SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ध्यान प्रारना छे (नि. १४६८-८०) चेयणमचेयणं वा वत्थं अवलंबिउं घणं मणसा । झायइ सुअमत्थं वा दवियं तप्पज्जए वावि ॥ १४६८ ॥ तत्थ भणिज्ज कोई झाणं जो माणसो परीणामो । तं न हवइ जिणदिट्टं झाणं तिविहेवि जोगंमि ॥ १४६९॥ वाईधाऊणं जो जाहे होइ उक्कडो धाऊ । कुविओत्ति सो पवुच्चइ न य इअरे तत्थ दो नत्थि ॥१४७० ॥ एमेव य जोगाणं तिण्हवि जो जाहि उक्कडो जोगो । तस्स तर्हि निद्देसो इअरे तत्थिक्क दो व नवा ॥१४७१ ॥ कवि अज्झप्पं वायाइ मणस्स चेव जह होइ । . कायवयमणोजुत्तं तिविहं अज्झप्पमाहंसु || १४७२॥ जइ एगग्गं चित्तं धारयओ वा निरुंभओ वावि । झाणं होइ नणु तहा इअरेसुवि दोसु एमेव ॥१४७३॥ देसियदंसियमग्गो वच्चंतो नरवई लहइ सद्दं । • रायत्ति एस वच्चइ सेसा अणुगामिणो तस्स ॥१४७४॥ पढमिल्लुअस्स उदए कोहस्सिअरे वि तिन्नि तत्थत्थि । नय तेण संति तहियं न य पाहनं तहेयंमि ॥१४७५ ॥ मा मे एज काउत्ति अचलओ काइअं हवइ झाणं । एमेव य माणसियं निरुद्धमणसो हवइ झाणं ॥१४७६॥ 'जह कायमणनिरोहे झाणं वायाइ जुज्जइ न एवं । तम्हा वई उ झाणं न होइ को वा विसेसोऽत्थ ? ॥१४७७ ॥ मा मे चलउत्ति तणू जह तं झाणं निरेइणो होइ । अजयाभासविवज्जस्स वाइअं झाणमेवं तु ॥१४७८ ॥ एवंविहा गिरा मे वत्तव्वा एरिसा न वत्तव्वा । इय वेयालियवक्वस्स भासओ वाइयं झाणं ॥१४७९॥ मणसा वावारंतो कायं वायं च तप्परीणामो । ૩૯ अअं गुणतो इ तिविहेवि झाणंमि ॥ १४८०॥ 'देहमतिजड्डुसुद्धी 'ति देहजाड्यशुद्धिः - श्लेष्मादिप्रहाणतः मतिजाड्यशुद्धिः तथावस्थितस्यो 5 10 15 20 25 गाथार्थ : टीडार्थ प्रमाणे भावो. ટીકાર્થ : કાયોત્સર્ગ કરવાથી (૧) શ્લેષ્મ વિગેરે ઓછા થવાથી દેહની જડતા દૂર થાય છે. (૨) કાયોત્સર્ગમાં ઊભા રહેલાને સ્થિર ઉપયોગવિશેષ હોવાથી બુદ્ધિની જડતા દૂર થાય છે. (૩) સુખ 30
SR No.005759
Book TitleAvashyak Niryukti Part 07
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy