि (२४-२) एतदुक्तं भवति-एकाद्यसंख्येयान्तः पृथ्वीस्कन्धः कायत्वेन विवक्षितस्तदधिकोद्धरितसजातीयपृथ्वीकायिकप्रक्षेपे सोऽपि निकाय इत्युच्यते, एवमेकाद्यसंख्येयान्ताप्कायस्कन्धः कायः तदधिकोद्धरिताप्कायिकजीवप्रक्षेपे स एव निकायः, एवं तेजोवायुवनस्पतिष्वपि वाच्यं, एवं च * પ્રથમ અંક પાના નંબર અને બીજો અંક પંક્તિ નંબર સૂચવે છે. 30
SR No.005759
Book TitleAvashyak Niryukti Part 07
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy