SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 'इच्छामि ठाउं काउसग्गं' सूत्र ५3 नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं जं खंडिअं जं विराहिअं तस्स मिच्छा मि दुक्कडं ॥ (सूत्रम्) अस्य व्याख्या-तल्लक्षणं चेदं-संहिता चेत्यादि, तत्र इच्छामि स्थातुं कायोत्सर्ग यो मे दैवसिकोऽतिचारः कृत इत्यादि संहिता, पदानि तु इच्छामि स्थातुं कायोत्सर्ग यो मया दैवसिकोऽतिचारः कृत इत्यादीनि, पदार्थस्तु 'इषु इच्छाया'मित्यस्योत्तमपुरुषैकवचनान्तस्य 5 'इषुगमियमां छ' इति (पा० ७-३-७७) छत्वे इच्छामीति भवति, इच्छामि-अभिलषामि स्थातुमिति 'ष्ठा गतिनिवृत्तौ' इत्यस्य तुम्प्रत्ययान्तस्य स्थातुमिति भवति, 'कायोत्सर्ग 'मिति 'चिञ् चयने' अस्य घञन्तस्य 'निवासचितिशरीरोपसमाधानेष्वादेश्च क इति (पा० ३-३-४१) चीयते इति कायः देह इत्यर्थः 'सृज विसर्गे' इत्यस्य उत्पूर्वस्य घञि उत्सर्ग इति भवति, शेषपदार्थों यथा प्रतिक्रमणे तथैव, पदविग्रहस्तु यानि समासभाञ्जि पदानि तेषामेव भवति नान्येषामिति, तत्र 10 इच्छामि स्थातुं, कं ?-कायोत्सर्ग-कायस्योत्सर्गः कायोत्सर्गः तं, शेषपदविग्रहो यथा प्रतिक्रमणे, एवं चालना प्रत्यवस्थानं च यथासम्भवमुपरिष्टाद् वक्ष्यामः । तथेदमन्यत्तु सूत्रं - - तस्सुत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्घायणट्ठाए ठामि काउस्सग्गं । अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डएणं वायनिसग्गेणं भमलिए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं 15 सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिट्ठिसंचालेहिं एवमाइएहिं आगारेहिं अभग्गो सूत्रार्थ : 211 प्रभारी वो. ટીકાર્થઃ વ્યાખ્યાનું લક્ષણ – સંહિતા, પદ, પદવિગ્રહ વગેરે પૂર્વની જેમ જાણવું. તેમાં સંહિતા - इच्छामि स्थातुं कायोत्सर्ग... विगैरे सूत्रनुं स्पष्ट शते 3थ्या२५॥ ४२. ५हो - इच्छामि स्थातुं.... विगेरे ५:ो aun. पर्थ – इष् पातु मां वर्ते छे. भा उत्तम = प्रथम पुरुष-४वयनान्त 20 ધાતુને ઇષ, ગમ્, અને યમ્ ધાતુઓના અંતિમવ્યંજનનો છ થાય છે' એ સૂત્રના આધારે ૬ નો છે थत इष् - इच्छ थ६ ‘इच्छामि' ३५ थाय छे. इच्छामि भेटले ७ ७. 'स्थातुं' २०६मा 'स्था'पातु जीमा २३j अर्थमा छ. मा 'तुम' प्रत्ययान्त थातुन 'स्थातुं' ३५ थाय छे. 'योत्स' श६मा 'अय' श६ छे. ते 'चि' 'मे561 ४२' पातु ७५२थी जन्यो छे. घंञ् मागे त्यारे । पातुने 'निवास...' सूत्रथा 'चि' पातुन। 'च' नो 'क' थाय छे. ५छी तेने अन्य सूत्रथा 'घञ्' प्रत्यय साता काय श०६ 25 पने छे. चीयते = पुष्ट ४२राय ते आय भेट है. _ 'सृज्' धातु त्याग अर्थमा छे. 'उत्' ७५सा पूर्वना मा पातुने घञ् प्रत्यय दाता 'उत्सर्ग' શબ્દ બને છે. શેષ પદના અર્થો જે રીતે પ્રતિક્રમણ–અધ્યયનમાં કહ્યાં તે રીતે જાણવા. પદવિગ્રહ જે સમાસવાળા પદો હોય તેઓનો જ થાય છે. તેમાં “કાયોત્સર્ગ' શબ્દનો પદવિગ્રહ–કાયાનો ઉત્સર્ગ योत्सर्ग. शेष पहवि प्रतिभएअध्ययन प्रभारी वो. अर्थ - योत्सर्गमा २34। माटे 30 "હું ઈચ્છું છું. આ સૂત્ર સંબંધી પ્રશ્નોત્તરી યથાસંભવ આગળ કહીશું. તથા આ બીજું સૂત્ર
SR No.005759
Book TitleAvashyak Niryukti Part 07
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy