SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ * ૧૨૫ श्रावधर्मनी विधि (नि. १५५९-६४ ) अनुसरणीयाः, इयमत्र भावना - श्रमणाः प्राणातिपाताद्विरतास्त्रिविधं त्रिविधेन तत्थ 'तिविध 'न्ति न करेति न कारवेइ करंतंपि अण्णं णाणुजाणेति, 'तिविहेण 'ति मणेणं वायाए कारणं, एवमन्यत्रापि योजनीयमिति गाथार्थः ॥ २४५ ॥ 5 इत्थं तावदुपदर्शितं सर्वमूलगुणप्रत्याख्यानं, अधुना देशमूलगुणप्रत्याख्यानावसरः, तच्च श्रावकाणां भवतीतिकृत्वा विनेयानुग्रहाय तद्धर्मविधिमेवौघतः प्रतिपिपादयिषुराह सावयधम्मस्स विहिं वुच्छामी धीरपुरिसपन्नत्तं । जं चरिऊण सुविहिया गिहिणोवि सुहाई पावंति ॥ १५५९॥ साभिग्गहा य निरभिग्गहा य ओहेण सावया दुविहा । ते पुण विभज्जमाणा अट्ठविहा हुं ति नायव्वा ॥ १५६०॥ दुविहतिविहेण पढमो दुविहं दुविण बीयओ होइ । दुविहं एगविणं एगविहं चेव तिविहेणं ॥ १५६१॥ एगविहं दुविहेणं इक्किक्कविण छट्टओ हो । उत्तरगुण सत्तमओ अविरयओ चेव अट्ठमओ ॥ १५६२॥ पणय चउकं च तिगं दुगं च एगं च गिण्हइ वयाई । अहवाऽवि उत्तरगुणे अहवाऽवि न गिण्हई किंचि ॥ १५६३ ॥ निस्संकियनिक्कंखिय निव्वितिगिच्छा अमूढदिट्ठी य । वीरवयणमि एए बत्तीसं सावया भणिया ॥ १५६४॥ व्याख्या- तत्राभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारीं शृणोतीति श्रावक इति, उक्तं च- "यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम् । शृणोति धर्मसम्बद्धामसौ श्रावक उच्यते ॥१॥" श्रावकाणां धर्म्मः २ 20 ― 10 15 ભાવાર્થ એ છે કે – સાધુઓ ત્રિવિધ—ત્રિવિધવડે પ્રાણાતિપાતથી વિરત છે. તેમાં ત્રિવિધ એટલે प्राशातियात डरे नहीं, उरावे नहीं डरता सेवा पक्ष जीभनी अनुमोहना डरे नहीं. त्रिविधेन खेटले भन—वयन-झायाथी. आम, त्रिविध त्रिविधवडे साधुजो प्राशातिपातथी विरत होय छे. ख ४ प्रमाणे भृषावाद विगेरेभां भेडी हेवु. ॥ मा.-२४५ ।। અવતરણિકા : આ પ્રમાણે સર્વમૂલગુણપ્રત્યાખ્યાન બતાવ્યું. હવે દેશભૂલગુણપ્રત્યાખ્યાનનો 25 અવસર છે. અને તે શ્રાવકોને હોવાથી શિષ્યોના અનુગ્રહ માટે (= શિષ્યોને પણ શ્રાવકધર્મનો બોધ થાય તે માટે) શ્રાવકધર્મની વિધિને સામાન્યથી પ્રતિપાદન કરવાની ઇચ્છાવાળા ગ્રંથકારશ્રી કહે છે गाथार्थ : टीअर्थ प्रभाशे भावो. ટીકાર્થ : સમ્યક્ત્વ અને અણુવ્રતો પણ જેણે સ્વીકારેલ છે એવો જે જીવ રોજે રોજ સાધુઓ પાસેથી સાધુઓની અને ગૃહસ્થોની = શ્રાવકોની સામાચારીને સાંભળે છે તે શ્રાવક કહેવાય છે. કહ્યું 30 છે – ‘સમ્યક્ત્વ સ્વીકારનાર એવો જે જીવ રોજેરોજ સાધુઓ પાસે ધર્મથી સંબદ્ધ એવી કથાને સાંભળે
SR No.005759
Book TitleAvashyak Niryukti Part 07
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy