Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
Catalog link: https://jainqq.org/explore/600291/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ wowOOOOOOOOOOOOOOOwoooooooooooooOOOOOOOOOOOOOONE श्रीमद्गणधरगौतमस्वामिसंदृब्धं श्रुतकेवलिश्रीमद्भद्रबाहुस्वामिसूत्रितनियुक्तियुतं श्रीमजिनदासगणिमहत्तरकृतयाचूया समेतं श्रीमदावश्यकसूत्रं (उत्तरभागः) प्रकाशिका-जामनगरवास्तव्य श्रेष्ठिधारशीभाइ देवराजस्य सद्गतसुपुत्रलक्ष्मीचन्द्रश्य स्मरणार्थ तत्सुपुत्र चुनीलालेत्यनेन कृतेनार्थसाहाय्येन श्रीऋषभदेवजी केशरीमलजी श्वेतांबरसंस्था रतलाम. मुद्रयिता-इन्दौर नगरे श्रीजैनबन्धुमुद्रणालयाधिपः श्रेष्ठी जुहारमल मिश्रीलाल पालरेचा. वीरसंवत् 2455 विक्रमसंवत् 1986 क्राइस्टसन् 1929 ग्राहकाणां पण्यं 3-0-0 am00OOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOcoI पित्त्थ्थ्थ्थ्थ् Page #2 -------------------------------------------------------------------------- ________________ आवश्यक उत्तराध ॥ अथावश्यकोत्तरार्धक्रमः ॥ 1 सामायिकाध्ययनेन संबन्धः । 25 लिंगमात्रे कर्त्तव्यता 28 ज्ञानदर्शनपक्ष 35 नित्यवासादिषु संगमकवास्वाम्यर्णिकापुत्रोदायनदृष्टान्ताः 41 वन्दनकसंख्यास्स्वर्त्ता दोषाश्च 45 वन्दनकसूत्रव्याख्या प्रतिक्रमणाध्ययनं 52 प्रतिक्रमणशब्दार्थादि च चतुर्विंशतिस्तवयोर्निक्षेपाः 2 द्रव्यस्तवे शुभानुबन्धो निर्जरा 13 लोकनिचेपाः उद्योतन0 धर्मनि0 तीर्थनि0 करनिक्षेपाः 9 ऋषभादिनामान्वर्थः 12 जिनभक्तिफलं वन्दनकाध्ययनम्. 14 वन्दनका दिषु शीतलक्षुल्लककृष्णसेवकशाम्बदृष्टान्ताः 54 प्रतिक्रमणादिषु दृष्टान्ताः 73 शयनविधिः 75 अतिक्रमादिस्वरूपं 19 अवन्दनीयाः 81 ध्यानाधिकारः 21 चम्पकप्रियकथा द्विजपुत्रकथा च 87 क्रियाभेदाः 23 दोषगुणानां संसर्गजत्वं 96 पारिष्ठापनिकीस्वरूपं 102 संयतपारिष्ठापनिकी 112 लेश्याषट्कं 116 ब्रह्मचर्यगुप्तयः 118 श्रावकप्रतिमाः 122 भिक्षुप्रतिमाः 127 क्रियास्थानानि 132 गुणस्थानानि 140 परीषदाः 143 भावनाः 149 मोहनीयस्थानानि 152 योगसंप्रहाः 212 आशातनाः 217 अस्वाध्यायिकव्याख्या 246 कायोत्सर्गाध्ययनं. | 246 द्रव्यभावत्रणी 247 कायोत्सर्गयो निक्षेपाः 249 कायोत्सर्गभेदाः 251 सूत्राणां व्याख्या 257 अर्धश्चैत्यस्तवव्याख्या 258 श्रुतस्तवव्याख्या 262 सिद्धस्तवव्याख्या 263 प्रतिक्रमणविधिः 268 कायोत्सर्गदोषाः 271 प्रत्याख्यानाध्ययनं . 274 श्रावकभंगा: 282 श्रावकत्रतानि सातिचार ह 308 प्रत्याख्यानानितदृष्टांताच । / इत्यावश्यकोत्तरार्धक्रमः ॥ क्रमः Page #3 -------------------------------------------------------------------------- ________________ तिस्तव ॥ श्रीजिनदासगणिमहत्तरकृताया आवश्यकचूर्णरुत्तरार्धम् ॥ नियाद चूर्णी BASIRSASARA माणितं सामाइयज्झयणं,इदाणिं चउवीसत्थयादीणि भण्णंति, येन सामायिकव्यवस्थितेन पत्तकालं उक्कित्तणादीणिवि अवस्सकातव्वाणि, तत्थ सामाइयाणंतरं चउवीसत्थओ भण्णति, अस्य चायमभिसम्बन्धः-यैरेव तत्सामायिकमुपदिष्ट (तैरिदमपि) तेषां परया भक्या गुणसंकीर्तन वा द्रष्टव्यमिति, अहवा तस्स सामाइये ठितस्स के पूज्या मान्याश्च ?, ये ते सामायिकोपदेष्टारः ते पूज्या मान्याबेति तेषां समुत्कीर्तना अनेन वा संबंधेन चतुर्विशतिस्तवस्यावसरः संप्राप्तः, अस्य च समुत्कीर्तनाध्ययनस्य चत्वार्यनुयोगद्वाराणि,18 जथा नगरस्य,तंजथा-उवक्कमो निक्खेवो अणुगमोणयो,एत नेतव्वं जथा पेदिताए उवक्कमो छविहोवि णिक्खेको तिविहो वण्णेतव्यो, नामनिष्फण्णा चउवासस्थउत्त, सुत्तालावगनिष्फण्णो निक्लेवो ऽलौज्जोयकरोत्ति, तत्थ ताव पढम नामनिष्फण्णो भण्णतिचउवासं थवं च, चउवीसंति संखा, तत्थ निक्खेवो नामचउव्वीसा ठवणच. दव्वच0 खेत्तच. कालच. भावचउव्वीसा, दो गताओ, दव्वचउन्वीसा तिचिहा-सचित्ता आमाणं चतुब्बिसा, अचित्ता करिसावणाणं, मीसिया बंमियगुडियाणं हत्थीण, अहवा। COCAL Page #4 -------------------------------------------------------------------------- ________________ स्तवनिक्षेपः चतुर्विंशतिस्तव चूर्णी ॥ 2 ॥ 444 * | दुपदाणं चउप्पदाणं अपदाणं च विभासा, खत्तचउव्वीसा चउवीसं खेत्ताणि, चउवीसं वा आगासपदेसा, चउवीसपदेसोगाढं वा। दव्वं, एवमादि विभासा, कालचउवासा चउव्वीसवासा एवमादि विभासा, चउवीससमयद्वितियं वा दव्वं, भावचउवीसा चउवीसं भावयोगा चउवीसगुणकालगादि विभासा । एत्थ दुपदचउवीसाएवि अधिगारो। इदाणिं थवो, 'ष्टुं स्तुतौ', सो थवो चउबिहो, णामट्ठवणाओ गताओ, दव्वत्थओ पुप्फादीहिं, आदिग्रहणेण वत्थगंधालंकारादिग्रहणं, भावत्थओ संताण गुणाण उक्कित्तणा, जथा-पुरवरकवाडवच्छे फलिहसुजे दुंदुभीथणितघोसे । सिरिवच्छंकितवच्छे वंदामि जिणे चउव्वीसं ॥ 1 ॥ चोत्तसं बुद्धातिसेसा एवमादि, शिष्यमनभिधार्यापि अयमाचार्यः इदमब्रवीत् , आयरिओ अचोदितस्सवि णिण्णय भणति, स्यादिति आशंका- इयं ते मतिः स्यात् 'दव्वत्थयो बहुगुणोऽत्ति ये एवंवादिणो ते अणिपुणमतिणो, तेसिं अनिपुणमतीणं वयणं इदं, जथा- दव्वत्थयो बहुगुणोत्ति, कहं ?, जेण छज्जीवहितं जिणा बेंति, दन्वत्थए तु जीववहोवि दीसतित्ति, पर आह- यदि एवं तो वरं भावत्थयं चेव करेमो, होतु दव्वत्थयेणं, आयरिओ भणति-जदि तुम सव्वातो जीववहातो नियत्तो तो एवं भवतु, पुणो आह- जदिवि अहं सव्वाओ न नियत्तो तथावि कहं धम्मबुद्धीए जीववह पेक्खंतो दव्वत्थए वट्टिस्सं इति, धम्मबुद्धी जीववहे विरुज्झतीत्यभिप्रायः, उच्यते, जो कसिणो छव्विहजीवकायसंजमा सो दव्वत्थए विरुज्झति-अजुत्तो भवति, कसिणो नाम संपुण्णो, जो पुण अकसिणो सो न विरुज्झति पत्तकाले दव्वत्थये, तेण जे कसिणसंजमविऊ मुणी ते पुप्फादीयं न इच्छंति, ये पुण अकसिणपवत्तगा-विरताविरता तेर्सि एस दब्वत्थयो पत्तकालो जुत्तो, अकसिणे पवते अकसिणपवत्तगा, नणु कहं हिंसात्मकोऽपि युक्तो भविष्यति', भण्णति-संसारपतणुकरणो- संसारं पकरिसण तणुयं करेति, 7555545AHANESS * * ** * * Page #5 -------------------------------------------------------------------------- ________________ 450 चतुर्विंशतिस्तव लोकपद व्याख्या चूणों SECRETRINASEX कहं , एत्थ कुवः दिवतो, जथा नवनगरसंनिवेसादिसु कोई पभृयजलाभावतो तण्हाविपरिगता तदपनोदार्थ कुवं खणंति, तेसिं* च जदिवि तण्हादीया बढुति मट्टिककद्दमादीहि य मैलिज्जंति तथापि तदुद्भवनवपाणिएण तेसिं तण्हादीया सो य मलो पुवगो य फिटृति, सेसकालं च ते तदने य सत्ता सुहभागिणो भवन्ति, एवं दव्वत्थये जदिवि असंजमो तहावि ततो चेव सा परिणामसुद्धी भवति जा तं असंजमोवज्जितं अण्णं च णिरवसेस खवतित्ति, तम्हा विरताविरताण एस दव्वत्थओ जुत्तो, सुभाणुबंधी पभूततरनि-* ज्जराफलो इतिकातूण इति । एवं नामनिप्फण्णो गतो ॥ इदाणिं सुत्तालावगनिष्फण्णो निक्खेवो पत्तलक्षणोवि न निक्षेप्पति लाघवत्थं, ततिए अनुयोगदार निक्खिप्पिहिति । इदाणिं अणुगमो, निज्जुत्तीअणुगमो जहा हेट्ठा विभासा, सुत्ताणुगमे सुत्तं अणुगंतव्वं अक्खलितं एवमादि, तत्थ संहिता ya0 सिलोगो, तत्थ संहिता ___ लोयस्सुज्जोयगरे, धम्मतित्थंकरे जिणे । अरहंते कीस्सामि, चउवीसंपि केवली ॥ 1 ॥ एतस्स सुत्तस्स आदाणपदेणं लौज्जोतकरोत्ति नाम भण्णति । इदाणिं पदच्छेदः-लोक इति पदं 1 उज्जोय इति पयंर कर इति पदं3 धम्म इति पदं तित्थगर इति पदं5 जिण इति पदं6 अरहंत इति पदं7 कित्सैस्सामित्ति पदं8 चउवीसति पदं9 अपित्ति पदं10 केवलित्ति पदं11 एगारसपदं सुत्तं । इदानि पदार्थः-'लोक दर्शने' लोक्यत इति लोकः, 'द्युति दीप्तौ' ', धरणे' तस्य मत्प्रत्ययांतस्य रूपं धर्म इति, दुर्गतिप्रसृतान् जीवान्यस्माद्धारयते त्त्ः। धचे चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृत्ः॥1॥ 'तृ प्लवनतरणयोः त्रिभिर्वा अर्थयुक्तं तीर्थ, 'इकृञ् करणे' 'जि जये' 'अहे योग्यत्वकीर्तनसंशब्दने' चतुब्बीसंति संखा, अपि पदार्थसंभावने, केवल: प्रतिपूर्णत्वे । / लोको पंच अस्थिकाया तस्स उज्जोतं करेतीति प्रकटनं करेतीति प्रकाशयतीत्यर्थः तत्तथा, धम्मपहाणो तित्थगरेत्ति Page #6 -------------------------------------------------------------------------- ________________ चतुर्विंशतिस्तव चूण ॥ 11 8 11 धम्मतित्थगरा तानू, तथा रागदोसजयाज्जिनाः तान् के ते एवंभूता ?- अरहंता- असोगादिपाडिहेरपूजां अरिहंतीति ते अर्हन्तः तान्, कीर्तयिष्यामि - संशब्दयिष्यामि, एतेन तदुत्कीर्तनावश्यकस्य करणाभ्युपगमं दर्शयति, केत्तिए ?- चउव्वीसंपि, पुनरपि किंविशिष्टाः 1- केवली, केवलाणि- संपुष्णागि णाणदरिसणचरणाणि येसिं ते केवली तान् । इदाणि पदविग्गहो यत्थ समासो तत्थ कातव्वो । एत्थ ताव सुत्तफासित भणामो । चालणापसिद्धीओचि भणिहिति । तत्थ पढमं पदं लोक इति, तस्स अट्ठविहो निक्खवो नाम ठवणा दविए खेत्ते काले भवे य भावे य । पज्जवलोए ya0 / / 11 / / 7 / / 1068 / / नामट्टवणाओ गयाओ दव्वलोगे जीवमजीवे ॥ 11 ॥ 8 ॥ तत्थ य काणि य इंदिएहिं लोक्कंति काणि य इंदियवतिरित्तणं णाणेण अहवा पच्चक्खादीहिं पमाणेहिं । जीवा कहं ! लोक्यन्ते ?, लिंगैः, प्राणापाननिमेषोन्मेषजीवनमनोगतींद्रियान्तरविकारसुदुक्खेच्छा द्वेषो प्रयत्नश्वेत्यात्मलिंगानि, सामान्यं वा लक्षणं उपयुक्तवान् उपयुज्यते उपयोक्ष्यते इति च जीवः, तद्विपरीतेन लक्षणेन अजीचा लोक्यते, | तत्र जीवा दुविहा-रूवी अरूची य, रूवी संसारी अरूवी सिद्धा । देवे णं भंते ! महिड्डीए (फु) पुव्वामेव रूवी भवित्ता पच्छा अरूवी भवित्तए0' आलावा भाणितव्वा । अजीवा दुविहा-रूवी पोग्गला अरूवी तिष्णि, जीवा रूबी सपदेसा य कालादेसेणं नियमा सपदेसा लद्धिआदेसेणं सपदेसा वा अप्पदेसा वा अरूवी कालादेसेणवि लद्धिआदेसेणवि सम्पदेसा वा अपदेसा वा अरूवी वा रूवी वा, चउब्बिहो- दव्वओ खेत्तओ कालओ भावओ, दव्वओ परमाणू अपदेसो सेसा सपदेसा, खेत्तओ एगपदेसोगाढो अपदेखो सेसा सपदेसा, कालओ एकसमयडितिओ अपदेसो सेसा सपदेसा, भावतो एगगुणकालओ अपदेसो सेसा सपदेसा, अहचा लोकपद व्याख्या ॥ 4 ॥ Page #7 -------------------------------------------------------------------------- ________________ चतुर्विंश तिस्तव चूर्णौ ॥ 5 ॥ वण्णगंधरसफासेहिं चौहा सपदेसतं वा अपदेसतं वा अरूवीअजीवाणं तिन्हं अस्थिकायाणं परनिमित्तं सपदेसत्तं वा अपदेसतं वा, ते चैव जीवा अजीवा य निच्चा अणिच्चा य, लोगोत्ति जीवा चउव्विहा सादी सपज्जवसिया 4 भंगा, गति सिद्धा भविया य अभविया य, अहवा दव्बट्ठताए णिच्चा पज्जवदुताए अणिच्चा । अजीवे पोग्गला अणागतद्धा य तीतव्य तिष्णि काया एवं जथा पेढिताय दव्वकाले, अहवा अजीवा दव्वट्ठताए णिच्चा, वण्णादिएणं परादेसेण य अणिच्चा एवं विभासा जथाविधि । इदाणि खेत्तलोगो, सो केरिसो 1, तत्थ गाथा आगासस्स पदेसा अहवा उङ्कं तिरियं । / 11-10 / / 199 bhA0 खेत्तं कहं लोकति ?, छउमत्थो उग्गाहणं दट्ठूणं जीवाणं पोग्गलाण य एवं अणुमाणियाए, आलोयणाए जाणाहि खेत्तलोगं अनंतजिणपदसितं संम अवित, अहवा अनंता मिच्छत्तादीता सांसारिया भावा जिणन्ति अणंतजिणा, अनंता वा जिणा अनन्तजिणा । इदाणि काललोगो, काल एव लोकः, स कहं?, लोक्यत इति लोकः, वर्तमानलक्षणः कालः, परापरत्वन लोक्यत इति लोकः, उदाहरणं यथा घटस्य अनुत्पत्तिकालो दृष्टः उत्पत्तिः विगमकालश्च मृत्पिण्डघटकपालत्वे, एवं सर्वद्रव्येषु योज्यं । तत्थ कालविभागे निज्जुत्तिगाथा- समयावलिय मुहुत्ता दिवस अहोरन्त पक्खमासा य ॥ 11-11 ॥ 200 // भा. समयो अणुमाणेण दीसति, दोधारच्छेदेण उप्पलवेहेण य पट्टसाडियादींतेण य, सेसो तेण माणेण णालियाए य सूरोदयमज्झण्हत्थमणविभागेहिं, सेसेसु उवमा विभासितव्या, वर्त्तना परिणामः क्रिया परापरत्वे च कालस्य लिंगानि । इदाणिं भवलोगो, तत्थ गाथा - णेरइय । देवा तिरिय मणुया0 ॥ 11-12 ॥ 201 // भा. सन्ति चेव णेरइया, अहो एस णेरइयपडिरूवियं वेदणं वेदेतित्ति लोक्कति, देवा, अहो एस पुरिसो असुरकुमारोपमो य रूवेणं ललिएण यत्ति । अहवा पच्चक्खितेणं लोकतित्ति पुव्वं भणितं । इदाणि भाव लोकपद व्याख्या ॥ 5 ॥ Page #8 -------------------------------------------------------------------------- ________________ चतुर्विशतिस्तव चूर्णी लोकपद व्याख्या लोको, सो कह लोक्कति ?, उदाहरणं, कोहादीणं उदयेण लोक्कति उदइओ, अणुदएणं उपसमिओ, अणुप्पत्तीए खइओ, देसविसुद्धोए खओवसमिओ, परिणवणाए परिणामिओ, संजोगेण संनिवाइओ , एत्थवि कोवि पच्चक्खेण कोवि परोक्खेण । इद्राणि ही पज्जवलोगो परिस्समंता अयः परि अय इति पर्यायः, सो चउब्बिहो- दब्वस्स गुणा खेत्तस्स य गुणा कालस्स अणुभावो भावस्स परिणामो । दव्वस्स गुणा एत्थ गाथावण्णरसगंधसंठाण फासठाणगातिवण्णभेदे य । परिणामे य बहुविहे पज्जयलोगं समासेणं ॥ 11-16 / 205 भा. वण्णस्स भेदा कालगातीता, रस भेदा 5, गंध 2 संठाणे परिमंडलादी पंच, फासे कक्खडादी अड, ठाणं ओगाहणा, एगदेसादिगता फुसणा, चसदेण जचा वण्णभेदा एवं सेसा पदेसभेदा, कालवण्णस्स परिणामो बहुविहो एगगुणकालादी,सव्वत्थ विभासा, अहवा परिणामो बहुविहोत्ति सो चेव पसत्थो होऊण अपसत्थपरिणामो भवति । इदाणं खेत्तपज्जवा भरहे पज्जवा जाव एरवए, दीवसागरपण्णत्ती वा, उडलोगे तिरिए अहोलोगे, अण्णे भणंति-खत्तपज्जवा अगुरुलध्वादयः,ते तेन लक्षणेन लोक्यते । / | इदाणिं भवपज्जबलोगो, णेरइयाणं-अच्छिनिमीलणमेत्तं नस्थि सुहं दुक्खमेव अणुबद्धं । णरए णेरइयाणं अहोनिसिं पच्चमाणाणे ॥ 1 ॥ असुभा उब्बियणिज्जा सहरसरूवगंधफासा य । नेरए नेरइयाणं दुक्कयकम्मोवलित्ताणं ॥ 2 ॥ अहवा सीतादिवेदणाओ तंमि भवे अणुभागो, अहवा जे सुहा पोग्गला पक्खिप्पंति तेवि दुक्खत्ताए परिणमंति, जेण वा न मरंति तेण दुक्खेणं, मणुयाण तिरियाणं च वेमाया, देवाणं नारगेहितो विपरीता विभासा । ते एवं लोक्कति । इदाणिं भावपरिणामो, सो पसत्थोऽपसत्थो य, पसत्थो णाणादीहिं 3, विवरीतो अपसत्थो, अहवा जीवो जेण जेण भावेण Page #9 -------------------------------------------------------------------------- ________________ चतुर्विंश- तिस्तव चूणों परिणमति, एवं अजीवाणवि पसत्थो अपसत्थो य विभासितव्यो, जथा कालओ पोग्गलाण परिणममाणो य 2 कालकत्तं जहितूण " उद्योतनीलओ होति एवमादी, सोवि श्वेतलक्षणेन लोक्कति । तस्स लोगस्स एगढिताणि आलोक्कती पलोक्कति01069 ॥ गाथामा । विभासितव्वा बंजणपरियावण्णा एस लोगो स्म्म्त्तो। इदाणं उज्जोतो, उद्योतनं उद्योतः,सो दुविहो-दव्बुज्जोतो अग्गिमादि,अहवा ये लोगिया विभंगणाणिणो सव्वाणि करता परमति विमलं करेंति । अप्पणएण य पत्तियाति, एस दव्बुज्जोतो । नाणं, जथा जिणेहिं भणित तहेव जेण उपलब्भति, कहं तं भावुज्जोतो ?. जतो जदा तेसु सम णाणभावेसु उवउत्तो भवति तदा भावुज्जोतो भवति, उबउत्तो भावोत्तिकातुं, भावो य सो उज्जोतो य भावुज्जोयो,जेण भणितं नाणं पगासगंति,अह जदि णाणं पगासय घडपडादी पगासेति एवं चंदादिच्चावि घडपडादी । पगासेंति तेण ते किन्न भावुज्जोतो', उच्यते, चंदादिच्चा घडपडादीण रूवगंधे पगासयंति, गुरुलहुयाणि दवाणि, णाणं पुणा अट्टविहंपि लोग पगासेति अरूविदवाणिवि, दृश्यन्ते च निमित्तगणियजोतिसेहिं पच्चक्खं भावा,तेण सिद्धं नाणं भावुजातोत्ति। आह-किं ते बहुगा तो भणह भावुज्जोतकरेत्ति ?, उच्यते-नणु मए पुव्वं भणितं चउव्वीसाए अधिगारोत्ति, एत्थ जिणवराग भावुज्जोतं करोति, जतो तदुवदेसेणं तं नाणं भवति जेण लोगो तथा पयासिज्जइ, किं च-दव्वुज्जोतभावुजोताण इमं अंतरं दव्वुज्जोतो0 ॥ 1073 ॥ उज्जोतो स्म्म्त्तो। इदाणिं धम्मो, धर्मः स्थितिः समयो व्यवस्था मर्यादेत्यनन्तरं, सो दुविहो-दव्वधम्मो भावधम्मो य, दव्वधम्मो धम्मस्थिकायो वा जस्स दव्वस्स भावो सो दव्वधम्मो, भावधम्मो सुयधम्मो चरित्तधम्मो य, सुयधम्मो सज्झायो, चरित्तधम्मो समण SANSASX HOCT-964-SCACHE Page #10 -------------------------------------------------------------------------- ________________ चतुर्विंश- धम्मो, सो उ पंचविहो-सामाइयचरित्तादि, अहवा खतिमाती दसविहो, एतेण सावगधम्मोऽवि सूइतो,सज्झातो नाम सामाइयमादी धर्मतीर्थतिस्तव । जाव दुवालसंगं गणिपिडगं । धम्मो स्म्म्त्तो। कराणां इदाणं तित्थं प्राविहितनिवर्चनं, तं च दुविहं-दव्वतित्थं भावतित्थं च, दव्वतित्थं मागहमादी य परसमया वा मिच्छत्तदोसेणं व्याख्या ॥ 8 ॥ मोक्खमग्गममाहगा, असाहगत्तेण य मोक्खं न मग्गति तेहिं, एवं कार्याकरणे दव्वतित्थं भवति । तत्थ मागहाइयदव्वतित्थे ॥ निरुत्तगाथा दाहोव्स्म्ण्0॥ 11-25 ॥ 1077 // भावतित्थंपि तेहिं निउत्तं-kodhammi u nigghite0|| 11-26 // siddhN| अहवा दंसणनाण0 ॥ 11-28 ॥ 1060 // अहवा दव्वतित्थं चउव्विहं-सुओयारं सूत्तारं 4 भंगा,भावेवि सुओयारं सूत्तार 4 भंगा, 12 | सरक्खा तव्वनिता बोडिया साधुत्ति जथासंखं । इदाणिं करो, सो छविहो, दो गता, दलवकरे गाथा-गोमुहिसुहिपसूणं. ॥ 11-30 ॥ 1082-3 // कत्थवि विसए 4 गावीओ करं लब्भति, अहवा पडिएण वा अट्ठिएण वा एवं सव्वत्थ विभासा, सीतकरो खेत्तं जं वाविज्जति भोगे वा जो लइज्जति, | अण्णत्थ उस्सारियं अण्णत्थ जोत्तियाओ जंघाओ, सेसं गाथासिद्धं , एते सत्तरस, अट्ठारसमो उप्पत्तिओ, अप्पणियाए इच्छाए जो उप्पाइज्जति सो उप्पत्तिओ खेत्तकरो, जथा सुकमादि, गामादिसु वा जंमि वा खेत्ति करो वणिज्जति । कालकरो 4मि काले करो अहवा कालेण एच्चिरेणं तुमे दातव्वति विभासा । भावको पसत्थो अपसत्थो य , अपसत्थो - कलहकरो0 ॥ 11-13 ॥ 1085 // सिद्धं । पसत्थो लोगो लोगुत्तरो य, अत्थकरो य. ॥ 11-34 / / 1086 // | सिद्धं । इदाणिं जिणेत्ति-जितकोहमाणमाया जितलोभा तेण ते जिणा होति । अरिहा हंता रयं हंता अरिहंता Page #11 -------------------------------------------------------------------------- ________________ चतुर्विंशतिस्तव चूर्णी । तेण वुच्चंति ॥ 11-35 ॥ 1087 // जहा नमोकारनिज्जुत्तीए । इदाणिं कित्तयिस्सामित्ति, कित्तमि कित्तणिज्जे । लोक * ॥ 11-36 ॥ 1088 // कस्स ?- सदेवासुरमणुयस्स लोगस्स, किमिति ?- दसणणाणचरित्ते तवो विणओ य जेण दंसितो, अतस्ते शब्दार्थः । पूज्या इत्यर्थः । ते कै , उच्यन्ते-चउव्वीसं,अपिशब्दो सव्वेसिं एतद्गुणवत्वं ख्यापयति । इयाणि केवलित्ति,कम्हा ते केवली, तीर्थकमातत्थ गाथा-कसिणं केव्ल्क्प्प्ण्0॥11-38॥1090||| मान्वये इयाणिं चालणा,आह-लोग उज्जोतेंति अलोगं न उज्जोति?,उच्यते-(लोए)उज्जोतो,जीवाः संसारांधकारे मग्गा तेषां मोक्षोपदेशनं उज्जोतो, अलोगे णत्थि जीवा नो वा अजीवा तत्र किमुज्जोएंतु ?, अहवा लोक उज्जोतकरा इति पठितव्वं, एवं पाठो-14 'स्तु, लोक उद्योतकरा इति ब्रुवद्भिः असर्वज्ञं ख्यापितं, येन लोकस्य अन्तो दृष्टः परितत्वात, अलोकाकाशं न दृस्स्त्त्मित्य्र्थाप्त्तित्ः। | आचार्य आह- लोकस्त्वया न ज्ञायते, लोको नाम पंचास्तिकायात्मकः, एतावंति च ज्ञेयानि, योऽसावाकाशास्तिकायः स संपूर्णो:लोके, लोके तु तस्य देशः प्रदेशाच, तेन सूक्तं पंचास्तिकाया लोकः,तेन शोभनः पाठः लोकोद्योतकरा इति, एवं सव्वविसेसणाणं साफल्लं उपयुज्ज विभासितव्वं, के त जे कित्तणिज्जा केवलनाणी वत्ति ते भाणितव्वा, ते इमे उसभादीया व्द्ध्मान्न्प्ज्ज्व्सान्ना.| BAidANi तेसिं संतगुणकित्तणा कातव्वा, सा य संतगुणकित्तणा सामण्णलक्खणसिद्धा य विशेसलक्खणसिद्धा य, सा महंतीए भत्तीए भण्णति, सामान्य लक्खणं- वृष उद्बहने, उन्बूढं तेन भगवता जगत्संसारमग्गं तेन ऋषभ इति, सर्व एव भगवंता जगदु- ॥ 9 ॥ द्वहन्ति अतुलं नाणदंसणचरित्तं वा एते सामण्णं वा, विसेसो ऊरुसु दोसुवि भगवतो उसभा ओपरामुहा तेण निव्वत्तबारसाहस्स नाम कतं उसभोत्ति, किंच- पढम उसभो महासुविणे दिट्ठो, सेसाणं मातीहिं पढमं गतो 1 अजितोत्ति अजितो परीसहोवस AMROSE% Page #12 -------------------------------------------------------------------------- ________________ लोक |शब्दार्थः चूर्णी तीर्थकला । मान्वर्थः चतुर्विंश- नग्गेहिं सामण्णं, विसेसो पूतं रमंति पुव्वं राया जिणियाइओ गम्भ आभूते माता जिणति सदावित्ति तेण अक्खसु अजितत्ति । तिस्तव । अजितो जातो 2 संभवे सामण्णं चोत्तीसबुद्धातिसेसा सव्वेसुवि संभवंति अतिसया गुणा य, विसेसो अब्भधिया सासाणं सइ जातत्ति 3 अभिणंदणे अभिमुहा अभिमुख्ये ऽटुनदि समृद्धौऽअहवा सव्वेवि देवेहिं आणदिया,विसेसेणं भगवतो माया गब्भगए4 ॥ 10 ॥ सर्वेषामेव शोभना मतिरस्य सुमतिः, विसेसो गब्भगते भट्टारए माताए दोण्हं सवत्तीणं छम्मासितो ववहारो छिण्णो-एत्थं असोगवरपादवे एस मम पुत्तो महामती छिदिहिति, ताए जावत्ति भणिताओ, इतरी भणिति- एवं होतु, पुत्तमाता णेच्छतित्ति णातूणं छिण्णो एतस्स गब्भगतस्स गुणेणंति सुमती जातो 5 सव्वे पउमगब्भसुकुमाला, विसेसओ पउमगब्भगोगे, पउमसयणीयदोहलोत्ति 6 सव्वेसिं सोभणा पासा तित्थकरमातूणं च, विसेसो माताए गुग्विणीए सोभणा पासा जातत्ति, पढम विकुक्षिया AsI7 सामण्णं सव्वे चंद इव सोमलेसा, विसेसो चंदपियणमि दोहलो चंदाभो यत्ति 8 सामण्णं सव्वे सव्वविधीसु णाणाइयासु कुसला, विसेसो माताए अतीव कोसल्लं जातं गभगते 9 सामण्णं सीतला अरिस्स मित्तस्स वा, विसेसोवि पुणो दाहो जातो ओसहेहिं न । पौणति, देवीए परामटे पौणो 10 सामण्णं सव्वे सेया लोके, अहवा तेण निर्वर्तितसरीरा, विसेसो तस्स रण्णो परंपरागता सेज्जा देवताए परिग्गहिता अच्चिज्जति अच्छति, न कस्सति ढोकं देति, देवीए गब्भगते दोहलो, तं सेज्जं विलग्गा, देवता रडितूण पलाता, तेण सेजंसो 11 वसू-देवा वासवो इंदो तेण सब्वेवि अभिगच्छितपुव्वा, विसेसेण इमोत्ति, अहवा वसूणि-रयणाणि वासवोवेसमणो सो वा अभिगच्छति 12 सामण्णं सव्वे विमलमती, विसेसो माताए सरीरं अतीवविमलं जातं बुद्धी तत्ति 13 सामण्णं सव्वेहिं कम्मं जितं, विसेसो माताए सुविणए अणंतं महंत रतणचितं दामं दिटुं अंतो से नत्थि तेण अणंतई, वितिय से नाम 14 सर्वेपि AASHISSASSASS FASEASEARSARAN // 10 // Page #13 -------------------------------------------------------------------------- ________________ चतुर्विंशतिस्तव चूर्णी ॥ 11 ॥ शोभनधर्माः सुधर्मा च, विसेसो अमापितरो सावगधम्मे भुज्जो चुक्के खलंति, उववण्णे दढव्वताआण 15 सामण्णं सब्वेवि संतिकरा जिणा, विसेसो जाते असिवं पसंतं 16 सामणं कुत्ति-भूमी ताए वसुहाए सव्वे भूमिद्विता आसी, विसेसो माताए धूभी सव्वरतणामतो सुविणे दिट्ठो भूमित्थो तेण कुंथू 17 अरणामर्थः-सव्वे धणकणगसमिद्धेसु जाया कुलेसु, विसेसो सुमिणे सव्वरतणामओ अरओ दिवो 18 सामण्णं सम्बहिवि परीसहमल्ला मलिता, विसेसो मल्लसयणे दोहलो 19 सामण्णं सव्वेसिं सुव्वता, विसेसो गभगते माता पिता य सुव्वता जाता 20 सामण्णे सव्वहिं परीसहा नामिता कोहादयो य, विसेसो णगरं रोहिज्जति, देवी अट्टे संठिता दिट्ठा, पच्छा पणता रायाणो, अण्णे य पच्चंतिया रायाणो पणता तेण नमी 21 आरष्ठं- अप्रशस्तं तदनन नामितं नेमि सामान्य, विसेसो रिद्वरयणमै नेमि उप्पयमाणी सुविणे पेच्छति 22 सामण्णं सव्वे जाणका पासका य सव्वभावाणं, विसेसो माता अंधारे सप्पं पासति, रायाणं भणति-हत्थं विलएह सप्पो जाति, किह एस दीसति?, दीवएणं पलोइओ, दिट्ठो 23 सामणं सव्वेवि णाणादीहिं गुणेहि वहुंती, विसेसा नातकुलं धणरतणेण संवडति 24 / एते कित्तिया चउव्वीसीप इति । __ एवं मए अभित्थुता विहुतरयमला (*5) / थुनीणामएगढिताणि अभित्थुन्न्न्ना0॥1103 ॥ सिद्धा। 'धूञ् कंपने विविधप्रकारा धुणणा विधुणणा, किं विधूतं ?-रयो मलो य, कम्मपायोगो रयो पद्धो मलो, अहवा रयो पद्धमाणो मलो पुव्वो-1 वचितो, अहवा बद्धो रयो निकाइओ मलो अहवा इरियावहितं रयो संपराइयं मलो, पधीणं जरा य मरणं च जेसि ते पहीणजरामरणा, ते पुवुत्ता चउव्वीसपि जिणवराः, बरा वरिष्ठा इत्यर्थः, अन्नेवि जिणा अस्थि, न पुण तेसु vrsho। ते तित्थंकरा पसीदंतु । कित्तिया उसभादीया, वंदिया 'बदि स्तुत्यभिवादनयोः' उद्देसे पुन्वभणिता तेच्चेवत्ति । लोगस्स उत्तमा उद्-उद्भवो Page #14 -------------------------------------------------------------------------- ________________ 4-SA चतुर्विंश- 18| र्ध्वगमनोच्छेदनेषु, तिविधातो तमातो उमुक्का, तेण उत्त्मा। को तमो ? बोधिलाभतिस्तव । मिच्छत्तवेदणिजं ॥ 1104 ॥ अहवा तमो-संसारो ताओ उम्मुक्का तेण उत्तमा, ओपातितो वा तमो यैस्ते उत्तमा, प्रार्थना चूर्णी IM सिद्धा इत्यर्थः । आरोग्गबोधिलाभं समाधिवरमुत्तमं दिंतु । आरोग्गं मोक्खो, बोधिलाभ:- प्रेत्यधर्मावाप्तिः, सो बोधि॥12॥13॥ लाभो समाधिवरमुत्तमः तं देंतु, दव्वसमाधी यमुद्धियं दव्वं यं वा सुसंगोवितं, भावसमाधिनाम यो रागद्दोसेहिं नावहीरति, मर णकाले वा मग्गमारूढो न ओरुभति,झाणसेढीओ वा ण पल्हत्थति,सो तस्स समाधीए वरो,तस्सवि अणेगाई तारतम्माई तेण उत्त-पल मग्गहणं आह- किं ते पसीदंति?, जेण तुमे भण्णह तित्थगरा मे पसीदंतु, तहा आरोग्गवाहिलाभं समाधिवरमुत्तमं च मे देंतु, किं गुहु णिदाणमेतं ?, णु इति वितक्के, किमिदं निदाणं न कीरति?, उच्यते-विभासा एत्थ भवति । तंजहा-भासा असञ्च। मोसा0॥ 1106 ॥ सा असच्चामोसा दुवालसविहा, जा सा जायणी सा एसा, साधू संसारविमोक्खणं मग्गंति, ण हु खीण-1& पेज्जदोसा देन्ति समाधिं च बोधिं च । आह-जदिन पसदंति न वा देंति तो किं नमुक्कारो कीरति , उच्यते-जथा" अग्गी न तूसति न वा देति तहवि जो सीतपरीगतो सो आल्लियति, सो य सकज्जं निप्फाएति, एवं तेवि खीणरागदोसमोहा[4 न किंचिवि देन्ति, न वा तूसंति, जो पुण पणमति सो इच्छितमत्थं लभति, उक्तं च-"चंद्रं द्रष्ट्वा यथा तोयं0" श्लोकः, अवि य-12 जं तेहिं दातव्वं ॥ 1107 ॥ तेहिं तिन्निवि आरोग्गादीया लामा लन्भंति, जम्हा एतेसिं एते गुणा तेण परमा भत्ती कातव्वा । उक्तं च-भत्तीए जिणवराणं0 ॥ 1108 / / अहवा कहं तेर्सि अरुसंताणवि आरोग्गादीणि पाविज्जति', भण्णतिभत्तीए जिणवराणं खिज्जति पुव्वसंचिता क्म्मा। ततो अत्था सिझति, जथा लोके आयरियाणं नमोक्कारेणं मत्तीए । SSSS ॥ X Page #15 -------------------------------------------------------------------------- ________________ तपासयमोद्योगः चतुर्विंशतिस्तव चूर्णी ॥ 13 ॥ CARG । मंतादी सिमंति, एवं अत्थावि । आह- जदि एवं तो वरं तित्थगरत्थुतिं चैव करेमो, किं एवट्टाए खडफडाए ?, किंच-पुणोवि एतप्पभावेण बोधि लभिस्सामो, ततो अण्णं करेस्सामो, इदाणिं पुण न सक्कामो, किल एत्थ भण्णति-लद्धल्लियं c0॥1109॥ | एत्थ लहिऊणं बोहिं जं कातव्वं तं जदि न काथिसि तदा पुण किर बोधिं लभेत्ता किं करिस्ससित्ति, ता तं दच्छिसि जहतं विम्हलो, इमं च चुक्किहिसि, दच्छिसित्ति द्रक्ष्यसि, विम्हलात्त हे विन्भला, इमाओवि बाधिओ चुक्किआहसि, अण्णाओवि, तओ परिति। णिहिसि, जथा सो जंबुओ मंसपेसि जहितूण मच्छं पत्थतो इमं च अण्णं च चुक्को, अयमभिप्रायः-यदुत ण केवलाओ तित्थगरत्थुतीओ आरोग्गादीणि भवंति, किं तु एसावि णिमित्तं आरोग्गादीणं, तुमं पुण बोहिं लहितूण असदालंबणेहिं पमायंतो इमाओ चुक्किहिसि, पमादपच्चइएहि य कंमेहिं पुणो बोधि दुल्लभा चोल्लगादीहिं दिट्ठतेहिं, अतो अण्णं च चुक्किआहसित्ति । किं च-इह उत्थिताणुट्ठाणपवित्तीए सुभकम्मोदएणं अण्णा बोधी निव्वत्तिज्जति, जथा अत्थेण अत्थो बज्झति, तुमं पुण इमं पमायंतो अण्णं । कतरेण मोल्लेण लम्भिसि ?, लभिहिसीत्यर्थः, स्याद् बुद्धि :-तित्थगरत्थुतीए, तण्ण , जतो अम्हेहिं पुव्वं भणितं जथा न केवलाए तित्थगरत्युतीए एताणि लब्भंति, किंतु तवसंजमुज्जमेण, एत्थ य उज्जमेंतेण सव्वत्थ कतं भवति चेव , भणितं च भट्टारएहिं-cetiya kulgnnsNghe||11-6011112|| tavo 12, संजमो 1, एत्थ उज्जमितव्वं, तेसिं वयणे ठितण तवसंजममुज्जमतेण तेसिं भत्ती कता भवति, न इतरेण इति । चंदेहिं निम्मलतरा0 ॥ 7 ॥ चंदादिच्चेहिंतो कहमाधितं पगासंति , चंदातितिचाणं उड्डे अधेय तिरियं च परिमितं खत्तं पगासणे, केवलियनाणलंभो लोगमलोगं पगासेति । सागरवरो-सयंभुरमणो, ततोवि गंभीरतरा, ण तीरंति परीसहोवसग्गादीहिं खोभेतुं । एवंगुणा ते भगवंतो सिद्धिं गता, मे सिद्धा सिद्धिं दिसंतु, एवं तेसिं maha RSAUna ॥ 13 // Page #16 -------------------------------------------------------------------------- ________________ लानी संबन्धः वन्दनाध्ययन चूर्णी तीए भत्तीए समुक्कीत्तणा कता ॥ सुत्तफासिया गया, नया तहेव जहा सामागे दोण्णि गाथा, इत्यादि crcH॥ चउव्वीसत्थयचुपणी समत्ता, अहवा लोओज्जोयगरचुण्णी आदाणपदेणं ॥ ॥ 14 ॥ अह वंदणगझयणं, चउव्वीसत्थयाणंतरं वंदणगज्झयणं, एतस्स कोमिसंबंधः?, जेहिं सामाइकमुपदिष्टं लेसि समुक्कित्तणा कातव्वति तदणंतरं अरिहसमुक्कित्तणा कता, गणधरादीहिवि एतं पणीतं अतो गणधरआयरियादीणवि बंदणंडू कातव्वंति भण्णति, अहवा सामाइए ठितस्स जथा तित्थगरा पूज्या मान्यान तथा गणधरादीवि, अतस्तदर्थ बंदणगं भण्णति, एवमादिसंबंधेणायातस्स बंदणगज्झयणस्स चत्तारि अणुयोगद्दाराणि उवक्कमादीणि तहेव वण्णेतब्वाणि जाव नामनिप्फको निक्खेवो वंदणगंति, एत्थ ya'tthAdhigAro गुणवंतस्स गणधरादिस्स पडिवत्ती-चंदणगमिति, कोऽर्थः ?-वदि अभिवादनस्तुत्योः शुमेषु वा अर्थेषु वागादीनां दानं । / वंदनं चतुविहं, दो गता, दव्ववंदणगं दब्बभतस्स दब्बनिमित्त वा, अण्णउत्थियाण वा,* भाववंदणगं निज्जरहियस्स साधुस्स वंदमाणस्स । तस्स एगहिताणि वंदणगन्ति वा चितिकमंति वा कितिकंमति वा पूजाकंमंति है|वा विणयकमंति वा । तत्थ बंदणए उदाहरणं एगस्स रण्णो पुत्तो सीतलो नाम, सो य निविण्णकामभोगो पब्वइओ, पढतो आयरिओ जातो, तस्स य भगिणी पुस्स्-॥14॥ दिण्णा अण्णस्स रायाणगस्स, तीसे चत्तारि पुत्ता, सा तेसिं कहतरेसु कहेति, जथा तुम्भं तु मातुलो पव्वइओ, एवं कालो ब्च्च्ति। तेचि अण्णदा तथारूवाण घेराण अतिए पब्वैता, चत्तारि बहुसुता जाता, माउलगं वंदना जति, एगमि नगरे सुतो, तत्थ Page #17 -------------------------------------------------------------------------- ________________ वन्दनाध्ययन चूणी ॥ 15 ॥ BHARASALASASARAkara वन्दनादिषु गता, विगालो जातत्ति बाहिरिवाए ठिता, सावओ य नगरं पविसितुकामो, सो मेहि भणितो-सीतलाणं आयरियाणं कहेज्जहत्ति जी दृष्टान्ताः जे तुम्म भाइणेज्जा ते आगता, विगालोत्ति न पविट्ठा, तेण कहितं, ते तट्ठा, इमेसिपि रत्तिं सुभेणझवसाणेणं चउण्हवि केवलनाम उप्पण्णं, पभाते आयरिया दिसाओ पलोएंता अच्छंति-एत्ताए मुहुत्तेण एहिन्ति, सुत्तपोरिसिपि मण्णे करेंतित्ति अच्छंति, उग्धा डाए अत्थपोरिसिंति, अतिचिरावेंते तं देउलियं गता, ते वीतरागा णाढायंति, डंडओ ठवितो,. पडिक्कतो, आलोइयं, संदिसह कतो चंदामि', तेहिं भणितं-जतो रोयति, सो चिंतेति-अहो दुट्ठसेहा णिल्लज्जत्ति, तथावि रोसेणं वंदति, केवली य किर पुव्वपव उवयारं न भंजति जाव न पडिभिज्जति, एस जीवकप्पो, तेसु नत्थि पुव्वपवतो उवगारोत्ति भणंति- अज्जो दववंदणएण वंदितं, एत्ताहे भाववंदणएण वंदाहित्ति, ते य किरतं वंदंतं कसायकंडएहिं छट्ठाणपडितं वर्दृतं पेच्छंति तेण पडिचोदितो, सो भणति- एतंपि णज्जति ?, तेहिं भणितं-बाद, कि अतिसयो अत्थि ?, आम, किं छउमथिओ केवलिओ', भणति- केवलिओ, ताहे सो किर तहेव उद्धसितरोमकूवो अहो मया मदभग्गेण केवली आसाइतत्ति संवेग गतो तेहि चेव कंडगाणेहि पडिनिमको जाव अपुव्वकरणज्झाणं अणुप्पविट्ठो जाव केवलनाणं समुप्पण्णं चउत्थगं वंदंतस्स समत्तीए, सच्चक काइया चेट्ठा एगमि बंधाय एगमि मोक्खाय । पुचि दव्ववंदणगं जातं ॥ इदाणिं चितिकम, दव्वचिती भावचिती य, चिंचयने दवचिती पेढं, अहवा रयहरणादी बाहिरं लिंमं, एस लउत्तरिया, & ॥ 15 ॥ लोइया बोडियानण्हगतच्चण्णियाणं लिंगगहणं । भावचिती जाणदंसणचरणाण उवचयो । तस्थ उदाह्र्न्न्ण्-खुद्दो। एगो आयरिओ, तेणं कालं करेमाणेणं लक्खणजुत्तो आयरिओ ठवितो, सो खुडओ, ते सव्वे पव्वड्या तस्स भत्तेण व परमेण य अतीव Page #18 -------------------------------------------------------------------------- ________________ वन्दना- 31 वट्टति, तेसिं च कडादीणं थेराणं अंतियं पढति, अण्णदा मोहणिज्जेण वाहिज्जतो भिक्खाए गतेसु साधुसु वितिज्जएणं सण्णा- वन्दनादिषु ध्ययन पाणियं आणावेत्ता मत्तयं गहाय उवहतपरिणामो बच्चति, दूरं गतो परिसंतो एगत्थ वणसंडे वीसमति, तत्थ वणसंडस्स पुफिय दृष्टान्ता: चूर्णी फलियस्स मज्झे समी असणवसणादिया चेइयाए पेढियाए य सुपरिग्गहिता, तीसे तदिवसं जत्ता, लोको महतीइड्डीए अच्चति ॥16॥का धुन्वति, किं एतं अच्छेह ?, इमे असोगवरपादवे ण अच्चेह, ते भणंति-पुब्बएहिं एवं कतेल्लयं तं जणो वंदति, तस्स चिंता जाता|पेच्छह जारिसिया समी तारिसओमि अहं, अण्णेवि तत्थ बहुस्सुता रायैन्भपुत्ता अत्थि ते ण ठविता, अहं ठवितो, तो मम पूयंति, कतो मज्झ समणत्तणी, रतहरणचितीगुणेणं वंदंति जेण आयरिएहिं जितो ठवितो, एरिसियं रिद्धिं मुइत्ता किह गच्छामि , तत्थेव णिविण्णो वेयालियं पडिनियत्तो, इतरेवि भिक्खातो आगता, मग्गंति, ण लहंति सुतिं वा पवत्तिं वा, सो आगतो आलो. एति- जहाऽहं सन्नाभूमि गतो, मूलो उद्धातितो, तत्थ पडितो, पुणो वोसिरावाणयाए दुक्खवितो अच्छितो, इदाणि उवसंतो आगतो मि, ते तुट्ठा, पच्छा कडादीणं आलोएति, पादच्छित्तं च पडिवज्जति, पच्छा तस्स भावचिती जाता, णाणदंसणचरिदाचाणि भावचिती । चितित्ति गतं ॥ ___इदाणिं कीकंम, कृत्यं कर्म गुरूणां, दव्वकितिकम्मं णिण्हगादीणं अणुवउत्ताणं उवउत्ताणं वा दवाणिमित्तं वा, भावकिअतिकम णीतागोतादिकंमक्खवणट्ठताए जं कीरति, तत्थ दवकितिकमे भावकितिकमे य उदाहरणं-बारवती वासुदेवो, वीरओ4 कोलिओ, सो वासुदेवभत्तो. सो य किर वासुदेवो वरिसारत्ते बहवे जीवा यहिज्जंतित्ति ण णीति, सो वीरओ बारमलहंतो पुप्फपुडियाए बारस्स मूले अच्चणितं काऊण बच्चति दिणे दिणे, ण य जेमेति, ओरूढमंसु जातो, वत्ते वरिसारत्ते राया णीति, सब्वेवि OMOMOMOM ॥ 16 Page #19 -------------------------------------------------------------------------- ________________ वन्दनादिषु दृष्टान्ताः चूर्णी हैं|रायाणो उवट्ठिता, वीरओवि पाएसु पडितो, राया पुच्छति-वीरओ दुबलोत्त, बारवालेहिं जहावतं कहितं, रो अणुकंपा जाता, वन्दनाध्ययन अवारितोवाती सो क्तो। वासुदेवो य किर धीताओ जाहे विवाहकाले पादवंदियाओ एन्ति ताहे पुच्छति-किं पुत्तगे दासी होहिसि सामिणित्ति ?, ताओ भणंति-सामिणिओ होमत्ति, राया भणति-तो खाई पव्वयह भट्टारगस्स पादमूले, पच्छा महता णिक्खमण # सक्कारेण सक्कारियाओ पव्वयंति, अन्नदा एगाए देवीए धीया, सा चिंतेति-सव्वातो पव्वाविति, ताए धिता सिक्खाविता॥17॥ भणाहि-दासी होमित्ति, तहव अलंकितविभूसिता उवणीता, पुच्छिया भणति-दासी होमिआत्ति, भणिता-दुक्खिता होहिआसत्ति, वासु देवो चिंतेति-मम धीता संसारे हिंडिहित्ति तो ण लट्टगं एतं, को उवाओ होज्जा? जेण अभावि एवं ण करेज्जत्ति, लद्धो उवाओ, वीरगं पुच्छति-अत्थि ते किंचि कतपुव्वं ?, भणति- णत्थि, चिंतेहि, ता सुचिरं चिंतेत्ता भणति-अत्थि, बदरीए उवरि सरडो सो पाहाणेण आहणित्ता मारितो, सगडवहाय पाणितं वहतं वामपादेण धरित उव्वेल्लं गतं, पज्जणघडियाए मच्छियातो पविट्ठाओ हत्थेण आहाडिताओ गुमुगुमैतीओ होडन्ति, वितिए दिवसे अस्थाणीआए सोलसण्हं रायसहस्साणं मज्झे भणति-सुणेह भो । एतस्स वीरगस्स कुलुप्पत्ती मए सुता,कंमाणि य, वासुदेवो भणति-जेण रत्तसिरो णागो, वसंतो बदरीवणे । पाडितो पुढविसत्थेण, 4वे मती णाम खत्तिओ ॥ 1 ॥ जेण चक्खुक्खया गंगा, वहंती कलुसोदगं । धारिया वामपादेण, वे मती णाम ख्त्तियो॥2॥ ंण घोसवती सेणा, वसंती कलसीपुरे । वारिया वामहत्थेण, वे मती णाम ख्त्तिओ॥3॥ एतस्स धीतं देमि, दिना, सो। काभणतितो-धीतं ते देमि, णेच्छति, भिउडी कता, दिना, णीया, सयणिज्जेणच्छति, इमो से सव्वं करोति । अन्नदा राया पुच्छति किह वयणं करेति ण करेतित्ति ?, वीरओ भणति-ताए अहं सामिणीए दासत्ति, राया भणति-जति सव्वं ण कारवसि to te Natthi AKAARAKAR // 17 Page #20 -------------------------------------------------------------------------- ________________ वन्दना ध्ययन चूर्णां ॥ 18 ॥ फेडओ, तेण रनो आकूतं णाऊणं घरं गतेण भणिता, जहा-पज्जणं करेहित्ति, सा उडिता, कोलिया ! अप्पाणगं ण याणसिचि, तेण उट्ठेऊणं रज्जुणा पहता, कुवेंती रंनो मूलं गता, पादपडिता भणति अहं तेण कोलिएण हता, राया भणति तेण चैवास मते भणिया- सामिणी होहित्ति, तो तुमे दासत्तणं मग्गितं, अहं एत्ताहे ण वसामि सा भणति एत्ताहे सामिणी होमि, राया भणतिजति वीरओ संमणिहिति, मोइया, पव्वतिया । अरिट्टणेमिसामी समोसरितो, राया णिग्गतो, अट्ठारसवि समणसाहस्सीओ वासुदेवो वंदे कामो भद्दारयं पुच्छति अहं साहू कतरेण वंदणएण वंदामि 1, केण पृच्छसि दव्ववंदणएणं भाववंदणएण?, सो भणति जेण तुब्भे वंदिता होह, सामी भणति भाववंदणएणं, ताहे सव्वे साहुणो बारसावत्तेणं वंदणएणं वंदति, रायाणो परिसंता ठिता, वीरतो वासुदेवाणुवत्तीह वंदति, कण्हो बद्धसेतो जातो, भट्टारओ पुच्छिओ जहा अहं तिहिं सङ्केहिं संगामसएहिं ण एवं परिसंतोम्मि, सामी भणति तुमे खतियं संमत्तं उप्पाडितं, तुमए एयाए संद्धाए तित्थकरणामगोतं कंमं णिव्वात्तियं, यदा किर विद्धो सि तया निंदणगरहणाए सत्तमाए पुढवीए बद्धेल्लयं आउयं उच्बेढंतेणं तच्चं पुढविमाणितं, जदि आउयं घरंतो तो पढमपुढविमार्णेतो, अने भांतीहेव वंदंतेणंति, भावकितिकमं वासुदेवस्स, दव्वे वीरगस्स ॥ इदाणिं पूयार्कमं, पुरस्तात् पूज्जा पूजा, दब्वपूया णिण्हगादीणं, भावपूया परलोगट्ठिताणं । तत्थ उदाहरणं-दो सेवगा, तेर्सि अल्लिणा गामा, तेसिं सीमाणिमित्तं भंडणं जातं, ताहे ते णगरं रायसमीवं संपत्थिता, तेहिं साधू दिट्ठो, तत्थ एगो भणति साधुं दृष्ट्वा ध्रुवा सिद्धिति पदाहिणं काऊणं वंदित्ता गता । वितिओवि तस्स किर ओग्धड्डयं करेति सोऽवि वंदति तं चैव भणति, ववहारे आबद्धे जितो, दव्वपूया तस्स, इतरस्स भावपूया ॥ वन्दनादिषु दृष्टान्ताः ॥ 18 ॥ Page #21 -------------------------------------------------------------------------- ________________ वन्दना ध्ययन चूर्णौ ॥ 19 ॥ इदाणिं विषयकंमं । विनयनं विनयः, दव्वविनयो विभासियव्वो, भावे य । तत्थ साम्बपालगा उदाहरणं- बारवती वासुदेवो; नेमी समोसढो, वासुदेवो भगति - जो कल्लं सामि पढमं बंदति सो जं मग्गति तं देमि, संवेण य सयणिज्जाओ उद्देत्ता वंदितो, पालतो रज्जलोभा एसिग्घेणं आसेणं पए गतो बंदति, सो य किर अभवसिद्धिओ वंदति, हियएण अक्कोसति, वासुदेवो गतो, पुच्छति-केण तुन्भे पढमं वंदिया 1, सामी भणति दव्वतो पालएणं, भावतो संबेणं, ताहे संबस्स दिनं । एवं भाववंदणएण वंदितव्वं । एयं कितिकम्मं कातव्वंति दिट्ठ । तत्थ इमाणि दाराणि - कस्स केण काहे कतिखुत्तो कतिओणयं कतिसिरं कतिहि व आवस्सएहिं परिसुद्धं कतिदोसविप्यमुक्कं कीस कीरतित्ति दाराणि ॥ की सत्ति दारं, कास कितिकम्मं, कास ण कायव्वंति, तत्थ ताव इमेसि ण कार्यव्वं असंजताण ण कायव्वं, जदि ते पुव्वं पुज्जा आसी, कतो ?, मातरं पितरं गुरुं सेणावर्ति पसत्थारो रायाणं देवताणि य, माया ताव लोगे देवतं, सा ण वंदितव्या असंजयत्ति, एवं पितावि, भातावि, गुरू णायपित्तियओ मातुलओ ससुरओ एवमादि, उवज्झातो वा सिण्णकलादिसु होज्जा, सेणावती जहा गणराया, पसत्थारो जे पसत्थेहिं कंमेहिं अत्थं उवणिज्जति जहा सत्थवाहादओ, राया पंचमो लोगपालो, देवताणिवि ण व ंति, किमंग पुण मणुया?, चसदेण पुन्वं जेहिं कला गाहितपुब्वा अन्नतित्थियावि, जतिवि ते लोइए धम्मे ठिता तहवि ण य वंदियव्वा । केसिं पुण कायव्वं कितिकम्मति ?, भण्णति समणं वंदेज्ज0 / / 12.5 / / 1118 / / 'श्रमु तपसि खेदे च' श्राम्यतीति श्रमणः तं वंदेज्ज, केरिस ? 'मेधाविं' मेरया भावतीति मेधावी, अहवा मेधावी- विज्ञानवान् तं पाठांतरं वा समणं वंदेज्ज मेधावी, तेण मेधाविणा मेधावी वंदितव्बो, चौ वन्धावन्द्याः ॥ 19 ॥ Page #22 -------------------------------------------------------------------------- ________________ वन्दनाध्ययन वन्यावन्द्याः चूणों ॥ 20 ॥ 4 मंगो, चउत्थे भंगे कितिकंमफलं भवतीति, सेसएसु भयणा । तथा 'संजतं' संमं पावोवरतं, तहा 'सुसमाहितं' सुटु समाहितं सुसमाहितं णाणदंसणचरणेसु समुज्जतमितियावत् , को य सो एवंभूतः, जो पंचसमितो तिगुत्तो अद्वहिं पवयणमाताहिं ठितो असंजमं दुगुंछतित्ति, एवंगुणसंपउत्ता वंदणिज्जा, ण पुण जे समणा मेधावी संजता जाव दुगुंछगा इव प्रतिभासंते, जहा णिण्हगा, जेण ण ते इह भट्टारगाण सकलं मेरं धावतित्ति ॥ किं च-इमेवि पंच ण वंदियव्वा समणसद्देवि सति, जहा आजीवगा तावसा परिव्वायगा तच्चणिया,बोडिया समणा वा इमं सासणं पडिवन्ना, ण य ते अन्नतित्थे ण य सतित्थे,जेविसतित्थे न प्रतिज्ञामणुपालयंति । तेवि पंच पासत्थादी ण वंदितव्वा । एत्थ दार्गाथा। पंचण्हं कितिकम्मं ॥ 12-6 ॥ 1119 // णणु किं जातं ? जे एते ण बंदिज्जंति ओवाते?, पासत्थादी0 ॥ 12-8 ॥ 1120 // एते वंदमाणस्स व कित्ती- अहो इमो विणीओत्ति एवमादि, अकित्तिं पुण आवहति ते वंदंतो, जहा एरिसो महप्पा एत्तो एवं एते वंदति, नूणं एसवि एरिसोत्ति अकित्ती भवति, णिज्जरा होज्जा सावि णत्थि?, कहं ? , ते जिणाणं अणाणाए & बटुंति, ते वंदमाणस्स जिणाणं आणावतिक्कमेण कम्मं बज्झति, कतो णिज्जरा, एवं च काइया चेट्ठा णिरत्था णाम कुणति ते वंदेंतो, तहा कंमबन्धं च, जतो आणादीया दोसा, कहं , ते भगवतो अणाणाए वट्टमाणे अवंदणिज्जे वंदमाणस्स आणालोवो, 4 सो अणं वंदति पासत्थादि, ते वंदिज्जमाणे दट्टणं सेहस्स वा सङ्कस्स वा पडिगमणादयो दोसा भवेज्जा, जं ते गया काहिंति है|सो तस्स उवरि कमबंधोत्ति, तदणुमतिमादीहिं संजमादिविराधणा, एवं विभासा, चसद्दा संसारं च सुचिरं हिंडिहिंति । एसो वंदमा। णस्स दोसो, जो पुण तेसु ठाणेसु वट्टमाणो वंदावेति तस्स इमे दोसा 4 RESSESSOCIA009 %A5%E Page #23 -------------------------------------------------------------------------- ________________ वन्दना ध्ययन चूर्णौ ॥ 21 ॥ जे भरभट्ठा ॥ 12-9 / / 1121 // जो ताव अब्बंभं सेवति सो तात्र भट्टवतो वेष, नट्ठो य भट्ठो य, बंभचरं नाम संजमचरणं, ततो जे भट्ठा गुणहीणा गुणाडिते पादेसु पार्डेति ते संसारं बङ्गेति, दुब्बोधिलाभियं च कम्मं करेंति, सुचिरीप हिंडिऊणं जयावि माणुसत्तणं वा लभति तदावि विगलिंदिया कुंटमेंटगा अंधबहिरा रोगिया य भवंति, जथा लद्दूणवि धम्मं न सक्केति कातुं, अविय0 ते नासितुकामा नट्ठा जे संजमे न उज्जमंति, सुट्टतरं नासंती ॥ 12.10 ॥ 1122 // के णं ते सुसमणा, उबरिहिं कंडगट्ठा माणा सुसमणा भवंति, जे ण य जधुत्तं कति, गुरुजणा चरिताधिगा, चसदा कारवंति उवदिसंति य जहुत्तं, एवं ते णट्ठा णासंति पुणरवि, जम्हा एते दोसा तम्हा ण ते ते वंदितव्वा ण वा तेहिं वंदावेतव्वं । आह-जे पुव्वि वेहारुया, पच्छा पासत्यादी जाता तेसिं किं ?, एवं चेव, यतो - असुइट्ठाणे, अहवा न केवलं पासत्थादीणं एतं, जेवि इतरा तेहिं समं संवसंति तेसिपि एतं, जतो असुइ0 गाथा ॥ 12 11 ॥ 1133 // एगो चंपगपिओ कुमारो, सो चंपगमालाए सेहरं रयेतूण आसेण जाति, सा से चंपगमाला विगलिता, मीढस्स उचरिं पडिता, तेण हत्थो पसारितो मीढं दट्ठूण मुक्का, सो य चपएहिं विणा धितिं न लभति तथावि ठाणदोसेण मुक्का, एवं जथा माला तारिसा सुविधिता साधू, जारिसतं तट्ठाण तारिसया पासत्थादी ठाणा, बेहिं पदेहिं पडिसेविएहिं पासत्थो होति सेज्जातरपिंडादीहिं तेसु जे पडिता ते परिहरितव्या, जहा माला, अहवा पासत्थादीष्ठाणे वट्टमाणो नाम जे सुद्धावि पासल्याद्रीहिं समं संयसन्ति संवासेति वा तेवि परिहरणिज्जा इति । अहवा इमं उदाहरणं, एवं वा परिहरितव्वा । तत्थ गाथा- पक्कणकुले वसंतो0 ॥ 1212 ॥ 1124 // एगस्स धिज्जातियस्स पंच पुत्ता, ते पंवि श्रवणीयपारगा चोदसविजा कुशीलसंसर्गत्यागः ॥ 21 ॥ Page #24 -------------------------------------------------------------------------- ________________ वन्दना- 18 हाणाणि ससुत्तत्थाणि जाणंति, तत्थ एगो एगाए दासीए समं संपलग्गो, सा मज्ज पिज्जति, इमो य ण पिबति, तीए भण्णति- कुशीलध्ययन दिजदि तुमं पिबेज्जासि तो णे रती होज्जत्ति, इहरथा विसरिसो संजोगोत्ति, एवं सो ताव बहुसो 2 भणंतीए पाइतो, सो यसइ संसर्गचूर्णी । पुब्बं अण्णेण आणावति, पच्छा पच्छण्ण सयमेव आणेति, एवं काले वच्चंते आढते पक्कणकुलेसुवि पिचितु, तेहिं चेव पियति त्यागः यि वसति य, तेणं तस्स सयणेण सव्ववज्झो कतो अब्भोज्जो य कतो, अण्णदा सो पडिभग्गो, एगो से भाता हेणं कुडिं पवि सिऊणं पुच्छति देति य से किंचि, सो णिच्छूढो, अण्णो बाहिं पाडिएसत्तओ देति पुच्छति य, सोऽवि निच्छूढो, ततिओण जाति, बाहिरपाडए संतओ देति पुच्छति, परंपरएणं दवावति, सोऽवि निच्छूढो, पंचमो गंधपि न सहति, करणं जाइउं तेण मरुयएणं, | तस्स पुत्तस्स सव्वं दिणं, इतरे चत्तारिवि निच्छूढा, लोगे गरहिता य जाता, एस दिद्रुतोऽयमर्थोपनयः-जारिसया पक्कणा है तारिसया पासत्थादि, जारिसयो धीयारो तारिसा आयरिया, जारिसया पुत्ता तारिसया साहवो, जथा तेण णिच्छूढा एवं निच्छू भति, कुसीलसंसरिंग करेंता बज्झा गरहिता य भवन्ति, जो पुण परिहरति सो पुज्जो सादीय सपज्जवसित च निब्वाणं पाविहिति। दाणणु को दोसो संसग्गीए जेण ते परिहरिया', णवर अखंडियचारित्तेण होतव्वं, भण्णति-संसग्गीवि विणासिता कुसीलेहिं, उक्तं च "जारिसएहिं मित्तिं करेंति अचिरेण तारिसो होति । कुसुमेहिं सह वसंता तिलावि तग्गंधिता होंति ॥ 1 ॥ " आह-1 न एस नियमो जथा संसग्गीए दोसेहिं लिंपिज्जति, कह?-सुचिरंपि अच्छ्मान्नो.॥1125॥ जथा-वेरुलिओ कायमणीण मज्झे सुचिरपि अच्छमाणो कायमणी न भवति, एवं साहूवि सुचिरपि अच्छमाणो न चेव पासत्थादी भविहितित्ति अत्थ न दोस इति, शिन चैतत् प्रतिज्ञायते, यतोऽभिप्राय त्वं न वेत्सि, तथाहि-न मयोक्तं यथा मनुष्यः तिर्यग्योगात्तिरथो भवति, यदि मयैतदुक्तमभ-12 -SSTERECRUCHANA BARSHAS Page #25 -------------------------------------------------------------------------- ________________ वन्दना ध्ययन चूर्णां ॥ 23 ॥ |विष्यत्ततो युक्तमेवं वक्तुं यथा वैडूर्यः काचसम्मिश्रः किं न काचीभवति 1, किंतु मयोक्तं तस्स पासत्थादीसंवासेणं णाणदंसणादयो गुणा परिहार्यंति, आदर्शवत्, जथा आदरिसो अपरिसीलणाए सामाए घच्छो मलिणीभवति, या सा रूपदर्शनक्रिया सा तत्र परिहायति, तथा नानादशीभवति, एवं मयोक्तं शीलं नश्यति मलिनीभवति, घनमूलोद्वर्तनेन सर्व एव नश्यति, अतो अनुक्तो - पालंभ:, किंच- वैडूर्यस्यापि वमणविरेयणउप्पादीहिं छाया कज्जति, आदर्शवत्, यो तु कायमणीणं मज्झगतो धरिज्जति, उप्पण्णादीणि न कीरंति, तस्स वण्णरसगंधफरिसादीणो हायंति, तम्हा संसग्गीवि विणासिया गुणाणं । / किच-दुविहाणि दव्वाणि-भावगाण अभावृगाणि य, तत्थ वैरादीणि गंधादीहिं अभाविताणि, तहाविहा उ केवलिमाई, जं ते भावेतुं न सकिज्जंति पासत्थट्टाहिं, भावुगं छउमत्थस्स गंधो, सो न सक्कति तदभाविगं गंधतो, भाविगं. तु पाडलादीहिं कवे लुगादी, स्याद् बुद्धिः- जीवदव्वंपि अभागमज्झे भविष्यति, अत उच्यते - (1127) जीवो अणादिनिहणो पमादभावणभावितो य संसारे सो य मेलणदोसाणुभावेणं खिष्पं भाविज्जतित्ति । एत्थ संसग्गिविणासे दितो अबस्स 0 / / 1128 / / निंबोदरणं कडुयएणं भूमि भाविता, अंबओ तत्थ जातओ, पुणोवि तेसिं परोप्परओ मूला संपलग्गा, तेण संसग्गिदोसेणं कडुयओ जातो, तम्हा संसग्गी विणासका अपात्रेहिं सह । आह- जदि संसग्गी गुणदोसे पमाणं ततो निरगुणोवि गुणवंतेहि सह मिलितो तारिसो भवतु, न च भवति, जओ सुचिरंपि अच्छ0 / / 1129 / / नलत्थंभो उच्छुमज्झे परिमलेणं उदरण य मूलेहि य कीस मधुरो ण जायति ?, उच्यते विहितोत्तरमेतत् भावुगाभावुगाणि ya0 गाथाए, यतः नलत्थंभो अभावुगो, जो पुण भावुको सो भाविज्जति दोसेहिं वा गुणेहिं वा, जदि हि संसग्गिमविनासिका स्यात्ततो युक्त कुशीलसंसर्गत्यागः ॥ 23 ॥ Page #26 -------------------------------------------------------------------------- ________________ वन्दनाध्ययन ॥ 24 ॥ SCHOCOLARSAMACCHECCACCA 6 मेवं वक्तुं, यस्मात्तु संसग्गी पिनासिका भवत्यविनासिका च ततः प्रतिषिध्यते, अणत्थसंदेहोवि निवित्तीए अंगमितिकातुं । किंच-1 कुशीलजे भगवन्तो जिनादयस्तेषां यत्र वा तत्र वापि वसतां नैव दोषा यत् आत्मसमुत्था उत्पद्यन्ते, किंतु तं वेतालेतूण गेण्हितव्वं जं संसर्गसहणं असहूणं च सव्वेसामेव वारण अणवत्थपसंगाद् , अदोसवारणं च, जथा मरुएणं सेसावि परिचत्ता पुत्ता एगस्स परिरक्खन त्यागः |निमित्तं अणवत्थादिनिवारणत्थं च, एवमिहावि, उक्तं च-"रण्णो गिहवतीणं च, रहस्सारक्खियाणि y॥" सिलोगो । तत्व यद्यपि सव्वेसि ते दोसा न उप्पज्जति तथावि सव्वेसामेव वारणं कतं, एवमिहापि वारणं, अहवा एक्को न विनट्ठ इति न घेत्तव्य, सिद्धोऽप्यनयो न प्रशंसितव्यः, तस्मासैः सह संसगी वर्जनीया इति । पुणो आह आलावादिमत्तं संसम्गि जदि करेज्ज ता किं, | भण्णति-न कप्पति, यतो ऊन्न्ग्स्य्भाग्न्न्वि0॥ 1130 ॥ जथारिटे कट्ठ वा सिला वा लोहं वा दुपदं वा चतुष्पदं वा पडित समाणं लवणी|मवति, तस्स लवणस्स उवरियो अंतो तस्स दव्वस्स हेडिल्ला भाया जो तंमि लोणे पतिहितो सो सहस्सतिमो होज्जा अतिरित्तो वा, | एचिल्लियाएवि संसग्गीए उवरिमं असंबद्धमवि लोणीभवति अचिरेणं, एवमिहापि, एवं खलु सील्म्तो0॥1132॥ सीलमंतोवि होन्तओ ताणं थोवाएवि संसग्गीए णासति संवसणाणुमोदणादीहिं संजमाओ, इहलोगेवि ताण तणएहिं दुच्चरिएहिं घेप्पेज्जा, एसोवि ताण मम्झेत्ति, आदिग्गहणेण न केवलं लवणागरे, अण्णोऽवि भंडखाइया नाम रसो अत्थित्ति सुणिज्जति, तत्थ लोहंपि जाव ओगाहिज्जति ताव फुडति, ओक्खिप्पंतो जत्तियं अवगाढं तं तत्थेव गहु~, जत्तियं न ओगाढं तत्तिय अच्छति, अतः एवमादिसु कारणेसु खणमवि ण खमं काउं0 ॥ 1133 ॥ किं पुण चिरओ ?, एवं सीलवान तैर्मिलितः लहुं चेव भंडखाइयांदिवतेण गि 545-455131543-44-15 Page #27 -------------------------------------------------------------------------- ________________ वन्दनाध्ययन चूर्णौ ॥ 25 ॥ नासति । तथा-गवासनानां स गिरः शृणोति, अहं च राजन् ! मुनिपुंगवानाम् । प्रत्यक्षमेतद्भवतापि दृष्टं, संसर्गजा दोषगुणा भवन्ति ॥ 1 ॥ तथा हन्दि समुद्दमुवगतं उदगं लवणत्तणमुवेति हन्दीति उपप्रदर्शनार्थः । सीसो आह-दुविष्णेयो सुविहितदुविहितभावो, अहं च छउमत्थो, सव्वण्णूणमेव स विसयो, किं तु लिंग दर्द्ध णमामि तिकरणपरिसुद्धेण भावेणत्ति । आयरिओ भणति एवं तुमे लिंगं पमाण कतं, अतः यदि ते लिंग पमाणं तो नाम तुमं निण्हए वंदाहि सव्वे, सीसो भणति--न वंदामि किं कारणं 1, जेण ते मिच्छादिट्ठी, जदि निण्हए लिंगी न वंदसि तो तुम अप्पाणं अप्पमाणं करोसि, एवं लिंगमंचस्स वंदणगपवित्तिए अप्पमाणतायां प्रतिपादितायां सत्यामणभिनिविट्ठो चैव सामायारिजिण्णासया सीसो आह जदि लिंग0 | 1136 / / जदि लिंगप्पमाणेणं पणमंतस्स य दीसते दोसो निण्हएणं, भावो य निच्छएण ण णज्जति, तो अम्हेहिं समणलिंगं दट्टणं किं कातव्वंति ?, आयरिया भणति, तत्थ- a0 / / 1137 ॥ अपुव्वं दणं अब्भुतव्यं, न नज्जति को सो तेण विधाणेण एति, सो य इहइएहि पारलोइएहि य अतिसएहिं जुत्तो, सो य आगतो एस तस्स देमित्ति, तेण नव्भुट्टितो, तेन दुट्ठरुद्वेण न दिण्णं, जथा सुवण्णभूमिं गता अज्जकालगा पसीसस्स मूलं, आसादणा य गुरूणं, तम्हा अन्भुङ्केतव्वा, किमालंबणं किच्चा ?, साधुत्ति, अदिङपुब्वे एवं दिट्ठपुत्राण जदि अब्भुङ्काणरहितो अब्भुट्टिज्जति, इतरो नवि, लिंगी पुण अप्पसुतो वा बहुसुतो वा उस्सग्गेण Na'bbhuTTijjati, अववादिण पुण कारण पडुच्च जतणाए सव्वंपि कीरेज्ज णिर्द्धधसस्सावि, तत्थ गाथा - वायाए नमोकारो0 ॥ 1939 ॥ पढमं वायाए आलविज्जति अमुगति, सागतंति वा, तथाविहं पडुच्च सहीलं नमो तंति, लिंगविचारः । / 25 ॥ Page #28 -------------------------------------------------------------------------- ________________ वन्दना ध्ययन चूर्णौ ॥ 26 ॥ हत्था वा उस्साविज्जंति, सीसेण वा वैसेसित्ति, संपुच्छणं किहं स्येवं भौत्ति, एताणि बाहि. एताणि चैव अंतोवि करेज्जा, उल्लावसं लावे, सद्धिं वा अच्छेज्जावि, तत्थ छोभवंदणगं वा देज्जा अणाढाए आरभडं, सो वा संविग्गो a, सो जाणति ताहे परिसुद्धपि दिज्जति, पुण वंदिज्जति एवं भट्टारगाणं गुणे पूर्यतेणं, तत्थ पुण किं आलंवणं कातव्वं परियाय0 ॥ / 1140 ॥ परियाओ दीहो बंभचेरस्स पुच्वंति, परिसा वा से विणीतादी, एसो जदिवि न लइओ, पुरिसं जाणति कुलगणसंघकज्जाणि आयत्ताणि, आघवओ जदि न वंदिहामि तो लोगो सण्णतिं मुतिहितित्ति । अपि च- प्रावचनी धम्मकथी' श्लोकः । तंमि वा खेत्ते तस्स गुणेण अच्छिज्जति, ओमोदरीयादीए वा काले पडितप्पति, आगमो वा से अस्थि जथा ममं ( संम) तिवायगस्स तं जुगमासज्ज, एवमादि कारणजातं पडुच्च जं जस्स अरिहं तं जोगं वावारं कुज्जा, अहवा कारणजातं नाम पढिउकामो वा, तेण सुतणाणभत्तिए वंदिज्जत्ति । अह पुण पत्तकालाणिवि एताणि वायादीणि ण पौंजति to ime दोसाताणि अकुव्वत0 ॥ / 1141 / / जति न कुव्वति तो पवयणभत्ती न कता होति, ततो जे अभत्तिमन्तर्हितो दोसा ते सो करेज्जा रुट्ठो, जथा अजवालगवायगेणं बंधाविता साधू, जे य सो अभत्तिमतो दोसे काहिति तेण सयं चैव कता भवंति, एसा णाहव्वविही, जस्स जं जोगं तस्स तं कातव्वं । एत्थ सीसो आह-कोत्ति एत्तियं जाणिति 1, किं ताव तेहिं सव्वेहिवि 1 जो होइ सो हौ, आतविसुद्धिए णमन्तस्स निज्जरा फलं होइ, विवरीए न होति, जथा तित्थगरस्स जे तित्थयरगुणा पडिमा su0 / / 1142 / / लिंग जिणपण्णत्तं ॥ 1143 ॥ आयरिओ भणति अप्पणममति ! वंदणगं न जाणासि, यतो संता तित्थयरगुणा ॥ 1944 ॥ जे तित्थगरे संता गुणा आसी ते तित्थगरपडिमासु अध्यात्मना आलंबिऊण पणमिज्जंति, न पुण तत्थ लिंगविचारः ॥ 26 ॥ Page #29 -------------------------------------------------------------------------- ________________ 64 वन्दनाध्ययन लिंगे-- चूर्णी ॥ 27 ॥ HiASRANASIC-% पणमिज्जति लट्टगं चित्तकम वण्णगादि वात्ति, णणु जदि एवं तो संता साधुगुणा जे ते पासत्थादिसु अध्यात्मना आलंबिऊण पणमिज्जओ को दोसो 1, उच्यते,पडिमासु सावज्जा किरिया नत्थि,जतो पडिमाओ न किंचि सावज्जं चिट्ठति, ततः भट्टारमाणं गुणा तासु आरोवितूण वंदिज्जति, एताए य बुद्धीए कम्मबंधो न भवति, निज्जरा चेव भवति, इतरेसु पुण पासत्थादिसु धुवा । सावज्जा किरिया तो कहं तत्थ साधुगुणाध्यारोपः, सावज्जकिरियाजुत्तेवि य णं बंदमाणस्स समणुण्णाया ते भविस्संति, pAsaOMAtthesu जे दोसा तेहिं लग्गिहिसीत्यर्थः । पुणो आह पर: जह साव्ज्ज्0॥1145 ॥ आयरिओ भणति-कामं0 ॥ 1146 ॥ जदिविय पडिमाओ जथा मुन्निगुन्न्स्ण्स्र्न्न्। (कप्प)कारणं लिंग । उभयमवि अस्थि लिंगे णवि पडिमासूभयं अस्थि॥1147॥ नियमा जिणेसु उ गुणा पडिमा ओ दिस्स जे मणे कुणति । अण्णे अ बियाणंतो के मणौमणे गुणे काउं? ॥ 1148 ॥ जह वेलंबगलिंगं जाणंतस्स नमतो भवति दोसो । निद्धंधसं विणातूण वंदमाणे धुवं दोसो ॥ 1149 ॥ एवं न लिंगमेत्तमकारणतो अवगतसावज्जकिरियं नमणीयमिति ठावितं, भावलिंगमवि दव्बलिंगरहितमेवं चेव विभासितव्वमिति, भावलिंगगभं तु दव्वालिंग |न मणागवि विकप्पं, इतरत्थ उ विभासेति दर्शयन्नाह _ रुप्पं0 ॥ 1150 ॥ उस्सग्गेणं जहिं दव्वालिंग भावलिंग च अस्थि सो वंदणिज्जो,जथा रूपक जत्थ सुद्धं टंक समक्खरं सो । छेको भवति, रुप्पं जत्थ सुद्धं टंकं विसमाहतक्खरं सोवि रूवओ व छेओ न भवति, रुप्पं जत्थ असुद्धं टंकं सुद्धं सोवि सुतरां छेओ न भवति,रुप्पं जत्थ असुद्धं टंकपि असुद्धं सोवि सुतरां छेदो न भवति, किं तु जत्थ दोण्णिवि सुद्धाणि सो छेओ, एवं सो ॥ 27 ॥ Page #30 -------------------------------------------------------------------------- ________________ %E6 ज्ञानवादखण्डनं % वन्दना- 15 संववहार्यः जत्थ उभयमवि अत्थि, एत्थ य रुप्पगत्थाणीया पत्तेयबुद्धा, जदा वा दव्यालिंग नस्थित्ति न कोइ तेण पणमति । / ध्ययन द भणितं च-किह लिंग न पमाणं उप्पण्णे केवलंमि ज णाणे । न नमंति जिणं देवा सुविहितणेवत्थपरिहीणं ॥ 1 ॥ चूर्णी जदा दव्वलिंगं गहितं ताहे नमिज्जति , टंकत्थाणीया निण्हगा, सच्चगं तेवि रयहरणगोच्छगधारी तथावि मिच्छद्दिट्टी, जे ॥ 28 ॥ पासत्थादी तेहिं भगवतो लिंगं गहितं,ण पुण सव्वं अणुपालेतित्ति विसमाहतक्खरा,अहवा संविग्गावि जदा निक्कारणे बाउसगा हिंडंति 3 & एवमादि,तेवि विसमाहतकखरा एवमादि विभासा वेरुलियत्ति गतं प्रसंगण भणितं । . इदाणिं णाणेत्ति,आह-किं एताहिं सव्वाहिवि तिरिविडाहि?, जो NANI तं वंदामि,अण्णे गुणा होंतु मा वा, येन ज्ञानपूर्विका सर्वक्रिया, उक्तंच- अण्णाणी कम खवेति बहुयाहि वासकोडीहिं । तं NANI तिहि गुत्तो खवेति उस्सासमेत्तेणं है॥1॥ जेण य सूयी जथा ससुत्ता ण णस्सती कयवरंमि पडियावि । जीवो तथा ससुत्तो ण नस्सति गतोवि संसारे DIR ॥ जेण य-णाणं गेण्हति णाणं गुणेति णाणेण कुणति किच्चाई। भवसंसारसमुई NANI णाणहिओ त्र्ति3॥ एवं भणिए आयरिओ भणति-लोगेवि णाणेण केवलेण कजं न साहिज्जति एगंतेण, किमंग पुण लउत्तरे, जथा आउज्जणकुसला न्न्त्त्त्तिया0॥ 1156 ॥ जथा गट्टिया सा वीणाइयाउज्जणडेसु तत्थ जाणियावि रंगपरिवारिया , जदि न णच्चति न वा भावत्थादोणि दावेति तो कुसलावि ण तं जणं तोसेति, अपि च णिदं खिसं च सा लभिति, जथा जाणली माणीवि पेच्छ ण णच्चति, छट्ठासु ढुंकिया वा, एवमादि, चसद्दातो लाभमाओ य चुक्कति, एवं लउत्तरेवि-इय लिंगणाण shio0॥ 1157 / / एवं नट्टियात्थाणिओ समणो, आउज्जादित्थाणीयं बाहिरगं लिंगादि, नसुत्तत्थाणीयं णाणं, जोग-- SHRESEAUUUUsa AOMOMOMOM Page #31 -------------------------------------------------------------------------- ________________ वन्दनाध्ययन ज्ञानवाद खण्डनं चुणों ॥ 29 ॥ जणत्थाणीयं चरणं, जदि चरणं णाणुपालेति तो सपक्खपरपक्खेहि निदिज्जति, जथा सा नट्टिया, मोक्खसोक्खं च न लभति जथा वा गतिं तरंतो जाणतोऽविय त्रितुण्0॥ 1158 ॥ जदि काइयं किआरयं न करेति तो बुज्झति, तम्हा दोण्णिवि संपदं लएति, मा णाणं गेण्हाहि एगतेणं । उक्तं च-नाणं पगासयं0 ॥ पुणो सीसो भणति- तुम्भेहिं गुणाधिके बंदणगं उवदिटुं, गुण-18 हीणे पुण कंमबंधया, छउमत्थेण य सतिवि लिंगे अभंतरिया भावविसुद्धी ण णज्जति, अयाणतो य गुणाधियं वा वंदावेज्जा! 81 गुणहीणपि वा वंदेज्जा, जदि य गुणाधिकं वा बंदावेति न वंदति वा तो पुव्वभणितेहिं दोसेहिं संबज्झति, एवं गुणहीणवंदणेवि, तेण वाउलिया मो किं अम्हेहिं कातव्वं ?, वरं तुहिक्का अच्छामो, अजाणमाणा किं काहामो इत्यभिप्रायः, आयरिया भणंतिनायमेकान्तः जथा न चैव नज्जति गुणाहिया गुणहीणा वा, किं तु छउमत्थेणवि णज्जति, कह? आलएण. ॥ 1160 ॥ आलयो- वसही विहारो- मासकप्पादी ठाणं- हरियादिविरहितं चकमण- जुगतरनिरुद्धदिट्ठी 4 भासा- निरवज्ज वेणयियं तथा-विणयकम, आह- एतेहिवि न सक्का, जेण उदाइमारगमथुराकोहइल्लगादी केण जाणिता? जथा एते एतसमायारत्ति, तेण न सक्का जाणितुं भावं ?, किंच-यं एतं बाहिभावं करणं एतं अणेगतियं, तो किं इमेणं वंदणगादि। वावारणं ?, वरं अज्झप्पयसुद्धिं चेव पक्खीकरेमो, जतो एतस्सेवायत्ता फलसिद्धिः, तथाहि भरहो पसण्णः ॥ 12-51 ॥ 1162 // अभंतरं भरहो, जतो तस्स बाहिकरणविहूणस्सवि आभरितविभूसितस्स अज्झ-1 साप्पविसुद्धीए चेव केवलनाणं उप्पण्णं, तस्स तं बज्झकरणं दोसउप्पादणकरं न जातं, बाहिरगं च रयहरणवंदणगादि गुणकरं ण जातं, बाहिरं उदाहरणं पसण्णचंदो, जतो तस्स पगिट्ठबाहिरकरणवतोवि अभितरकरणविगलस्स अहे सत्तमपुढविपायोग्गकम्मबं ॥ 29 ॥ Page #32 -------------------------------------------------------------------------- ________________ वन्दना घोऽभूत् , पच्छावत्तीए अज्झप्पसुद्धीतो मोक्खो जातो, तस्सवि तं बज्झकरणं गुणकरणं न जातं, किं तु अज्झप्पविसुद्धी, अतो ज्ञानवाद ध्ययन नाबाहिरकरणमणेगतियंति किमणेणंति । एवं ववहारविधिमवियाणगं चोदगमवगाच्छऊण एतमि पक्खे अपायसंदसणगब्भं पण्णर्विति खण्डनं चूर्णी गुरुवो, जहा वच्छ ! एते पत्तेयबुद्धा, तेसिं कदाइ एवं लाभो, सोऽविय पुव्वभवे उभयसंपदाए पत्तपुबो,तेण चेव भण्णति आज्च्च्॥30॥ 4 भावकहणे करणं णासेंति जिणवरिंदाणं । सम्भावमयाणंता पंचहि ठाणेहिं पासस्था ।1163॥आह्च्च्भावो नाम कादा । चित्कः पत्तेयबुद्धलाभादी तस्स कहणे सति आगमे तं आलंबितूण केयी करणं- बाहिरमणुट्ठाणं णासेंति- परिहरंतीति भावः, य एवं । करेंति ते जिणवरिंदाणं सम्भावमयाणंता तित्थगराणं जो सम्भावो जथा कत्थति ववहारविहीए पयट्टितव्वं,कत्थय निच्छयविधीए, कत्थ य उभयविधीए, कत्थ य बाहिरकरणं, एवं अभिंतरकरणे, उभये, एवमादि अनियतपवित्तिनिवत्तीहि कज्जसिद्धित्ति, न पुण नियतं केणति, एस सम्भावो, तं अयाणता पंचहिं ठाणेहि-णाणायारादीहिं अहवा पाणातिवातादीहिं अहवा पासस्थादीहि । जाणि ठाणाणि तेहिं विषयभूतेहिं चरणं णासेंति, पासत्था सिद्धिपहस्स पासे ठिता, ते य आहच्चभावं पत्थिता कीसिहिन्ति, जथा सो बोद्दो, कोइ बोद्दों एगाए इट्टगाए अप्फिडिओ, तत्थ तेण दीणारो दिट्ठो, सो तेणं न लइओ, भणति- अण्णाओवि iTTaYAo । अस्थित्ति सो गतो, सो य अण्णेणं लइओ, घरं गतो माताए कहेति, सा भणति- दु? ते कतं जं so na laio, so भणति.5 कित्तिओ आणमित्ति, बाहिरियाए जत्थ जत्थ इट्टगं पेच्छति तत्थ तत्थ पादे अक्खलिओ अप्पगं पाडेति, सो छोडिपडिहो ग्तो,..|||।30॥ न य किंचिवि लद्धं, एवं तुमंपि संसारे सुचिरं भमिहिआस, बोहिदीणारं लद्धं आहच्चभावालवणेण अकरेंतो अण्णे बोधिदीणार अलभंतो इत्ययमभिप्रायः, जथा- ववहारविधी एसो, तेण पायं आलयादीहिं लक्खिज्जति suvihita'suvihitA, जदिवि य कत्था PORRORSCRECCAR Page #33 -------------------------------------------------------------------------- ________________ N ERUT .दर्शनपक्ष खण्डनं न लक्खिज्जति तहवि आगमोवयोगतो पयत्तो सुद्धो चेव, तम्हा आगमोवउत्तेहिं पयत्तेहिं सव्वमणुढाणमणुसीलणीयंति एस वन्दना कप्पो अम्हंति, जे पुण जदिच्छालंभं गहाय अण्णसिं सत्ताण संसारं नित्थरितुकामाणं उम्मग्गं देसयंति तत्थ गाथा-॥ 12-53 ॥ ध्ययन IM ॥ 1164 ॥ उम्मग्गदेसणाए करणं- अणुट्ठाणं णासेंति जिणवरिंदाणं, संमत्तं अप्पणो अन्नेसिं च तं बावणं ते वावण्णदंसणा, जेण ते करणं न सद्दहंति, मोक्खे य विज्जाए करणेण य भणितो, अण्णेसिं च मिच्छत्तुप्पायणणं एवमादिएहिं कारणहिं वाय्न्न्न्न्॥31॥ दसणा, खलुसद्दा जदिवि केई निच्छयविधीए अवावण्णदंसणा तहवि वावण्णदसणा इव दया, ते य दटुंपि न लब्भा, किमंग पुण संवासो सभाजणो संथवो या, हुसद्दो अविसहत्थो, सो य ववहितसंबंधो दरिसितो चव, न लम्भा नाम न कप्पंतीति । |णाणेत्ति गतं । इवाणिं ईसणेत्तिदारं, दंसणं गहाय उवहितो सीसो,जदि वावण्णदंसणा दटुंपिन कप्पंति तो जे दंसणिणो ते मम पुज्जहै तरा, तत्थ चेव घणं लग्गितब्ब, जेण य सम्मत्तमूलियाणि सव्वाणि ठाणाणि, उक्तं च-द्वारं मूलं प्र्तिस्स्त्थान्ण्0॥ अतः सम्यग्द शनावगाढेन भवितव्यं । एवं च जारिसा आलंबंति तान् भणति आयरिओ--धम्मनियत्तमईया0 ॥ 12-61॥1169 // चरितधम्माओ नियत्तमतीया, परलोगो-निव्वाणं तस्स परंमुहा, किंनिमित्तं ते एवंविधा ?, जतो विसएसु गिद्धा जेण विसबलोलुयताए य चरणकरणं काउमसत्ता,ते य एवंविधा-सपक्खसंधारणत्थं सेणियरायं आलंबणं करेंति,किह?-ण सेणिओ आसि तया बहुस्सुओ0 ॥ 1170 / / वृत्तं वंशस्थं । अविय- मोक्खस्स परमं साहणं संमत्तं चेव, तेण भट्टेण च्रित्ताओ0॥1171 ॥च्रित्विसुद्धीए दभडेण सुट्टतरं दसणे लग्गितव्वं, जेण सिझंति चरणरहिता दंसणरहिता ण सिझंतित्ति । एत्थ आयरिया भणंति EGRA 9C ॥ 31 ॥ b6% % Page #34 -------------------------------------------------------------------------- ________________ वन्दनाध्ययन दर्शनपक्ष खण्डनं चूर्णी ॥ 32 ॥ CARRORSCIECCA 4)नाणचरणरहितेणं दसणेणं मोक्खो न भवति, जथा जह तिक्व्रुईवि0॥22 प्र्.| इय नान्न्॥23 प्र्.॥ जं च भणसिन सेणिओ आसि तदा बहुस्सुओ न यावि पण्णत्तिधरो न वायगो तेणं चेव ( नरगं गतो, जहा ) बोराणि, जथा-एगो भाइणेज्जस्स घरं गतो पाहुणओ, तेण तस्स बोरचुण्णो दिण्णो, भणति-माम! मए ऐसमं करिसणं न कतं, पच्छा सो भणति--भाइणज्जातो चेव बोराणि । एवं सिस्सा जेणेव सेणिओ है अबहुस्सओ तेण चेव नरगं गतो, तथा च-दसारसीहस्स य सेणियस्स0 वृत्तं उपेन्द्रवज्जा (1172 ) दसारसीहो कण्हवासु देवो, सेणिओ उ पसेणैसुतो, पेढालपुत्तो सच्चती, एतेसिं अणुत्तरा खाइयदंसणसंपदा तदावि चरित्तेण विणा अधरं गतिनरकगतिं गता । अण्णं च-सव्वाओवि ग्तीओ0॥ 1173 / / जदि चरणरहिता सिझंता दंसणनाणेहिं चेव तो तव बुद्धीए नेरतिया तिरियावि देवावि अकंमभूमिगावि सिज्झेज्जा, जतो णाणदंसणा तत्थवि अत्थि, न य सिझंति, तेण दंसणं चेव असाहंग, अविय-मिच्छद्दिट्ठीयावि अणंतरागता मणुस्सेसु उववण्णा चरणगुणेण केइ सिज्झति, तो को व तव दंसणे असग्गहो?, जं तुम 8 भणसि--दसणं घणं परिघेत्तव्यंति ?, किं च-चरित्ते ठितेण दंसणं घणं गहितं चैव भवति । जतो-संमत्तं अचरित्तस्स होज्ज । भयणाए नियमसो नत्थि । जो पुण चरित्तजुत्तो तस्स हि नियमेण संमत्तं ॥ 1174 ॥ जो पुण चरितं कातुमसमत्थो 4aa तस्स ताव दंसणपक्खोवि भवतु, जतो-- दसणपक्खो सावग चरित्तभट्टे य मंदधम्मे ya0 ॥ 1177 ॥ सावओ न सकेति विसयगिद्धो पव्वैतुं, सो भणतिदसणंपि ता मे होतुत्ति तस्स स पक्खो, चरित्तभट्टे वा एवं चेव, मंदधम्मे वा जो गहितं भजति, जो पुण चरितं कातुं सत्तो Page #35 -------------------------------------------------------------------------- ________________ वन्दनाध्ययन चूण ॥ 33 ॥ नेव्वाणकंखी समणो तेण दंसणपक्खो चरित्तपक्खो य लएतब्बो, दंसणे नियमा नाणंति तिण्डं समायोगेण णेव्वाणं लब्भतित्ति । पुणन्भूतलोयणेण सीसो आह--जदि अणुत्तराएवि दंसणसंपदाए गाणे य होन्तएण अधरिं गतिं गम्मति, चरित्तं चैव पहाणं मोक्खसाहणं, तंमि चेप वरं पययितव्वं, किं णाणदंसणेहिं ?, आयरिया भणति तं चरितं णाणदंसणविरहितं न चैव भवति, तम्हा तमिच्छंतेण णाणदंसणेसु पयैतव्यं, अन्नहा न चेव पयतितं चरणे भवति, जतो तप्पुव्विगा चरणस्स य सिद्धी इति, आह च- पारंपरप्पसिद्धी0 ॥ 1178 / / दंसणणाणेहिं पारंपर्येण चरणस्स पगिट्ठा सिद्धी भवति, जथा रुईए विष्णाणे दंसणे य तहाविहाणं अण्णापाणाणं पारंपर्येण पगिट्ठा सिद्धी भवतिति । णणु जदि एवं से तो किं चरणं विसेसिज्जति', भण्णति, जम्हा दंसणणाणा0 / आह-- णाणदंसणचरिततवेसु जेत्तियं सकति उज्जमितुं तत्तिएण चैव गुणो भवति, तुम्हच्चए पुण चरणे जदि सव्वं न पालति तो विराहगं भणह, तो कहं उज्जमितित्था, जेत्तियं पुण सकेमो तेत्तियं उज्जमंताणं सेस अकरेंताण किमिति गुणं न भणह ?, भण्णति, अणिगृहेन्तो विरियं न विराहति करणं तवसुतेसु ( 1181 ) तपः श्रुतयोः यत्करणं तं अनिगृहंतो विरियं जदि करेति तो न विराहेति । एवं जदि संजमेवि विरियं न निगृहेज्जा-न हावेज्जा। संजमजोगेसु सदा0 / / 1182 / / आह-जे पुण आलंबणमासृत्य बाहिरकरणालसा भवंति तेसिं का वार्ता इति 1, उच्यते- आलं ॥ 1183 ॥ आलंबणेण 'काहं अछिति अदुवा अधीहं' इत्यादिना केणैति जे मण्णे संजम पमादेति न हु तं आलंयणमेत्थं पमाणं भवति, किंतु भूयत्थगवेसणं कुज्जा किं तु पुट्ठआलंचणं तहेव उयाहु अपुट्ठे- अण्णहा, एवमादिभूतस्थगवेसणं कुज्जा । णणु पुडालंबणेण संजमं पमादेतस्स किं कोति विसेसो उपजायते जेण सो आराहगो भवति 1, उच्यते- आलम्बन वाद खण्डनं ॥ 33 ॥ Page #36 -------------------------------------------------------------------------- ________________ आलम्बनवाद खण्डनं वन्दना सालवणो पडतो0 ॥ 1184 ॥ इहालंबणं दुविहं- दव्वालंबणं भावालवणं च, दव्वालंबणं गड्डादिसु पवडतेहिं आलंबिज्जति ध्ययन लाजं दव्वं, तंपि दुविहं-पुट्ठमपुढे च, अपुढे दुब्बलं कुसप्पयगादि, पुढे बलियं तथाविहं वेल्लिमादि, एवं भावालंबणंपि अपुढे जेल चूर्णी भणाणादिउवगारे ण सुठ्ठ वदति, पुट्ठमितरं, उक्तं च--काहं अछित्तिं अदुवा अधीहं, तवोवहाणे उ उज्जमिस्सं । गणं ॥ 34 ॥ 5 वणीती अणुसारविस्सं, सालंयसेवी समुवेति मोक्खं ॥ 1 ॥ तदेवं जधा पुट्ठालंबणो पडतोवि अप्पगं दुग्गमे धारेति एवं * पुट्ठालंबणसेवा धारेति जति विराहणागड्डए पडतं असढभावं । व्य्तिरेक्माः-आल्ण्ब्न्न्हीन्नो0॥ 1185 ॥ एवं दंसणंतिगतं । इदाणिं णीयावासे य जे दोसेत्ति दारं जे जत्थ जदा0 ॥ 1196 ॥ अयमभिप्राय:-जथा चोरगहितो असमत्थो वाउलिओ विप्पलवति एवं एतेवि चरित्तादीणि असमत्था अणुपालतुं तो जत्थ चेव ठिता तत्थ चेव वितिज्जगं, मग्गं वा इमं पहाणं घोसंति, जथा सिणपल्लिं सत्थो पविट्ठो, अण्णो जणोवि उत्तिण्णो, सीतलासु छायासु पाणियाणि पीत्ता सुहं सुहेण विहरति, अण्णे पुण परिस्संता पविरलासु छायासु । जेहिं वा तेहिं वा पाणिएहिं पडिबद्धा एगवासे अच्छंति, अण्णे य सद्दावयंति, इहं इमं चेव पहाणं, इहवि ते चेव गुणा तत्थवि ते चेव, तत्थ य सत्थे केइ तेसिं पडिसुणेति केइ न सुणेति, जे सुणेति ते तण्डाछुहातवादियाणं दुक्खाण आभागी जाता, जे 4आन सुणंति ते खिप्पामेव अद्धाणसीसयं गंतु उदगस्स सीतलस्स छायाणं आभागी जाता, एवं इमे पासत्थादयोऽवि सकलं चरित् असमत्था अणुपालेतुं तो भणंति इमाणि णाणाविधाणि आलंबणाणि णाणदंसणादीणि, किं च-जाणि थेरेहिं कारणाणि आसेवियाणि असढेहिं ताणि ते आलंबणाणि करेंति, एवं जथा ते पुरिसा सीदति तहा एतालंबणा पासत्थादीवि, जथा ते निस्थिण्णा *****ATARAPROGRAHORROGRESS SASHU5454545 // 34 // 45 Page #37 -------------------------------------------------------------------------- ________________ FAIRCR आलम्बन C.khaNDanaM 33 वन्दना- तधा सुसाइति । काणि पुण थेरेहिं कारणेहिं आसेविताणि असढेहिं जाणि ते आलंबंति ?, भण्णतिध्ययन नीयाधासविहारं ॥ 1987 ॥ केण पुण कारणेण ते एवं आलंबेति', उच्यते-जाहेविय प्रित्ण्ता॥ 1188 ॥ तथाहिचूर्णी एगो पव्वइओ परितंतो भामिउं ताहे एगत्थ अच्छति, अण्णे साधवो भणंति-किं अज्जो! हवसमट्ठो अच्छसि', न वसि, विहराहि, ॥ 35 ॥ भणितं च 'अणियतवासोऽत्ति, सो भणति- को एत्थ दोसो जदि अच्छिज्जति, जादि दोसो होति तो संगमधेरा ण अच्छंता, किह संगमथेरत्ति ?, तेसिं उप्पत्ती-कोल्लैरं नगरं संगमथेरा, दुभिक्खणं पव्वैयगा विसज्जिंता, ते तं नगरं नवभागे कातूणं जंघाबलपरिहीणा विहरंति, नगरदेवता य तेसिं किर उवसंता, तेसिं सीसो दत्तो नाम आहिंडओ, चिरेणं कालेणं उदंतवाहओ आगतो, सो तेसिं पडिस्सयं न पविट्ठो नियतवासित्ति, भिक्खावेलाए ओगाहितं हिंडताणं संकिलिस्सइ, कोंटो सङ्ककुलाई न दावेतित्ति, तेहिं नातं, एगस्थ सेट्टिकुले रोइणियाए गहितओ दारगओ, छम्मासा रोवयंतस्स, आयरिएहिं चप्पुडिता कता--मा &आरोवत्ति, वाणमंतरीए मुक्को, तेहिं तुडेहिं पडिलाभिता जहिच्छितणं, सो विसज्जितो, एताणि अकुलाणित्ति आयरिया सुचिरं हिंडितूणं अन्तं पन्तं गहाय आगता, समुद्दिटा , आवस्सए (भणंति.) आलोएहि, भणति-तुम्भेहिं समं हिंडितो मि, धातीपिंडो ते भुत्तो, भणति-अतिसुहुमाई पेच्छिहित्ति बैठ्ठो, देवताय अड्डरत्ते वासं अंधकारो य विगुरुव्वितो एसो हीलोतत्ति, आयरिएहिं भणितो-अतीहित्ति, सो भणति-अंधकारोत्ति, आयरितेहिं अंगुलीए दाइतं, सा पज्जलिता, आउट्टो आलोएति, आयरियावि से णवभागे परिकहंति, एवं एस पुडालंबणो ण होति सबसि नितियावासीणं व्यपदेशः । अण्णे चेतियाणि नीसं करेंति, अहं चेइयाणि लासारवेमि, णत्थि कोइ सारवेन्तोत्ति,तेण ण उज्जमामि, कुलकजं वा करेमि, एवं गणसंघ0 एतेसिं चेव वेयावच्चं कातव्वं चेव, ॥ 35 ॥ आ RE5 Page #38 -------------------------------------------------------------------------- ________________ वन्दना ध्ययन चूण ॥ 36 ॥ जथा विण्डुणा मधुरासमणगेण वा कतं, अण्णं वा किंचि आलंबेति, अहवा अज्जवैरसामी किं अजाणओ 1, तो दव्वत्थओ भट्टारगाणं कओ, तो अहंपि करोमि, नत्थि एत्थ दोसो । एवमादीणि अभिगिज्झ अकिच्चाणि सेवंति, ताणि पुण पुप्फाणि अग्गिघरे पुव्वक्खताणि धूवेण य अचित्तीकताणि अण्णाणि य कारणाणि न गणंति, ताहे ते भति-अज्जो ! चेहयकुलगणसंघे आयरियाणं च पवयण सुते य । सव्वइसुवि तेण कतं तवसंजममुज्जमंतेण ॥ 1 ॥ अण्णो पुण अज्जिताहिं भत्तपाणं आणीतं लएति, सो भण्णति- अज्जो ! न वट्टति, भणति को दोसो, जदि ण वट्टेज्जा तो अण्णियपुत्ता पुष्फलाए आणिएल्लयं न भुंजतो, तेणेव य भवेणं सिद्धो, तो के अत्थ दोसोत्ति । कहाणगं जोगसंग भ णिहिति । सो भणति जे थेरा जंघाबलपतिहीणा तवस्सी बहुस्सुता ता कज्जं अकज्जं वा जाणंति तुमं किट्टगाही परिपूणगो जथा, एक्केण असंमं आचरितं पमाणं, जं रिसिसहस्सेहिं अणाचरितं तं गेण्हास असम्भावं, थेरीकरितुं मग्गसि, अप्पाणंपि दुहहतं करोसि, एकं ता चरसि, बीयं पण्णवेसि असम्भावं । अण्णो रसपडिबद्धो साहूहिं वारिज्जति-ण वहति रसपडिबंधो, रसपरिवज्जणता तवो, सो भणति को दोसो ?, जदि अकप्पो होज्जा तो उद्दाइणो रज्जं परिचत्ता ण तं भुंजेज्जा, तस्स उप्पत्ती- उदाहणो राया पव्वइओ, तस्स भिक्खाहारस्स वाही जातो, सो वेज्जेण भणितो- दक्षिणा भुंजाहिं, सो किर भट्टारओ बतियाए पत्थितो, अण्णदा तं नगरं गतो वितिभयं तस्स भाइणेज्जो केसी तेणं चैव रज्जे ठवितओ, सो कुमारामच्चेहिं भण्णति एस परिसहपराजितो आगतो, रज्जं मग्गति, देमि, ते भति-न एस रायधम्मोत्ति बुग्गाहेंति, सुचिरेण पडिस्सुतं, किं कज्जतु 1, विसं से दिज्जौ, एगाए पसुवालियाए घरे पौत्तं दहिणा समं देहित्ति, सा पदिण्णा, देवताए अवहितं भणिओ य-महारसी ! तुब्भं विसं दिष्णं, परिहराहि दधि, आलम्बनवाद खण्डनं ॥ 36 ॥ Page #39 -------------------------------------------------------------------------- ________________ वन्दनाध्ययन चूर्णी 4%A5% ॥ 37 ॥ & सो परिहरति, सो रोगो वद्धति, पुणो य जिमितो, पुणो देवताय अवहितं, ततियाए वेलाए देवताए बुच्चति, पुणरवि दिण्णंति, आलम्बन। तपि अवहितं, सा तस्स पहिंडिता, अण्णदा पमत्ताए देवताए दिण्ण, कालगतो, तस्स य सेज्जातरो कुंभारो सावओ, तमि कालगए । देवताए पंसुवरिसं पाडित, सो सेज्जातरो अवहितो, णाहं अन्भतरोत्ति, सिणवल्लीए कुंभारपक्खेवं नाम पट्टणं तस्स नामेणं जातं, तत्थ 4 | सो अवहितो, तं सव्वं नगरं पंसुणा पेल्लितं, अज्जवि पव्वतो अच्छति । ते एत्थ उदायणं, सो त पासत्थादी भत्तं वा पाणं vA0 ॥ 1197 / / भत्तं-ओदणादि पाणं-मुद्दियपाणगादि भुजंताणं लावलवियं-लोलियाए उववेयं असुद्धं-विगतिमिस्सादि, तथा च अकारणे पडिसिद्धो चेव विगतिपरिभोगो, उक्तं च-विगई विगतीभीओ विगतगतं जो य भुंजए साहू। विगती विगतिसहावा विगतिं विगती बला नेइ॥1॥ तो केणति साहुणा चोदिता वज्जपडिच्छित्ता ओदायणं ववदिसंति, अहवा जे वज्जेण पडिच्छादिता ते एवं ववदिसंति-ते भणंति, तेणं वाधितेणं सेवितं तुमं किं वाहितो?, ते चैव पुब्बभणिता दोसा एत्थावि, किं च-तुमं नवि । मासं मासं अच्छसि, जदि तं आलंबसि तो सणंकुमारं किं न आलंबासि?, एवं नीयावासादिसु मंदधम्मा संगमथेरादीणि आलंबणाणि आलंबिऊण सीयंति,अण्णे पुण सुत्तत्थादीणि अधिकृत्य सीदति । तथा च सुत्तत्थ बालवुड्ढे असह दब्वादिआवतीओ या । निस्साण (अं.14000) पदं काउंसंथरमाणा विसीदति ॥ 119014 ले सुत्तं जथा- अहं पढामि ताव किं मम अण्णेण, एवं अत्थं, एवं बालतं, बालो अई,बालो वा मम परिवारो तं ताव पालेमि, एवं । | वुड्डा, असहू वा अहं, असहू वा मम परिवारो, एवं दव्वावदा दुल्लभमिदं दव्वं, खेत्तावदा खिलत्तं खत्तं, कालावती दुभिक्खादि, | भावावदी गिलाणोऽहं, एवमादी हिस्सापदं कातुं संथरमाणावि जदिवि तथावि संथरंति तोवि केई मंदधम्मा विसीदति अप्प SASARASHTRA EC %AC Page #40 -------------------------------------------------------------------------- ________________ वन्दना-15 सत्ता, जदि पुण जं वा तं वा आलंबणं आलंबिज्जति तो आलम्बनध्ययन _आलंबणाण लोगो भरितो0 ॥ 1200 ॥ किं च-दुविधा जीवा- मंदसद्धा तिव्वसद्धा य, तत्थ जे मंदसद्धा ते एवं विहे वाद चूर्णी WAlaMbeti, जे जत्थ ज्दा0॥1201 ॥ जे केति पासत्थादी जत्थ गामे वा णगरे वा जदा काले आसी बहुसुता चरणकरण खण्डन ॥ 38 ॥ पभट्ठा ते मंदधम्मा णीसाणं करेंति- अमुतो आयरिओ बहुस्सुतो सो पासत्थो, सो किं अयाणओ, YNaM एवंविधो चेव धम्मो &आभट्टारएहिं दिट्ठोत्ति निद्धम्मा आलंघति, ते य भाणितव्या-जदि तेण नीसाणेण पडिसेवसि तो तेसु खेत्तेसु तमि काले बहुस्सुता PutthitA य तेसिं पच्चएण सुठुतरं करेहि, अह ते ण आलंबसि इतरे आलंबासि तो सड्ढादी आलंबणं करेत्ता सड्ढादी होहि निस्सीलो, जदि आलंबणेहिं कज्जं तो अण्णाणिवि एयप्पगाराणि आलंबणाणि, ताणं च सबलोगो भरितो, अजतुकामो यजं जं पेच्छति है तं तं सव्वं चेव आलंबति, सड्डियाण पुण जे जत्थ ज्दा0॥ 1202 ॥ तम्हा-दंसणणाणचरित्ते0 ॥ 1203 ॥ दंसणायारे अट्ठविहे नाणायारे अट्टविहे चरिते अट्टविहे तवे वारसविहे विणए चउबिहे जो पासे अच्छति सो पासत्थो, पासत्थो वा जोर वीसत्था अच्छति, एते जसघाती पवयणस्स, कह', जदि एत्थ एतं न वदति तो कीस एते सेवंति', गृणं एस विधी अस्थित्ति, हैपुवं समणगुणेहिं अहिज्जतेहिं जसो आसी, इमेहिं सर्वतेहिं ताणि ठाणाणि जसो घातितो तेणं ते जसघाती पवयणस्स, तम्हा ते YNaM अवंदणिज्जा, णणु ते जदि किंचि काहिंति तेर्सि चेव मत्थए पडिहिंति अम्हे किमिति तेहिं समं वे लएमो ?, भण्णति- ॥ 38 ॥ लाकितिकमंच प्स्ण्सा0॥ 1206 ॥ जो करेति पसंसति वा बहस्सुतो ससीलो विणीतो एवमादि सो कंमबंधे वरति, कहं , जेण जे जे पमादट्ठाणा पंचसु महब्बतेसु उत्तरगुणेसु य ते ते उवहिता ता मोति- समस्थिवा, अणुमता इत्यर्थः, पुवं te sNkNti। Page #41 -------------------------------------------------------------------------- ________________ FASTER वन्दना- वंदिज्जता ते नीसीकता होंति, एतेसिपि अणुमतंति । अहवा अण्णे पव्वतितुकामा तेर्सि मूले न पन्धयति पासत्थत्ति, संविग्गेहिं विन्धवन्दक ध्ययन वंदिज्जमाणे दठं तत्थ पब्वयंति,एवमादिणा उवहिता भवंति,तो न केवलं तेसिं मत्थए, तबवि अणुमती होज्जा,जे पुण विपरीता विचार: चूर्णी संविग्गा तेसु कितिकम पसंसा य निज्जरहाए, जेण जे जे विरतिठाणा ते ते अणुमता होति । नीतावासेत्ति गतं । / एते पास्॥39॥ *त्थादी पसंगेण भणिता, एते सव्वे किल न वंदेज्जा, जे पसत्थगुणेहिं वटुंति ते वंदितव्या, इमे य ते संगहतो आयरिय उव्ज्झाए0॥ 1207 ॥ एते विभासित्व्या। तत्थ आयरिया वंदेयव्या सव्येहिवि, जदिवि ओमरायणिया पच्चक्खाणआलोयणादिसु, तंमि वंदिते इमेऽवि अतिसेसतित्ति तेवि वंदितव्या, पच्छा उवज्झाओ ओमराइणिओवि, पवित्तीवि पवत्तयतीति, सीदंत थेरो थिरीकरोतीति सामायारीए,पच्छा ओमोवि गणावच्छेदिओ सो गच्छस्स वत्थपातादीहिं उवग्गहं करेति, BAete किर ओमावि बंदिज्जंति, एसो एतेसि आदेसो । अण्णे पुण भणंति- अण्णोवि जो तथाविहो रायणिओ सो वंदितव्यो, राय&आणिओ नाम जो दंसणणाणचरणसाधणेसु सुट्ठ पयतो, एतेसिं कितिकम णो इहलोगट्ठताए वंदेज्जा नो परलोगट्ठताए नो कित्तिवण्णसद्दसिलोगट्ठताए, नण्णत्थ निज्जरठ्ठताए,विसेसओ नीयागोत्तमक्खवणट्ठताए अट्ठविहंपि माणं निहाणऊणं । कस्सत्ति ग्त्ण्। इदाणिं केणति दारं । एतेहिं को कितिकम कारवेतव्यो?, ताव तत्थ उस्सग्गतो इमे ण कारवेज्जा, मात्र्ण्0॥ 1208 ॥ 4 & किनिमित्त? लोएवि गरहितं,ताणं च विप्परिणामो होज्जा, पुबि अम्ह एतस्स पुज्जाणि आसि,इदाणिं अवमाणेति,(अव)माणो या । / 39 / / फतेसिं जथा पुत्तो वंदावेति, देवताणि अम्हे एतस्सत्ति, एवमादि । एवं पिता जेट्ठभाता, रायणियावि । एताणि य पवतिगाणि गहिताणि, सड्डेसु का पुच्छा, ताणि वंदति चव, जदि पुण ताणिवि भणेजा- अम्हे तुमे विणयमूलाओ धम्माओ फेडिता होमो Page #42 -------------------------------------------------------------------------- ________________ EKKAR काल: वन्दना- 5 मा वारेहित्ति, तो वंदावेति । जदि पुण पढंति तो सव्वाणिवि वंदाविज्जति जतणाए, किमिति 1, सुतं भट्टारंगं बंदिज्जातत्ति, वन्यावन्धध्ययन । इहरहा णाणविणओ विराहितो भवति, एते दिट्ठा जे न कारेतब्वा,नवरं कारणे उद्देसादीए कारवेतन्वा,अहवा धम्मसद्धिया भणेज्जाचूर्णी । अम्हे वंदामो, ताहे वंदाविज्ज, जे पुण अण्णे साधुणो ते कारवेतब्वा, तेहि य एवंविहहिं hotbb॥40॥ pNcmhvvtH||1209|| पंचहिं महब्बएहिं जुत्तो अणलसो-ण परितंमति अहमयट्ठाणवज्जितमतीओ, संविग्गो दव्वे मिगो भावे संविग्गो सव्वतो अवज्जस्स बीहेति, उक्तं च--मृगा यथा मृत्युभयस्य भीता, उबिगवासे न लभंति निद्राम् । एवं बुधा ज्ञान। विशेषबुद्धाः, संसारभीता न लभंति निद्राम् ॥1॥नीयागोतादिस्स् कंमस्स निज्जरट्ठी य, एरिसो कितिकमकरो भवति ॥ | काहेत्ति दारं । काहे कातव्वं काधे न कातव्यं, इहं ताव न कातव्वं व्क्खित्त्0॥ 1210 ॥ वक्खित्तं पोल्लादीहिं सुत्तत्थचिंतणादीहिं वा परंमुहं पमत्तयं कोधादिणा पमादेण आहारते है । अंतरादीयं सीतलं वा होज्जा, एवमादि वित्थरतो विभासेज्जा । इह कातव्यं-- psNte॥ 1211 // पसंतो ण आकुलमणो आसणे णिसेज्जाए सुहनिविट्ठो उवसंतो न उ कुद्धो उवट्टितो छंदेणंति भणति,अणुण्णवणाए दुवे आदेसा,जाणि धुवाणि वंदणगाणि तेसु ण संदिसावेति,जाणि कज्जेसु उप्पत्तियाणि तेसु संदिसावति,तो सुहं । पच्छा होहिति, मेहावी पुन्वभणितो । / इदाणिं कतिक्खुत्तो कातव्वं दारं, तत्थ नियताणि अनियताणि वंदणाणि भवन्ति, ॥ 40 ॥ दि अतो उभयवाणाणि दारगाथाए दंसेति पडिकमणे सज्झाए ॥ 1212 ॥ तत्थ नियमा चोद्दसखुत्तो, उप्पत्तियाणि बहुधावि होज्जा, पुन्वसंझाए चत्तारि-पडि SAIRAHASRAESSA--- * 18 Page #43 -------------------------------------------------------------------------- ________________ / ध्ययन चूणों । कमणे वंदित्ता आलोएंति एक, वितिय जे अब्भुत्थितावसाणे मज्झे वदंति, मज्झवंदणए कति वंदितव्वा ?, जहण्णेणं वन्दना तिण्णि मज्झिमेणं पंच वा सत्त वा उक्कोसेण सव्वेचि, जदि वाउला वक्खेवो वा तो एगेण ऊणगो दोहिं तिहिं जाव तिण्णि अवस्स । वंदितव्वा, एवं देवसिएवि, पक्खिते पंच अवस्स, चातुम्मासिए संवत्सरिए य सत्त अवस्सं, ते वंदितूण जं आयरियस्स अल्लिवि । ज्जति तं ततिय कितिकम, पच्चक्खाणे चउत्थं कितिकम्मं । तिणि सज्झाए-वंदित्ता पट्ठवेति पढमं, पढविते पवेयंतस्स बितियं, ॥ 41 ॥ | पच्छा पढति, ततो जाहे चउम्भागावसेसा पोरिसी ताहे पादे पाडलेहिति, जदिन पढति तो वंदति, अह पढति तो अवंदित्ता पातं पडिलेहेतूणं पच्छा पढति, कालवेलाए वंदितुं पडिक्कमति, अह उग्घाडकालियं न पढति ताहे वंदितुं पाए पडिलेहिति, एतं । ततियं, एवं पुव्वण्हे सत्त, एताणि अन्भत्तद्वितस्स नियमा, भत्तद्वितस्स पच्चक्खाणं अब्भहितं, एताणि अवस्सं चोद्दस । इमाणि कारणिजाणि उद्देससमुद्देसाणुण्णवण्णासु सत्त, विगति आयंबिल काउस्सग्गे परियट्टिए~ समाणे । उवसंपज्जणावराधविहारा । उत्तिमट्ठालोयणाए य ॥ 1 ॥ एतेसुवि दो दो वंदणगाणि, अवराधसंवरणआपुच्छणाकालप्पवेयणादिसु एक्कक, अवराधो गुरूणं शकतो तंपि वंदित्ता खामेति, पक्खियवंदणगाणिवि अवराहे पडंति, पाहुणगत्ति एत्थ भण्णति-पाहुणगाणमागताणं वंदणगं दात । व्वं वा पडिच्छितव्वं वा, तत्थ को विधी?, जदि संभोइया तो आयरिए आउच्छित्ताणं वंदति, अह न संभोइया तो अप्पणगं आयलेरियं वंदित्ता संदिसावेत्ता वंदति,एवं ubhayapakkha'vi / आलोयणंति,जाहे विहारालोयणा अवराहालोयणा वा उवसंपज्जणालोयणा मावा, संवरणं वेतालियं अंतरावा, भत्त गहिते इच्छा जाता अज्ज अभत्तटुं करेमित्ति,अहवा नजारातत्ति भत्तटुं लाएमि एवं संवरणं, र एवमादिसु,उत्तिमट्ठ भत्तपच्चक्खाणं कातुकामो संलेहे वोसिरणे एवमादिसु विभासा । katikhuttotti gt|ktionnyNti dAraM, SARO5 Page #44 -------------------------------------------------------------------------- ________________ वन्दनाध्ययन चूर्णौ ॥ 42 ॥ दुओणतं जाए वेलाए पढमं वंदति जाहे य निष्फेडितूगं पुणो वंदति, जहाजाते सामण्गे जोणिणिक्खमणे य, सामण्णे रयहरणं मुहपोत्तिया चोलपट्टो य, जोणिणिक्खमणे अंजलिं सीसे कातूण णीति । बारसावत्तं पढमं छ आवत्ता निक्खमितुं पविडेवि छ, अहो - कायादी तिन्नि तिनि, एते बारस, एताणि अन्तरदाराणि, दोण्णिवि कति ओणयत्ति एतेण सूइताणि । कतिसिरंति, चतुसिरं, पढमं दोणि निक्तस्स, बितियाए परिवाडीए दोण्णि, एताणि चत्तारि सिराणि । तिगुत्तं मणेण वंदणे मणो वायाए वंजणागि अक्खंडे वा कारणं काइया आवत्तातो न विराहेति । दो पवेसा-पढमो इच्छामि खमासमणो 0, आवस्सियाए पडिकंतो जं उग्गहं पविसति । सीसो बितिओ । एगनिक्खमणं आवस्सियाएत्ति । कतिआवस्सगसुद्धति, पणुवीस आवस्सगाणि अवस्स कातव्वाणि, कितिकंमे ओणामा दोणि 2 अहाजातं 3 आवत्ता बारस 15 चत्तारि सिरा 19 तिगुत्तं 22 दो पवेसा 24 एगं निक्खमणं 25 / / कितिकंमंपि करें0 ॥ 1217 ॥ जदिवि अन्ना किरिया आओएति तहवि तप्पच्चतियाए निज्जराए अणाभागी भवति जो पणवसाए आवस्सयाणं अण्णतरं विराहेति, को दितो?, जहा विज्जाए एगंपि विहाणं फिट्टतिनो सिज्झति, एवं इह चितिकंमं जो न विराधेति तस्स विपुलं निज्जराफलं, एवं आवस्सगसुद्धं कितिकमं जो करेति सो णेव्वाणं पावति, जथा सीतलो, विमाणवास, जथा सावगा अणेगा विमाणवासं वृत्ति, अरहंतत्तणं वा गणहरत्तणं वा चकवट्टित्तणं वा एवमादिए सुद्धकारी भवति । कतिदोसविप्पमुक्कन्ति दारं, बत्तीसं दोसा, अणाढियं0 ॥ 1219 ॥ मच्छुव्वत्तं0 ॥ / 1220 / / तेणियं0 / / 1221 दिदि0 | 1222 ॥ मूर्य0 ॥ 1223॥ अणाढियं नाम अणादरेण वंदति 1 थर्द्ध अटुण्डं अण्णतरेण मत्सो 2पविद्धं वंदणगं देतओ चेव उट्ठेत्ता णासति3 परिपिंडितं, भणति एतं मे सव्त्रस्स चैव कालप्पगतस्स वंदणगं, अहवा न वोच्छिण्णो आवते वंज अवनामाद्याः ॥ 42 ॥ Page #45 -------------------------------------------------------------------------- ________________ वन्दना ध्ययन चूण ॥ 43 ॥ णाणि वा करेति, पिंडलओ वा जाहओ वंदति, संकुयओ उप्पीलणसंपीलणाए वा वंदति 4 टोलगंति टोलो जथा उद्देत्ता अण्णमण्णस्स मूलं जाति5 अंकुसो दुविहो, मूले गंडस्स, रयहरणं गहाय भणति-निवेस जा ते बंदामि, अहवा दोहिवि हत्थेहिं अंकु जथा गहाये भणति - वंदामि 6 कच्छ भरिंगियं एक्कं वंदित्ता अण्णस्स मूलं रंगतो जाति, ततोवि अण्णस्स मूलं जाति 7 मच्छुव्वत्तं एकं वंदितूणं छड्डति बितिएण पासेंति परियत्तति रेचकावर्तेन 8 मणसा पदुद्धं, सो हीणो केणति, ताहे हियएण चिंतेतिएतेण एवग्गतेणं वंदाविज्जामि, अण्णं वा किंचि पओसं वहति 9 वेदियावद्धं नाम तं पंचविहं उचरिं जाणुगाणं हत्थे निवेसितूणं वंदति हेट्ठा वा जानूकाणं एगं वा जाणं अतो दोहं हत्थाणं करोति उच्छंगे वा हत्थे कातूणं वंदति 10 भयसा भएणं वंदति, मा निच्छुभिहामि संघातो कुलाओ गणाओ गच्छाओ खेत्ताओत्ति 11 भयंतं नाम भयति अम्हाणं अम्हेवि पडिभयामोति 12 मत्तीए स मम मित्तोत्ति, अहवा मेति तेण समं काउं मग्गति 13 गारवा नाम जाणंतु ता ममं जहेस सामायारीकुसलोति 14 कारणं नाम सुतं वा अत्थं वा वत्थं वा पोत्थगं वा दाहितित्ति कज्जनिमित्तं वंदति 14 तेणियं नाम जदि दीसति तो वंदति, अहवा न दीसति अंधकारो वा ताहे न वंदति 15 पडिणीयं नाम सण्णभ्रमं पधाइयं वंदति भोक्तुकामं, पट्टितं वा भणति भट्टारया अवस्स वंदितव्वगा 17 रुट्ठ रुठ्ठे नाम रोसिओ केणति तो धमधर्मेतेण हियएण वंदति 18 तज्जितं नाम भणति अम्हे तुमं वंदामो, तुमं पुण न वाहिज्जसि न वा पसीदास जथा थुभो, अंगुलिमादीहिं वा तज्जेतो वंदति 19 सदं नाम हट्ठसमत्थो निद्धमत्तेण रज्जुगोज्जं करेति, संघसं करोतीत्यर्थः 20 हालितं नमेमि वायगा वंदितुं गणी महत्तरगा जेठ्ठज्ज एवमादि 21 पलिकुंचितं नाम वंदतो देसरायजणपदविकाओ करेति 22 दिट्ठमदिहं नाम एवं सिधं वंदति जथा केणै दिट्ठो केणह 32. दोषाः ॥ 43 ॥ Page #46 -------------------------------------------------------------------------- ________________ वन्दन चूणों वन्दना- 18न दिट्ठो 23 सिंग नाम सीसे एगेण पासेण वंदति, अहवा अण्णेहिं साधूहि समं संगेण जह वा तह वा वंदति 24 करो नाम ध्ययन । एसोवि राणओ करो जह व तह व समाणेतव्वओ,वेठ्ठी एसा न निज्जरत्ति मंणति25 मोयणं नाम न अन्नहा मोक्खो,एतेण पुण दिण्णेण मुच्चामित्ति वंदति 26 आलिद्धमणालिद्धं रयणहरणे य निडाले य किंचि आलभति किंचि नालभति, एत्थ चउभंगो, ॥ 44 ॥ सीसे आलिद्धं रयहरणे आलिद्धं 4, पढमो सुद्धो 27 ऊणं वंजणेहिं आवस्सएहिं वा 28 उत्तरलिया नाम एतेहिं वंजणेहिं । आवस्सएहिं वंदित्ता भणति-मत्थएणं बंदामित्ति 29 मूयं नाम मृयो वंदति न किंचिवि उच्चारेति 30 महता सद्देण ढड्रं 231 चुडली नाम चुडलं जथा रयहरणं गहाय वंदति, अहवा दिग्ध हत्थं पसारेति, भणति- वंदामि , अहवा हत्थं भमाडेति, | सव्वे मे बंदामित्ति 32 / एते बत्तीस दोसा, एतदोसविप्पमुक्कं कितिकंमं कातव्वं । जो एतेसिं बत्तीसाए अण्णतरेणं अविसुद्ध वंदति सो ताए वेणयिताए निज्जराए अणाभागी भवति । जो पुण. बत्तीसदोसपरिसुद्धं ॥ 1225 ॥ कहं पुण सो एताओ एतं पाविति', भण्णति- आवस्सएसु जह jh0॥1226॥ दोसा गता । इदाणि कीस कीरतित्ति दारं, तत्थ विन्न्योव्यार्0॥ 1227 ॥ विणयोवयारो कतो भवति, जतो-विणओ सासणे मूल्ण्0॥1228॥ विणयस्स पुण इमा णिरुत्तगाथा-जम्हा विणयति कम, विणयति नाम विविहं नयति विनयति, अणेगधा विणासयतित्ति जं भणितं, किमत्थं ?, चातुरंतमोक्खाय चातुरंतो-चतुग्गतिओ संसारो तस्स मोक्खत्थं, तस्माद्वदन्ति विद्वांसः विणय इति,विलीणसंसारास्तीर्थकरादयः, अहवा विणीयसंसारा विनष्टसंसारा इत्यर्थः,सो सासणे मूलं धम्मस्स,माणित च-विणयमूलए दुविधे धम्मे- अगारे अणगारेत्ति, एकेको पंचविधो- पाणातिपातादि, जो विणीतो स संजतो, अविणीतस्स SAMOSAAMSANSARKAR // 44 // कर Page #47 -------------------------------------------------------------------------- ________________ वन्दनाध्ययन चूर्णी वन्दनसूत्राः ॥ 45 ॥ 8 कओ धम्मो कओ तवो ?, उक्तंच- वुज्झती से अविणीतप्पा कहू~ सोयगतं जथा संसारसोतेणं, विणीतो पुण सव्वसंपत्तीओ, लभति, उक्तंच- 'तथारूवं णं भंते ! समणं वा माहणं वा पज्जुवासेमाणस्स किंफला पज्जुवासणा , गोतमा ! सवमफला, एवं विभासा जह प्न्न्न्न्त्तीए। एवं विणओवयारो कतो भवति तथा माणस्स भंजणा अट्ठविहस्सवि माणस्स भंजणा कता भवति,गुरु। पूया य कता भवतित्ति, तित्थगराणं च ANA,सुतधंमो एस गुणवतो पडिवत्तित्ति आवासए भाणतं, एतं च सुतं, तेण सुतधम्माराधणा कता भवति, अहवा सुतधम्माराधणा, जतो वंदणपुव्वगं सुतग्गहणं एवमादि, किरिया य कृत्यमेतत् , तं च कतं भवति, अहवा किरिया भविस्सति-एस विणीओत्ति, अहवा किरिया-कंमखवणं कतं भवतित्ति, एवमत्थं कीरति कितिकंमति । एवं नामनिप्फण्णो गतो, इदाणिं सुत्तालावगनिष्फण्णो निक्खेवो, सो य पत्तलक्खणोवि न भण्णति इत्यादि जथा sAmABAie, सुत्ताणुगमो सुत्त अणुगंतव्वं अक्खलितं अमिलितं जाव कितिकम्मपदं वा णोकितिकम्मपदं वा, तत्थ 'संहिता य पदं चेव' | सिलोगो, तत्थ संहिता-इच्छामि खमासवणो! सव्वं उच्चारतव्वं, पदमिदाणि-इच्छामित्ति पदं, खमासमणोत्ति पदं, एवं वंदितु जावनिज्जाए निसीधियाए अणुजाणह मे मिउग्गहं निसीहि अहोकायं कायसंफासं खमणिज्जो भे किलामो अप्पकिलंताणं बहुसुभेण |भे दिवसो वतिक्कतो जत्ता मे जवणिज्जं च भे खामेमि खमासमणो ! देवासयं वितिक्कम आवस्सियाए पडिक्कमामि खमासमणाणं । देवसियाए आसायणाए तित्तीसण्णयराए जंकिंचिमिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए एवं सव्वधम्माइक्कमणाए आसातणाए जो मे अतियारो कतो तस्स खमासमणो! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामित्ति पदानि । इयाणिं पयत्थो, तत्थ 'इषु इच्छायां' 'क्षमा सहने ऽश्रम तपसि -%A5 ॥ 45 Page #48 -------------------------------------------------------------------------- ________________ वन्दन वन्दनाध्ययन सूत्रार्थः चूणी का ॥ 46 ॥ SSSSSSS खेदे च श्राम्यतीति श्रमणः क्षमाप्रधानःश्रवणः क्षमाश्रवणा, वंदनम्-उक्तनिर्वचनं, एवं पगतिपच्चयविभागेण पदस्थो भाणिवन्यो, एस्थ पुण भावत्थो भण्णति तत्थ किर अप्पच्छंदेण [अप्पच्छंदे] अविसए असत्तस्स अविहीए करणं न वट्टतित्ति वंदगो गुरुं वंदितु उज्जुत्तो उवग्गाओ बाहिं ठितो ओणयकायो दोहिवि हत्थेहिं मज्झे गहितरयहरणो एवमाह-इच्छामि खमासवणो! इच्चादि, वंदितुं इच्छामि तुम भो खमासवणो, खमागहणे य मद्दवादयो सूइता, ततो खमादीयो जदि,मो, तप्पहाणो समणो खमासमणो तं आमंतेति, जावणिराणिज्जाए निसीहियाए यावणीया नाम जा केणति पयोगेण कज्जसमत्था, जा पुण पयोगेणवि न समत्था सा अजावनीया. ताए जावनिज्जाए, काए ?-निसीहियाए, निसीहिनाम सरीरगं वसही थंडिलं च भण्णति, जतो निसीहिता नाम आलयो वसही थंडलं च, सरीरं जीवस्स आलयोत्ति, तथा पडिसिद्धनिसेवणनियत्तस्स किरिया निसीहिया ताए, तत्कोऽर्थः ?- हे समणगुणजुत्त ! वंदितुं इच्छामि, कहं 1, विसक्तया तन्वा, कहं ?- विपडिसिद्धनिसेहकिरियाए य, अप्परोगं मम सरीरं, पडिसिद्धपावकं। मो य होतओ तुम वंदितुं इच्छामित्तियावत् , एत्थ वंदितुमित्यावेदनेन अप्पच्छंदता परिहरिता, खमासमणात्ति अणेण अविसयो परिहरियो, जापनिज्जाए निसीहियाएत्ति अणेण शक्तत्वं विधीय दरिसिता, सेसपदाणि पुण विधीए विभासितव्वाणित्ति । एस । विस्य्विभागो। कहिं 2 पुण एत्थ उवरमो?, भण्णति- इच्छामि खमासवणो! वंदितुं जावानज्जाए निसीहियाए, एस एकको फुडवियडसुद्धवंजणा उच्चारतव्यो सम्वविधीए, तत्थ जदि बाधा अस्थि काइ तो भणति-अच्छ ताच, जदि तं अक्खाइतन्वं तो अक्खाति, अह रहस्स तो रहकस्स-चेव- कज्जति, जदि पडिच्छितुकामो ताहे भणति-छदेणं, छदेणं' नाम अभिप्पागणं, ममाभि ISREERASNA Page #49 -------------------------------------------------------------------------- ________________ वन्दनाध्ययन चूर्णी वन्दन सूत्रार्थ: ॥ 47 ॥ RESEARSHNEER &प्रेत्मित्य्र्थ्ः। ताहे सीसो भण्णति- अणुजाणह मे मितोग्गह, एत्थ उग्गहो आयरियस्स आतप्पमाणं खेत्तं तं आयरिओग्गहो, तं का अणणुण्णवेत्ता न वट्टति पविसेतु, तो वंदितुकामो तं अणुण्णावेति, जथा- मम परिमितं उग्गहं अणुजाणह, ताहे आयरिओ भणति- अणुजाणामि, ताहे सीसो आयरियउग्गहं पविसति । पविसित्ता संम रयहरणं भूमीए ठावेत्तातं निडालं च फुसंतो भणतिअहोकायं कायसंफासं खमणिज्जो भे किलामो, अप्पकिलंताणं बहुसुभेण दिवसो वतिक्कंतो?, रायणियस्स संफासोवि अणणुण्णवेत्ता ण वकृति कातुं तो एबमाह- अहोकायं आसृत्य मम कायसंफासं, अणुजाणहत्ति एत्थकि संबज्झति, अहोकायो पादाः, ते हि रयहरणे णिवसित्ता अप्पण्णो कायेण हत्थेहिं फुसिस्सामि, तं च मे अणुजाणहत्ति, भणति य खमणिज्जो मे किलामो, 'क्षमूप सहने' सहितव्वो तुब्भेहिं किलामो, 'क्लमु ग्लानौ' संफासे सति वेदणारूवे, किंच- अप्पकिलंताण बहुसुभेण दिवसो वितिक्कतो, अल्प इति अभावे स्तोके च, अप्पवेदणाणं बहुएणं सुभेणं भवतां दिवसो वितिक्कतो?, दिवसो पसत्थो अहोलरचादी य तेण दिवसो गहितो, राती पक्खो इच्चादिवि भाणितव, एत्थ आयरिओ भणति-तहत्ति, एसा प्द्दिसुन्न्न्ना। अव्बा वाहपुच्छा गता, एवं ता सरीरं पुच्छितं, इदाणिं तबसंजमनियमजोगेसु पुच्छति-जत्ता में संजमतवनियमसज्झायआवस्सएहिं 4 अपरिहाण, चरणजोगा उस्सप्पंतित्ति भणितं भवति, ताहे आयरिओ भणति- तुम्भीप वट्टती?, जत्तापुच्छा ग्ता। इदाणि & नियमितव्वेसु पुच्छति-जवाणिज्जं च भे जवणिज्जं 2-इंदियणोइंदिय0, इंदियजवणिज्जं निरुवहताणि बसे य भे वर्ल्डत्ति इंदि याणि 1, णो खलु कज्जस्स बाधाए वटुंतीत्यर्थः, एवं ता इंदियजवणिज्ज, कोधादीएवि णो भे बाहेति 2 / एवं पुच्छति पराए मसीए, विणओ य कतो भवति, एवं पडिसुणणा । जवाणिज्जपुच्छा गता । इदाणिं अवराधखामणा, ताहे सीसो पुच्छति । / 47 ॥ Page #50 -------------------------------------------------------------------------- ________________ चन्दना ध्ययन चूर्णां 1187 11 पादेसु पडितो- जं किंचि अवरद्धं खामेतुकामो भणति - खामेमि खमासमणो ! देवसियं वतिक्कमं, वतिक्कमो नाम अतिक्कमस्स बीओ अवराधो, सो य वतिक्कमो जे अवस्सं करणिज्जा जोगा विराधिता तत्थ भवतित्ति आवस्सियाए गहणं, दिवसे भवो देवसिओ, देवसियग्गहणेण राइयोवि गहितो, ताहे आयरिओ भणति अहमवि खामेमि तुमे, पच्छा एगनिक्खमणं निक्खममति । सीसो ताहे भणति पडिक्कमामि खमासमणाणं देवसियाए आसातणाए तेत्तीसण्णतराए जं किंचि इच्चादि, पडिक्कमामि नाम अपुणक्करणताए अन्भुट्ठेमि, अहारिहं पायच्छित्तं पडिवज्जामि खमासमण !, देवसियगहणं तहेव । आसातणा तेतीसं, जथा दसासु, तेत्तीसाए अण्णतराए, सब्बाओ न राईदिए संभवंति तेण अण्णतरग्गहणं, एक्का वा दो वा कता होज्जा, जंकिंचि अवरद्धं तत् किमुक्तं ?- खमासमणा ! देवसिओ जो वतिक्कमावराधो आवस्तिगाविसयो तं खामेमि, अपुणक्करणताए य अन्धुडेमि, अथारिहं पायच्छित्तं पडिवज्जामि, तथा खमासमणाणं देवसियाए आसातणाए तेत्तीस अण्णतराए जं किंचि अवरद्धं तंपि खामि, अपुणक्करणताए अन्भुट्ठेमि, अहारिहं पायच्छित्तं पडिवज्जामि इतियावत्, एगो किच्चाणं अकरणे अवराघो तं खामेमि पडिक्कमामि य, बीओ पडिसिद्ध करणे तंपि खामेति पडिक्कमति य इत्यर्थः, एवं देवसियं खामितं एतेण पुण सव्वं सव्वकालियं खामेति जंकिंचिमिच्छाए इच्चादिणा, जं किंचिसो एत्थवि संबज्झति मिच्छाभावेण कता मिच्छा, मणेण दृट्टु कता मणदुक्कडा, एवं वैदुक्कडा कायदुक्कडावि, कोधभावेण कतो कोधो, एवं माणो माया लोभो, सव्वकाले भवा सव्वकालिगी, पक्खिका चातुम्मासिया संवत्सरिया, इह भवे अण्णेसु वा अतीतेसु भवग्गहणेसु सव्वमतीतद्भाकाले, सव्वमिच्छोवयारं नाम सब्वेण जेणं केणवि पगारेण दूसितभावेण कता, सव्वधम्माइक्कमणाए धम्मा करणिज्जा जोगा सब्वे जे बन्दनसूत्रार्थः 1182 11 Page #51 -------------------------------------------------------------------------- ________________ वन्दनाध्ययन चूर्णी ॥ 49 ॥ AUSTRALIENCE के करणिज्जा जोगा तेसिं विराधणा अतिक्कमणा तीए सव्वधम्मातिक्कमणाए आसातणाए पडिसिद्धकरणं तीए आसातणाए. इच्छादयः जो.मए अतियारो कतो अतियारो नाम अतिक्कमवतिक्कमाणं ततिओ अवराधो, तस्स बमासमणो! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि निंदणगरिहणवोसिरणाणि जथा सामाइते, तदयमर्थः-मिच्छाभावादिएहिं अण्णेणविर जेण केणै पगारेण दूसितभावेण कता सव्वकालिया सव्वकरणिज्जजोगविराधणा तीए जैकिंचि अवरद्धं तं खामेमि, तस्स चेव है अपुणक्करणताए अब्भुटेमित्ति, पडिक्कमामि निंदामि, पच्छातावकरणेण हा दुटु कतं0. गरिहामि परसक्खिगं अथारिहपायच्छित्तपडिवज्जणेण, अप्पाणं वोसिरामित्ति तथा मिच्छाभावादीएहिं अण्णेण य जेणवि केणवि पगारेण दूसितभावेण 5 कता सव्वकालियाए पडिसिद्धकरणरूवाए आसातणाए तीए सव्वाए जो मए अतियारो ततिओ अवराधो कतो तंपि खामेमि, | तस्स पडिक्कमामि य निंदामि गरिहामि अप्पाणं वोसिरामिति । एवं पुणोऽवि इच्छामि खमासमणो तहेव जाव वोसिरामिति । / एवं सीसेण पदे पदे संवेगमावज्जतेणं नीयागोतखवणट्ठताए अगोत्तस्स य ठाणस्स फलं हितदए कातूण वंदणगं कातव्वं । एवं पयत्थो भणितो । पदविग्गहोवि समासपदेसु जाणितब्बो । इदाणिं सुत्तफासियनिज्जुत्ती इच्छा ya0 ॥ 12-122 / / / / 1230 // chaMdeNa'NujA0 // 12-133 // 1231 // तत्थ इच्छा य छबिहा, दो गताओ, *दविच्छा जो जे दव्वं सचित्तं वा 3 इच्छति, खेत्तिच्छा-खेत्तं जो जं इच्छति भरहादि, कालिच्छा जो जं कालं इच्छति, जथा ॥ 49 ॥ |'रयणिमहिसारियाओ चोरा परदारिया व इच्छ्ण्ति। तालायरा सुभिक्खं बहुधन्ना केइ दुभिक्खं ॥ 1 ॥ भाविच्छा2] पसत्था अपसत्था य, पसत्था शाणादीणि इच्छति, अप्पसत्था अण्णाणादीणि इच्छति, एत्थ पसत्थिच्छाए अधिगारो, सेसपदाणि Page #52 -------------------------------------------------------------------------- ________________ इच्छादयः वन्दनाध्ययन चूर्णी ॥ 50 ॥ FASHISHASKARBARASHARE पुण णए फुसति एताए दिसाए विभासितव्वाणि । तत्थ दव्वखमा जो असमत्थयाए सहति, भावखमा संसारभया परस्स पीडा ण । कत्तव्यत्ति सहति, दबसमणा णिण्हगादी, भावसमणा जे सम्भाविएसु अहिंसादिसु जतंति, भावखमाए भावसमणेण य अधिकारो। वंदणगं कातुं वंदितुं, वंदणगं पुव्वं भणित, जावनिज्जाए निसीहियाए, दध्वजावणिया जं दव्वं केणति पयोगेण जाविज्जति वाहिज्जति, जथा उग्गमणमादीहिं गडिमादीणि वाहिज्जंति, भावजावाणिज्जा भावो जाविज्जति, दुविहाए अधिगारो । दम्वनिसीहिया सरीरं, भावनिसीहिया निसहकिरिया, दुविहाएवि अधिकारो । अणुण्णा छब्बिहा विभासितब्बा, खेत्ताणुण्णाए अधिगारो । एवं अव्वाबाधादीणिवि सवित्थरं विभासेज्जा । इदाणिं चालणापसिद्धीओ भणंति, तत्थ आह--णणु किमिति पढम पवेसे वंदितुं खामेतुं पुणोवि य पवेसेण वंदति', उच्यते--लोगे जथारायादीणं दूतादयो बहुमाणाणुरागेण पुव्वं पणमितूण कुसलवट्टमाणिं आपुच्छिय खामेत्ता पुणो पुणो पणमति पुच्छंति खामेंति, ततो पणमित्ता वच्चंति, एवं लोगुत्तरेवि बहुमाणो, भत्तीए पुचि वंदणपुरस्सरं विणयं पयुंजित्ता पच्छा खामेंति आवस्सिगमादि, पुणरवि पणमति । तहेव पुणो आह-जदि तुम्भ वाइगं काइगं च जोगं एकत्थ करेह ता दोकिरियपसंगो होति, निवारियाओ सुत्ते दो किरियाओ एकदा बहुसो, तो एवं करेतु सव्वं पकडितूण तुहिको आवत्तादी करेतु, एवं सेय, आयरिओ भणति-तुम सिद्धृतं न याणसि, जदा भिण्णविसया भोगा होति तदा एकदा णिसिद्धा, जथा अणुप्पेहाति य वकमतीया, णो पुण एगलक्खधा भोगे, दिहिवादे एगमि काले वायाए उच्चारेति कारण य भंगे करेति । मणेण य तदुवउत्ते, एवं अम्ह एगमि वेणइए पयोगे दोकिरियादोसा न होतित्ति । अण्णे पुण एवं परिहरंति, जथा किर एगमि । समए दोसु किरियासु उवयोगो निसिझति, न पुण किरियामेनं, जतो तिण्हवि जोगाणं जुगवसंपातो दिट्ठो भ्ण्गिय्सुतादिसुचि॥ ACASSSSSSSSSS // 50 Page #53 -------------------------------------------------------------------------- ________________ इच्छादयः चूणों वन्दना- ऋसेवं दिवसओ बंदणगाविधाणं भणितं । रत्तिमादिसुवि जेसु ठाणेसु दिवसग्गहणं तत्थ राइगादीवि भाणितव्वा । पादोसिए जाव ध्ययनका पोरिसी न उग्घाडेति ताव देवसिय भण्णति, पुब्बण्हे जाव पोरिसी न उग्घाडेति ताव राइयति । तेणवि आयरिएण उक्कुडुएणं । अंजलिमौलियहत्थेणं बंजणे पादे य उवउत्तेणं अव्वग्गमणेणं पुण्णाए सरस्सतीए अणुभासितव्वं, जथा तस्स सीसस्स संवेगो भवति, ॥ 51 ॥ संवेगो नाम मोक्खोत्कंठः । संवेगाओ विपुलं निज्जरा फलंति । अणुगमो ग्तो। _ इयाणिं नया इच्छितव्वा, तत्थ सत्त मूलनया-नेगमसंगमववहारौज्जुसुतसद्दसमभिरूढएवंभूता, ते सव्वेवि दोसु समो। तरंति-उवएसे चरणे य, नेगमसंगहववहारा उवदेसनयो, उज्जुसुतसद्दसमभिरूढएवंभूता चरणनयो । तत्र जाणणाणयो ज्ञानोपलब्धि& मात्रः, अविशेषितं द्रव्यास्तिक इत्यर्थः, तस्य वंदनाध्ययनस्य सुत्तत्थजाणओ-मोक्खगमणाय भवति-- _णातंमि गिन्न्हित्ब्वे0॥ 1065-1718 / / जतितव्वं नाम करणीयमिति तस्य पिंडार्थः, अयं अस्थिभावं अत्थीति वदति, नस्थिभावं नत्थीति भणति । परमविसुद्धचरणनयो ब्रूते-- सब्वेसिपि णयाणं ॥ 1066-1719 ॥ चरणनयः पर्याय इत्यर्थः, तस्य सर्वनयानुमतस्य चरणनयस्य पिंडार्थोऽयं-चरणसंपन्नः साधुर्मोक्षाय भवतीत्येतन्मतं, को हेतुः?, जम्हा जस्स चरितं तस्स नियमा संमं नाणं संम दंसणं च भवति, यस्य पुनर्दशेनज्ञाने भवतस्तस्य चारित्रं (भजनया) स्यात् , तस्माद् चरणसंपन्नः साधुर्मोक्षाय सर्वेनयानुमतो भवतीति नयाः स्माप्ताः॥ संमत्तं च वंदणज्झयणं । ई बंदणगज्झयणचुण्णी स्ण्म्त्ता॥ SAHASRASASHARE // 51 // Page #54 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा इयाणि पडिक्कमणज्झयणं, अथ कोऽस्याभिसंबंधः 1, सामाइकव्ववस्थितेन यथा पत्तकालं उकित्तणादीणि अवश्यका- साप्रतिक्रमणध्ययने । तव्वाणि, एवं क्वचित् स्खलितेन निंदणापुणकरणादीण अवस्सकातव्वाणीति पडिक्कमणस्सज्झयणं भण्णति, तस्स चत्तारि अणु स्वरूपं ॥ 52 ॥ | ओगद्दाराणि उवक्कमणादीणि पुव्वगमेण भाणितव्वाणि, अत्याधिगारो पुण से खलितस्स निंदणा । कमागते नाम्निप्फ्न्न्न्ने। & निक्खेवे पडिक्कमणंति नाम,प्रतिक्रमणमिति कोऽर्थः?, प्रतीत्युपसर्गः,'क्रमु पादविक्षेपेऽप्रतीपं क्रमण प्रतिक्रमणं,प्रतिनिवृत्तिरित्यर्थः, है उक्तं च-"स्वस्थानाद्यत्परं स्थानं, प्रमादस्य वशाद् gtH। tatraiva क्रमणं भूयः, प्र्तिक्र्म्न्न्मुच्य्ते॥1॥kssaayopshmikaa द्वापि,भावादौदयिकं gtH। तत्रापि हि स एवार्थः, प्रतिकूलगमात् स्मृत्ः॥2॥"प्र्ति प्रति क्रमणं शुभयोगसु प्रवर्तनमित्यर्थः, उक्तं च-"पति पति पवत्तणं वा सुभेसु जोगेसुमोक्खफलदेमु । निस्सल्लस्स जतिस्सा जं तेणं तं प्द्दिक्क्म्न्न्ण्॥1॥" करणेण य तिविधा सूया भवति-कर्ता करणं कार्य, एवमिहापि प्रतिक्रमकः प्रतिक्रांतव्यं च प्रतिक्रमणेन सूचितं भवति,तत्थ गाथा 4. पडिकमओ पडिकमणं पडिकमितव्वं च आणुपुवीए । तीते पच्चुप्पण्णे अणागते व कालमि ॥ 13--1 ॥ 1243 // द तत्थ पडिकमओ जीवो पडिक्कमणं भणितनिर्वचनं पडिक्कमितव्वं- खलितं, एत्थ गाथा-- जीवो उ प्द्दिक्क्मो0॥ 13-2 ॥ 1244 // उसद्दो विसेसणे, तेण निंदणादिपरिणओ तदुवउत्तो जीवो प्द्दिक्क्मो॥ केसि ?-- असुभाण पावकंमजोगाणं स्खलितानामित्यर्थः, जे पुण झाणपसत्था जोगा तेसिंन प्द्दिक्ण्मो॥ध्यै चिंतायां' ध्यानं चित्तं ज्ञानमित्यर्थः, ये ज्ञाने उपयुक्तेन प्रशस्ता योगा निरवद्यीभृतास्तेषां न प्रतिक्रमति, तं च पडिक्कमणं तीसकालविसयं पच्चुप्पण्णकालविसयं अणागतकालविसयं होज्जा । तत्थ अतीते निंदणादिपडिक्कमणं, सेसे अपुणकरणताए अन्भुहान्न्ति। 1496ASCUNSA640CC**ICROG FAS5554 Page #55 -------------------------------------------------------------------------- ________________ प्रतिक्रमणाला एवं तिविहेवि पडिक्कमणं होज्जा, तस्स इमाणि एगट्ठियाणि जथा-वंदण चितिकितिकंमं पूया विणयो एवमादी, एवं इहवि, प्रतिक्रमण ध्ययने पडिकमणं प्द्दिय्र्न्ना0॥ 13-3 ॥ 1245 // पडिक्कमणंति वा पडियरणंति वा पडिहरणंति वा वारणति वा णिय-12 ध्वदृष्टान्तः त्तीति वा निंदत्ति वा गरहत्ति वा विसोहित्ति वा,तत्थ पडिक्कमणं पुनरावृत्तिः, प्रति प्रति तेष्वर्थेषु अत्यादरात् चरणा प्द्दिच्र्न्ना॥53॥ अकार्यपरिहारः कार्यप्रवृत्तिश्च, परिहरणा चरणप्रमाददोसेहितो, आत्मनिवारणा वारणा, असुभभावनियत्तणं नियत्ती, निंदा आत्म-18 संतापः, गर्दा प्राकाश्ये, सोही विसोहणं, एतेसिं एगट्ठिताणं इमाणि तु अट्ठ उदाहरणानि-- अद्धाणे पासादे0॥ 13-4 ॥ 1254 // तत्थ पडिकमणं छव्विहं-नाम ठवणा0 दव0 खेत्त0 काल. भाव0, दो गता, | दव्वस्स व्वाण एवमादिकारकवचनयोजना कार्या, दव्वनिमित्तं दव्वभूतो का, पत्तयपोत्थयलिहितं वा, अहवा पासत्थादीणं जे । पडिकमणं तं दव्वपडिक्कमणं, खेत्तपडिक्कमणं खत्तस्स चर्चा, जंमि खित्ते ठितो पडिक्कमति वण्णेति वा तं खेत्तपडिक्कमणं, चर्चा दुविहा--धुर्व अधुवं, धुवं जहा भरहेरवएसु खत्तेसु पुरिमपच्छिमाणं तित्थगराणं तित्थेसु संजताणं अवराधो होतु मा वा उभयोकालं अवस्स पडिकमियव्वं, अधुवं सेसाणं तित्थगराणं, कारणजाते पडिक्कमणं तं अधुवं, होति वाण होति वा, एवं बुद्धथा अभिसमीक्ष्य वक्तव्यं । भावपडिक्कमणं जसंमदसणाइगुणजुत्तस्स पडिक्कमणंति । तत्थ अद्धाणे उदाहरणं जथा-एगो राया नगरबाहिरियाए पासादं काउकामो सोहणे तिहिकरणमि सुत्ताणि पाडिताणि रक्खावेति, जदि कोइ पविसेज्जा सो मारेतव्वो, जो नाम न मारेतव्वओ सो जदि तेहिं चेव पदेहिं अण्णत्तो अणकमेंतो पडिनियत्तति तो णं मुएज्जाह, एवं रक्खावेति, तस्स य वत्थुस्स एकासीति विभागा, कहं पुण ते ?, चतुरंसं तं वत्थु, तं तिधा छिन्नं, पुणो तिधा छिन्नं, एवं नवधा होति, एकेक्कं तिधा तेधा छिन्नं, एक्का 5555555 9336485 Page #56 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 54 ॥ सीति जाता, तत्थ नवसु मूलवत्थूसु चउद्दिसि चत्तारि देवताणि - सोमवरुणजमवेसमणाणित्ति, मज्झे एक्कं, एवं पणयालीस देवता इति, कालर्3अता य दोनि गामेल्लगा आगता तेसिं रक्खगाणं वक्खित्ताणं, नवरि अकं दिट्ठा, भणिता असिवरगदत्थे हिं-हा दासा ! कर्हित्थ पविट्ठा 1, तत्थ एगो भणति काकधट्टो को दोसोत्ति इतो ततो पधावितो, सो तेहिं तत्थेव मारितो, बितिजो भणति - अयातोऽहं पविट्ठो मा मं मारेह, जं आणवेह तं करेमित्ति, तेहिं उट्ठेतूण भण्णति-जदि अण्णतो न अवकमसि तो नवरि फिडिसि, सो भीतो बराओ तेहिं चैव पदेहिं पडिनियचो, मुको इहलोइयाण भागी जातो, इतरो चुको, एस दिहंता, अयमत्थोः वणओ --जारिसो राया तारिसो तित्थगरो, जथा पासायभूमी तथा अस्संजमो, जथा रक्खगा तथा संसारगाणि भयाणि, जथा ते गालगा तथा पव्वतगा, जो नियतो सो आणाए ठितो, इतरे अणाणाए, विणासो संसारी, एवं भावो जत्तो निग्गतो होज्जा इंदियादिणा पमादेण ततो पढितव्वं झडत्ति मिच्छादुक्डन्ति । पडियरणावि छविधा जथा पडिकमणे एवं विभासेज्जा । तत्थ पासादौदाहरणं-- एगत्थ नगरे वाणियओ समिद्धो, तस्स आहुतियओ लक्खणजुत्तो पासादो रत्तरतणभरितो, सा भज्जं अप्पा हेतूण गतो देसयत्ताए, सा अप्पपलग्गा पासादस्स एगंमि देसे खंडिते विणासिते वा भणति-किं एत्तिल्लगं करेति 1, अण्णदा पिप्पलपोतओ जातो, भणति - किं एत्तिल्लओ करेति 1, वड्ढितेण सव्वो पासादो भग्गो, वाणितओ आगतो पेच्छति विणई, निच्छूढा, अण्णो पासादो कारितो अण्णा भज्जा आणिईता, भणिता यजदि विणस्सति ता ते सच्चेव गतित्ति, गतो, तीए दिई मणारी खंड, वासोवएणं सकारावितो, एवं चित्तकम्मे कटुकम्मे सव्वं तिस पलोएति, तारिसगं चैव परं अच्छति, आगतो तुट्ठो य, सव्वसामिणी जाता, एस दिहंतो, जथा वाणियओ तथा आयरिओ, प्रतिचरणायां प्रासाददृष्टान्तः ॥ 54 ॥ Page #57 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 55 ॥ वारणायांविषविकल: | जथा पासादो तथा संजमो, जथा वाणिगिणी तथा साधू, जो तं सीदावेति उवेक्खति वा सो तथा अणाभागी भवति, एवं सारेति अवराधे पायच्छित वहति संठवति य, तेण चारितं निम्मलं भवतित्ति । - परिहरणावि छव्विहा तहेव, तत्थ दुद्धकायौदाहरण-एगो कुलपुत्तओ,तस्स दो भगिणीओ अण्णेसु गामेसु, इमस्स धीता जाता, भगिणीण पुत्ता जाता, संवड्डिताणि, दोवि भगिणीओ समं चेव वरियाओ आगताओ, सो भणति-दोण्ह अच्छाण कतरं पितं , वच्चह, पुत्ते पेसेह, जो खेयण्णो तस्स देमित्ति, गताओ, पेसविता, दोण्हवि समा घडगा दिण्णा, जाह गौलाओ दुद आणेधत्ति, गता, दुद्धस्स घडगा भरिता, काउडीहिं सम, उच्चलिता, तत्थ दोणि पंथा, एगो परिहारो, सो समो, बितिओ उज्जुओ खाणुविसमबहुलो, एगो उज्जुतेण पत्थितो, सो अक्खडितो, भिण्णा दोवि घडगा, एगो अनेण भमित्ता आगतो, सो भणति,मए भणित-दुद्धं आणेहित्ति,न मए भणिय-लहुं वा चिरेण वा एहत्ति, सो धाडितो, इतरस्स दिण्णा । एष दृस्स्त्ताण्त्ः। एवं चेव उवर्सहारो भावे होति, जथा सो कुलपुत्तओ तथा तित्थकरो, जथा सा दारिया तथा सिद्धी, जथा ते दारगा तथा साधू , जथा दुघडगा तथा चरितं, जथा पंथा तथा दबखेत्तकालभावा विसमा य समा य, एवं परिहरितव्वाणि कुत्सिताणि ठाणाणि, दवं खेत्तं कालो भावो y। वारणावि छब्बिहा तहेव, तत्थ विसभोयणविकल उदाहरणं-एगो य राया अण्णस्स रायाणगस्स णगररोहओ जाति, तेण रायाणएण पाणियाणि विसेण भाविताणि, सत्थो य आवासावितो, विसकयं अण्णपाणं अवरागतं जाणिचा णासहत्ति इतरेण पीसावित-जो एत्थ पाणितं पियति फलाणि वा खाति सो मरतित्ति, अण्णाउकंठिता उ विरसपाणियाओ अरसाबिरसाणि य samaRAISIST ॥ 55 // Page #58 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 56 ॥ फलादीणि तेहिं किच्चं करेधत्ति, गतो राया, अणेहिं परिहरितं ते जीविता, जे ण करेंति ते विणट्ठा, तहेब उवणयो -रायत्थाणीया तित्थगरा, विसपाणीयत्थाणीयाणि असंजमट्ठाणाणि, मणूसत्थाणीया साधुणो, एवं भावेवि जो परिहरति आधाकम्मादीणि सो नित्थरति संसाराउति ॥ नियतीव छव्विहा तहेव, तत्थ एगा कंणा उदाहरणं- एगंमि नगरे कोलिओ, तस्स सालाए धुत्ता विणंति, तस्स धूया य, तत्थ एगो कोलियो मधुरेण सरेण गायति, सा तेणं अक्खित्ता, घडितो संजोगो, भणति - नासामो, सा भणति मम वयंसिता ताए विणा न वच्चामि सो भणति -सावि याणिज्जौ, तीए साऽऽकखाता, पडिस्सुतं, पधाविताणं महल्लो पच्चूसो, तत्थ अतिप्पउत्ति अच्छंति, तत्थ केणै उग्गीत-जदि फुल्ला कणियारडा0 / / 1255॥ ताए अत्थो अणुगुणितो, एस चूतो वसंतेण उवालद्धो-जदि कूणियारा फुल्लिता तव न जुत्तं पुष्फितुं, किन्नु तुमे अधिमासघोसणा ण सुता ?, रुक्खाणं अंतस्थाः कणियारा, एवं यदि एसा कोलिगिणी एवं करेति तो किं मएवि कातव्वंतिः, एसा छिण्णा दव्वभिण्णा, ण से अवसद्दो, न वा किंचि तत्थवि एसा कोलिगिणी, ममासत्तमस्स छायाघातो नगरे य उड्डाहो एवमादि वियालिऊणं रतनकरंडओ वीसरिउत्ति एतेण छलेण नियत्ता, भावेणं उवणयोकण्णत्थाणीया साधू धुत्तत्थाणीया विसया गायणत्थाणियो उ आयरिओ गीतिगत्थाणीया पडिचोदणा, एवं भावि नियत्तितव्वं । बितियं उदाहरणं दव्वभावनियत्तणे एगंमि गच्छे एगो तरुणो गहणधारणासमत्थोत्ति तं आयरिया वट्टावेंति, अण्णदा सो असुभकंमोदयेण पडिगच्छामित्ति पधावितो, निग्गच्छंतो य गीतशब्दं सुणेति, तेण मंगलानमित्तं उवयोगो दिण्णो, तत्थ य तरुणा सूरजणा इममभिणयं गातंति निवृत्तौ कन्योदाहरणं ॥ 56 ॥ Page #59 -------------------------------------------------------------------------- ________________ प्रतिक्रमणाटा तरितव्वा य पतिण्णया मरितव्वं वा समरे समथएणं । असरिसवयणुप्फेसया नहु सहितव्वा कुले पसूय- निन्दायां ध्ययन एणं ॥ 1256 ॥ गीतीए भावत्थो, जथा केइ लबूजसा सामिसंमाणिया सुभडा रणे पहारितुवरता भज्जमाणा एगेण सपकाल- चित्रकर जसावलंबिणा अप्फालिता- नो सोभिस्सह पट्टिप्पहरा गच्छमाणत्ति, तं सोतुं पडिनियत्ता, ते य ठिता, पडिता पराणीए, भग्गं च ॥ 57 ॥ &आदारिका है तेहिं पराणीय,संमाणिया य पभुणा,पच्छा सुभडवादं सोभंति वहमाणा,एतं गीतत्थं सोतुं तस्स चिंता जाता-एमेव संगामत्थाणीका पव्वज्जा, जदि ततो पराभज्जामि तो असरिसजणेण हीलिज्जामि,एस समणपच्चोगलितोत्ति पडिनियत्तो,आलोइयपडिक्कतेण। दाआयरियाण इच्छा पडिपूरिता, एवं भावे पडिचोयणत्ति ॥ निंदावि छविधा तहेव, तत्थ उदाहरणं दोण्हं कण्णगाणं वितिया कण्णगा चित्तकरदारिया,जथा-एगो राया दूयं पुच्छति। किं मम नत्थि जं अण्णरातीणं अत्थि ?, चित्तसमा नस्थित्ति, आणत्ता णिम्माणिया, चित्तकारकसेणीए विरिक्का, एगस्स चित्त-18 कारगस्स धीता पितुं भत्तं गहाय गच्छति, राया मग्गेण आसेण वेगविप्पमुक्केण एति, सा पलायंती किहवि फिडिता गता, पिता से तं ठवितूण सरीरचिंताए गतो, तीए वण्णेहिं तत्थ कोट्टिमे मोरपिच्छं लिहित, रायावि तत्थ चक्कमणयं करेति, सावि अंणचित्तेणं 4 अच्छति, रायाए पिच्छे दिट्ठी गता, गेण्हामित्ति हत्थो पसारितो, नहाणि दुक्खाविताणि, ताए हसितं, भणति य-तिहिं पादेहिं 6 मम मुक्खासण न ठाति जाव चउत्थं मग्गामि, नवरं तुमं चउत्थो, राया पुच्छति- किहत्ति ?, सा भणति- अहं च पिताए कूरं है ॥ 57 ॥ आणामि जाव एगो पुरिसो नगरमझे आस वाहेति, नत्थि से घिणा मा किहवि किंचि मारिज्जामित्ति, तत्थ अहं सएहिं पुण्णेहिं । जीविता, वितियओ राया, तेण चित्तकराणं विरिक्का सहा, तत्थ एक्कक्के कुटुंबे बहुगा मणूसा चित्तकरा, मम पिता ekkalao Page #60 -------------------------------------------------------------------------- ________________ Sta अनिन्दायां चित्रकरदारिका %A5% प्रतिक्रमणा सो चित्तेति,ततियओ मम पिता,तेण चित्तसभं चित्तेंतेणं पुन्वविढतंपि बहुं निढवितं, संपति जो वा सो वा आहारो, सोय सीतलो ध्ययने । केरिसो होहिति ? तो आणिते सरीरचिंताए जाति, चउत्थो तुम, कहं ?, सब्बोवि ताव चिंतति- कतो एत्थ मोरपिच्छं 1, जदिवि ॥ 58 ॥ | आणितेल्लग होज्जा तोवि ताव दिट्ठीए सुछ निज्झाइज्जति, सो भणति- सच्चगं मुक्खा, राया गतो, पिता से जिमितो, सावि 4 सघरं गता,रायाए वरगा पेसिता, तीए मातापितं भणितं-दोहीत्ति, भण्णइ य- अम्हे दरिदाणि, किह रण्णा सपरिजणस्स पूर्य । काहामो ?, ताहे दव्वं से रण्णा दिण्ण, तेहिवि दिण्णा । दासी अणाए सिक्खाविता-मम रायाणगं च संबाधंती अक्खाणगं पुच्छेज्जासित्ति, जाहे राया सोतुकाम ताहे दासी भणति-सामिणि! राया पवट्टति, किंचि अक्खाणगं कहेहि । भणति- कहेमि, एगस्स धूता अलंघणिज्जाणं तिण्हं वरगाणं मातिभातिपितीहिं दिण्णा जाव निव्वहणाणि आगताणि,सा राति अहिणा खइता मता, एगो प्रतीए समं चितं विलग्गो, एगो अणसणं पयट्ठो, एगैण देवो आराधितो, तेण से संजीवणो मंतो दिनो, उज्जीविता चिता, तिण्णिवि उवट्ठिता, कस्स दातव्वा ?, किं सक्का- एक्का दोण्हं तिण्हं वा दातुं ?, तो अक्खाहत्ति, भणति-निदाइयामित्ति सुवामि, &आ कल्लं कहेहामि, तस्स अक्खाणगस्स कोतुहल्लेणं वितियांप दिवसं तसिवि वारओ आणत्तो, ताहे सा पुणो पुच्छिता भणति-जेण उज्जिताविता सो से पिता, जेण समं उज्जीविया सो से पितो भाया, जो अणसणगं पविट्ठो तस्स दातव्वत्ति ॥ अण्णं कहेहि, सा भणति-एगस्स राइणो सुवण्णगारा भूमिघरे मणिरयणकौज्जोता अणिगच्छन्ता, अतौरस्स आभरणगाणि घडाविज्जति, एगो भणति- का पुण वेला वट्टति ?, एगो भणति- रत्ती वट्टति, सो कहं जाणति जो ण चंदं ण सूरं पेच्छति', सा भणति-निदाइया । बितियदिणे कहेति-सो रतिं अंधओ तेण जाणति, अणं अक्खाहित्ति । भणति- एगो राया, तस्स दुवे चोरा उवट्ठविता, तेण से SACRECORE OMOMOM RECENT 58 Page #61 -------------------------------------------------------------------------- ________________ निन्दायां चित्रकर दारिका मंजूसाए पक्खिविऊण समुद्दे छूढा, ते किच्चिरस्सवि उच्छलिया, एगेण दिट्ठा मंजूसा, गहिता, मणूसे पेच्छइ, ताहे पुच्छइ- कतिअतिक्रमण ध्ययने कच्चो दिवसो छढाणं , एगो भणति-चउत्थो दिवसो, सो कह जाणति?, तहेव वितियादणे कहेति-तस्स चाउत्थजरो तेण जान्न्ति॥ अण्णं कहेह, दो सवत्तिणीओ, एक्काए रयणाणि अस्थि, सा इयरीए ण विस्संभइ, मा हरेज्ज, ततो णाए जत्थ निक्खमंती पविसंती य पेच्छति तत्थ घडए छोढूण ठवियाणि, ओलित्तो घडओ, इयरीए विरहं गाउं रयणाणि हरियाणि, तहेव घडओ ओलित्तो, इयरीए णायं हरियाणत्ति, तो कहं जाणइ ओलित्तए हरियाणित्ति, वियदिणे भणइ-सो कायमओ घडओ, तत्थ ताणि परिभासंति, हरिएसु णत्थि । अण्णं कहेहि,भणइ-एगस्स रण्णो चत्वारि पुरिसरयणा,तं. नेमित्ती रथकारो सहस्सजोधी तहेव विज्जो य । दिण्णा चउण्ह कण्णा परिणीया णवरमेकेण ॥shaakh?, तस्स रष्णो ऐसुंदरा धूया, सा केणवि विज्जाहरेण हडा, ण णज्जइ कतोवि अक्खित्ता, रण्णा भाणयं- जो कण्णगं आणेति तस्सेव सा, तओ नेमित्तिएण कहितं- असुगं दिसं नीता, रहकारेण आगा सगमणो रहो कतो, ततो चत्तारिवि तं विलग्गिऊण पधाविया, अंमतो विज्जाहरो, सहस्सजोधिणा सो मारितो, तेणं मारिज्जमतणं दारियाए सीसं छिण्णं, विज्जेण संजीवणासहीहिं उज्जिबाविता, आणिता घरं, राइणा चउण्हवि दिण्णा, दारिया भणति-किह अहं चउण्हवि होमि ?, तो अहं अग्गि पविसामि, जो मए समं पविसति तस्साहं, एवं होतुत्ति, तएइ समं को अग्गि पविसति', कस्स सा दातव्वा । बितियदिणे भणति-निमित्तिणा निमित्तेण णातं जहा एस न मरातत्ति तेण अब्भुवगतं, इतरेहिं नेच्छितं, दारियाएवि तट्ठाणस्स हेट्ठा सुरंगा खाणिता, तत्थ ताणि चितगाए णुवंणाणि, कट्ठाणि रयिताण, अग्गी दिण्णो जाहे ताहे ताणि सुरंगाए निस्सरिताणि, तस्स दिण्णा । अण्णं कहेहि, सा भणति- एगाए अविरतियाए पगतं जंतियाए कडगा मग्गिता, ताए % ARAOMOMOMOMOM 59 // Page #62 -------------------------------------------------------------------------- ________________ पति प्रतिक्रमणा रूवएहिं बंधएण दिण्णा, इयरीए धृताए आविद्धा, वत्ते पगते ण चेव अल्लिवेति, एवं कतिवताणि वरिसाणि गयाणि, कडइत्तएहिं गर्दायां ध्ययने मग्गिता, सा भणति- देमित्ति, जाव दारिया महती भूता, ताए न सक्कोंत अवणेतुं, ताहे ताए कडगाइत्तिया भणिता- अण्णेवि मारिका ॥ 6 रूवए देमि मुयह, ते णेच्छतित्ति किं सक्का हत्था छिदितुं?, ताहे भणित-एरिसच्चेव कडए घडावितुं देमो, ताहेवि णेच्छंति, तच्चेव ॥ 4 दातव्या, कहं संणवेतव्वा ?, जथा दारियाए हत्था ण छिज्जंति कहं तेसिमुत्तरं दातव्वं ?, आह-ते भणितव्या 'अम्हवि तेच्चेव है रूवए देह तो अम्हेवि ते चेव कडए देमो'| एरिसाणि अक्खाणगाणि कहतीए दिवसे दिवसे राया छम्मासे आणीतो, सवत्तिणीओले |से छिद्दाणि मग्गंति, सा य चित्तकरदारिया उव्वरयं पविसिऊण एक्काणिया चिराणए मणियए चीराणि य अग्गतो कातूण अप्पाणं निंदति-तुम चित्तरदारिया, एताणि ते पितिसंतियाणि वत्थादीणि, इमा सिरी रायसंतिया, अण्णाओ उदितकुलपसूताओ रायधीताओ मोतूणं राया तुम अणुवत्तै तो मा गव्वं वहिहिसि, मा य अवरज्झिहिसित्ति, एवं दिवसे दिवसे दारं घट्टेऊण करेति, IX ताहि किहवि णात, रण्णो पादपडिताओ भणंति-मा मारिज्जिहिसि एताए, एसा कंमणं करेति, ताहे रण्णा जाणित, सुतं, तुडो, महादेविपट्टो बद्धो । एवं भावनिंदाए साधुणावि अप्पा निंदितव्यो, जथा- जीव! तुमे संसारं हिंडतेणं नरयतिरियगतीसु कहचि माणुसत्ते सम्मत्तणाणचरित्ताणि आसादिताणि जेसि पसाएण सव्वलोए माणणिज्जो पूयणिज्जो य जातो, तो मा गव्वं काहिसिबहुस्सुतो एवमादि विभासा, मा य अवरज्झिहिसि, कहमवि अवरद्धेवि परितप्पिज्जिहिसित्ति । गरहावि छब्विहा तहेव,तत्थ पतिमारिया उदाहरण-एगो मरुयओं थेरो अज्झावओ, तस्स भज्जा तरुणी, सा बलिवैसदेवं करेंती भणति- अहं कागाणं बीहेमित्ति, ततो उवज्झायानौत्ता चट्टा दिवसे दिवसे धणुगहत्था रक्खंति, तत्थेगो चट्टो चिंतेति SANSAR Page #63 -------------------------------------------------------------------------- ________________ TEX प्रतिक्रमणाण एसा मुद्धा, अतिक्रिया एसा, तो तं पडिचरति, सा य णमदं तरन्ती अण्णदा घडगेणं पिंडारसगासं बच्चति, तसिमेगो सुंसु- शुद्धौ वस्त्राध्ययने मारेण गहितो, सो रडति, ताए भण्णति-अच्छि ढोकेहत्ति, ढोकिते मुक्को, तीए भणिता-किं थ कुतित्थेण उत्तिण्णा?, सो खडिओगददृष्टान्ती तं मुणतो च्चेव नियत्तो, सा य बितियदिवसे बलिं करति, तस्स य रक्खणवारओ, ताहे तेण भणति-दिया कागाण बभिओस, ॥ 61 ॥ | रत्तिं तरसि नंमदं । कुतित्थाणि य जाणासि, अच्छीणं ढोंकणाणिय ॥ 1 ॥ तीए णात-एतेण दिवामित्ति तं उवचरति, सो । भणति- किं उवज्झायस्स पुरतो ?, ताए मारितो पती, पिडियाए छोढण अडवीए उज्झिउमारद्धा, वाणमंतरीए थंभिता, अडवीओ भमितुमारद्धा, छुधं न सक्कति अहियासेतुं, तं च से कुणवं उवरिं गलति, लोगेण हीलिज्जति-पतिमारिता पतिहिंडति, तीए पुण। रावत्ती जाता, ताहे सा भणइ ते- देह अंमो ! पतिमारिताए भिक्खन्ति, मए मंदणुसत्ताए, पती मारितो थेरओ । तरुणगं कंखमाणीए, कुलं शीलं च फुसितं ॥ 1 ॥ ॥ सुचिरेण पडितं,अंणेसिं एवं, अम्ह पुण अज्जाणं पाएसु पडतीए पडिता पेडिता, | पन्चैता, एवं गरहितव्वं जं दुच्चिणं ॥ इदाणिं सोधी, दोसविणासणमित्यर्थः । सावि छब्बिहा, तहेव विभासेज्जा, तत्थ दो दिद्वता-वत्थदिढतो अगडदिढतो । य । तत्थ वत्थदिलुतो-रायगिहे सेणिओ राया, तेण खोमेजचेलं निल्लेवस्य समप्पितं, कोमुदिवारो य वट्टति, तेण दोण्ह भज्जाणं । अणुचरतेण दिणं,सेणिओ अभओ य कोमुदीए पच्छष्णं हिंडंति, दिटुं, तंबोलण सितं,आगताओ अंबाडिताओ, तेण खारेण सोधि ॥ 61 ॥ | वाणि,गोसे आणाविताणि, सम्भावं पुच्छितो, कहितं, तुट्ठो अहो सिप्पिउत्ति । एवं साधुणावि सव्वं आलोयणादीहिं सोहेतब्बति । र अगदो जथा हेट्ठा नमोकारे । एवं साधुणावि तहेव निंदादीएणं अगदेणं भावदासविसं ओतारेतव्वति । सम्वत्थ उवणओ जथा OMOMOMOMOMOM Page #64 -------------------------------------------------------------------------- ________________ प्रतिक्रमणासंभवं समोतारेतव्वो ॥ एतागि एगद्विताणि भणिताणि । इदाणिं कहं पडिकमितव्बति भण्णति । आलोच. ध्ययने । आलोयण ॥ 1257 ॥ एत्थ मालागारेण दिढतो, जथा-एगो मालागारो अप्पणच्चयं आराम निच्चकालं तिस नायां । आलोकेति-पुप्फाणि संति?,न संति?, सुक्खं मधुरं वा इमं एवमादि, पच्छा आलुंचति,मज्जायाय लुंचति-गेण्हतित्ति, एवं गहिताणि मालाकार: पच्छा वियडीकरेति, कहं ?, विभत्ताणि करोति, मौलाणि विभत्ताणि, फुल्लाणि विभत्ताणि, चिरेण जाणि फुल्लिहिंति तांणि वि भत्ताणि करेति, खाराणि न उक्खणति, पच्छा नगरे वीहीए जत्तियाओ पुष्फजातीओ ताओ विभत्ताओ करेति, गाहताणुवट्ठवेति, माइतराणि च जेत्तिगाणि से अस्थि ताणं दाम दाम उप्पि करेति, कैगा दट्टणं किणंति, सो फलं लभति, अण्णो विवरीतं,णालोएतिका एमेव नालुंचति न गेण्हति न वा वियडीकरेति,उदाहरिएणं करंडेणं अच्छति,सो फलं न लभति । एवं साधुणावि उच्चारपासवणभुमीओ पडिलेहेत्ता णिव्याघाते काउस्सग्गे ठाइतव्वं, तत्थ सज्झायं अणुपेहेति, जाहे आयरिया ठिता ताहे ठितो चेव आवस्सग अणुप्पेहेति, सो साधू मुहपोत्तियमादि कातूणं सव्वं आलोकेति जाव इमो काउस्सग्गोत्ति, पच्छा आलुंचति गेण्हति इमो एरिसो 2त्ति अवराहो, पच्छा आलोयणाणुलोम पडिसवणाणुलोमं च करोति,पच्छा वंदितूण सरसरस्स साहति,ताहे ओदइयस्स भावस्स सोही भवति, पुणो खओवसमिए ठितो भवति, एस विधी, एवं आलोयिए आरागो, अणालोइए भयणा, कह?, 'आलोतणापरिणओ संमं संपट्टितो गुरुस्कास्ण्। जदि अंतरा उ कालं,करेज्ज आराहोथ्वि॥1॥ जथा पण्णत्तीए आलावगो, जे पुण-इड्डीए ॥ 62 ॥ गारवेणं बहुस्सुतमदेण वावि दुच्चरितं । जे न कहंति गुरूणं नहु ते आराहगा भणिताशाएवं भयणा भणिता । एवंआलोयणमालंचण वियडीकरणं च भावसोभी य । उभयो कालं मुणिणा सातियारेण कात्व्व्ण्॥1॥निर्तियारेन्न्वि एवं Page #65 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा पुरिमपच्छिमाणं तित्थगराणं, मज्झिमगाणं पुण तित्थगराणं कारणजाते पडिकमणं । तत्थ गाथा-सपडिक्कमणो ध्म्मो0॥1258॥ आलोचध्ययने पुरिमपच्छिमएहिं उभयो कालं पडिक्कमितव्वं इरियादहियमागतेहिं उच्चारपासवणआहारादीण वा विवेगं कातूण,पदोसपच्चूसेसु वा नायां अतियारो होतु वा मा वा तहावस्सं पडिक्कमितव्वं एतेहिं चेव ठाणेहि, मज्झिमगाणं तित्थे जदि अतियारो अस्थि तो दिवसो लामालाकार: ॥ 63 ॥ होतु रत्ती वा पुव्वण्हो अवरोहो मज्झण्हो पुव्यरत्तोवरत्तं वा अड्डरत्तो वा ताहे चेव पडिक्कमति, नत्थि तो न पडिक्कमंति, जेण ते असढा पंणावंता परिणामगा, न य पमादो बहुलो, तेण तेसिं एवं भवति, पुरिमा उज्जुजडा, पच्छिमा वक्कजडा नीसाणाणि मगति पमादबहुला य, तेण तेहिं अवस्सं पडिक्कमितव्वं । जो जाहे आव्ज्ज्ति0॥ 1249 ॥ जो साधू जाहे दव्ये वा खेत्ते वा काले वा भावे वा अण्णतर अकिच्चट्ठाणं पडिसेवति सो ताहे तस्सेव एगस्स पाडसेविएन्तगस्स पडिक्कमति गुरुसगासे, एगल्लओ वा, जेण ते असढा,इमे हि सति नियमा गुरुमूले । तित्थगरा य किर सव्वत्तगेण णातूण जेण विधाणेण जीवाण विसुद्धी । भवति तथा तथा उवदिसति, किं एसेव विसेसो उदाहु अंणोवि अस्थि?, बहुगा, बावीसं तित्थ्ग्रा0॥ 1260 ॥ जाहे सामाइयं कतं ताहे चेव आरद्धो उवट्ठवितो साधुपरियाओ य गणिज्जति, पुरिमपच्छिमगाणं न एवं, यादिवि सामाइयं कतं तथावि न उवट्ठाविज्जति, एवं निरतियारो, सातियारो पुण जो पडिसेवणाए मूलं पत्तो सो तेण अतियारेण उवट्ठाविज्जति, एवमादि विभासा, सचेलो अचेलो य चातुज्जामो पंचज्जामो य ठितो आडिओ य एवमादिविसेसा, इमं पुण पडिक्कमणं दसियं भवति मारातियं च, एवमादि, तत्थ गाथा पडिकमण दोसयं राइयं ca0 ॥ 1261 ॥ दिवसओ देवसीयस्स रातो राइयस्स पक्खिते पक्खितस्स चातुम्मासिते 4%955- 5 5OM Page #66 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा चातुम्मासितस्स संवच्छरिए संवच्छरियस्स, एतं इत्तिरियं, इमं पुण आवकहितं (1262) पंच महव्वयाणि रातीभोयणविरमण- पंचधायावध्ययने दछट्ठाणि चाउज्जामो वा, एस आवकहाए, दोण्हपि य भत्तपच्चक्खाणं आवकहितंति । गणु देवासियं रातिय पडिकतो किमितिलात्काथकाम ॥ 64 ॥ पक्खियचातुम्मासियसंवत्सरिएसु विसेसणं पडिक्कमति । उक्तं च-- "जह गेहं." जथा लोगे गेहं दिवसे दिवसे पमज्जिज|तंपि पक्षादिसु अब्भधित अवलेवणपमज्जणादीहिं सज्जिज्जति, एवमिहावि ववसोहणावसेसे कीरतित्ति, तथा इमपि इत्तरं । प्रतिक्रमण हैपडिक्कमण उच्चारे पास्व्न्ने0॥ 1263 ॥ उच्चारं परिद्ववेत्ता मत्तगं वा पासवणं वा पासवणमत्तो वा भत्तं वा पाणं वा पडिस्सय-12 5 कयगरो वा जदिवि पडिलहियपमज्जिते परिढवित आउत्तो य आगतो तहवि पडिक्कमितव्वं मत्तए जो परिद्ववति सो पडिक्क मति, खेले सिंघाणए जल्ले य जदि पडिलहिय पमज्जिंय परिदुवेति न पडिक्कमति, इयरहा पडिक्कमणं भवति, तं पुण किह ?, मिच्छादुक्कडं, तत्थ पुणरावत्ती जाता ताहे पडिक्कमणं भवति, एस विधी, जाणतेण कतं, पुणरावती जाता पडिक्कमति, अणा। भोगो अजाणतेण जे कतं, सहसक्कारो आउत्तण वीरियंतरायदोसेण सहसा जं विराधितं, जथा-आउलियमि य पादे इरिया0॥ है गमणे आगमणे वीसमणे णदिसतरणे एवमादिसु पडिक्कमणं, एतं पडिक्कमणं भणितं । इदाणिं पडिक्कमितव्वंति दारं, जस्स ठाणस्स पडिक्कमिज्जति तं विसेसतो भण्णति, तं पुण ओघतो पंचण्हं ठाणाणं पडिक्कमितव्वंति-मिच्छत्तपडिक्कमणं0 ॥ 1264 ॥ एतं पंचविहं । तस्थ मिच्छत्तपडिक्कमर्ण जमिच्छत्तं आभोगेण अणाभोगेण सहस्सकारेण वा गतो पण्णवितं वाला। तस्स पडिक्कमति, असंजमो सत्तरसविधो पडिक्कमितब्बो, कसाया चत्तारि, जोगा तिन्नि, काइयवाइयमाणसा, ते पसत्था अप्प CUSTOMSACies Page #67 -------------------------------------------------------------------------- ________________ ISCARC5 प्रतिक्रमणा है सत्था य, अप्पसत्था पडिक्कमितव्या, संसारपडिक्कमणं चतुविह, निरइयादिभवस्स जं जं कारणं तस्स तस्स पडिक्कमितव्यं । प्रतिकान्त ध्ययने अण्णे पुण भणंति-संसारपडिक्कमणं चतुव्विहं मेरझ्याउयस्स जे हेतू महारंभादी तेसु जं अणाभोगेण आभोगेण वा सहसक्कारेण व्यानि ॥ 65 ॥ वा पट्टितं वितह वा परूवितं तं तस्स पडिक्कमति-ते वज्जेति, तिरिएसु माइल्लता, माणुस्सगा देविगावि हेतू ण इच्छंति,माणुस्सदुग्गतिहेतू वा जं एतेसु पडिक्कमति, एतं भावपडिक्कमणं । / एतं पुण तिविहं तिविहेण पडिक्कमितव्वं । कहं ?, मिच्छंन गच्छति न गच्छावेति गच्छन्तं न समणुजाणति वा मणसा वयसा कायसा, किमुक्तं भवति?- मिच्छत्तं मणेण न गच्छति न गच्छावेति गच्छंतं न समणुजाणति, स्वयं न गच्छति न गच्छावेति न चिंतीत अंणो मिच्छत्तगं गच्छेज्ज, केई तच्चण्णगादी होज्जा तं हु मण्णेज्जा मणेणं एवं अणुजाणितं भवति, एवं वायाए कारण य विभासा, एवं पदे पदे जाव संसारोत्ति विभासा । एवं भावा पडिक्कमितव्वा । एतं पुण सव्वमवि इमाहिं चौहिं मूलमातुगाहिं परिग्गहित कोहेणं, एतेहिं उदयभावतो खयोवसमादिभाव । / उवणीतेहिं पडिक्कमितं भवतित्ति । एत्थ आयरिया उदाहरण भणंति । जथा- किल केति दोणि संजता संगारं कातूण देवलोगली गता, इतो य एगंमि नगरे सेट्ठी उवाइयसतेहिं णागदेवताए भण्णति- होहिति ते पुत्तो देवलोगचुतोत्ति, तेसिं च एगो देवो चुतो, दारओ जातो, नागदत्तोत्ति से नामं कतं, बावत्तरिकलाविसारदो, गंधव्वं च से अतिप्पितं, तेण गंधव्वनागदत्तो से नाम कतं एवं बहुमित्तपरिवरितो अभिरमति, देवो य गं बहुसो बहुसो संबोहेति, सो ण संबुज्झति । अण्णदा सो देवो अव्वत्तेण लिंगणं, न्वि। पव्वैतओ जेण से उवगरणं नत्थि, चत्तारि सप्पे करंडगे गहाय तस्स उज्जाणियं गतस्स अदूरसामंतेणं वीतिवयति, तस्स मित्ता साहंति, तस्स मूलं गतो पुच्छति--किं एत्थ ?, भणति- सया, गंधवनागदत्तो भणति- रमामो, सो न देति, अभिट्ठवेति- तुम ACCASCSC-SCHECRECIRCH %EC%9A Page #68 -------------------------------------------------------------------------- ________________ गन्धर्व नागदत्त कथा प्रतिक्रमणा/ महच्चएहिं अहं तुहच्चएहिं, देवो तस्सच्चएहि रमति, खइतोविन मरति, सो तेणं अमरिसेणं भणति- अहंपि तवकेरएहिं रमामि, ध्ययने सो न संमण्णति, मा खज्जिधिसित्ति, न ठाति, भणितो-मरसि, तथवि ण ठाति, जाहे निबंधण लग्गो ताहे मंडलगं आलिहिते॥66॥ सल्लग, तेण चतुद्दिसिपि करंडगा ठविता,पच्छा सो सव्वं मित्तसयणपरियण मेलेतूण तस्समक्खं इमं भणिताइओ गंधब्वनागदत्तो0 ॥ 1266 ॥ तेसिं च सप्पाणं पुण माहप्पं परिकहेति । तरुणदिवायर0 ॥ 1267॥द्द्क्को जेण. ॥ 1268 ॥ एस कोहसप्पो, पुरिसे योजना स्वबुद्ध्या कार्या । जथा कोहवसगतो तरुणदिवायरणयणो भवति, एवमादि, एवं मेरुगिरि0॥ 1269 ॥द्द्को0॥ 1270 / / एस माणसप्पो एव्ण्-स्ल्लित्0॥ 1271 ॥ तं चसि0 ॥ 1372 ॥ हासेति। ह्ते.॥ 1273 ॥ एसा मायाणागी । एवं- ओत्थ्र्मान्नो0॥ 1274 ॥द्द्को0॥1275 ॥ एस लोभसप्पो सम्वविससमुदा-1 |योत्ति, जे हेडिल्लसु तिसु कसाएसु दोसा ते लोभे सब्वे सविसेसा अस्थित्ति । एते ते पावा0 ॥1276॥एतेहि जो उ खज्जति. 4 ॥ 1277 ॥ एवं माहप्पं साहितूण जाहे न ठाति ताहे मक्का, पक्खलितो. तेहिं खतिओ पडितो, मतो य,पच्छा सो देवो भणतिकिह जातं ?, न ठाति वारिज्जतो, पुचभणिता य तेण मित्ता, ते अगदे छुब्भंति, ओसहाणि य, किंचिवि गुणं ण करेंति, पच्छा तस्स सयणपरियणो तस्स पादेहिं पडिओ-जीवविहत्ति, देवो भणति- अहंपि अणाडिओ आसी, ताहे अणेणं खावितो मतो य, | ताहे भणति-जदि मम चरितं अणुचरति एते य सप्पे करंडगत्थे वहति तो णं जीवति, अण्णहा उज्जीवितोवि मरति, ताहे मम सयणेण पडिस्सुतं, जीवितो तं अणुचरामि एते य बहामिति तं चरितं कहति, एतेहिं ॥ 13-36 ॥ 1277 ||सेवामि0॥1337॥1279॥ अच्चाहारो0 ॥ 13-38 ॥ 1280 // उस्सणं0 ॥ 13-39 ॥ 1281 / / थोवाहारो0 ॥ 13-40 ॥ 1282 // SESEGISTESCARSAHASRASHA // 66 // MICHEREIGASAGA Page #69 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 67 ॥ एवं एसोवि जदि एतं अणुपालेति तो ur3अवेमि, अण्णहा किं किलेसेणंति, भणति वरं एवंपि जीवतो, पच्छा सो पुत्रहो ठितो, किरिये पजिउकामो भणति - सिद्धे णमंसितूणं0 / / 1283 / / सव्वं पाणारंभ पच्चक्खाती य अलियवयणं च । सव्वं अदिण्णादाणं अव्वंभपरिग्गहं स्वाहा॥ 1284 ॥ संसारत्था महावेज्जा केवलिचोहसपुब्वधरादयो, एवं भणिते उट्ठितो, अंमापिऊहिं से परिकहितं, न सद्दहति, पहाइओ, पडितो, पुणोवि तहेव देवेण उवट्ठितो, पुणो पधावितो, पडितो, ततियाए बेलाए देवो णेच्छति, पसादितो, उडवितो, पडिसुत, अमापितरं आपुच्छित्ता तेण समं पधावितो, एगंमि वणसंडे पुन्वभवं परिकहेति, संबुद्धो, पत्तेयबुद्धो जातो, देवोवि प्द्दिग्तो। एवं सो ते कसाए सरीरकरंडए छोढूण कतोइ संचरितुं न देति, एवं सो उदयियस्स भावस्स निंदणगरहणाए अपुणक्करणाए अन्भुट्ठितो पडिक्कंतो दीहेण सामण्णपरियाएण सिद्धो । एयं भावपडिक्कमणं । आह- किं निमित्तं पुणो पुणो पडिक्कमिज्जति, जथा मज्झिमगाणं तथा कीस णवि कज्जे कज्जे पडिक्कमिज्जति, आयरियओ आह एत्थ विज्जेण दितो, जथा किल एगो राया, तेण विज्जा सदाविता, मम पुत्तस्स तिगिच्छं करेह, भणंति करेमो, राया भणति केरिसा तुम्ह जोगा ?, तत्थेगो भणति-जदि रोगो अस्थि तो उवसामेंति, अह नत्थि तो तं चैव जरिता मारेंति, चितिओ भणति ममतणगा जदि रोगो अत्थि तो पौणावेंति, अह नत्थि तो नवि गुणं नवि दोर्स करेंति, ततिओ भणति जदि रोगो अत्थि तो हणंति रोगं, अहवा नत्थि तोवि वण्णरुवजोव्वणलायण्णत्ताए परिणमंति, ततिएणं रण्णा तिमिच्छा कारित्था । एवं इमंपि पडिक्कमणं, जदि दोसा अत्थि तो ते विसोहेति, जदि नत्थि तो झाणविसुद्धी सुभतरा भवतित्ति भणितं पडिकमणं । अज्झयणं पुत्रं भणितं, एवं एसो नामनिष्फण्णो निक्खेवो गतो । इदार्णि तृतीयौपधदृष्टान्तः ॥ 67 ॥ Page #70 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने 11 82 11 सुत्ताणुगमो सुत्ताला वगनिष्कण्णो सुत्तफासितनिज्जुत्ती य तिनिवि एगट्ठा बच्चेति एत्थमादि चर्चा जाव इमं च तं सुतं करेसि भंते! सामाइयं सव्वं सावज्जं जोगं पच्चक्खामि जाव वोसिरामि । एत्थ सुत्ते पदं पदस्थो चालणा पसिद्धी य जथा सामाइए तथा विभासितव्या, चोदगो भणति एत्थ किं सामाइयसुत्तं भण्णति 1, उच्यते, सामाइयगाणुस्सरणपुव्वगं पडिक्कमगीत तेण भण्णइ । प्रस्तुतमभिधीयते - चत्तारि मंगलं0 दंसणसुद्धिनिमित्तं च तिनि सुत्ताणि, चत्तारि मंगलं अरहंता मंगलं0, साधुग्रहणेण आयरिया उवज्झाया य भणिता, धम्मग्रहणेण सुतधम्मो य गहितो, मां पापेभ्य अरहंतादयो गालयंतीति पिंडार्थोऽयं सूत्रस्य । जतो य ते संसारनित्थरणकज्जे मंगलं भवति तत एव लोगुत्तमत्ति । अरहंता लोगुत्तमा0 ॥ सूत्रं । तत्थ अरिहंता ताव्र भावलोगस्स उत्तमा, कई ?, उत्तमा पसत्थाणं वेदणिज्जाउयनामगोत्ताणं अणुभावं पंडुच्च उदैयभावस्त उत्तमा, एतमेव विसेसिज्जति- उत्तरपगडीहिं सावं मणुस्साउयं तासिं दोन्हं, इमासिं च नामस्स एवकत्तीसाए पसत्थुत्तरपगडीणं, तंजथा - मणुस्सगति पंचिदियजाति ओरालिय तेयगं कंमगं समचतुरंस संठाणं ओसलियंगोवंगं0 वैरोसभणारायसंघयणं वण्णरसगंधफासा अगुरुलघु उवघातं पराघातं ऊसासं पसत्थविहगगती तसं वादरं पज्जचयं पत्तेयं थिराथिराणि सुभासुभाणि सुभगं सुसरं आदेज्जं जसकित्ती निम्मान तित्थगरमिति एमसीसं पसत्याणं, बेदणिज्जं मणुस्ताऊ उच्चागोयं वा, एतेसिं चोचीसाए उदयभावेहिं उत्तमा, पधापत्ति भणितं होति, उवसमियभावो अरहंताणं यत्थि, खाइयभावस्स पुण गाणावरणदंसणावरण मोहंतराइयाण णिरवसेसखवणं पडुच्च खाइयभावलो - 'गस्स उत्तमा सरण्णा वा से पुण अरिहंताणं पुव्ववण्णितस्स ओदइयभावस्त य समायोगे सण्णिवादभावो निष्फज्जवि, तेण उत्तम्रा मंगललोकोत्तम शरणसूत्राणि 112 11 Page #71 -------------------------------------------------------------------------- ________________ है लोगुत्तमा । सिद्धा खेत्तलोगस्स निरवसेसाणं च कंमपगडीणं जो खाइयभावलोगो तस्स उत्तमा, खीणं सव्वं कंमन्ति माणितं होति। कायिकादि प्रतिक्रमणा ध्ययने साधू णाणदंसणचरिचाणि पडुच्च भावलोगुत्तमा । धम्मो दुविधो-सुतधम्मो चरित्तधम्मो य, एते दोण्णिवि खाइयं खाजोवसमिक्षात लाच भावलोगं पडुच्च उत्तमा । जतो य उत्तमा तत एव सरणं पवज्जितव्वत्ति-चत्तारि सरणं पवज्जामि, अरहंते सरण ॥ 69 ॥ पवज्जामि0 ॥ सूत्रं । संसारभयभीतो मोक्खसुहत्थं अरहंतादीणं भत्तिमंतो होमिआत्ति भणितं होति, एवं तिहिं सुत्तेहिं मंगलं सणसुद्धिं च कातुं पडिक्कमणसुत्तं भणति-- इच्छामि पडिक्कमितुं जो मे देवसिओ अतियारो कतो काइओ वाइओ माणसिओ उस्सुत्तो जाव समणाणं |जोगाणं जाव तस्स मिच्छामिदुक्क्द्द्ण्ति॥ इदाणिं पयाणि पदत्यो य भणितब्बो, इच्छा खमासमणत्थो य पुवभणितो, दिवसतो जातो देवसिओ, अतियारो 'अतिरति क्रमणादिषु' अतिचरणमतिचारः, स्खलितमित्यर्थः, सो पुण अतियारो उपाधिभेदन अणेगधा भवति, अत आह- 'काइओल 2वाइओं' इच्चादि, तत्थ कायातो जातो काइओ, एवं वाइओ माणसिओवि, ऊध्य सूत्रादुत्सूत्रः सुत्तलंघणेण, मग्गो नाम खओक4 समभावो तातो तिब्बौदैयभावसंकमणं एवोम्मग्गो, न कप्पो अकप्पो, न करणीओ अकरणीयः, दुज्झातोत्ति अंतोमुहुत्तं जो *छउमत्थाणं अणोच्छिण्णो अणण्णभावेण एगग्गजोगाभिनिवेसो सो झाणं भवति, तत्थ जं दुज्झातं, जो पुण जोगपरिणामो अण्णो । प्रणेहिं अज्झवसाणेहिं अंतरितो सो चित्तं, तत्थ जं दुब्बिचिन्तितं, अणायारो नाम अणाइण्णो, अणिच्छितव्वो जो इच्छितवोवि लन भवति, किमंग पुण कातब्बो ?, असमणपायोग्गो तवस्सीणं अणुचितो, को सो एवंविहो ?, जो सो पुचपत्थुतो देवसितो OMraOMOMOMOM जा Page #72 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययन ॥ 7 ॥ | अतियारो, एताणि पुण विसेसनयाभिप्पायेण भिण्णत्थाणि विभासिज्जति, अण्णे पुण एगडिताणि भणति, पडिक्कमणाधिकारे 18 कायिकादि संवेगत्थं, अण्णे पुण हेतुहेतुमद्भावेन वण्णेति, जथा जतो चेव उस्सुत्लो अतो चेव उम्मग्गो, जतो चेव उम्मग्गो अतो चेव अकप्पो लाप्रतिक्रमणं इच्चादि। एसो य कमि विसए भवतीत्याह-नाणे दंसणे चरित्ते सुए सामाइए सुतसामाइयाणं भेदेण गहणं विसिट्टविसयदरिसणत्थं, एतेसु विसयभूतेसु जो मए देवसिओ अतियारो कतो उस्सुत्तादिविसेसणविसिट्ठो तस्स पडिक्कमितुमिच्छामीत्यर्थः, अनेन वितिगिंछाऽभावं दंसेति, तत्थ तिण्हं गुत्तीणं चतुण्हं कसायाणं पंचण्हं महब्बताणं छण्हं जीवनिकायाणं सत्तपहं पिंडेसणाणं अट्ठण्हं पवयणमादीणं नवण्हं बंभचेरगुत्तीणं दसविधे समणधंमे समणाणं जोगाणं जं खंडितं जं विराधितं तस्स मिच्छामिदुक्कडंति, तत्थ गुत्तिमादीण सरूवं उवरि भणिहिति, पिंडेसणा पुण भवंति सत्त, ता इमा, तंजथा-संसट्ट1 असंसट्ठा2 उद्धृडा3 अप्पलेवा4 उग्गहिता5 पग्गहिया6 उज्झियधीमयाओ7 / तत्थ पढमा दोहिवि असंसट्ठा, असंसट्टे हत्थे असंसट्टे मत्ते, अखरडिएत्ति वुत्तं भवति, एताएवि गिण्हति गच्छवासी जत्थ पच्छेकंमपुरेकंमादी दोसा न भवंति, गिलाणादिकारणे वा इतरंपि गेहति1, बितिया दोहिवि संसट्टा, सुठुतरंति पच्छेकंमादिदोसा वज्जिता2 ततिया उद्धृडा, | संसट्टाउ कड्डितं अच्छति थालसरावपडहत्थिगपिडिगाछप्पगपडलगालिंदिगाकुंडगादिसु विरूवरूवेसु भायणेसु अणेगप्पगारं भोय ॥ 7 ॥ णजातं3, संसढे हत्थे संसट्टे मत्ते चत्तारि भंगा, गच्छवासी चौहिंपि गेहति जिणाणं संसद्धेहिं दोहिवि गहणं भंगेहिं4 सुत्तादेसण वा चउत्था अध्पलेका, अभाव अप्पसहो, निलेप मन्धुमादी4 पंचमी उवग्महिता, उवग्गहितं झुंजणनिमित्तं असढाए उवणीतं थालसरावकोसगादिसु, जस्स तं उवणीतं तस्स पाणीसु जो दगलेपो सोवि परिणतो सो वा देज्जा 5 छट्ठा पग्गहिता, पग्गहितं नाम CAOMOMOMOMOM Page #73 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने काय प्रतिक्रमण ॥ 71 / / हत्थगतं दिज्जमाणं जस्सवि अट्ठाए पग्गहितं सोवि तं नेच्छति, पादपरियावणं कसभायणस्स नत्थि दगलेपो पाणीसु नत्थि दग- लेवो देंतस्स नियत्तो भावो छट्ठी6 सत्तमी देंतस्स दिज्जस्सवि जस्सवि दिज्जति दोण्हवि नियत्तो भावो अह उज्झियधीमया, पुव्वदेसे किर पुब्बण्हे रद्धं जं तं अवरण्हे परिदृविज्जति, साधुआगमणे वा तंपि भायणगतं वा देज्जा, हत्थगं वा देज्जा, कप्पति । जिणकप्पितस्स पंचविहग्गहणं, थेराणं सत्तविहं 7 एतासिं सत्तण्हं पिंडेसणाणं । केई पढंति सत्तण्हं पाणेसणाणं, एवं पाणएवि, चउत्थी अप्पलेवा- तिलोद्गादी। अट्ठण्हं पवयणमादीणं पंच समितीओ तिण्णि गुत्तीओ, एताओ अट्ठ पवयणमाताओ, सेस । उवरि भण्णिहिती । तत्थ समणाणं एते सामणा, के ते ?- तिण्णि गुत्तीओ जाव समणधम्मो, अण्णे पुण भणंति-सामणाण । जोगाणंति, ये चान्येऽप्यनुक्ताः समणयोगाः, एतेसिं जोगाणं जं खंडितं नाम एगदेसो भग्गो, विराधितं नाम बहुतरं विणा। सितं, तस्स मिच्छामिदुक्कडं, जथा दसविधसामायारीए, अनेन च प्रतिक्रान्त इति । एत्थ सुत्तफासितनिज्जुत्तिगाथा--पडिसिद्धाणं करणे किच्चाणं अकरण पडिक्कमणं । अस्सद्दहणे य तथा विवरीतपरूवणाए य ॥1285॥एताओ गाथाओ सव्वाणि पडिक्कमणसुत्ताणि अणुगंतव्वाणि, जथा करेमि भंते ! सामाइयकंति, एत्थ पडिसिद्धा रागदोसा ते जो करेति, किच्च रागदोसविणिग्गहो सामायिकमित्यर्थः, तस्याकरणे, तं तहा न य सद्दहितं वावि विपरीतं वा परूवितं तस्स पडिक्कमितं । एवं । मंगलसुत्ते भावेतब्बं । एवं जे विसोहिट्ठाणा तेहिं जं न कतं न सद्दहितं विवरीतं वा परूवितं, जे अविसोहिट्ठाणा तेहिं जं कतं न सद्दहितं विवरीतं वा परूवियं तेसिं पडिक्कमति । एवं सव्वसुत्ताणि भाणितव्याणि । एवं ओहातियारस्स पडिक्कमणं भणितं ॥ इदाणिं विभागेण भण्णति संवेगत्थं, तत्थ पढम गमणातियार, उक्तं च-ठितीक्खया गच्छति, जत्थ गच्छती गतिक्खया 4564GRASRS ॥ 71 // Page #74 -------------------------------------------------------------------------- ________________ ध्ययने । प्रतिक्रमणा चिट्ठति,जस्थ चिट्ठति सुहक्खया सोयति,जस्थ सोयती दुक्खक्खया मोयति,जत्थ मोदति(पमायति)जं च हेद्वा भणिता अप्पमादनि- पथिकी ल मित्त, इदमपि अप्रमादार्थमेव, एस संबंधो इरियावहियाए, इच्छामि पडिक्कमितुं इरियावहियाए विराहणाए 'ईर गति-लव्याख्या प्रेरणयोः' ईरणं ईर्या गमनमिर्त्यर्थः एत्तो जाता पथिका, ईरणे पथिका इरियावधिया, काऽसौ ?, विराधणा, तीए गच्छन्तस्स ॥ 72 ॥ पथि जा काइ विराधणा सा इरियाव्हिया। इच्छामि पडिक्कमितुति पुव्वभाणतं, एस संखेवत्थो इरियावहियाए, विस्तरतस्तु गमणेत्यादि, तत्थ इरियावहियाविराधणं एवं गमणं अण्णत्थ, गंतु अच्छति, पाढादि करेति न वा, गत्वा पडुच्च तं तत्थ पडिका कमति, आगमणे जं ततो नियत्तति, तत्थवि पडिक्कमति, तं हि गमणागमणे जं पाणक्कमणं कतं, बीजक्कमणं वा कतं, पाणग्गहणेणे लिदियादी मूयिता, बीयग्गहणेणं बीजा जीवा, न निज्जीवा, एवं ठावितं भवति, हरितकमणेण वणप्फतिकायो सूइतो, तथा ओसाउत्तिंगपणगदगमट्टीमकडासंताणासंकमणे, तत्थ ओसा पसिद्धा, उत्तिंगा नाम गद्दभगाकिती जीवा भूमीए खड्डयं करेंति, कीडियानगरं वा, पणगो पंचवण्णो, पणओ उल्लिईत्त वुच्चति, दगमट्टिया चिक्खल्लादि, अहवा दगं- आउक्काओ मट्टि। या-पुढविकाओ मक्कडगसंताणओ-कोलियगजालं तेसिं संकमणे एते भेदा दंसिता, केतियं वा भणिहामित्ति समासेण भण्णति, किं बहुणा ?-जे मे जीवा विराहिया एगिदिया जाव पंचिंदिया, अभिहता नाम आवडिता आवेडिता वा चलणादिणा खित्ता अहवा अक्कंता, वत्तिया नाम पुंजीकता, अहवा धूलीए चिक्खल्लेण वा ओहाडिता, लिसिता पिट्टा, अहवा भूमीए कुड्डादिसु वा ॥ 72 ॥ लाइया, संघातिता गत्ताणि परोप्परं लाइताणि, संघहिता-ईसित्तिच्छित्ता, परिताविता-दुक्खाविता, किलामिता किंचिज्जीक्तिटो सेसा कया अहवा समुग्धात नीता, उद्दविता उबद्रविता उत्त्रासिता वा, ठाणाओ ठाणं संकामिया अण्णाओ ठाणाओ अण्णत्व ROCHIRASGRESSES Page #75 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 193 11 नीता, जीविताओ ववरोविता-मारिता, वस्स मिच्छामिदुक्कडंति पुव्वभणितमिति । इदाणिं गति द्वियाणं भवतीति तस्थ भण्णति-इच्छामि पडिक्कामौं पगामसेज्जाए0 सूत्रं । पगामसेज्जा सव्वरतिं सुवति, पगामत्थुरणं जं संथारुत्तरपट्टगातिरित्तं अत्थरति, पगामं पाउणति, गद्दभदिट्टंतमकातूणं परेणं तिन्हं पाउणतित्ति । एताणि चैव पदाणि दिणे दिणे जदि करेति तो निगामसेज्जा, दिवे दिये सव्वरतिं सुवति, दिवे दिवे तथा पत्थरेति पाउणति । एत्थ सोतव्वयविधाणं जथा ओहसामायारिए अभिगमनिगमट्ठाणगमणचंक्रमणाणि जथा तहं विभासितव्वाणि, उब्वत्तणं पढमं वामपासेण निवन्नो संतो जं पलत्थति एतं उन्नत्तणं । जं पुणो वामपासेणं एवं परियत्तणं, आकुंचणं गातसंखेवो, पसारणं गाताणं, एत्थ उ कुक्कडिवियमियं दितो, जथा कुक्कुडि पादं पसारेतुं लहुं चैव आउंटेति एवं साधू जाहे परितन्तो ताहे भूमिं अच्छिवंतो पसारेति लहुं चेव आउंटेतुं संधारपट्टए ठवेति, कुयितं नाम कक्कराइयंति अहो विसमा सीतला धमिला दुग्गंधादि कक्कराइतं अहवा कुत्सितं रसितं कूजितं, ककसं रसितं ककरातितं, छीए जंभाइए य अजयणाए पाणवहो भवेज्जा । आमोसो आमूसणं अणुवउत्तेण जं कतं, ससरक्खामोसा पुढवादिरयेण सह जं तं ससरक्खं तस्स आमुसणं ससरक्खामोसो एते ताव जागरस्से अतियारा । इदाणि सुत्तस्स भण्णति आउलमाउलताए सोवणंतिए निप्पमादाभिभूदस्स मूलगुणाणं उत्तरगुणाणं वा उवरोधकिरिया जा णाणाविधा सोवणंतिया सो आउलमाउला, अहवा आउलंनाणाविहं रूवं विवाहसंगमादिसु दिट्ठ आयरितं वा, पुणोवि आउलं तारिसा बहवो वारा दिट्ठा एसा आउलंआउला । एते य आमोसादी तिण्णि आलावमा केह न पढंति, किंतु इत्थीविप्परियासियाए इत्थिए विप्परियासो इत्थीविप्परियासो, स्वप्ने लिया ब्रह्मचर्यविनाश इत्यर्थः, विपर्यासो नाम अवभचेरं, दिट्ठिविष्परियासो रूवं द्रष्टुं भ्रमति, एवं पाणभोगणं सुविणे कर्त सो प्रकामशय्या ॥ 73 ॥ Page #76 -------------------------------------------------------------------------- ________________ OM मिक्षाचयों अतिक्रमणा विपर्यासः, मणोविप्परियासिया यदप्रशस्तं मनसा चिंतितं,कई पुण आउलमाउलाएं सोयणवत्तियार एतं आलावर्ग एत्थ पति, ध्ययने लतत्थ जातो, सेसाओ आउलमाउलाओ सोमणंतियाओ इत्थी दिट्ठीओ निद्दापमादाभिभूतेण,तस्स मिच्छामिदुक्कडीत पुव्वभणित । ॥ 74 ॥ इदाणिं भिक्खायरियाविराहणं भण्णति-इच्छामि पडिकमितुं गोयरचरियाए इत्यादि, गोचरचर्या इति कोऽर्थः?, गोश्वरण गोचरः, चरणं चर्या, उक्तंच- जथा कवोता य कविंजला य, गावो चरती इध पागडाओ । एवं मुणी गोयरियं चरेज्जा, नो हीलए नोदिय संथवेज्जा ॥ 1 ॥ लाभालामे सुहदुक्खे सोभणासोभणे भत्ते वा पाणे वा सुसमणो तुहिको चरति, जहा वा सो वच्छओ । दिवसं तिसाए छुहाए य परितावितओ तीए अविरतियाए पंचविहविसयसंपउत्ताए तणपाणिए दिज्जमाणे तमि इत्थियंमि ने लमुल्छ गच्छति, न वा तेसु चित्तं देति, किंतु चारि पाणियं च एगग्गमाणसो आलोएति, एवं साधूवि पंचविहेसु विसएसु अप्स ज्जतो भिक्खायरियाए उवउत्तो चरति तेण गोचरचरिया, तीए गोचरचरियाए या भिक्खायरिया भिक्खेसणा तत्थ भिक्खाय। रियाए जं उग्घाडकवाडं उग्घाडितं उग्घाडं नाम किंचि थगित, साणो वच्छओ दारओ वा संघट्टितो, मंडीपाहुडिया नाम जाहे साधू आगतो ताए मंडीए अण्णमि वा भायणे अग्गपिंडं उक्कड्डिताण सेसाओ देति, बलिपाहुडिया नाम अग्गिमि छुमति, चउद्दिसिं वा अच्चणितं करेति, ताहे साहुस्स देति, तं न वट्टति, ठवणापाहुडिया नाम भिक्खायरा आगमिस्संति अहवा साधूण चेव अट्ठाए ठविता, संकिते सहसाकारे अणेसणाए, इदमुक्तं भवति-अणेसणाए अण्णतरण दोसेण संकिता, अणेसणा पत्रुद्धा, सहसक्कारेण गहिता, पाणभोयणा दुप्पडिलेहितो, एवं बीयहरियभोयणेवि, अद्दिढे उक्खेवनिक्खेवे जं अमिहर्ड, अभिहडं नाम आणीतं, एवं रयसंसहाभिहडंति, दगसंसर्ट अभिहडंपि, पारिसाडणियाए जं पारिसाडिज्जत लैय, पारिहाव ASHASKARESS BHASHASSASS35 // 74 // ACROCESS Page #77 -------------------------------------------------------------------------- ________________ आ स्वाध्यायाकरणादि RRIER णियाए, तत्थ भायणे असणं किंचि आसी ताहे तं परिहवेतूण अण्णं देति सा पारिद्वावाणया, कित्तियं वा भणीहामि-जं उग्गप्रतिक्रमणा ध्ययने मेणं उप्पायणेसणाए अपरिसुद्धं पडिग्गहितं वा परिभुत्तं वा उग्गमउप्पायणेसणाओ जथा पिंडनिज्जुत्तीए, तस्स मिच्छामिदुक्कडं पुव्वभणितं ॥ पडिकमामि चाउकालं सज्झायरस अकरणयाए दिया पढमचरिमासु ratipi pddhmcri|| 75 // मासु चेव पोरिसासु सज्झायो अवस्स कातव्यो, उभयो कालं मंडोवगरणस्स अप्पडिलेहणाए दुप्पडिलेहणाए च अप्प शाडिलेहणा चक्खुसा ण णिरिक्खिक दुप्पडिलेहणा- दुण्णिरिक्खितं अप्पमज्जणा-रयहरणादिणा ण पमज्जति दुप्पमज्जणा-रयहरलोणादिणा दुप्पमज्जितं, एत्थ सव्वत्थ अतिकमे वतिकमे अतियारे अणायारे जो मे देवसिओ अतियारो कतो तस्स मिच्छामिदुक्कडं, अतिक्कमादणि पुण इमं निदरिसणं, जथा- एगो साधू आहाकंमेण निमंतिओ पडिस्सुणेति अतिक्कमो, उग्गाहितेवि जाव उवयोगे ठितेण संदिसावितं सोवि अतिकमो, जाहे पदभेदो कतो ताहे वतिकमो, जाव उक्खित्ता भिक्खा तहवि वतिक्कमो, जाहे भायणे छूढं ताहे अतियारो, जाव लंबणे उक्खिवै तहवि ऐयारो, जाहे ण मुहे पक्खित्तो ताहे अणायारो, एवंविहा भावयव्वा । एत्थ सव्वत्थ जे करणिज्ज न कतं अकरणिज्जं कतं न सद्दहियं वा वितह वा परूवितं तत्थं जो देवसिओ अतियारो कतो तस्स मिच्छामि दुक्कडं । एवं रातिमातिपडिक्कमणे रातियातिअतियार भणिज्जा । एत्थ य केह * अतियारा दिवसतो संभवंति केई रातीयो संभवंति केई उभएवि केई अहोरायमि, तत्थ दिवसा असंभविणोवि देवसिएं. उच्चरि जंति, संवेगत्थं अप्पमादत्थं निंदणगरहणत्थं एवमादि पडुच्च, एवं रातिअसंभविणोवि विभावेज्जा, अण्णे पुण भणंति-सब्वे & savvattha'saMbhaviNo अपमादादिकारणं पडुच्च सुविणयमादिं च पड्डुच्च एवं विभासेज्जा । एवं देवसियस्स पडिक्कंता । इदाणि SASHRSHASHREE । / 75 // -55 Page #78 -------------------------------------------------------------------------- ________________ / एकवि धादि प्रतिक्रमण प्रतिक्रमणा 8 सव्वकालियस्स पडिक्कमति, जहा अनिर्दिष्टकालाः प्रत्ययाविष्वपि कालेषु भवंति एवं अनिर्दिष्टकालं प्रतिक्रमणं त्रिवपि कालेषु ध्ययने लभवतीति, सो य अतियारो संखेवतो एगविधो संखेववित्थरतो भवति सो च्चेव दुविधो वा जाव दसविधो वा जाव सत्तरसविधो ॥ 76 ॥ वा संखेज्जासंखेज्जाणंततिविधो वा । एते संखेववित्थरतो अतियारभेदा कहं , उच्यते- एगविधं पडुच्च दुविधं भेदवित्थरतो भवति, सो च्चेव दुविधो तिविधं पडुच्च संखेवो भवति, तम्हा दुविधो संखेववित्थरो अविरुद्धोति, एवं सब्वट्ठाणाणिवि जाव अचरिम, अणंतैमं चरिमं पुण इमं जाव वित्थरतो भवति, एतेसिं जथापरिवाडीए वक्खाणं भवति । एत्थ संखेववित्थरतो । किंचि भणति। पडिकमामि एगविधे असंजमे इत्यादि, तत्थ एगविधे इमं सुत्तं- पडिकमामि एकविधो अस्संजमे, एतन्मात्रमेव सूत्र पदार्थः । प्रतीपं क्रमामि प्रतिक्रमामि, जथा नगराओ गाम गतो देवदत्तो ततो पुणरवि तमेव नगरं पच्चागतो संतो पडियागतात्ति । भण्णति, एवं साधृवि खओवसमियभावातो उदैयभावं संकेतो पुणरवि तमेव खओवसमियभावं पडिसंकतो पडिकंतोति भण्णति । सो अतियारो कहं भवति !, एकविधे अस्संजमो, न संयमः असंयमः, संजमो सम उवरमो, तंमि असंजमे जो पडिसिद्धकरणादिणा अतियारो कतो तिकालविसओवि तस्स मिच्छामिदुक्कडं, एवं तं उवरि सज्झाए ण सज्झातिय तस्स मिच्छामि दुकडंति एत्थ भणिति एवं सब्वत्थ विभासा, एवं एकविधो अतियारो भणितो । इदाणिं दुविधं भणति- पडिकमामि दोहिं बंधणेहिं रागबंधणेण दोसबंधणेण य पडिकमणोत्थ पुब्ववण्णितो, दोहिंति रागद्वेषापेक्षणीया संख्या, बंधनमिति बध्यतेऽनेनेति बंधनं, दुविधंरागवंधणं दोसबंधणं च, रंजनं रज्यते वाऽनेन जीव इति रागः राग एव बंधनं, द्वेषणं द्विषत्यनेनेति वा द्वेषः द्वेष एव 9ARASHTRA 56 ॥ 76 // Page #79 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा । बन्धनं दोसबन्धणं, एतेहिं दोहिं बंधणहेतूहिं अतीचार: कर्मबन्धश्च भवति तम्हा एतेहिं दोहिं जो पडिसिद्धकरणादिणा अतियारोटा दंडध्ययने कतो तस्स मिच्छामिदुक्क्द्द्ण्। एस च दुविधो अतियारो पज्जायनयवसेण जोगवसेण करणवसेण यतिविधो भवति-पडिक- प्रतिक्रमणं मामि तीहिं दंडेहिं मणोदंडेण वैदंडेणं कायदंडेणं । जो मे पडिसिद्धकरणादि अतियारो कतो तस्स मिच्छामि दुक्कडं । ॥ 77 ॥ IN एसा सव्वा विराधणा संगादिगा संठिता, अण्ण पुण एवं भणंति जथा- पडिकमामि एगविधे असंजमे पडिसिद्धकरणादिणा जो मे। अतियारो कतो तस्स मिच्छामिदुकडं । तंमि चेव अस्संजमे पडिक्कमामि दोहिं बंधणेहिं- रागबंधणेणं दोसबंधणणं 2, तंमि चेव अस्संजमे रागदोसेहिं पडिसिद्धकरणादिणा जो मे अतियारो कतो तस्स मिच्छामिदुक्कडं, एवं तंमि चव असंजमे तिहिं दंडेहि मणसादीहिं पडिसिद्धकरणादिणा जो मे अतियारो कतो तस्स मिच्छामिदुक्कडं । एवं सव्वत्थ विभासा। दंडयत्यात्मानं तेनेति. दंडः, जथा लोके दंडिज्जति दबं च हीरति बज्झति य एवमिहावि चरितं च हारवेति दोग्गई च लभेति, मन एव दुष्प्रयुक्तो है दंडो भवति, तत्थ मणदंडे उदाहरणं-कोकणगखतो, सो उड्डजाणू अहोसिरो चिंतंतो अच्छति, साधुणो अहो खंतो सुभज्झाणोवगतोत्ति वंदति, चिरेणं संलावं देतुमारद्धो, साहूहिं पुच्छिते भणति- खरो वातो वायति, जदि ते हि मम पुत्ता संपतं वल्लराआण ॥ 77 ॥ पलीवेज्जा ता तेसिं वरिसारत्ते सरसाए भूमीए सुबहु सालिसंपदा भवेज्जत्ति एवं चिंतियं मे, आयरिएण वारितो ठितो । / एवमादी जं असुमं मणे चिंतेति सो मणदंडो । वैदंडो सावज्जा भासा, तत्थोदाहरणं-साधू सण्णाभूमीओ आगतो, अविधीए आलोएति, जथा सूयरवंदं दिटुंति, पुरिसेहिं सुतं, गंतुं मारितं । अहवा कोट्टिओ सामि दटुं भणति-जदि दिवसो होतो सब्वे समणगा हलं वाहावेण्तो। कायदंडो कायेण असुभपरिणतो पमत्तो वा जं करेति सो कायदंडो, दिढतो-चंडरुहो आयरिओ उज्जेणिए बाहि AAR Page #80 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने 11 02 11 रगामातो अणुयाणपेक्खओ आगतो, सो य अतीव रोसणो, तत्थ य समोसरणे गणियाघरविहेडितो जातिकुलादिसंपण्णो इन्भदाओ सेहो उचट्टितो, तत्थष्णेहिं असद्दहंतेहिं चंडरुद्दस्स पास पेसिओ, कलिणा कली वस्सओति, सो तस्स उबट्टितो, तेण से ताहे चैव य लोयं काउं पव्वातितो, पच्चूसे गामं वच्चंताणं चंडरुद्दो पत्थरे आवडतो रुट्ठो सेहं डंडएण स मत्थए अभिहणति, कहं ते पत्थरो न दिट्ठोत्ति ?, सेहो संमं सहति, कालेणं केवलणाणं, चंडरुदस्सवि तं पासितुं वेरग्गेण केवलणाणं, अतो एतेहिं तिहिं डंडेहिं जो मे जाव दुकडं । पडकमामि तिहि गुत्तीहिं-मणोगुत्तीए वय0 कायगुत्तीए, एसा संहिता सव्वावसोहिद्वाणाण संगाहिगा, असुभजोगो परमोऽगुत्ती, तत्थ मणगुत्तीए उदाहरणं- सेट्ठिसुतो सुण्णघरे पडिमं पडिवण्णो, पुराणभज्जा से संनिरोध असहमाणी उन्भामइल्लण समं तं चैव घरमतिगता, पल्लेककंटएण सावगस्स पादो विद्धो, तत्थ अणायारं आयरति, न तस्स भगवतो मणो निग्गत्तो सङ्काणातो । वैगुत्तीए सण्णायगसगासं साधू पत्थितो, चोरेहिं गहितो मुको य, अंमापितरो विवाहनिमित्तं एंताणि दिट्ठाणि, तेहिं नियत्तिओ, तेण तेसिं वतिगुत्तेण ण कहितं, ताणि तेहिं चोरेहिं गहिताणि, साहू य पुणो णेहिं दिट्ठो, स एवायं साधुत्ति भणितो, मुको, माताये पुच्छिता तुम्भेहिं किं एसो गहितूण मुक्को 1, आमं, ता आणेहि छुरियं जा थणेऽहं छिंदामि, तेहिं भण्णति - किमिति ?, सा भणति - दुज्जातो एसो, तुम्भे दिट्ठा तहावि ण कहेति, किं तुज्झ पुत्तो ?, आमं, तो किं न सिहं ?, ताहे तेण धम्मो कहितो, आउड्डाण, विमुक्काणि तस्संतियाणित्ति काउं ॥ काइयगुत्ताहरणं, अद्धाणपवण्णगो जथा साधू । आवासितमि सत्थे ण लभति तहि थंडिलं किंचेइ ॥ 1 ॥ लद्धं चणेण कहवी एगो पादो जहिं पतिट्ठति । तहियं ठितेगपादो सव्वरातिं तहिं थद्धो ॥2॥ न य ठवितं किंचि अत्थंडिलंमि गुप्ति प्रतिक्रमणं 11 12 11 Page #81 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 79 ॥ होतव्वमेव गुत्तेण । सुमहन्मएवि अहवा साहु न भिंदेह गतिमेगो ॥ 3 ॥ सक्कपसंसा असद्दहण देवागमो विउव्वति या । मंडकलिया साधू जयणाए संकमे साणियं ॥ 4 ॥ इत्थी vikuvvito jo Agacchati maggato gulguleNto| Na ya gatibheda कुणती, गएण हत्थेण उच्छूढो ॥ 5 ॥ बेति पडतो मिच्छामिदुक्कडं जित विराधिता मेति । गवि अप्पाण चिंता देवो तुट्ठो nama'sati य ॥ 6 ॥ एताहिं तिहिं गुत्तीहिं जो मे अतियारो कतो, कहं ?, पडिसिद्धाणं करणं किच्चाणं अकरणं असद्दहणं विवरीयपरूवणं, एतासु गुत्तीसु अतियारा तस्स मिच्छामिदुक्कडं । किमामि तिहिं सल्लेहिं मायासल्लेण निद्राणसल्लेण मिच्छादंसणसल्लेण तत्थ दव्वसल्लो कंटगादी, भावसल्लो जं अवराहद्वाणं समायरिता नालोएति, मायासल्लोत्ति अप्पणा अवराधं कातूण भणति न करेमि, अण्णस्स वा पाडेति, असंपुण्णं वा आलोएति, पडिकुंचति, जथा परोवघातियाए मायाए अंगरिसी उदाहरणं, इतराए पंडरज्जा 1 ॥ निदानशल्यं निश्चितमादानं निदानं, अप्रतिक्रांतस्य अवस्यमुदयापेक्षः तीव्रः कर्मबंध इत्यर्थः, निदानमेव सल्लो निदानसल्लो, दिव्वं वा माणुसं वा विभवं पासितूण सोऊण वा निद्राणस्स उववत्ती भवेज्जा, तेण किं भवति 1, उच्यते, सणिआणम्स चरितं न वट्टति, कस्मात् अधिकरणानुमोदनात्, तत्थोदाहरणं बंभदत्तो । मिच्छादंसणसल इति मिथ्यादर्शनं मोहकर्मोदय इत्यर्थः, सो तिविधो- अभिनिवेसेण मतिमोहेण (भइएणं) संपवेण वा, तत्थ उदाहरणानि जथासंख्यं गोट्ठामाहिलो जमाली सावगोत्ति । किमाम तिहिं गारवेहिं इड्डीगारवेणं रसगारवेणं सातागारवेणं । गुरुभावो गारवो, प्रतिबंधो अतिलोभ इत्यर्थः, हड्डीगारवो लोगसंगतीए नरिंददेविंदपूयाए वा भवति, रसगारवे जिम्मादंडो, सातागारको सुहसातगत्तणं सयणासणवसहिवत्थादीहिं शल्य प्रतिक्रमणं ॥ 79 ॥ Page #82 -------------------------------------------------------------------------- ________________ प्रतिक्रमणः ध्ययने 11 60 11 सुहकारणेहिं पडिबंधो, तिसुवि उदाहरणं महुराए अज्जमंगू आयरिओ तिव्वगारवाभितो अपडिकतो कालं कर्तुं महुराए निवणजक्खो उववण्णो, ताहे जक्खायतणस्स अदूरेण साहुणो वोलेंताणं जक्खपडिमं अणुपविसितुं जीहं निल्लालेति, एवं अण्ण दावि कते साधूहिं पुच्छितो भणति अहं सो पावकम्मो अज्जमंगू जीहादोसेण एत्थ उववण्णो, तं मा तुब्भे गारवप डिबद्धा निर्द्धवसा होहिह, एतेहिं गारवेहिं जो मे जाव दुक्कडंति । पडिकमामि तिहिं विराहणाहिं विगता आराहणा विराहणा, विराहणाए अकाल सज्झायकारओ उदाहरणं, दंसणचिराहणाए सावगधीता जल्लगंधेण, चरित्तविराहणाए खुडओ सुतओ जातो, महिसो वा, एताहिं तिहिं विराहणाहिं जो मे जाव दुक्कडंति । तिविहातियारातो चतुकातियारो भवति, पडिक मामि चौहिं कसाएहिंकोहकसाएणं माणकसाएणं माताकसाएणं लोभकसाएणं, कसाया नमोकारे पुव्ववण्णिका, एतेहिं जो मे जाव दुक्कडंति । पडिकमामि चौहिं संणाहिं आहारसंणाए । संणा दुविहा खओवसमिया कम्मोदइया य, तत्थ खओवसमिया णाणावरणखओवसमेण आभिणिवोहियनाणसंणा भवति, ताए एत्थ नाधिगारो, कंमोदइया चतुव्विहा आहारसंना 4, आहारसंणा नाम आहारभिलाससंज्ञानं, आहाररागसंवेदनमित्यर्थः, तीए चत्तारि उदयहेतुणो ' चौहिं ठाणेहिं आहारसंणा समुपज्जति - ओमकोट्ठताए 1 छुहावेदणिज्जस्स कंमस्स उदएणं 2 मतीए 3 तदट्ठोवयोगेणं 4, तत्थ मती सोतुं दठ्ठे आघातुं रसेणं फासेण वा भवति, तदट्ठोवयोगेणं आहारं चिंतेति, सुत्तत्थतदुभएहिं वा अप्पाणं वावडं न करेतित्ति, भयसंणा नाम भयाभिनिवेसो भयमोहोदय संवेदनमित्यर्थः, तीए चत्तारि हेतुणो- चौहिं ठाणेहिं भयसंणा उप्पज्जति हीणसत्तयाए भयमोहणिज्जौदरणं मतीए तदट्ठोवयोगताए' तहेव मेहुण संणाणाम स्त्र्याद्यभिलाषसंज्ञानं, वेदमोहोदय संवेदनमित्यर्थः, तीए चत्तारि हेतू ' चौहिं ठाणेहिं मेहुण संणा समुप्पज्जति taM0 गौरवविराधनाकषाय संज्ञाः ॥ 80 ॥ Page #83 -------------------------------------------------------------------------- ________________ 445 चितमंससोणितयाए वेदमोहणिज्जोदएणं मतीए तदट्ठोवयोगणं' तहेव, परिग्गहसंणा णाम परिग्गहाभिलाससंणाणं, परिग्गहरा विकथाः प्रतिक्रमणा 2 गसंवेदणमित्यर्थः, तीसे हेतूणो-अविवित्तताए लोभोदएणं मतीए तदट्ठोवयोगेणं' तहेव, एएहिं चौहिं संणाहिं जो मे जाव दुकध्ययने डंति । पडिकमामि चौहिं विकहाहि-इत्थिकहाए भत्तकहाए देसकहाए रायकहाए । तत्थ इथिकथा चतुविधा जाति॥81॥ कथा कुलकथा रूवकथा नेवत्थकथा, जातीए ताव बंभणखत्तियवस्सासु एत्थ एगतरं पसंसति निंदति वा, कुलकथा उग्गादिरूवं दमिलिणं मरहट्ठियाणं एवमादि पसंसति निंदति वा, नेवत्थे जो जाम देसे इत्थीणं । भत्तकधा चतुर्विधा-अतिवाचे निवावे आरंभ । निट्ठाण, अतिवावे एत्तिया दवा सागघतादीए उवउत्ता,निवाए एत्तिया वंजणभेदादी एत्थ,आरंभे एत्तिलगा तित्तिरहिंगुकडुमेंढ। द्रथितदुद्धदहियतंदुला एवमादी, णिहाणे एत्तिएहिं रूवेहिं वेलाए संभत्तं निद्वितं । रायकथा चतुविधा-निज्जाणकथा अतिजाणकथा बलकथा कोसकथा, निज्जाणकथा एरिसीरिद्धीए नीति, अतिजाणकथा-एरिसियाए अतीति, बलकथा-एत्तियं बलं, कोसकथाएत्तिओ कोसो । देसकथा चतुविधा-छंदो विधी विकप्पो नेवत्थो, देसच्छंदो माउलधीता गंमा लाडाणं गोल्लविसए भगिणी, मातिसवित्तिओ विच्चाण गंमा अण्णसिं अगम्मा एमादि, विधी नाम भोयणविधी विवाहविधी एवमादि, विकप्पो परिसा घरा 4 देवकुलाणि नगरनिवेसा गामादीण एवमादि, नेवत्थो इत्थाणं पुरिसाणं साभाविओ विउविओवा। पडिकमामि चौहिं झाणेहिं है। सूत्रं । जीवस्स एगग्गे जोगाभिनिवेसो झाणं, अंतोमुहुत्तं तीव्रजोगपरिणामस्यावस्थानमित्यर्थः, तस्स सत्त भंगा- मानसं 1 अहवा X81 ॥ वाइयं2 अहवा कायियगं3 अहवा माणसं वाइयं ca4 अहवा वाइगं काइगं च अहवा माणसं काइगं 6अहवा मणवयणकायिगति7, एत्थ पढमो भंगो छउमत्थाणं सम्मद्दिद्विमिच्छादिट्ठीणं सरागवीतरागाणं भवति, बितितो तेसिं चेव छदुमत्थाणं सजोगिकेवलाणं Page #84 -------------------------------------------------------------------------- ________________ आर्चच्यानं प्रतिक्रमणाच धम्म कथेन्ताणं, काइगं तेसिं चेव छदुमत्थाणं सोगिकेवलीणं च चरमसमयसजोगिति ताव भवति, चउत्थो पंचमोय जथा ध्ययन । पढमो, छट्ठो जथा सजोगिकेवलीणं, सत्तमो जथा pddh'mo। / तं झाणं चतुर्विध- अहं रुदं धम्म सुकं च । आर्तभावं गतो आतः आर्तस्य ध्यान आर्तध्यान रौद्रभावं गतो रौद्रः, धर्मभाचे ॥ 82 ॥ | गतो धर्मः, शुक्लभावं गतः शुक्लः । उक्तं च-हिंसाणुरंजित रौद्र, अहं कामाणुरंजितं । धम्माआणुरंजियं धम्मं, शुक्लं झाणं निरंगणं ॥ 1 ॥ एगेगस्स असंखज्जाई ठाणाई, एतेस ठाणेसु जीवो अरहट्टघटीविय आएति य जाति य, तत्थ संखेवतो अई चाउम्पिआई- अमणुण्णाण संजोगाणं वियोग चिंतेति- काए वेलाए विमुच्चेज्जामि ?, अणागतेऽवि असंप्रयोगाणुसरणं, अतीतेऽवि वियोग बहु मण्णति, एवं बीयं मणुण्णाणं वियोगं नेच्छति, एवं ततियं आयंकस्स केण उवाएण सचित्तादिणा दव्यजातेण तिगिच्छं करेमित्ति चिंतेति, चउत्थं परिहीणो वित्तण तं पत्थेतो वित्तं झायति, दुब्बलो थेरो असमत्थो वा भोत्तुं आहारं इस्थि वा कदा भुजेज्जामित्ति य चिंतति । गाहाओ अमणुण्णसंपयोगे मणुण्णवग्गस्स विप्पओगे वा । वियणाए अभिभूतो परइड्डीओ य दळूणं ॥ 1 ॥ सदा रूवा गंधा रसा य फासा य जे तु अमणुण्णा । बंधववियोगकाले अट्टज्झाणं झियायंति ॥ 2 ॥ एवं मणुण्णविसए इड्डीओ चक्कवट्टिमादीण । गहिते विम्हितमनसे पत्थेमाणे झियाएज्जा ॥ 3 ॥ मित्तयनातिवियोगे वित्तविण्णासे तह य गोमहिस् । अट्ट झाणं झायति परिसप्पते सिदते या ॥ 1 ॥ किण्हा नीला काऊ अट्टज्झाणस्स तिण्णि लेसाओ । उववज्जति tirieK भावेण य तारिसेण तु ॥ 5 ॥ अ झाणं झियायतो, किण्हलेसाए bddh'tii। उक्किडगंमि ठाणमी, अचरित्ती असंजतो ॥ 6 ॥ अट्ट झाणं झियायतो, नीललेसाए व्ती। RESS BHASHEX ॥ 82 // + C Page #85 -------------------------------------------------------------------------- ________________ ध्ययने 45%- 18 मज्झिल्लगमि ठाणं मि, अचरित्ती असंजतो ॥ 7 ॥ अट्ट झाणं झियायंतो, काऊलेसाए षट्टती । काणट्ठगाम ठाणंमी, अचरिती असं-14 आर्तध्यानं प्रतिक्रमणा जतो ॥ 8 ॥ तिव्बकोधोदयाविट्ठो, किण्हलेसाणुरंजितो । अट्ट झाणं झियायतो.तिरिक्वत्तं निगच्छती ॥ 9 ॥ एवं चत्तारि क्साया। भाणितव्वा । मज्झिमकोधोदयाविट्ठो, नीललेसाणुरंजितो । अट्ट झाणं झियायंतो, तिरिक्खते निगच्छति ॥ 10 ॥ एवं चत्वारिविल ॥ 83 ॥ कसाया । मंदकोधोदयाविट्ठो, काऊलेसाणुरंजितो । अट्टज्झाणं झियायतो, तिरिक्खस निगच्छति ॥ 11 ॥एव्ण् चत्तारिवि क्साया। अट्टस्स लक्खणाणि-कंदणता सोयणता तिप्पणता परिदेवणता, तत्थ कंदणता हा मात! हा पितेत्यादि, soyati krtlplhtthmuho| दीणदिट्टी झायति, तिप्पणता तिहिं जोगेहिं तप्पति, परिदेवणता एरिसा मम माता वा 2 लोगस्स साहति, अहवा वेमाएटा वायं जोएति वा, अहवा परि 2 तप्पति, सरित्ता मातुगुणे सयणवत्थाणि वा घरं घा दटुं2 तप्पति- इंदियगारवसंण्णा उस्सेच भारती भयं च सोगं च । एते तु समाहारा भवंति अदृस्स झाणस्स ॥ 1 ॥ रोई चतुविधं हिंसाणुचंधी मोसाणुबंधी तेणाणुचंधी हा सारक्खणाणुबंधी, तत्थ हिंसाणुबंधी हिंसं अणुबंधति, पुणो पुणो तिव्वेण परिणामणं तसपाणे हिंसति, अहवा पुणो पुणो भणन्ति । चिंतेति वा सु? कतं, अहवा छिद्दाणि वयराणि वा मग्गति, हिंसं अणुबंधति, ण घिरमति । एवं मोसेवि, तिण्णेवि, संरक्खनोपरागादीणि कारेति, जो वा जोइल्लओ खाति तं माति, मा अण्णोवि खाहिति, दुढे सासति, सव्वतो य बीमत, पलित्तमिव । मण्णति, उक्खणति निक्खणति, सव्वं तेलोकं चोरमैयं मंणति, परनिंदासु व हिस्सति, रुस्सति, वसणमभिनंदात परस्स, रोइज्मा-1 ॥ 83 णमतिगतो भवति येव दुक्कडमयीयो, एवं सारक्खणाणुबंधे, सेसं तहेव, तस्स चत्तारि लक्खणाणि- उस्सण्णदोसो बहुदोसो अंणापदोसे आमरणतदोसे, ओसण्यं हिंसादीणं एगतरं अभिक्खणं 2 करोति उस्सष्णदोसो, हिंसादिसु सव्वेसु पवनमानो बहुदोसो, 555OMOMOM Page #86 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 84 ॥ अण्णाणदोसो संसारमोदगादणं, आमरणतदोसो जथा पव्वतराई, परिगिलायमाणस्सवि आगतपच्चादेसस्स थोवोऽवि पच्छाणुतावो न भवति, अवि मरणकालेवि जस्स कालसोयरियस्सेव ण ताओ उवरती भवति, एस आमरणंतदोसो । तत्थ गाहाओ - अट्ठाए अट्ठाए निरवेक्खो निद्दयो हणति जीवे । चिंतेतो वावि विहरे रोद्दज्झाणे मुणेतव्वो ॥ 1 ॥ अलियपिसुणे पसत्तो णाहियवादी तहेवमादी य । अभिसंधाणभिसंदण रोद्दज्झाणं झियायेति ॥ 2 ॥ परदव्वहरणलुद्धो निच्चापिय चोरियं तु पत्थेंतो । लुद्धो य रक्खणपरो रुद्दज्झाणे हवति जीवो ॥ 3 ॥ किण्हा नीला काऊ रोद्दज्झाणस्स तिष्णि लेसाओ । नरगंमि य उववत्ती रोद्दज्झाणा उ जीवस्स ॥ 4 ॥ रोद्दज्झाणं झियायंतो, किण्हलेसाए वट्टती । उक्कस्सगंमि ठाणंमि, अचरित्ती असंजतो ॥ 1 ॥ सेसं जथा अहे, नवरं गतिं गच्छति दुद्धरं । पाणवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । एते तु समाहारा हवंति रोस्स झाणस्स ॥ 6 ॥ धम्मे चउब्विहे चउप्पडोयारे पण्णत्ते, तंजथा- झाणे अणुप्पेहाउ लक्खणे आलंबणे, एतं चतुब्विधं, चउप्पडोयारं नाम एक्केक्कं तत्थ चतुच्विधं झाणं, चतुव्विधं तंजथा- आणाविजये अवायविजए विवागविजए संठाणविजये, तत्थ आणाविजए आणं विवेपति, जथा पंचत्थिकाए छज्जीवनिकाए अट्ठ पवयणमाता, अण्णे य सुत्तनिबद्धे भावे अबद्धे य पेच्छ कहं आणाए परियाणिज्जंति 1, एवं चिंतेति भासति य, तथा पुरिसादिकारणं पडुच्चं किच्छासज्झेसु हेतुविसया तीते सुवि वत्सु सव्वष्णुणा दिट्ठेसु एवमेव सेतीत चिंततो भासतो य ANA विवेयेति 1 एवं अवायविजयेति, पाणातिवातेणं निरयं गच्छति अप्पाउओ काणकुंटादी भवति एवमादि त्वाज्ञा, अहवा मिच्छताविरतिपमायकसायजोगाणं अवायमणुचिंतेति णाणदंसणचरित्ताणं वा विराधणावायमणुचितेति 2 विवा गविजयो विविधो पागो विवागो, विविधो कंमाणुभावात्ति भणितं होति, सुभासुभा य जे कंमोदयभावा ते चिंतेति 3 संठाणवि रौद्रध्यानं ॥ 84 ॥ Page #87 -------------------------------------------------------------------------- ________________ RS स प्रतिक्रमणाजयो, संठाणाणि विवेचयति, सव्वदव्वाणं संठाणं चितेति, जथा लोए सुपतिट्ठासंठिते अलोए सुसिरगोलकसंठिते नरगा hu~Dasa- धर्मध्यानं ध्ययने । ठिता एवं सम्बदव्वाणं । एत्थ इमाओ चउण्हपि कारगगाथाओ-पंचत्थिकाए आणाए, जीवा आणाए छ्विहे। विजए जिणपण्णत्ते, धम्मज्झाणं झियायै ॥ 1 ॥ इहलोइए अवाए, तधा य पारलोइए । चिंतयंतो जिणक्खाए,धम्मज्झाणं झियायती ॥ 2 ॥ इहलाइयं ॥ 85 ॥ अवार्य, वितियं पारलोइयं । अप्पमत्तो पमत्तो वा, धम्मज्झाणं झियाय्ती॥3॥सुभ्म्सुभ्ण् अणुभावं कमविवागं विवागविजयंमि । संठाण सव्वदव्वे णरगविमाणाणि जीवाणं ॥ 4 ॥ देहादीयं परीणाम,नारगादीसुणेकधा । लेस्सातिगं च चिंतेति, विवागं तु झियायती ॥ 5 ॥ सुभाणं असुभाणं च, कंमाणं जो विजाणती । समतिण्णाणप्पामणं, विवागं तु झियायती ॥ 6 ॥ पंचासवपडिवि। रओ चरित्तजोगंमि वहमाणो उ । सुत्तत्थमणुसरंतो धम्मज्झायी मुणेयव्वो ॥ 7 ॥ तेजोपम्हासुक्कालेसाओ तिणि अण्णतरि|गाओ । उववातो कप्पतीते कप्पभि व अण्णतरगमि ॥ 8 ॥ धम्मज्झाणं झियायतो, सुक्कलेसाए वदृती । विक्किट्ठगंमि ठाणंमि, है। सचरित्ती सुसंजतो ॥ 9 ॥ एवं पम्हालेसाए मज्झियगंमि ठाणमि,तेऊलेसाए कणिट्ठगमि त्थान्न्ण्मि। कोवनिग्गहसंजुत्तो, सुक्कलेसा- | णुरंजितो । धम्मझाणं झियायतो, देवयत् निगच्छती ॥ 10 ॥ ति, एवं माणमायालोभनिग्गहेऽवि, एवं पम्हाएवि,तेऊएवि लेसाए । | इमाओ पुण से चत्तारि अणुप्पेहाओ,taM0-अणिच्चताणुप्पेहा एवं असरणता0एगत्तासंसाराणुप्पेहा, saMsArasaMgavijayanimittamANiccatAXNuppehamArabhate, एवं धमे थिरतानिमित्तं असरणगत्तं, संबंधिसंगविजयाय एगत्तं,संसारुद्वेगकारणा संसाराणुप्पेहं । लक्खणाण इमा-IX||।85॥ |णि चत्तारि-आणारुई निसग्गरूई सुत्तरुई ओगाहरुई,आणारुई तित्थगराणं आणं पसंसति,निसग्गरुई सभावतोजिणप्पणीए भावे रोयति, सुत्तराई- सुत्तं पढंतो संवेगमावज्जति, ओगाहणारुई णयवादभंगगुविलं सुत्तमत्थतो सोतूण संवेगमावन्नसद्धो झायति । आलेवणाणि आ DASHBAC5. Page #88 -------------------------------------------------------------------------- ________________ प्रतिक्रमणच से चत्तारि जथा विसमसमुत्तरणे वल्लिमादीणि, तंजथा-वायणा पुच्छणा परियणा अणुप्पेहा, धम्मकहा परियणे पडति । एवं 3 शुक्लध्यानं ध्ययन । विभासेजा ॥ इदाणिं सुक्कं, सुक्के चतुबिधे चउप्पडोयारे पण्णत्ते-पुहत्तवितक्के सविचारे 1 एगत्तवितक्के अविचारेरसुहुमाकरिए ॥ 86 ॥ अणियट्टी3 समुच्छिण्णकिरिए अप्पडिवाई 4 सुतणाणे उवौवत्तो अत्यमि य वंजणमि सवियारं । झायति चोद्दसपुब्बी पढमं सुक्कं सरागो तु ॥ 1 ॥ सुतणाणे उवउत्तो |अत्यमि य वंजणमि अवियारं । झायति चोद्दसपुवी बीयं सुक्कं विगतरागो ॥ 2 ॥ अत्थसंकमणं चेव, तहा वंजणसंकर्म । जोगसंकमणं चेव, पढमे झाणे निगच्छती ॥ 3 ॥ अत्थसंकमणं चेव, तथा वंजणसकर्म । जोगसंकमणं चेव, बितिए ज्झाणे वितक्कती ॥ 4 ॥ जोगे जोगेसु वा पढमं, बीयं योगमि कण्हुयी । ततियं च काइके जोगे, चउत्थं च अजोगिणो ॥ 5 ॥ पढमं वीयं च सुक्कं, झायंती पुव्वजाणगा । उवसंतेहिं कसाए हिं, खीणेहि व महामुणी ॥ 6 ॥ बीयस्स य ततियस्स य अंतरियाए केवलनाणं उप्पज्जति । दोण्णी सुतणाणीगा झाणा, दुवे केवलणाणिगा । खीणमोहा ज्झियायंती, केवली दोण्णि उत्तमे ॥ 7 ॥ सिज्झितुकामो जाहे कायजोगे निरुभती ताहे, तस्स सुहुमा उस्सासनिस्सासा, तत्थ य दुसमयट्ठितियं परम तिं इरियावाधियं कर्म बज्झति, तत्थ ततियं सुहमकिरियं अणियहीझाणं भवति जोगनिराधे कते पुब्वपयोगेणं, चउत्थं समुच्छिन्नकिरियमप्पाडवादि झाणं णाणाठाणोदणं (य) जथा तथा झायति, अहवा कुदालचक्केण दिटुंतो, जथा दंडपुरिसपयत्तविरामवियोगेण कुलालचक्कं भमति तथा सयोगिकेवलिणा H ॥ 86 ॥ पुवारद्धे सुक्कज्झाणे अजोगिकेवलीभावेण सुकज्झायी भवति । पढमबितियाओ सुक्काए, ततियं परमसुक्कियं । लेश्यातीतं उवरिल्लं, होति झाणं वियाहितं ॥ 8 ॥ अणुचरेहिं देवेहिं, पढमबीएहिं ग्च्छ्ती। उवरिल्लेहिं झाणेहिं, सिज्झती निरयो धुर्व 255512 Page #89 -------------------------------------------------------------------------- ________________ क्रियाविचार: प्रतिक्रमणा ध्ययने ॥ 87 ॥ ARA ॥ 9 // इमाओ पुण से चत्तारि अणुप्पेहाओ- अवायाणुप्पेहा असुभाणुप्पेहा अणंतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा, जत्थं आसवादिअवार्य पेक्खति संसारस्स असुभत्तं अणंतत्तं सब्वभावविपरिणामित्तं । लक्खणाणिवि चत्तारि- विवेगे वियोसग्गे अव्वहे असंमोहे, विवेगे सव्वसंजोगविवेगं पेक्खति, वियोसग्गे सव्योवहिमादिविउस्सग्गं करेति, अव्वधे विण्णाणसंपण्णो ण बिहेति ण चलति, असंमोहे सुसण्हेवि अत्थे न संमुज्झतित्ति । आलंबणाणि चत्तारि-खती मुत्ती अज्जवं मद्दवति ॥ एतेहिं चौहिं झाणेहिं । जो मे अतियारो पडिसिद्धकरणे कतो तस्स मिच्छामिदुकडंति ॥ पडिकमामि पंचहिं किरियाहिं काइयाए 5 सूत्रं । काइका तिविधा-अविरतकाइया दुप्पणिधिकाइया उवरतकाइया, तत्थ अविरतकाइया असंजतस्स वा सावगस्स वा, दुप्पणिधितकाइया पमत्तसंजतस्स, सा दुविहा-इंदियदुप्पणिहाणजाइया णोइंदियदुप्प0, इंदिएहिं पंचहिं णोईदिएहिं मणेणं वायाए काएणं, उवरयकाइया अप्पमत्तस्स सकसायाकसायस्स 11 अधिगरणिया । दुविधा अधिगरणपवत्तणी जथा चकमहादिपसुबंधादी पवत्तिज्जंति । निव्वत्तिणी दुविधा-मूलगुणनिव्वत्तणी उत्तरगुण,मूलगुणे ओरा। लिगादि, उत्तरगुणे णेगविषसगडरथजाणजुग्गमादि । एत्थ पाहुडिया गाथा निव्वत्तण संजोजण थिरकरणे चैव तय निक्खवे । सातिज्जण समणुणे परिग्गहे संपदाणे y॥1॥ निव्वत्तणं जथा रथंगाणं, संजोजणं संघातणं, थिरिकरणं लोहादिणा बंधणं, निक्खेवणं जत्थ ठवेति रथमादि, सातिज्जणा समणुण्णा परिग्गहो तत्थ पुच्छणं, पदाणं पयच्छणं, एतं रथंगाणं दरिसितं, एवं अण्णत्थवि भावतव्यं 2 | पादोसिय तिविध मण0 वयण काय, मणपादोसिया दुविधा-अनिदाए निदाए य, एवं वायाए काएणवि, णिदाए अट्ठाए, अणिदाए अणट्ठाए 31पारितावणिगा दुविधा ॥ 87 ॥ Page #90 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने 11 66 11 1964 सहत्थपरितावणिगा णोसहत्थपरितावणिगा य, सहत्थपरितावणिगा 2 अट्टाए अणट्टाए य । एवं णोसहत्थपरितावणिगावि 4 / एवं पाणातिपातकिरिया जथा परितावणिगा 5 / एताहिं पंचहि पंचवीस किरियाओ सूचिताओ, तंजथा- मिथ्याक्रिया 1 प्रयोगक्रिया 2 समुदाणक्रिया 3 ईर्यापथिका 4 कायिकी 5 अधिकरणक्रिया 6 पाउसिया 7 परितावणिया 8 प्राणातिपातक्रिया 9 दर्शनक्रिया 10 स्पर्शन क्रिया 11 सामन्तक्रिया 12 अनुपातक्रिया 13 अनाभोगक्रिया 14 स्वहस्तक्रिया 15 निसर्गक्रिया 16 विदारणक्रिया 17 आज्ञापनक्रिया 18 अनवकांक्षक्रिया 19 आरंभक्रिया 20 परिग्रहक्रिया 21 मायाक्रिया 22 रागक्रिया 23 द्वेषक्रिया 24 अप्रत्याख्यानक्रिया 25 इति । तत्र मिथ्याक्रिया त्रिविधा - हीनामिथ्याक्रिया अधिकमिथ्याक्रिया तद्व्यतिरिक्ता मिथ्याक्रिया, तत्र हीनमिथ्याक्रिया तंजथा - अंगुष्ठपर्वमात्रो ह्यात्मा यवमात्रस्यामाकतंदुलमात्रो वालाग्रमात्रः परमाणुमात्रः हृदये जाज्वल्यमानस्तिष्ठति भूललाटमध्ये वा इत्यादि, अतिरिक्तमिथ्याक्रियां- पंचधनुःशतानि सर्वगतः, अकर्ता अचेतन एवमादि, तद्व्यतिरिक्तक्रिया नास्त्यात्मा आत्मीयो वा भावः नास्त्ययं लोको न परः भावा निःस्वभावाः इत्येवमादि 1 / प्रयोगक्रिया त्रिविधा - काय प्रयोगक्रिया वाक्प्रयोग क्रिया मणप्रयोगक्रिया, तत्र कायप्रयोगक्रिया प्रमत्तस्य गमनागमना कुंचनप्रसारणक्रियाचेष्टा कायस्थ, वाक्प्रयोगक्रिया भगवद्भिय गर्हिता भाषा तां भाषां स्वेच्छया भाषतो, मनःप्रयोगक्रिया आर्तरौद्राभिमुखो इंद्रियप्रसृतो अनियमित मन इति 2 / समुदानक्रिया द्विविधा - देशोपघातसमुः सर्वोपघातसमु0, तत्र देशोपघातसमु0 इंद्रियदेशोपघातं कुरुते, सर्वोपघातसमु0 सर्वप्रकारेण । इंद्रियं विनाशयति 3 / ईर्ष्यापथक्रिया द्विविधा बध्यमाना वेद्यमाना 4 / काइया द्विविधा-अनुपरतकायक्रिया दुष्प्रयोगिका, मिथ्यादृष्ट्यादीनां अनुपरतका क्रिया, दुष्प्रयोगिकाक्रिया प्रमत्तसंयतानां 5 / अधिकरणक्रिया द्विविधा - निर्वर्तनेनाधिकरणक्रिया संयोज क्रियाविचार: 11 66 11 Page #91 -------------------------------------------------------------------------- ________________ IMI क्रियाविचार: प्रतिक्रमणा नेनाधिकरणक्रिया, तत्र निर्वतननाधिकरणक्रिया द्विविधा-मूलगुणनिवर्तनाधिकरणक्रिया उत्तरगुणनिर्वर्तनाधिकरणक्रिया, तत्र ध्ययने मूलगुणनिर्वतनाधिकरणक्रिया पंचानां शरीरकानां निर्वर्तन, उत्तरगुणनिर्वर्तनाधिकरणक्रिया हस्तपादांगोपांगानां निर्वर्तनं, अहवा मूलगुणनिर्वतनाधिकरणीक्रया असिशक्तिभिडमालादीनां निर्वतनं, संयोजनाधिकरणक्रिया तेषां वियुक्तानां संयोजनमिति, अहवा संयोगः विषगरहलकूडधनुयंत्रादीनां, निवर्तनाधिकर0 द्रव्येण कालकूटमुद्रादीनां 6 / प्रादोषिका द्विविधा- जीवनादोषिका अजीव प्रादोषिका च, जीवप्रादोषिका पुत्र शिष्यादौ कलत्रे वा प्रदोषं गच्छति, अजीवप्रादोषिका अस्मना कंटकेन वाऽभ्याहतः अस्मान लकंटके वा प्रदोषं गच्छति 7 / परितापनक्रिया द्विविधा- स्वदेहपरितापनक्रिया परदेहपरितापनक्रिया, परस्य देहं दृष्ट्वा स्वदेह ताडयति, परदेहपरितापनक्रिया पुत्रं शिष्यं कलत्रं ताडयति 8 प्राणातिपातक्रिया द्विविधा- स्वदेहव्यपरोपणप्राणातिपातक्रिया परदेह0, तत्र स्वदेहव्यपरोपणक्रिया यत् स्वर्गहेतोः देहं परित्यजति गिरिशिखरे,प्रज्वलित वा हुतवहं प्रविशति,अंभास वाऽऽत्मानं 4 परित्यजति, आयुधेन वा स्वदेहं विनाशयति, परदेहव्यपरोपणक्रिया अनेकविधा, तद्यथा-क्रोधाविष्टः एवं मानमायालोभमोहा0, कोधेन रुष्टो मारयति, एवं मानेन मत्तो मायया विस्वासेन लोभेन लुब्धः शौकरिकवत् मोहेन मूढः संसारमोचकवत् , ये चान्ये धर्म निमित्तं प्राणिनो व्यापादयंति 9 / दर्शनक्रिया द्विविधा-जीवदर्शनक्रिया अजीवदर्शनक्रिया, नरेन्द्राणां निर्गमप्रवेशनस्कन्धावारप्रदलाशनं तथा तालाचराणां विभूषितानां च प्रमदानां संदर्शनं, अजीवदर्शनक्रिया चित्रकर्मपुस्तककर्मग्रंथिमवेढिमदेवकुलारामोद्यानसभा प्रवासु दर्शनोद्यम इति 10 स्पर्शनक्रिया द्विविधा- जीवस्पर्शनक्रिया अजीवस्पर्शनाक्रया, तत्र जीवस्पर्शनक्रिया स्त्रीपुंनपुंसकं वा 6 स्पृशति, संघट्टयतीत्यर्थः,अजीवस्पर्शनक्रिया सुखस्पर्शाथं मृगलोमादिवस्वजातं मुक्तकादि वा रत्नजातं स्पृशतीति 11 / सामंतक्रिया । ॥ 89 ॥ Page #92 -------------------------------------------------------------------------- ________________ क्रियाविचार: प्रतिक्रमणा । द्विधा- देशसामतक्रिया सर्वसामंतक्रिया, प्रेक्षकान् प्रति यत्रैकदेशेनागमो भवत्यसयतानां सा देशसामंतक्रिया,सर्वसामन्तक्रिया यत्र ध्ययने सर्वतः समंतात्प्रेक्षकाणामागमो भवति सा सर्वसामन्तक्रिया 12अनुपातक्रिया प्रमत्तसंयतानामप्यन्नपानं प्रत्यनवगुण्डने स्ण्पातिम्स्॥9 ॥ त्वानां विनाश इति 13 ॥ अनाभोगक्रिया द्विविधा- आदाननिक्षेपणानाभोगक्रिया उत्क्रमणानाभोगक्रिया तत्रादान0 रजोहरणपात्रचीवरादिकानामप्रत्युपेक्षितानामप्रमार्जितानामनाभोगेनादाननिक्षेपो, उत्क्रमणानाभोगक्रिया लंघनप्लवनधावनसमीक्षागमनागमनादि.14 / स्वहस्तक्रिया दुविधा- जीवस्व0 अजीवस्व0,जीवं स्वहस्तेन ताडयति,वस्त्रं पात्रं vA015 / निसर्गक्रिया द्विविधा-जीवनिसर्गक्रिया अजीवनिसर्गक्रिया, तत्र जीनिसर्गक्रिया जीवं निसजति, अजीवनि0 पात्रं वा चीवरंबा 16 / वियारणक्रिया द्विविधा-1 जीववियारणकिया अजीववियारणक्रिया, जीवमजीवं वा अभासिएसु विक्केमाणो दोभासिओ वियारेति, अहवा जीवमजीवं वा विदारयतीति17 आज्ञापनक्रिया नाम स्वपुत्रं शिष्यं वा आज्ञापयति18अनवकांक्षक्रिया द्विविधा-स्वात्मानवकांक्षक्रिया परात्मानवकांक्षक्रिया,तत्र स्वात्मना न्यक्करोति येनात्मानं नावकांक्षति अथवा तदाचरति येन परं नावकांक्षति 19 / आरंभक्रिया द्विविधाजीवारंभक्रिया अजीवारंभक्रिया,तत्र जीवारंभक्रिया जीवानारभते,अजीवारंभक्रिया अजीवानार्भ्ते20| परिग्रहक्रिया द्विविधा-जीवपरिग्रहक्रिया अजीव्प्रिग्र्ह्क्रियार्1| मायाक्रिया द्विविधा-आत्मचक्रीकरणमायाक्रिया परवक्रीकरणमायाक्रिया 22 / रागक्रिया । द्विविधा-मायाधिता लोभाश्रिता वा, अहवा तद्वचनमुदाहरति येन परस्य राग उत्पद्यते 23 ॥ द्वेषक्रिया द्विविधा- क्रोधाश्रिता मानाश्रिता च,क्रोधक्रिया आत्मना क्रुध्यति, परस्य वा क्रोधमुत्पादयति, मानक्रिया स्वयं माद्यति परस्य वा मान्मुत्पाद्य्ति24॥ अप्रत्याख्यानक्रिया अविरतानामेव, न क्वचिद्विरातिरस्तीति 25 / एता: पंचविंशतिः क्रिया आश्रवभूता भवतीत्येवं वाच्यं । SHOCALCCLASS O CIOLOG Page #93 -------------------------------------------------------------------------- ________________ क्रियाविचार: प्रतिक्रमणा # अहवा इमाओ अण्णाओ पणवीसं किरियाओ, तंजथा- आरंभिया 1 परिग्गहिता 2 मायावत्तिया 3 मिच्छादसणक्रिया 4 ध्ययने अपच्चक्खाणकिरिया 5 दिडिवाइया 6 पुट्टिवाइया 7 पाडुच्चिया 8 सामंतोवणिवातिया 9 णेसस्थिया 10 साहस्थिया 11 ॥ 9 ॥ आणमणिया 12 वेयाराणिया 13 अणाभोगवत्तिया 14 अणवकंखवत्तिया 15 पायोगकिरिया 16 समुदाणकिरिया 17 पेज्जवत्तिया 18 दोसवत्तिया 19 इरियावहिया चेति 20 / एताओ वीसं पुव्वभणिताओ, पंच काइगा अधिकरणक्रिया एवमादिगा, एता पणवीस ॥ तत्थ आरंभिया द्विविधा- जीवारंभिया अजीवारंमिया, जीवे आरंभति अजीवे आरंभेति1एवं परिग्गहियावि 2 मायावत्तिया द्विविधा- आयवंचणक्रिया परवंचणकिरिया य 3मिच्छादसणवत्तिया द्विविधा- आभिग्गहिया य अणाभि-द ग्गहिया य 4 अपच्चक्खाणकिरिया द्विविधा-जीवापच्चक्खाणकिरिया अजीवापच्चक्खाणकिरिया 5दिहिवाइया दुविधा जीवदिट्ठिया अजीवदिट्ठिया य, जीवदिट्ठिया आसादीण चक्खुदंसणपडियाए, अजीवदिट्ठिया चित्तकंमादीण 6 पुट्टिया दुविधाहै। जीव0 अजीव0, जीवपुडिया जीवाधिगारं पुच्छति रागहोसेणं, अजीवाधिगारं vA0, अहवा पुट्ठियत्ति फरिसणकिया, सापि जीव. अजीव. तहेवपाडुच्चिया दुविधा-जीवपा0 अजीव0, जीववत्धुं पडुच्च जो वधो सा जीवपाडच्चिया, एवं अजीवपाडच्चिया 48 सामंतोवणिवाइया समन्तादणुपततीति सामन्तोवणिवाइया, सा दुविधा- जीव. अजीव0, जीवसामंतोवणिवाइया जथा एगस्स संडो तं जणो पलोएति जथा जथा पलोएति तथा तथा सो हरिसं गच्छति । एवं अजीवपि रहकमादिसु 9 नेसत्थिया दुविधा- जीव0 अजीव, जीवणेसत्थिया रायादिसंदेसो जथा दगजंताई, अजीवणेसत्थिया जथा पाहाणकंडादीणि गोफणधणुगदामादीहिं निसरति10 साहत्थिया दुविधा- जीव0अजीव0, जीवसाहत्थिया जं जीवेण चेव जीवं आहणति, अजीवसाहस्थिया जथा FACTUA+9194 KICKASSAGARMACOCOM %E0 91 // % 5- Page #94 -------------------------------------------------------------------------- ________________ क्रियाविचार: प्रतिक्रमणा असिमादि 11 आणमणिया दुविधा- जीव0 अजीव, जीवआणमणिया जीवं आज्ञापयति परेण, एवं अजीबपि 12 वेयारणी ध्ययने जीव0 अजीव0, जीववेयारणिया जीवं विदारयति अजीवं विदारेंति, फेडेतीत्यर्थः 13 अणाभोगवत्तिया अणाभोगआतियणया ॥ 92 ॥ ईय अणाभोगनिक्खेवणया य, अणाभोगो अण्णाणं, आदियणं वा गहणं निक्खेवणं ठवणं 14 अणवखवत्तिया दुविधा-इह्लोगे। परलोगे य, इहलोगे अणवकंखवत्तिया लोगविरुद्धाणि चोरिक्कादीणि करेति, जेण वहबंधादीणि इहेब पावति, परलोगाणवकंख& वत्तिया हिंसादिकंमाणि करेमाणो परलोगं नावकंखति 15 पयोगकिरिया- मण0 वय0 काय0,तत्थ मणे पयोगकिरिया अट्टरो । इज्झाणादी इंदियप्रसृतो अणियमितमण इति, वैपयोग0 सावज्जभासणं, कायपयोग0 पमत्तस्स गमणागमणादि 16 समुदाण4 किरिया देसोवघात सव्वोवघात,0, तत्थ देसोवघातसमुदाणकिरिया कोइ कस्सइ इंदियदेसोवघातं करेति, स्व्वोव्घात्स्मुदान्न्है। किरिया सधपगारेण इंदियं विणासति 17 पेज्जवत्तिया दुविधा- मायनिस्सिता लोभनिस्सिता, पेज्ज नाम राग इत्यर्थः, अहवा मतं वयणं उदाहरति करेति वा जेण परस्स रागो भवति 18 दोसवत्तिया दुविधा- कोहणिस्सिया माणणिस्सिया य, तं वा वयणं भणति करेति वा जेण परस्स दोसो उप्पज्जति 19 इरियावहिया सा अप्पमत्तसंजतस्स वीतरागछउमथकेवालस्स वा, आउत्तं गच्छमाणस्स वा आउत्तं चिट्ठमाणस्स वा आउत्तं निसीदमाणस्स वा आउत्तं तुयट्टमाणस्स वा आउत्तं भुंजमाणस्स वा A0भासमाणस्स वा आउत्तं वत्थं पडिग्गहं कंबलं पादपुंछणं गण्हमाणस्स निक्खेवमाणस्स वा जाव चक्खुपम्हानवातमवि अत्थि वेमाता मुहुमा किरिया इरियावहिया कज्जति, सा पढमसमये बद्धपुट्टया वितियसमये वेदिता ततियसमये निज्जिण्णा, सा बद्धा पुट्ठा उदिता वेदिता निज्जिण्णा, सेअकाले अकंमं वावि भवति 20 / एताओ पणवीस किरियाओ। 2 ॥ Page #95 -------------------------------------------------------------------------- ________________ %954-%A4 प्रतिक्रमणा । पडिकमामि पहिं कामगुणेहिं सद्देणं । म । सूत्रं ॥ एत्थ रत्तो दुट्ठो वा मूढो वा जाब दुकडति । कामगुणा ध्ययन महापडिकमामि पंचहिं महव्यतेहिं पाणातिपाताओ वेरमण ॥ मृ । मूत्रं ॥ तत्थ पाणातिपातो नाम पाणाणं साधुमेरा-12 तानि च 1.3 ॥ तिकमेण पातो । मुसावातो नाम असच्चवयणं, साधूणमधितं तमसच्चं, सत्ताहियं असच्चंति वयणाओ, किंच अहितं?, जं साधुमे रातिक्कमणति । अदिनादाणं नाम जं साधूण अन्न्न्नुन्नात्ण्। मेथुणं नाम अभचर, बभं तच्च जेसि अस्थि ते बंभा, तेहिं इत्थिमादिविसय अणायरितं अबभचरितं । परिग्गहो नाम साधुमेरातिक्कमेण घो। एसिं विरमण विवेगो, साधुमेरातिक्कमणे प पडिसेवणाए विराधणा, सो य देसे सब्बे य, तत्थ पुण पच्छित्सविधाणं, साधुमेराए पडिसेतो आराहगो जतो एवं विभासा। Pettha पंचसुवि उदैयभावेसु वट्टमाणेण पडिसिद्धकरणादिणा जाव मिच्छामिदुक्क्द्द्ण्ति। एत्थ केइ अण्णंपि पढंति- पडिकमामि पंचहिं आसवदारेहिं-मिच्छत्ताविरतिपमादकसायजोगेहि, पंचहिं-अणासवदारहिं संमत्तविरतिअपमाअकसायित्ताजोगित्तेहि,पंचहिं निज्जरहाणेहिं naanndNsnncritttvsNjmehiti| पडिकमामि पंचहिं समीतीहिं ईरियासमितीए । नृ । सूत्रं । पयत्तवओ पवित्ती समिती, ईरियासमिती गच्छंतस्स । तत्थोदाहरणं ___एगो साहू ईरियासमिईए जुत्तो,सक्कस्स आसणं चलित,वंदति, मिच्छदिट्ठी देवो आगतो, मच्छियप्पमाणाओ मंडुकियाओ8 I विउव्वति पिट्टओ हथिभयंगतिं न भिंदति,हत्थिणा उक्खिनितुं पाडितो,न सरीरं पेहति, सत्ता मारिज्जिहित्ति जीव्द्याप्रिन्न्तो,॥93॥ अहवा अरहण्णो समितो,असमिओ देवताए पादो छिण्णो,अण्णाए संधितो । भासासमितीए-एगो साहू णगररोहगे भिक्खस्स निग्गतो, कडगे हिंडतो पुच्छितो- केवैया आसा हत्थी एवमादि, भणति-न सुष्टु जाणामो सज्झायजोगवक्खित्ता, किह हिंडता AA S . Page #96 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा मातो णवि पेच्छह नवि सुणेह ?, साधू भणति- बहं सुणेति कपणेहिं0 सिलोगो, एवमादि । एसणासमितीए-नंदिसेणो अण-1 सामतयः ध्ययन गारो, मगहाजणवए सालिग्गामो, तत्थेगो गाहावती, तस्स पुत्तो नंदिसेणो, तस्स गम्भत्थस्स पिता मतो, माता छम्मासियस्स, I ॥ 94 ॥ | मातुसिताए संवड्डितो, अणदा णदिवद्धणो अणगारो साधुसंपरिवुडो विहरमाणो तं गाममागओ, उज्जाणे ठितो, साधू भिक्खस्स । गता, नंदिसेणो भणति- के तुम्भे ? करिसो वा तुभ धम्मो ?, साधूहि भणितो-आयरिया जाणंति, उज्जाणे, तत्थ गंतुं पुच्छाहि, लागतो, पुच्छितो, पब्बइतो, छट्टक्खमओ जातो, अभिग्गहं गण्हति-वेयावच्चं मए कायव्वंति, सको गुणग्गहणं करेति- अदीणमणसो वेयावच्चे अब्भुट्टितो, जो जं दव्वं इच्छति साहू तं तस्स सो देति, एगो देवो मिच्छद्दिट्ठी असद्दहतो आगतो, साधुरूवं विउव्वित्ता 4 उभडओ पडिस्सयं आगतो, नंदिसेणस्स छट्ठस्स पारणगे पढमे कवले उक्खित्ते देवसमणो भुत्तं पत्तो भणति- वितिओ तिसाए पडितो अतरंतो ठितो बाहिं, जै कोइ सद्दहति वेयावच्चं तुरितं घेत्तूण पाणगं जातु, नंदिसेणो अपारितो चेव पाणगस्स गाम अतिगतो, भिक्खन्तो हिंडतो देवाणुभावेणं न लभति, चिरस्स लद्धं, गहाय गतो, साईन पेच्छति, वाहरति, चिरेण वाया । | दिण्णा, देवेण अतिसारजुत्तो साहू विउवितो, भणति य णं-धि मुंड एच्चिरस्स आगतो, वेयावच्चेवि कवडबुद्धी, भणति-मिच्छादुक्कडंति, पाणगं चिरेण ल<Page #97 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा5 गता पंचवि, एते एसणाए ॥ आदाणभंडमत्तनिवेवणासमितीए- आदाणं- गहणं निक्खेवो-ठवणा. न पडिलेहेति न पम- समितयः ध्ययने ज्जति चतुभंगो, तत्थ चउत्थे चत्तारि गमगा,दुप्पडिलेहितं दुप्पमज्जितं च चतुभंगो, आदिल्ला अप्पसत्था, अंतिल्लो अ पसत्यो, तत्थोदाहरण-आयरिएहिं साधू भणिता- गाम पबच्चामो, उग्गाहितं, केणति कारणेण ठिता, एगो एत्ताहे पडिलीहताणित्ति ठवेतु-15 ॥ 95 ॥ मारद्धो, साधूहिं चोदितो भणति- किं स्थ सप्पो होज्जा जो एति, देवताए तहेव कत, आउट्टो मिच्छादुक्कडंति, एस जहण्णओ समितो । अण्णो तेणेव विधिणा पडिलेहित्ता ठवेति, सो उक्कोससमितो । अहवा दिदिवाइंग, सेट्ठिसुतो पब्बइतो, सेहो, पंचण्हं संजतसताणं जो जो एति तस्स तस्स दंडगं गहाय ठवेति, एवं तस्स ठितगस्स अच्छंतस्स अण्णो एति अण्णा जाति, सो भगवंद अतुरियमचवलं उवरि हेट्ठा य पमज्जित्ता ठवेति, एवं बहुएणवि कालेण न परितमति । उच्चारपासवणखेलासिंघाणगपारिपाहावणियासमितीए- एत्थवि सत्तभंगा, तत्थ उदाहरणं-धम्मरुई पारिद्रावणियासमितो समाहिपरिट्ठावणे अभिग्गहणं, सका। सणचलणं, मिच्छद्दिहिआगमणं,किंचिल्लियाविउव्वणं, काइया संजता, वाहाडिओ य, मत्तओ निग्गतो पेच्छति, ताहे सरंतो साहू य किलामिज्जातत्ति पपीतो, देवेण वारितो, वंदित्ता ग्तो। बितियं दिट्टिवाएगं-- एगो चेल्लओ, तेण थंडिलं न पडिलेहितं, है वेयाले सो रतिं काइयाडो जातो, न पेहितंति न वोसिरति, देवताए उज्जोतो कतो, अणुकंपाए, दिट्ठा भूमित्ति वोसिरिय । esa4 समितो,वितिओ असमितो, चउब्धीसं उच्चारपासवणभूमीसु तिणि कालभूमीओ न पाडलेहेति, भणति- किमत्थ उट्टो उवविसेज्जी, का देवता उट्टरुवेण तत्थ ठिता, काइयटुं पढमाए गतो, दिट्ठो उट्टो बितियाए गतो, तत्थवि एवं, ततियाए, ताहे तेण उट्ठवितो, तत्थ देवताए पडिचोदितो-कीस सत्तवीस न पडिलहिसि ?, संम पडिवण्णो, एस पारिट्ठावणियासमितित्ति । किं एत्तियं चेव CACACCOR 14 ॥ 25 // Page #98 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 96 ॥ संजताणं परिद्वावणियाविहाणं उदाहु अण्णंपि अस्थि 1, उच्यते- अस्ति, किं तं परिडुविज्जति? कहं वा परिवृविज्जति । एतेणाभिसंबंधेण पारिट्ठावणियनिज्जुती आगता, तत्थ मूलगाथाउवरघातो पारिट्ठावणियविधिं वोच्छामि धीरपुरिसपण्णत्तं । जं णाऊण सुविहिता पवयणसारं अणुचरंति ॥ 15 ॥ 1 ॥ 1286 // एताए विभासाए कातव्या, सा पारिट्ठावणिया समासओ दुविधा एगिंदियपरिद्वावणिया णोएगिंदियपरिट्ठावणिया य, दोण्हवि विधी भण्णति तत्थ एगिंदियपारिट्ठावणिया पंचविवा पुढवी0 AU0 ते 0 vAU0 वणस्सइ0 तत्थ पुढविकायस्स दुविधं महणंआवसमुत्थं च परसमुत्थं च, आयसमुत्थं जं सयं गेण्हति, परसमुत्थं जं परो देति, सयं आभोगेण वा गेण्हेज्जा अणाभोगेण वा, परोवि आभोएण वा देज्जा अणाभोएण वा, तत्थ आयसमुत्थं आभोएण कह होज्ज 9, साहू अधिणा खतितो विसं व खाइतं विसफोडिगा वा उडिता, तत्थ जो अचित्तो पुढविकायो केणै आणितो सो मग्गिज्जति, नत्थि ताहे अडवीओ आणिज्जति, तत्थ नवि होज्ज अचित्तो ताहे मीसो अन्नो हलक्खणणकुमादिसु आणिज्जति, न होज्ज ताहे अडवीए पंथी वंमिए दुदुहुए बा, न होज्जा पच्छा सचित्तो घेप्पति, आसुकारितं वा कज्जं होज्जा जो लद्धो सो आणिज्जति, एवं लोणपि जाणतो 0, अणाभोगेण तेण लोण मग्गितं अचिसंतिका, मीसगं सचित्तं वा घेतु पच्छा णातं, तत्थेव छतव्वं, खंडे वा मग्गिते एतं खंडित्ति लोणं दिष्णं, तंपि तहिं चेच विगिंचितब्धं, ण देज्जा ताहे अप्पणा विर्गिचितव्वं, एवं आयसमुत्थं दुविहंपि, परसमुत्थं आभोगेण वा ताव सचितमट्टिया लोणं वा दिण्णं, अणाभोगेण वा खंड मग्गितं, लोणं देज्जा, तस्स चैव दायव्वं, णेच्छेज्जा ताहे पुच्छिज्जति कतो आणीतं, जत्थ साहति तत्थ तुं विगिंचिज्जति, ण साहेज्ज ण वा जाणामोति भणेज्जा ताहे तं उवलक्खेतव्वं घण्णरसगंधफासेहिं, तत्थ पृथ्वीपरिठापना ॥ 96 ॥ Page #99 -------------------------------------------------------------------------- ________________ % प्रतिक्रमणा आगरे परिदृविज्जति, णथि आगरो पंथ वा वट्टति विगालो व जातो ताहे सुक्खगं महुरग कप्पर मग्गिज्जति,ताहे महुररुक्खहेट्ठा अपकायठविज्जति, जथा उण्हेण य ओसाए ण य छिप्पति, न होज्ज कप्पर ताहे वडपत्तए पिप्पलपत्तए वा कातूण परिहविज्जति, एवं परिष्ठापना ध्ययने जथाविधं विभासेज्जा इति । ॥ 97 ॥ आउक्काएवि दुविहं गहणं,आयाए णातं अणातं च एवं परेणवि णातं अणातंच,आताए जाणंतस्स विसकुंभ हणितब्वओ विसफोडिगा वा सिंचियबा विसं वा खाइतं,मुच्छाए पडितो,गिलाणो वा,एवमादिसु पुन्चमचित्तं,पच्छा मीसं अहुणुब्बत्तं तंदुलोदगादि, अवरकज्जे सचित्तंपि, सयमेव, पच्छा अण्णेणवि, सब्वत्थ विधीए कते कज्जे सेस तत्व परिदृविज्जति न देज्ज ताहे पुच्छिज्जतिकतो आणीत ?, जदि साहति तत्थ परिट्ठवेतवं आगरे, ण साहेज्ज ण वा जाणेज्जा पच्छा वण्णादीहिं उवलक्खेतुं तत्थ परिङवेति, अणाभोगा कोंकणेसु पाणिय अंबिलं च एगत्थ वेइयाए अच्छति, अविरतिया मग्गिता भणति- एत्तो गेण्हाहि, तेण अंबि-4 लंति पाणितं गार्हतं, णाते तत्थेव छुभेज्जा, अह न देति ताहे आगरे, एवं अणाभोगा, परसमुत्थे जाणती अणुकंपाए चेव देज्जापण एते भगवंतो पाणियस्स रसं जाणंति हरतोदगं देज्जा, पडिणियत्ताए वा देज्जा-वताणि से भज्जंतुत्ति, णाते तत्थेव साहरितव्वं 4आन देज्ज जतो आणीतं तं ठाणं पुच्छिज्जति,तत्थ नेतुं परिदृविज्जति, न जाणेज्जवण्णादीहिं लक्खिज्जति,ताहे नदीपाणीतं तं नदीतए विगिंचेज्जा,एवं तलागपाणीतं तलाए,अगडवाविसरमादिसु ठाणेसु विगिचिज्जति,जदि सुक्कं पाणितं वडपत्तं पिप्पलपत्तं वा अड्डेतूण ॥ 97 ॥ लासणितं विगिचिज्जति, जथा ऊम्रो न जायति पत्ताणं, असतीए भाणस्स तु साणयं उदयं अल्लियाविज्जति ताहे विगिचिज्जति, अह कूवोदगं ताहे जे कुवतडा उल्ला तत्थ साणयं णिसरति,अणुल्हसंते सुक्का तडा होज्जा उल्लगं च ठाणं नत्थि ताहे भाणं सिक्क A425ARE Page #100 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा य ॥ 98 ॥ एणं जंतिज्जति, मूले से दोरो बज्झति, ओसकावेतुं पाणितं ईसिं असंपत्तं मूलदोरो उक्विप्पति, ताहे पलोदृति, नत्थि कूवो दूरे वा तेणसावयभयं वा होज्जा ताधे सीतलप मुहरुक्खस्स हेडा सपडिग्गह वोसिरति, न होज्ज पातं ताहे तुल्लगं पुढविकार्य माग्गौं तेन परिवेति, असति सुक्कंपि उन्होदगेण उल्लेता पच्छा परिट्ठविज्जति, निव्वाघाते चिक्खल्ले वा खडं खणितूण पत्तनालेण विगिचिज्जति छादितं च करेति, एसा विधी, जं पडिणियताए आउक्काए मीसेतूण दिण्णं तं विगिंचिज्जति, जो संजतस्स पुष्वगाहिते पाणीए आउक्काओ अणाभोगेण दिष्णो, जदि परिणतो परिभुज्जति, नवि परिणमति जेण कालेन थंडिल्लं पावति विगिंचितन्वं, जत्थ हरतणुग पडेज्ज तं कालं पडिच्छित्ता विगिचिज्जति । तेडकाओ आयसमुत्थो आभोगेण संजतस्स अगणिक्काएण कज्जं जातं अहिडको वा डंभिज्जति फोडगा वा वातगंथी वा अंतवृद्धी वा वसहीए वा दीहजातिओ पविट्टो पोट्टसूलं वा तावेयन्त्रं, एवमादीहि आणीत कते कज्जे तत्थेव पडिच्छुन्भति, न देति तो तेहिं कट्ठेहिं जो अगणी तज्जातीओ तत्थ विगिंचिज्जति, न होज्ज सोवि न देज्ज वा ताहे तज्जाइएण छारेण उच्छादिज्जति, पच्छा अण्णजातीएणवि, दीवएसु तेल्लं गालिज्जति वट्टी य निष्पीलिज्जति, मल्लगसंपुढं कीरति पच्छा अहातुं पालेति, भत्तपच्चक्खावगादिसु मल्लयसंपुडए कातूण अच्छति, सारक्खिज्जति, कते कज्जे तहेव विवेगो, अणाभोगेणं खल्लगलोयछारादिसु तहेव परो आभोगणं मग्गितो देज्जा, छारेण वाऽकमितो, वसहीए वा अगणि जोतिं वा करेज्जा तहेव विवेगो, अणाभोगेणवि एते च्चेव पूवालियं वा सईंगालं देज्जा तहेव विवेगो ॥ वाउक्काए आयसमुत्थं आभोगेणं, कहं ?, वत्थिणा दतिएण वा कज्जं, सो कदाइ सचित्ती अचित्तो मीसो वा दुविधो कालोसीतो उन्हो वा, सीतो तिविधो, उण्होवि तिविहो, उक्कोसए जहिं धंतो भवति ताए पढमाए पोरिसएइ अचित्तो बितियाए मीसो अग्निवायुपरिष्ठापना ॥ 98 ॥ Page #101 -------------------------------------------------------------------------- ________________ 450 प्रतिक्रमणा ततियाए सचित्तो, मज्झिमे वितियाए आरद्धो चउत्थीए सचित्तो, मंदसीए ततियाए आरंभो, पंचमाए पोरुसीते सचित्तो, उण्ड- वनस्पतिध्ययनेकाले मैदे उण्हे मज्झे उक्कोसे दिवसा, नवरि तिनि चत्तारि पंच य, एवं वस्थिस्स, दतियस्स पुवधतस्स एसेव कालविभागो, जो परिष्ठापना |पुण ताहे चेत्र धमित्ता पाणियं उत्तारिज्जति तस्स पढमे हत्थसते अचित्तो, बितीए मीसो ततिए सचित्तो, कालविभागो मस्थि, ॥ 99 ॥ जेण पाणित पर्यईए सीयलं, पुव्यं अचित्तो मग्गिज्जति, पच्छा मीसो, पच्छा सचिनोवि, अणाभोगेण0एस अचिचो मीसगसचिचा गहिता, परोवि एवं चेव जाणतो वा अजाणतो वा देज्जा, नाते तस्सेव0, अणिच्छंते उबरगं संकवार्ड पविसित्ता सणिय मुंचति । | पच्छा सालाएवि, पच्छा निगुजे महरे, पच्छा संघाडियाओवि जतणाए, एवं datitassavi, scitt| vA acitto vA मीसे वा होतु। सव्वस्सवि एस विधी मा अण्णं विराहहितित्ति । वणस्सैकाइयस्सवि आतसमुत्थं आभोगण गिलाणादिकज्जेसु मलादीणं गहणं होज्जा, अणाभोगेण वा गहितं, भक्ते वा है लोट्टो पडितो तलपिडिगं वा, कुक्कुसस्स य सो चेव पोरिसिविभागो, दुक्खोहितओ चिरपि होज्जा, इंधणं वा पप्प परो अल्लएण मीसितगं चवलगमीसितगाणि वा पीलूणि कूरौंडियाए वा अंतो छोणं करमंदिएहिं वा संमं कंजियो अंणतरो वा बीजकायो पडितो होज्जा, तिलाण वा एवं गहणं होज्जा, निबतिलमातीएसु होज्जा, जदि आभोगगहितं आभोगेण वा दिण्णं विवेगो, अणाभोगगहिते । दिणे वा जदि तरति विगिचिउं पढमं परपादे, सपादे संथारए लढाए वा पणओ हवेज्जा ताहे उण्हं सीतं च णाऊणं विगिचणा । + ॥ 99 ॥ मएस वणस्सतिकायो । पच्छा अंतो काते । एसि विगिचणाविधी, अल्लग अल्लगखत्ते, सेसाणि आगरे, असती आगरस्स निव्वाघाते महुराए भूमीए अन्नो वा कप्परे वा पत्ते वा, एस विधी । एगिंदिया ग्ता। AASEARESS Page #102 -------------------------------------------------------------------------- ________________ 525% F% C E प्रतिक्रमणा णोएगिदिया दुविहा-तसा णोतसा य, णोतसा ठप्पा, तसा विगलिंदिया पंचेंदिया, विगलिंदिया तिविहा-बिति0 चतु0, विकलेध्ययने स रिता न्द्रियबेइंदियाणं आयसमुत्थं जलोगा गंडादीसु कज्जेसु गहिता तत्थेव विकिंचति, सत्तुगावा आलेविनिमित्तं ऊरणिगासंसत्ता गहिता, जापरिष्ठापना विसोहिता आगरे विगिंचिति, सति आगरे सत्तुएहिं समं, निव्याघाते संसत्तदेसे कत्थइ होज्जा । अणाभोगे गहणं तं देस चेव न ॥ 10 ॥ | गंतव्वं, असिवादीहिं गंमेज्जा जत्थ सत्तुगा तत्थ कूरं मग्गति, न लब्भति तद्देवसिए सत्थुए मग्गंतु, असतीए बितियततिय0, असति पडिलेहिय गेण्हंतु, वेला अतिक्कमति अद्धाणं वा, सीकता विभत्तुं घेप्पंति, बाहिं उज्जाणे देवकुले पडिसयस्स बाहिं रयत्ताणं पत्थरेतूण उरि एक पडलं मसिण तत्थ पल्लत्थिज्जंति, तिण्णि ऊरणिगपडिलेहणाओ, नत्थि जदि ताहे पुणो पडिलेहणाओ, तिणि मुट्ठी पगहाय जदि सुद्धा परिभुजंति,एगमि दिढे पुणोषि मूलाओ पडिलेहिज्जंति, जे तत्थ पाणा ते मल्लए सत्तुएहि समं ठविति, आगराइसु विगिचिज्जति, एवं भत्ते, जदि पाणगं संसज्जेज्जा आयामं घेप्पति,पाणग्गहणं बीयपत्ते पडिलेहत्ता उग्गाहितए छुभति, संसत्तं जातं रसएहिं ताहे सपडिग्गह वोसिरति, नत्थि पाद अंबिलीए उल्लित्ता सुण्णघराईसु, णत्थि उल्लिया सुक्खि याए, मिम्मओ नत्थि तो अण्णं कप्परं मग्गिज्जति, तत्थ छुभित्ता अविलिबीयाणि छोट्ठण वाडिकोण अंणमि वा गुम्मादिमि छुमति है जथा न कोइ पयति, नत्थि अपारिहारिंग पडिहारिगे छुभति, अंबिलीए अणंबिलीए वा तिकालं पडिलेहेति दिणे दिणे, सुद्धं । छद्दिज्जति, न सुज्झति सुक्खति तु अण्णपि थोवं छुब्भति,ताहे सुद्धं पडितविज्जति, भायणं च पडितप्पिज्जति,नत्थि भायणं ताहे ॥ 10 ॥ अडवीए अणागमणपथे छाधीए जो चिक्खल्लो तत्थ खणित्ता णिच्छिदं लिंपित्ता पत्तणालेणं जयणाए छुब्भति, एकसिं पाणएण भमाडेति, तंपि तत्थेव छुब्भति, एवं तिणि वारे, पच्छा कप्पेति, कट्टएहिं मालक करेति, चिक्खल्लेणं लिपति, कंटगसाहाए AISEX %A54643 Page #103 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ऋस्य उच्छाएति, तेण भायणेणं सीतलपाणयं न लएति अवस्साणेण य करेण उवाहिज्जति एगं दोनि वा दिणे, संसनगं च विकले ॥ ध्ययने पाणं असंसत्तगं च एगो ण धरेति, गंधेणचि संसज्जति, संसत्तगं च गहाय न हिंडिज्जति, विराहणा होज्ज, संसत्तगं च गहाय PI न्द्रिय न समुद्दिसिज्जति, जदि परिस्संता जे ण हिंडंति ते णेंति, जे य पाणा दिट्ठा ते मया होज्ज, एगेण पडिलहितं वितिएणं सुद्धं परिष्ठापना ॥ 10 ॥ परिज्जति, एवं चेव महितस्स विग्गलियस्स दहियस्स, णवणीयस्स का विधी?, महिए एगा ओंडी छुब्भति तत्थ दीसंति, असति महितस्स गोरसधोवणे, पच्छा उण्होदगं सीतलाविज्जति, पच्छा मधुरे चाउलोदगे, तेसुं सुद्धं परिभुज्जति, असुद्धे तहेव ट्राविवेगो । दधिस्स पच्छतो उयत्तेत्ता णियत्ते पडिलहिज्जति । तीराए मुत्तेवि एस विधी, परोवि आभोगाणाभोगाए ताणि चेव देज्जा ॥ तेइंदियाणं गहणं, सत्तुयचुण्णाणं पुव्वभणितो विधी, तिलकीडगावि तहेव, दहिए वरल्लो तहेव, छगणकिमिओवि तहेव, संथारओ गहिओ, णाते तहेव तारिसए कडे संकामिज्जति, उद्देहिगाहिं गहिए पोत्ते णत्थि तस्स विगिचणा,ताहे तेसिपि लाढाइ। जंति, तत्थ अतिति, लोए छप्पदियाओ चीसमिति सत्तदिवसे,कारणगमणं ताहे सीतलए निव्याघाते, एवमादीण तहेव आग्रे। निव्याघाते य विवेगो, कीडियाहिं संसते पाणए जदि जीवंति खिप्पं गलिजति, अहवा पडितो लेवाडेणवि हत्थेणं उद्धरितव्वा, 4. अलेवाडं चेव पाणगं होति । असिवुमोयरिए तुरितं कज्ज, सहमाणेसु य कमेण कातव्वं, न य नाम न कायव्वं कातव्वं वा . उवादेयं । एवं मक्खिगावि, संघाडएणं एगो भत्तं गेण्हति, सो चेव फुसति, वितिओ पाणयहत्थो अलेवाडो चेव, जदि कीद्दि-18॥10॥ याओ.मतियाओ तहवि गालिज्जंति, मेहं उवहणंति, मच्छिगाहिं वमेति, जदि तंदुलोदगमादिसु पूयरओ ताहे पगासमुहे भायणे छुभित्ता पत्तेणं दद्दरओ कीरति, ताहे कोसएण खोरएणं वा उक्कढिज्जति, थोवएणं पाणएणं समं विगिचिज्जति, आउक्कार्य । Page #104 -------------------------------------------------------------------------- ________________ संयतपरिष्ठापना प्रतिक्रमणा गमित्ता कडेणं गहाय उदगस्स ढोइज्जति, ताहे अप्पणा चेव तत्थ वच्चति, एवमादी तेइंदियाण, पूवलिया वा कीडएहिं संसज्जध्ययने तिया होज्जा, सुक्खओ वा कूरो ताहे झुसिरि विखरिज्जति, तत्थ पाणा पविसंति । मुहुतं च रक्खिज्जति जाव विप्प्स्रिया। ॥ 102 ॥ चौरिंदियाणं आसमक्खिया अक्खिमि अक्खरा ओकड्डिहिंतित्ति घेप्पेज्जा,परहत्थे भत्ते पाणए वा जयि मच्छिगा तं अणेसणिज्जं संजतहत्थे उद्धरिज्जति, णेहे पडिता छारेणं तु गुंडिज्जति, कोत्थलकारिया वा वत्थे पादे वा घरं करेज्जा सव्वविवेगो, असति छिंदति, अह्वा अण्णहिं घरए संकामिज्जति, संथारए मंकुणाणं पुव्वगहिते ताहे वा घेप्पमाणे पादपुंछणेण, जदि तिनि वेलाओ पडिलेहिज्जंतेवि दिवे दिवे संसज्जइ ताहे तारिसए चेव कढे संकामिजंति,डंडए वंसे वा, भमरस्सवि तहेव विवेगो, सांडए सगट्ठो विवेगो, पूतरगस्स पुव्वभणितो विवेगो । एवमादि जथासंभवं विभासा कातम्या । पंचेंदिया दुविहा-मणूसा णोमणूसा य,मणूसा दुविहा-संजता असंजता य,संजता दुविहा-सचित्ता अचिचा य,सचित्तसंजताणं का कहं गहणंति विवेगो,सचित्तसंजताणं जथा निसीहे जाव इह जड्डा अधिकृता । इदाणिं अचित्तसंजताणं पारिद्वाव्न्निया। तस्स यमरणकालो,सो दुविधो-सणिमित्तो अणिमित्तो य,सनिमित्तो भत्तपरिण्णा गिलाणो वा, अणिमित्तो आसुकारेणं,तम्हा ओधाणेतव्वं,जदिन ओधाणेति जाय ताहिं विणा विराहणा,किं,णाणीणं तु । तम्हा पुवं पडिलहेतव्वा । वहणी थंडिल्लं च उप्पएतव्वं । तत्थ इमाणि दाराणि पडिलेहणा दिसा णतए य काले दिया य राओ य । जग्गण बंधण छेदण एतं तु विधिं तहिं कुज्जा|कुस्प्-13 दाडिमा पाणग य नियत्तणगत्तगसीसतणाई उवगरणे । काउस्सरगपदाहिण उहाणे चेव वाह्र्न्ने॥ उस्सग्गे सजझाए । खमणे खमणस्स मग्गणा होती। वोसिरणे ओलोयण सुभासुभगती निमित्त्त्त्त्था॥ (hA0 1318-9) पढमदारं पडि ACADAROSAROSARSASAA% // 10 // Page #105 -------------------------------------------------------------------------- ________________ % वस्त्रविधिः CRORE प्रतिक्रमणा लेहणेति, वहणीणं, अहवा दिसाणं, जदि दिसाओ न पाडलेहेति जा डिल्लेण विणा विराहणा तं पावंति, पढम अवरदक्षिणाएं ध्ययने तिण्णि थंडिला पडिलेहेतब्वा आसण्णे मज्झे दूरे, पढमस्स वाघातेण वितिए ततिए वा, पढमडिल्ले भत्तपाणसमाही, तंमि विज्ज्॥103॥ | माणे जदि दक्खिणं पडिलेहेति तत्थ भत्तपाणं न लभंति, आहारपाणे अलब्भंते जं विराहणं पावन्ति जाव चरिमं, अहवा जं एसणं पेल्लेंति जं वा भिन्नं मासकप्पं कातुं वच्चंति जा य पंथे विराहणा दुविधा, जदा पुण पढमाए असति वाघाओ वा इमेहिं । उदग तेण वाला वा तदा वितिया पडिलेहिज्जति, वितियाए विज्जमाणीए जै ततियं पडिलेहिज्जति ततो उवगरणं न लब्भति, 6 तेण विणा जे पावति ते चेच य दोसा, एवं चउत्थी दक्षिणपुव्वा तत्थ पुण सज्झायं न करेंति, पंचमी अवरुत्तरा, तत्थ कलहो भवति संजतगिहत्थांणउत्थिएहिं सद्धिं जं पुणो उड्डाहो विराहणा य, छट्ठी पुन्वा ताए गणभेदो चरित्तभेदो वा, सत्तमी उत्तरा, तत्थ गेलणं जं च परितावणादि, जाव चरिमा पुव्वुत्तरा अणं मारेति, एते दोसा परिहरंता संवसंति । पढमाए असति वितिया, दततिया वा न लभेज्जा, ताहे जतणाए सेसाओ कप्पंति,णतु संते । णतएति दारं, वित्थारायामणं जं पमाणं भणितं ततो वित्थारेणवि आतामेणवि जं अतिरेगं लब्भात चोक्खं सुइगं,सेतं चेव चोक्खं, जत्थ मलो नात्थ चित्तलं व न भवति,सुइगं सुगंधि,न य विवणं, 4. सेतं पंडुरं, ताणि गच्छे जीवितोक्कमणनिमित्तं धारेतव्वाणि, जहण्णणं तिण्णि, एगं पत्थरिज्जति एग पाउणत्ता बज्झति ततियं है उवरि पाउणिज्जति, एताणि तिणि जहण्णेणं, उक्कोसेणं गच्छं णाऊण बहुगाणिवि घिप्पंति, जदि ण गेण्हति पायच्छित्तं पावति, आणादि,विराहणा दुविहा, मैलकुचोल निजंते दटुं लोओ भणति-इहलोगे चेव एसा अवत्था, परलोगे पावतरिया, चोक्खसुईहिं लोगो पसंसति, अहो लट्ठो धम्मोत्ति,पवज्जाभिमुहा य hA~ti,अहणस्थि णन्तगंति रतणीए निएहामो तो अच्छापूति तत्थ उट्ठाणादी दोसा, CACROCHAR 86900-AUGGBALX // 103 // Page #106 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने कालविलंबे जागरण विधिः ॥ 104 ॥ तेस्त् जत्थ णामग्गहणादी, णामग्गाहणं वा, पज्जत्तियाणि तम्हा घेतवाणि, ताणि वसभा सारवंति, पक्खियचाउम्मासिएहिं पाडिले- | हिज्जति, इहरथा मैलिज्जंति दिवसे दिवसे पडिलेहिज्जंताणि । कालेत्ति दारं, सोय दिवसतो कालं करेज्जा रातो वा, एवं कालगमणं हि पुब्बभाणतं भत्तपरिण्णा गिलाणे वा, तंमि कालगते जतिणा सुत्तत्थगहितसारेण (आयरितो अधिकृतो तेण ) विसाओ न कातव्बो, (जैवलं कालगतो) निक्कारणे,कारणे अच्छाविज्जति, किं कारणं , रत्तिं ता आरक्खिततेणगसावगभयादिणा दारं न ताव उग्घाडिज्जति, तेणं कालिया संविक्खाविज्जत्ति, | महजणणातो वा सो तंमि नगरे डंडिगादीहिं आयरिओ वा सो तमि नगरे सड्रेसु वा विक्खातो भत्तपच्चक्खातओ वा, संनायगा वा से भणंति, जथा- अम्हं अणापुच्छाए ण णीहित्ति, तेण रनिं ण नीणि जति, दिवसतो पंतगाणं असति चोक्खाणं, डंडिगो वा अतीनि नीति वा, तेणं दिवसतो संविक्खाविज्जति, एवं कारणे निरुद्धस्स इमो विधी-जे सेहा अपरिणता य ते ओसारेत्ता जे गी। तत्था अभीरू जितनिद्दा उवायकुसला आसुकारिणो महाबलपरक्कमा महासत्ता दुद्धरिसा कतकरणा अप्पमादिणो एरिसा जे ते जागरंति, नतु वटुंति (अपरिणते धारेउं ) जदि पुण जागरंता अच्छिदिय अबंधिय तं सरीरगं जागरंति सुवंति वा आणादी,तत्थ पंता देवता छलेज्जा कलेवरं गयणे उद्वेज्ज वा पणच्चज्ज वा आधावेज्ज वा रसेज्ज वा वित्तासेज्ज वा भीसणेण वा लोमहरिसजणणणं सद्देणं भेरवेणं अट्टहासं मुंचज्जा । जम्हा एते दोसा तम्हा छिदितं विधितुं व जागरितव्वं । जाहे चेव कालगतो ताहे चेव हत्थपादा उक्कयारिजंति, पच्छा थद्धा ण सक्कंति, अच्छीणि संमिलिजति, तोंडं च से संबद्धं कीरति, मुहपोत्तियाए बज्झति, जाणिः । संधाणाणि अंगुलिअंतराणि तत्थ ईसि निच्छिज्जति, पादांगुढेसु हत्गुद्वेसु य बज्झति । आहरणमादीणि य कहिज्जंति । जथा SALA Page #107 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा है तह जागरंति । एसा विधी कातव्या । है कुशप्रतिध्ययने इदाणिं कुसपडिमत्तिदारं,कालगते समाणे किं नक्खतंति पलोइज्जति,न पलोएंति असमायारी वट्टति,जतो तत्थ पणयालीमा निव्र्त्त्॥105॥ द्र समुहुत्ता जे दिवड्डक्खेत्ता ते अण्णे दो कड्डेति, तत्थ अण्णे दो पुत्तलगा कीरंति, तीसतिमुहुत्ता जे समक्खेत्ता तेसु एक्को पुत्तलओनमात्रक कीरति , एस ते वितिज्जतोत्ति, न करेति एक कड्ढति , पण्णरसमुहुत्तिएसु पुण सतभिसयादिसु अबढ्खेत्तसु छमुशाषणान अभीइंमि य, एत्थ एकोवि न कीरति । नियत्तणेत्ति दारं, एवं तमि निज्जमाणे थंडिल्लस्स वाघाते खेत्तं उद्गं हरितं अण्णाभोगेण । दावा अतिच्छिता थंडिल्लं ताहे जदि तेणेव मग्गेण णियत्तंति तो असमायारी, पच्छा सो कड्डितो कदाइ गामहुत्तो उद्वेज्जा, जतो चेव सो उद्वेति ततो चेव पधावति,तम्हा ठवेऊणं जतोमुहाणि तूहाणि तं थंडिल्लं ताहे भमितूर्ण पदाहिणं करेंतेहिं उवाग्ण्म्ति। मत्तएत्ति दारं । सुत्तत्थतदुभयविदू मत्तएण समं संसट्ठपाणगं कुसा य ते समच्छेदा अपरोप्परसंबद्धा हत्थचतुरंगुलप्पमाणा, ते घेत्तूर्ण पुरतो अणवयक्खंतो वच्चति थंडलाभिमुहो जेणं पुव्वं di8, अहवा केसराणि चुण्णाणि वा, जदि सागारियं मिच्छदिट्ठी गता तो परि द्ववेत्ता हत्थं पादं सोयति आयमंति य तेहिं पुढो । इदाणिं सीसत्ति दारं, जत्तो दिसाए गामो तत्तो सीसं कातव्वं, पडिस्सत्ताओ हिणीणतेहिं पुव्वं पादा णीतव्वा, पच्छा सीसं किं निमित्तं ?, उठेतरक्खणट्ठा, जतो उद्वेति ततो चेव गच्छति, सपडिहुत्ते अमंगलं है चेव । तणाणित्ति दारं, जाहे थंडिलं पमज्जितं भवति ताहे कुसमुट्ठीए एक्काए अवोच्छिण्णाए धाराए सरतिकातु संथारो कातब्वो, ॥ 105 ॥ 20 सवत्थ समो, जदि पुण विसमा हवंति तणा उवार मज्झे हेवा वा तत्थ मरणं गेलण्णं वा, उरि आयरियाणं मज्झ वसभाणं हेट्ठा भिक्खूणं, तम्हा समो कातव्यो, जदि य नत्थि तणाई केसरहिं वा चुण्णेहिं वा अव्वोच्छिण्णाए धाराए कारं कातूण हेट्ठा तकारो RECENESCA-CA %-55 Page #108 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 106 ॥ बज्झति असति चुण्णाणं केसराणं वा ताहे पलेवगादीहिं । उवगरणेति दारं, परिहविज्जंते उवगरणं अहाजातं ठवेतव्वं रयहरणचोलप मुहपोत्ति, जदि न ठवेंति असमायारीय वट्टति, विराहणा य, आणादी, तत्थ दिट्ठो जणेण, दंडितो य सो वा कोविओ दवियगोत्ति मा गामज्झामणं करेज्जा, अहवा मिच्छतादयो दोसा, जथा उज्जेणगस्स सावगस्स तव्वंनियलिंगेणं कालगतस्स तच्चनियपरिएसणा, पच्छा आयरिएहिंतो बोहिलाभो । काउस्सग्गेत्ति दारं, तत्थ परिट्ठवेज्ज, जो जतो ठितो सो ततो चैव नियतति, काउस्सग्गं न करेंति जदि तत्थेव करेंति आणादिविराधणा, उडाणादी दोसा, तम्हा काउस्सग्गो न कातव्वो । पयाहित्ति दारं, परिवेत्ता जो जतो सो तओ चैव नियत्तति पदाहिणं न कातव्वो, जदि करेंति ur3इतो विराणा बालबुड्डादीनं, तम्हा न कातव्यो । उट्ठाणेति दारं, कलेवरं नीणिज्जमानं वसहीए चैव जदि उद्वेति गाममज्झं मोत्तन्वं, निवेसणे उट्ठेति निवेसणं मोत्तन्वंउज्जाणे कंड मोत्तन्वं, मंडलाओ महल्लतरगंति, उज्जाणस्स य णिस्सीहिताए य अंतरे उट्ठेति देसो मोत्तन्वो, निसीहियाए उज्जाणस्स य अंतरे आगंतुं पडितो निवेसणं मोत्तन्वं, उज्जाणे साही, उज्जाण0 गामस्स य अंतरा गाम, गामदारे गामो, गाममज्झे मंडलं, साहीए कंड, निवेसणे देसो, वे सहायरज्जं मोत्तब्वं जदि निच्छूढो बितियं पविसति तो दो रज्जा मोत्तब्बा, ततियं पविसति तिणि रज्जा मोत्तव्वा, तेण परं तिष्णि चैव बहुसोवि पविसंतस्स, पुणोऽवि परिट्ठवितव्बो, एवं चेव आगतस्स इहेव उडि 1 वसही मोत्तब्बा, णिवेसणे उट्ठेइ णिवेसणं मोत्तव्यं, साहीए उट्ठेइ साही मोत्सब्वा, गाममज्झे उट्ठेति गाममज्जनं मोत्तब्वं, गामहारे उट्ठेति गामा मोत्तन्वा, गामस्स य उज्जाणस्स य अंतरा उट्ठेति मंडलं मोत्तब्वं, उज्जाणे कंड मोत्तब्वं, निसीहियाए उट्ठेति रज्जं मोत्तब्वं, इत्येवं प्रत्यंतरे । एवं ता निज्जूढमि परिठ्ठति गीयत्था, पगयस्स मुद्दत्तं संविक्खति, जदि निसीहियाए उठ्ठितो तत्थेव पडितो उवस्सगे मोब उपकरणोत्सगेदक्षिणो त्थानानि ॥ 106 ॥ Page #109 -------------------------------------------------------------------------- ________________ 153 प्रतिक्रमणा यस्स अण्णाइदुसरीरस्स पन्ताए देवताए तत्थ अमृढहत्थेणं काइयं वामहत्थेणं गहाय अच्छोडेतुं भणज्जा-मा उढे उज्झ गुज्झ्गा!,है। 4 व्याहरणोध्ययने जहिं व उद्वितो तं जदिन मुयति विराहणा जा होति तनिष्फण्णं0, तम्हा मोत्तव्यं । जदि पुण बहिया असिवादिकारणं तो न सर्ग निग्गच्छति, तहेव वसंता जोगपरिवट्टि करेति, नमोकारैत्ता पोरिसिं करेति, पोरिसित्ता परिम9, सति सामत्थे आयंबिलं पाति, ॥ 10 ॥ असति निवीयं सबितियपि, एवं पुरिमडइत्ता चउत्थं चउत्थइत्ता छटुं । एवं विभासा । वाहरणेत्ति दारं, सो उहितो समाणो माणामं एगस्स दोण्हं तिहं सव्वेसि वा गेण्हेज्जा, तत्थ जावतियाण गेण्हति तेसिं खिप्पं लोचो कीरति, परिणा-पच्चक्खाणं दुवाहालसमं से दिज्जति, जो नाम न तरेज्जा तस्स दसम अहम छटुं चउत्थं आयंबिलेण चा, चारसम गणभेदो य कीरति, ते गणाओ णिति, जदि एवं न करेंति असमायारीए वहृति, जे ते पाविहिन्ति, तम्हा एसा विधी कातव्या । काउस्सग्गेति दारं, ततो आगता चेतियघरं गच्छति,चेइताई वंदित्ता संतिनिमित्तं अजितसतित्थओ परिपढिज्जति, पच्छाऽऽयरियसगासमागंतु अविधिपरिहावणियकाउस्सग्गो कीरति, जो पडिस्सए अच्छति तेण उच्चारपासवणखलमत्तगा विगिचितब्बा, वसही य पमज्जितव्वा सज्झाइएत्ति दारं, तद्दिवस सज्झाओ कीरति न कीरतित्ति, जदि य आयरिओ महाजणणाओ वा संणायगा व से अस्थि तेसिं अद्धिती तेणं ण कीरति, इहरहा कीरति । एवं खमणवि । एवं ताव सिवे, असिवे खमणं णत्थि, जोगवड्डी कीरै, काउसग्गो लय वड्डिज्जइ, परिस्सये य मुहुत्तागं संविक्खाविज्जति जावं च उवउत्तो तत्थ, तत्थ जेण संथारएणं णीतो सो विकरणो कीरति, न करेंति असमायारीए बटुंति, अधिकरणं, आणेज्जा वा देवता पंता, तम्हा विकरणं कातव्वं ॥ इदाणि लोयणेत्ति दारं अव्र्ज्ज्त्स्स्0॥ 15- ॥ 1348 // अवरज्जतस्सत्ति वियदिणमि, तं पुण कस्स घेप्पति?, आयरियस्स महड्डियस्स भच Page #110 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 108 ॥ पच्चक्खायस्स अन्नो वा जो महातवस्सी, जं दिसं तं सरीरंगं काड्डियं तं दिसि सुभिक्खं सुविहारं च चयंति, अह तत्थेव संचिक्खर अक्खयं ताहे तंमि देखे सिवं सुभिक्खं सुहविहारं च भवै, जै दिवसे अच्छइ तत्तियाणिवि वरिसाणि सुभिक्खं, सुभासुभं । इयाणि ववहारओ इमं भणामि थलकरणे वैमाणितो जोतिसिवाणमंतरो, समंमि गड्डाए भवणवासी एस गती से समासेणं । एत्थं एक्कमे - क्के थाणे आणादीविराधणा, एक्कमेक्कातो पदातो तंनिष्फण्णं । एत्थ पुण कट्ठस्स गहणमोक्खणे एस विधी - पुण्यातगा र तणडगलछारादिव्वमालोएंति अणुन्नवेन्ति य, किमिति ?, कोइ अणिमित्तं कालं करेज्ज रातो ताहे जदि सागारियं वहणकट्ठादीट्ठा उट्ठति तो आणादी, आउज्जोवणवणिए, अगणि कुडंबी कुकंम कुम्मरिए । तेणे मालागारे उन्भामग पंथिय पर्यंते ॥ 1 ॥ तम्हा न उट्ठवेतव्वो, तं दव्वं घेतुं ण परिद्ववेंति, जदि एगो समत्थो णेतुं ताहे न चैव घेप्पति, जदि न तरति ताहे दो जणा वहणीए ति तं च कटुं जदि तत्थेव परिवेति तो अण्णेण गहिते अधिगरणं, सागारिओ वा तं अपेच्छतो दिया या रातो वा आसियाडेज्ज, विणासं गरहं च पायेंति, तम्हा आणतव्धं । जदि पुण आणता तहेव पवेसिति तो सागारिओ मिच्छतं गच्छेज्जा, एते भणति आदिष्णं न कप्पइ, इमं च णेहिं गहितंति, अहवा भणेज्ज- समला, पुणोऽवि तं चेव आणेंति, अवण्णं वा करेज्जा, इतरज्जाति यदुगुंछंति य-मतगं वहितुं मम घरं आणन्ति, उड्डाह वा करेज्जा, जम्हा एते दोसा तम्हा आणेत्ता एक्को तं घेत्तूण गच्छति, पट्टि वा सेसा अतिन्ति,जदि ताव सागारिओ न उट्ठेति ताहे अतिणेत्ता तहेव ठवेति जथा आसी, अह उद्वितओ बाहे साहति- तुम्भे पासुतेल्लया अम्हेहिं न उट्ठविता, साधू कालगतो, तुम्भच्चिताए वहणीए जीतो सा किं परिट्ठबिज्जतु आणिजतु', जं सो भणति तं कीरति, अह तेहिं आणीतं ठवितं, तेण य आगमियं महं वहणीए परिद्ववेत्ता पुणोवि अतिणेतुं तत्थेव विचि काष्ठाविधिः ॥ 108 ॥ Page #111 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा & रुट्ठो,ताहे अणुलोमिज्जति, आयरिया भणंति- केणेतं कतं ?, अमुगणंति, कीस मम अणापुच्छाए करेसि?, अलाहि एतेण मम, नीतु, सचित्तध्य यने एवं समक्खं तु भणंति, भाणते जदि सागारिओ भणिति- मा छुम्भह, अच्छतु, मा णवरं वितियं करेज्जा, अह भणति-मा अच्छतु, मनुष्यपरि पच्छा अण्णाए वसहीए ठाति, बितिज्जओ से दिज्जति, मातिट्ठाणेण कोइ साधू भणति- मम स णीयल्लगो यदि निच्छुब्मति ॥ 109 ॥ है अहंपि जामि, अहवा सागारिएण समं कोइ कलहेति, ताहे सोवि निच्छुब्भति, सो से बितिज्जगो होति, जदि बहिया से पच्च-18 वाओऽवसही वा नत्थि ताहे सव्वेवि णिति,वितियपदं तत्थेव परिडवेज्जा उद्वितो सो संनिवेसो असिवगहितओ वा। संजतपरिलहावणिया गता । / इदाणिं असंजतमणुयाणं, सा दुविधा भवति- सचित्तेहिं अचित्तेहि य, सचित्तेहिं ताव कहं पुण तीए संभवोत्ति कप्पटुग ॥ 15-135 / 134 // 4 // काइ य अविरइया संजताणं वसहीत कप्पट्ठगरूवं साहरेज्जा अणुकंपाए भएणं पडणी-13 यत्ताए वा, अणुकंपाए चिंतेति-एते भट्टारगा सत्तहितायोत्थिता, एत्थ साहरामित्ति साहरेज्जा, दुक्काले वा पत्ते भत्तं वा पाणं वा से दाहिंतित्ति छड्डेज्जा, दासी वा चिंतेति- एतस्सतएण न कोति दुक्किहितित्ति एतेसिं अणुकंपिताणं वसहीए साहरेज्जा भएणं रंडा पतुत्यवतिया पा साहरेज्जा, एतेसिं अणुकंपिहितित्ति परिठवेज्जा 2 पडिणीया तच्चण्णिगिणी चरिगा वा एतेसि उड्डाहो हउत्ति साहरेज्जा3, एत्थं का विधी ?, दिवे दिवे य वसही वसभेहिं परितंचितव्वा, पच्चूसे पदोसे मज्झण्हे अद्धरत्ते य, ॥ 109 ॥ एषमादी दोसा होहिंतित्ति, जदि विगिचंवी दिट्ठा बोलो कीरति, एसा इत्थया दारगरूवं छड्डेतूर्ण पलायति, ताहे लोगो एति, पेच्छति तं, ताहे जं जाणति तं कीरति, न दिट्ठा होज्जा ताहे विगिचिज्जति उदगपहे, जणो वा जत्थ पादे निग्गसो अच्छ्ति। Page #112 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 110 ॥ तत्थ ठवेत्ता अच्छितिज्ज वा अण्णं पडिच्छंतओ अण्णदोमुहो, जथा तं न सुणकाएणं गज्जारेण वा मारिज्जति, जाहे केणति दि ताहे ओसरति । अचित्तं कहं 1, पडिणीओ वणीमगसरीरं छुभेज्जा जथा से उड्डाहो होतुति, वणीमको वा कोणे कचि मतो, अण्णेण वा केणति मारेऊण एत्थं निद्दोसांत छड्डितो, अविरतिगाए मणूसेण वा उक्कलंबितं वा होज्जा, तत्थ तहेव बोलो 2 कीरति, लोगो कहिज्जति एगो नट्ठोत्ति, उक्कचिते णिविण्णएणं वारेंताणं रडंताणं मारिओ अप्पओ, न होज्ज एवं कातव्वं, दिणं कालक्खेव कातव्बो, पडिच्छितूणं जदि कोइ नत्थि ताहे जत्थ कस्सति निवेसणं न होति तत्थ विगिचिज्जति अप्पेक्खेज वा, पदोसे वट्टति संचरति लोगो ताहे निस्संचारि विवेगो, अतिप्पभाते संविक्खावेत्ता अप्पसागारिए रतिं विगिंचिज्जति, जदि नत्थि कोइ पडियरति, अह कोइ पडियरै तस्सेव मुखे छुम्मति, एवं विष्पजहणाए, विगिंचणं नाम जं तस्स तत्थ भंडोवगरणं तस्स विवेगो, जदि रुधिरं ताहे न छड्डति, एक्कधा वा विधावि मग्गो नज्जति, ताहे बोलकरणं, एवमादि विभासा । णोमाणुस्सा दुबिहासचित्ता अचित्ता य, सचित्ता चाउलोदगादिसु तस्स गहणं जथा ओहनिज्जुत्तीए, तत्थ निसंनओ आसि मच्छओ मंडुक्क लिया वा, तं घेणं थोवणं पाणिएणं सह णिज्जंति, पाणियं ढोइज्जति, मंडुक्को उडेति, मच्छओ बला छुम्भति, आदिग्गहणेणं संस पाणए गोरसकुंडए तेल्लभायणे वां एवं सचित्ते, अच्चित्ते मच्छओ मयओ आणतो केणै पक्खिणा पडिणीएण वा, थलचरो उंदुरो घरकोइलगो एवमादि, खयहरो हंसवायसमयूरादी, जत्थ सदोसं तत्थ विवेगो, अप्पसारिते पोग्गलबोलकरणं वा, निद्दोसे जाहे रुच्चति ताहे विर्गिचिज्जति । / नोतसेहिं दुविहा- आहारे णोआहारे य, आहारे जाता य अजाता य, दोवि जथा ओघनिज्जत्तीए । गोआहारो दुविहो- उपकरणे णौपकरणे य 2, जाता य 2, जा सा जाता सा बस्थे य पाए य, अजातावि वत्थे य अचित्तमनुष्यपरि ॥ 110 ॥ Page #113 -------------------------------------------------------------------------- ________________ ध्ययने आ प्रतिक्रमणापादे य । जाया नाम जं वत्थं नाम पायं वा मूलगुणासुद्धं वा उत्तरगुण असुद्धं वा आसि, योगेण वा विसेण वा, जं विसण ंनोसपर आभियोगितं वा वत्थपातं खडाखंडं कातूणं विगिचितब्ब, सावणा य तहेव, जाणि अतिरित्ताणि वत्थपादाणि कालगते वा पडि भग्गे वा साहारणे वा गहिते जाएज्जा । एत्थ का विगिचणविधी ?, चोयओ भणति- अभिओगविसाणं तहेव खंडाण कातूण ॥ 11 ॥ * विगिचणा, मूलगुणासुद्धस्स बत्थस्स एकं वंक कीरति, उत्तरगुणासुद्धस्स दोणि वंकाणि, सुद्धं उज्जुग ठविज्जति, पाते मूलगुण। असुद्धे एगा चीरिगा दिज्जति, उत्तरगुणासुद्धे दोण्णि दोण्णि चीरखंडा पाते छुब्भंति, सुद्धं तुच्छं कीरति, रित्तगति भणितं होति, आयरिया भणंति- एवं तुझ सुद्धपि असुद्धं होहिति, कह , उज्जुग ठवितं एगणं बंकणं मूलगुणासुद्धं जातं, दोहिं उत्तरगुण। असुद्धं जातं, दुर्वकं वा एगवंकं वा होज्जा, एकवंकं वा दुवकं वा होज्जा, एवं मूलगुणेसु उत्तरगुणा होज्जा, उत्तरगुणेसु मूलगुणा । होज्जा, पाएवि एगं चीरं निग्गतं मूलगुणासुद्धं जातं, दोहिवि निग्गतेहिं सुद्धं जातं, जे य तेहिं वत्थपातेहिं परिभुजंतेहिं दोसा । तर्सि आपत्ति होति, तम्हा जं भणसि तं अजुत्तं, एवं परिहवेतव्वं वत्थे मूलासुद्धे एगो गंठी कीरति, उत्तरे दोण्णि, सुद्धे तिष्णि, एवं ता वत्थे, पाते मूलगुणासुद्धए अंतो एगा सहिया रहा,उत्तरगुणासुद्धे दोष्णि, सुद्धे तिष्णि रेहा, एवं णातं होति,जाणएण कात4व्वाणि । कहिं परिवेयव्याणि?, एगते अणावाए सह पत्तंबंधएहिं रयत्ताणेहि य, असति पडिलेहणियाए दोरेण मुहे बज्झति, उद्ध । मुहाणि ठबिज्जति, असति ठाणस्स तस्स पासल्लियं ठवेंति, जओ वा आगमो जातो ततो पुप्फकं करेंति । जदि एताए विधीए ॥ 11 ॥ | विगिचिते कोइ गिण्हेज्जा आगारी तथावि वोसट्ठाधिकरणा सुद्धा साधुणो, जेहिं अण्णेहिं साधूहि गहिताणि जदि कारणे गहिताणि सुद्धाणि जावज्जीवाए परिभुज्जति, असुद्धाणि उप्पण्णे उप्पण्णे विगिंचिति । / नौवकरणे चतुविधा- उच्चारे पासवणे OMERESCAR Page #114 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा का खेलि सिंघाणे, तत्थ उच्चारे कहं विवेगो ?, जथा ओघनिज्जुत्तीए, अहवा इमा इह निज्जुत्तीए गाथा परिष्ठापध्ययने & उच्चारं कुव्व्ण्तो0॥15-149 / 1368 // छायाए वोसिरितव्वं जस्स गहणी संसज्जति, केरिसियाए छायाए, जो निका ॥ 112॥ लोगस्स उवतोगरुक्खो तत्थ न वोसिरिज्जति,णिरुवभोगे वोसिरिज्जति,तस्सवि जा सयाओ पमाणाओ निग्गता तत्थ वोसिरिज, असति रुक्खाण कारण छाया कीरति, तेसु परिणतेसु वच्चति । काया दोणि-तसकायो थावरकायो य, जदि पडिलेहेतिवि पम-13 ज्जतिवि तो एगिदियावि रक्खिता तसावि, पडिलेहेति न पमज्जति तो थावरा रक्खिता तसा परिचत्ता, अह न पडिलेहति पमज्जति थावरा परिचत्ता तसा सारक्खिता, इतरत्थ दोवि परिचत्ता, अपि पदार्थसंभावने, सुपडिलेहिएसु सुपमज्जिएसुवि 4, पढमं पदं पसत्थं, बितिए ततिए पक्खेण, चउत्थे दोहिवि अपसत्थं, पढम आयरितव्यं, सेसा परिहरितव्वा । दिसाभिग्गहे- उभे मूत्रपुरीपे तु, दिवा कुर्यादुदङ्मुखः । रात्रौ दक्षिणतश्चैव, तस्य त्वायुन हीयते । ॥ 1 ॥ दो च्चेव एताओ अभिगिर्हति । डगल। गहणे तहेव चतुभंगो । मरिय गामे एवमादि विभासा कातवा जथासंभवं ॥ इमा सीसथिरीकरणगाथा गुरुमूलेवि0॥15-163 / / एसा परिहावणिया समिती स्म्म्त्ता। एत्थं पंचसुचि समितीसु पडिसिद्धकरणादिणा । जो मे जाव मिच्छामिदुक्कडंति ॥ पडिकमामि छहिं जीवनिकाएहिं पुढविकाएणं0, छ इति संखा, जीवाणं निकाया नाम समूहो. अतो तेहिं छहिं जीवनिकाएहिं जोऽतिचार इति, तंजथा- पुढविकाएणं योऽतिचारः, एवं आउतेउवाउवणतसाणं विभासा । P ॥ 112 ॥ एतेहिं छहिं जीवनिकाएहिं जाव मिच्छामिदुक्कडं ॥प्द्दिक्मामि छहिं लेसाहि-किन्न्ह्लेसाए0॥ सूत्रं ॥ 'लिश संश्लेषणेऽसंश्लिप्यते आत्मा तैस्तैः परिणामान्तरैः यथा श्लेषेण वर्णसंबन्धो भवति एवं लेश्याभिरात्मान कर्माणि संश्लिष्यंते, योमपरिणामी लेस्था, Page #115 -------------------------------------------------------------------------- ________________ जीवनीकायाः लेश्याश्च जम्हा अयोगिकेवली अलेस्सो । तत्थ कण्हलेस्सा इति द्विपदमिदं वचनं, कृष्णो द्रव्यपर्यायो वर्णः लेश्या योगपरिणामः, कृष्णप्रतिक्रमणा ध्ययने द्रव्यसाचिव्याद्यः योगपरिणामः स कृष्णलेश्या, एवं नीललेश्यादीयाओवि विभासितव्याओ, अण्णे भणंति- कृष्णवर्ण इव लेश्या कृष्णलेश्या एवं जाव सुक्कलेस्सा,नवरं पसत्थतरो परिणामो । एत्थ लेस्सापरिणामे उदाहरण-एगत्थ छहिं मणूसेहिं जंबू दिडा ॥ 113 * फलभरिता, तत्थेगो पुरिसो भणति- मूला छिज्जतु तो पडिताए खाइस्सामो, सो कण्हाए, नितिओ भणति-मा विणासिज्जतु, साला का छिज्जंतु, सो नीलाए वट्टति, ततिओ मा साला छिज्जंतु, साहाओ विच्छिज्जंतु, एवं काउलेसा, चउत्थो भणति- गोच्छा छिज्जतु, एसो तेऊए, पंचमो भणति- आरोभितुं खामो धुणेमो वा जेण पक्काणि पडंति ताणि खामो, एसो पीताए, छट्ठो भणति- सयं पडिताणि पभूताणि ताणि खामो, सो सुकाए । एवं लेस्साहिवि जीवस्स विसुद्धपरिणामो अविसुद्धपरिणामो य, सजोगिकेवलीणं सुकलेस्साए वट्टमाणाणं नवरं जोगपच्चैयं इरियावहियं दुसमयद्वितियं एवंति । ऐवा गामघातएहि दिटुंतो, पढमओ भणति-सजणवयं गोमाहिस मारेमो, वितिओ माणुसाणि, ततिओं purise,cauttho Audhahatthe,पंचमो जे जुझंति, छट्टो किं एतोहं मारिएहि', धणं हीरंतु, एवं छल्लेसाओ समोतारेतव्याओ । एताहिं छहिं लेस्साहिं जो मे जाव दुक्कडंति । परिक्कमामि सत्तहिं भयहाणेहिं ॥ सूत्रं ॥ भयहाणाणि जथा सामाइए । पडिक्कमामि अहहिं मदहाणेहिं । मदस्थानानीति द्विपदं वचनं, मदो नाम मानोदयादात्मोत्कर्षपरिणामः, स्थानानि- तस्यैव पर्याया भेदाः, मदस्य स्थानानि मदस्थानानि, तानि चाष्टौ जानिमद कुलमद बलमद रूपमद तपोमद इस्सरियमद श्रुतमद लाभमद । कोइ नरिंदादि पव्यजितओ जातिमदं करेज्जा, एवं कुलमदादीणि विभासिज्जा ॥ नवहिं बंभचेरगुत्तीहिं । / वसहि कह ॥ 16-15 / 2 / गाथा । नव बंभचेरसमाधिट्ठाणाई पण्णत्ताई ॥ 11 ॥ Page #116 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 114 ॥ जाई भिक्खू सोच्चा निसंम संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुर्त्तिदिए गुत्तबंभयारी सदा अप्पमत्ते विहरेज्जा, तंजथा- गो इत्थिपसुपंडगसंसत्ताई सयणासणाई सेवेत्ता भवति से निग्गंथे, कहमिति 1, इत्थिपसुपंडगसंसत्ताई सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिमिच्छा वा समुप्पज्जेज्जा, भयं वा लभेज्जा, उम्मायं वा पाउणेज्जा दीहकालियं वा रोगायंक पाउणेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा, तम्हा नो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवेत्ता भवति से निग्गंथे 1 / णो इत्थी कहं कहित्ता भवति से निग्गंथे, कहमिति 1, इत्थीणं कह कहेमाणस्स बंभयारिस्स बंभचेरे संका वा जाव धम्माओ भंसेज्जा, तम्हा णो इत्थीणं कहूं कद्देत्ता भवति से निग्गंथे 2 ॥ णो इत्थणिं सद्धिं सण्णिसेज्जागते विहरिता भवति से निग्गंथे, तं कहमिति 1, इत्थीहिं सद्धिं सण्णिसेज्जागतस्स जाव धम्माओ भंसेज्जा, तम्हा णो इत्थीहिं सद्धिं सण्णिसेज्जागते विहरिता भवति से निग्गंथे 3 | नो इत्थीणं इंदियाई मणोहराई मणोरमाइं आलोएता निज्झाएता भवति से निग्गंथे, तं कहामिति 1, इत्थीणं इंदियाई जाव से निग्गंध 4 / नो इत्थीणं कुतरंसि वा क्रूइतसदं वा रुइनसदं वा गीतसद्दं वा हसितसद्दं वा थणितस वा कंदितसद्दं वा विलवियसदं वा सुणित्ता भवति से निग्गंथे, तं कदमिति 1, इत्थीणं कुद्धंतरंसि वा जाव विलवितसद्दं सुणेमाणस्स जाव धंमाओ भंसेज्जा, तम्हा इत्थणिं कुडतरंसि वा जाव से निग्गंथे 5 / नो इत्थीणं पुव्वरतपुव्वकीलियाई अणुसरिता भवति से निग्गंथे, तं कहामिति, इत्थीणं पुव्वरतपुत्रकीलिताई अणुसरमाणस्स जाव भंसेज्जा, तम्हा नो इत्थीणं पुव्रतपुत्रकीलित जाव से निग्गंथे 6 / नो पणीतं पाणभोयणं आहारेता भवति से निग्गंथे, तं कहमिति 1, पणीतं पाणं वा भोयणं वा आहारेमाणस्स जाव धमाओ भंसेज्जा, तम्हा नो पणीतं पाणभोयणं जाव निग्गंथे 7| नो अतिमाताए पाणभोयणं आहारेता भवति से निग्गंथे, तं भवस्था नानि मद स्थानानि ॥ 114 ॥ Page #117 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा कहमिति ?, अतिमाताए पाणभायणं आहारेमाणस्स जाव धम्माओ भंसज्जा तम्हा णो अतिमायाए जाव से निग्गंथे 8 / णो नि ब्रह्मचर्यध्ययन ग्गंथे विभूसाणुवादी सिता, तं कहमिति ?, निग्गंथे य णं विभूसावत्तिए विभूसितसरीरे इत्थीजणस्स अभिलसणिज्जे सिया, तते गुप्तयः CNaM तस्स इत्थीजणेण अभिलसिज्जमाणस्स बंभचारिस्स बंभचेरे संका वा कंखा वा वितिगिंछा वा समुप्पज्जेज्जा भयं वा लभेज्जा उम्मादं वा पाउणेज्जा जाव केवलिपण्णत्ताओ धम्माओ वा भंसेज्जा, तम्हा णो निग्गंथे विभूसाणुवादी सिया 9 / इति नवमे बंभचेरसमाहिठाणे भवति । भवंति य एत्थ सिलोगा-जं दिवित्तमणाइन्न, रहितं धीजणण य । बंभचेरस्सा रक्खट्ठा, आलयं तं निसेवए ॥ 1 ॥ मणपलहायजणाण, कामरागविवर्णि । बंभचेररतो भिक्खू, थीक परिवज्जए ॥ 2 ॥ समं च संघवं थीहिं, संकहं च अभिक्खणं । बंभचेररतो भिक्खू, निच्चसो परियज्जए ॥ 3 ॥ अंगपच्चंगसंठाणं, इंदियाइं च भृसणं । बंभचेररतो स्थीणं, चक्खूगेज्जं च बज्जए ॥ 4 ॥ कृतं रुइत गीतं हसित थणितकंदितं । यंभचेररतो0 सोयगेझं विवज्जए ॥ 5 ॥ हासं किई रति दप्पं, सहभुत्तासिताआण छाया । बंभचेररतो थीणं, णाणुचिंते कदाची ॥ 6 ॥ पणीतं भत्तपाणं तु, विप्पं म्द्विव्द्द्न्न्ण्। यंभचेररतो भिक्खू, निच्चसो परिवज्जए ॥ 7 ॥ धम्मलद्धं मितं काले, जत्तत्थं पणिहाणवं । णातिमत्तं तु भुजेज्जा, बंभचेररतो सदा ॥ 8 ॥ विभूसं परिवज्जेज्जा, सरीरपरिमंडणं । बंभचेररतो भिक्खू, सिंगारत्थं न धारए ॥9॥आलो * ॥ 115 ॥ धीजणाइण्णो, थीकहा य मणोरमा । संथवो चेव नारीहिं, तार्सि इंदियदरिसणा ॥ 10 ॥ कूइतं रुइतं गीतं, सहभुत्तासिताणि y। पणीतं भत्तपाणं च, अतिमातं पाणभोधणं ॥ 11 ॥ गत्तभूसणमिट्टि च, कामभोगा Awaz Page #118 -------------------------------------------------------------------------- ________________ श्रमणधर्मः म्न्न्ध्म्मे। दसवगुत्तीहि पडिसिद्धकरणलए । सिद्धा सियारी नमसंति प्रतिक्रमणाय दुज्जया । नरस्सत्तगवेसस्स, विसं तालौडं जथा ॥ 12 ॥ दुज्जए कामभोगे तु, निच्चसो प्रिव्ज्जे। ध्ययने 3संकट्ठाणाणि सव्वाणि, वज्जए पणिधाण ॥ 13 ॥ धम्माराम चरे भिक्खू, धंमधी धम्मसारथी। धम्मारामरते दंते, बंभचेरसमाहितो ॥ 14 ॥ देवदाणवगंधव्वा, jkkhrkkhskinnraa| बंभयारी नमसंति, दुक्करं जे ॥ 116 ॥ 4 करंति तु ॥ 15 ॥ एस धम्मे धुए नीए, सासए जिणदेसिए । सिद्धा सिझंति चाणणं, सिज्झिस्सति तथाऽवरे है||| 16 ॥ त्ति, एताहिं नवहिं बंभचेरगुत्तीहि पडिसिद्धकरणादिणा जाव मिच्छामिदुकडंति । दसविहे स्म्न्न्ध्म्मे। दसविधो साधुधम्मो, तंजथा-उत्तमा खमा मद्दवं अज्जवं मुत्ती सोयं सच्चो संजमो तवो [चाओ] अकिंचणतणं बंभचेरमिति, तत्थ खमा अक्कोसतालणादी अहियार्सेतस्स कम्मक्खओ भवति तम्हा कोहोदयनिरोहो कातब्बो, उदयप्पत्तस्स वा विफलीकरणं, एसा खमत्ति वा तितिक्खत्ति वा कोहनिरोहिति वा 1 मद्दवता न जातिकुलादाहिं अत्तुक्करिसो परपरिभवो वा, एत्थवि माणोदयनिरोहो उदयप्पत्तस्स विफलीकरणं 2 अज्जवं रिजुभावो तस्स अ करणे णिज्जरा, मायाएवि । उदयनिरोहो उदिण्णविफलीकरणं वा 3 मुत्ती निल्लोभता प्राप्तहर्षाप्राप्तशोकाकरणेन 4 सोयं अलुद्धा धम्मोवगरणेसुवि, तस्स. करणे अकरणे य कम्मस्स निज्जरा उवचयो य, अतो लोभोदयनिरोहो उदयप्पत्तस्स विफलीकरणं कातव्यं 5, सच्चमणुवधा18 वगं परस्स तत्थं वयणं, तथा भणंतस्स निज्जरा, अण्णथा कम्मबंधो 6 संजमो सत्तरसविधो, तंजथा-पुढविकायसंजमो Au0 teu0 vAu0 वणस्सति बेतेंदिय0 तेंदिय0 चतुरिंदिय0 पंचिंदिया पेहासंजमो उवेहासंजमो । अवहटुसजमो) पमज्जितसंजमो मणसंजमो वैसंजमो काय उवकरणसंजमोत्त, पुढविकायसंजमो पुढविकायं त्रियोगेण न हिंसति न हिंसावेति हिंसतं 116 ॥ Page #119 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा नाणुजाणाति, एवं आउक्कायसंजमो जाव पंचिंदियसंजमो, पेहासजमो जत्था ठाणणिसीदणतुयट्टणं कातुकामो तं पडिलहिय पम-10 उपासकध्ययने |ज्जिय करेमाणस्स संजमो भवति, अण्णहा असंजमो, उपेहासंजमो संजमे तवे य संभाइयं पमादंत चोतेंतस्स संजमो,असंभोइयं चोएं- प्रातमाः ॥ 117: [तस्स असंजमो, पावयणीए कज्जे चियत्ता वा से पडिचोयणत्ति अंणसंभोइयंपि चोयंति, गिहत्थे कम्मादाणेसु सीतमाणे उवेहंतस्सी है संजमो,वावारेंतस्स असंजमा,अबहददुसंजमो,अतिरेगोवगरणं विगिचिंतस्स संजमो,पाणजातीए य आहारादिसु असुद्धावाहमादाईण य । परिट्टवेतस्स,पमज्जणासजमो सागारिए पादे अप्पमज्जंतस्स संजमो,अप्पसागारिए पमज्जंतस्स संजमो,मणसंजमो अकुशलमणनिरोधो वा कुसलमणउदीरणं वा,वैसंजमो अकुसलवैनिरोधो कुसलवइउदीरणं वा,कायसंजमो अवस्सकराणिज्जवजं सुसमाहितपाणिपादस्स कुम्म ! ॥ इव गुत्तिदियस्स चिट्ठमाणस्स संजमो, पोत्थएसु घेप्पतेसु य असंजमो,महाधणमुल्लेसु वा इमेसु,वज्जण तु संजमो,कालादि पडुच्च चरणकरणटुं अव्वोच्छित्तिनिमित्तं गण्हतस्स संजमो भ्व्ति। तवो दुविधो-बज्झो अन्भतरो य,जथा दसवैतालिचुणीए चाउलोदणंतं अलुद्धण णिज्जरर्दु साधुसु प्पाडवायणाय 8 / आकिंचणीय नत्थि जस्स किंचणं सो अकिंचणो तस्स भावो आकिंचणिय,ला (कम्मनिज्जरटुं सदेहादिसुवि णिस्सगेण भवितव्यं 9 / बंभमट्ठारसप्पगारं ओरालिया कामभोगा मणसा ण सेवेति न सेवावेति सेवंता ण समणुजाणति एवं वायाए कायेणवि, नवावधं गतं, दिव्वेसुवि एते विगप्पा, एतं अट्ठारसविहं बंभचरं आयरंतस्स कम्मनि*ज्जरा, अणायरंतस्स बंधो, तम्हा सेवितब्बं 10, एस दसविधो समणधम्मो मुलुत्तरगुणेसु समोयरति, संजमो पाणातिपातविरती ॥ 117 ॥ सच्चं मुसावायवरमणं आकिंचणयं- निम्ममत्तं अदत्तपरिग्गहवज्जणं, बंभचेरं महणविरती, खंती महवं अज्जवं सोतं तवो [चागो] ! 5. उत्तरगुणेसु जथासंभवं, एत्थ दसविहे समणधमे पडिसिद्धकरण दिणा जाव दुकडंति ॥ एकारसहिं उवासगपडिमाहिं । तत्थ: CREDIOMSACROCHECEM Page #120 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा । | गाथा-द्ण्स्न्न्व्त्सामाइय्0॥4॥ तत्थ किरियावादी यावि भवति, तंजथाआहियवादी आहितपण्णे आहितदिट्ठी संमा उपासक ध्ययने वादी अणियतवादी, संति परलोगवादी जाव अत्थि संसाराओ सिद्धी, से एवंवादी एवंपण्णे एवंदिट्ठी छंदरागमतिनिविट्टे प्रतिमा ॥ 11 ॥ यावि भवति, से भवति महिच्छे जाव सुक्कपक्खिए, आगमेस्सीण सुलभवोहिए यावि भवति, सव्वधम्मरयी यावि भवति, तस्स णं . बहूई सीलब्वयगुणवेरमणपच्चक्खाणपोसथोववासाई नो सम्म पट्टवियाई भवंति. पढमा उवासगपडिमा 1 ॥ अहावरा दोच्चा उवासगपडिमा सवधम्मरुई यावि भवति, तस्स णं बहूई सीलव्ययगुणवेरमणपोसहोववासाई नो सम्मं पट्टवियाई भवंति, से पूं सामाइयदेसावगासियं नो संम अणुपालेता भवति, दोच्चा उवासगपडिमा 2 ॥ अहावरा तच्चा उवासगपडिमा सवधम्मरुहे यावि भवति, तस्स ण चहूई सीलब्धतगुणवेरमणपोसहोववासाई नो सम पट्टविताई भवंति, सेणं सामाइयं देसावगासियं संमं अणुपालेत्ता भवति.से णं चाउद्दसाट्ठमिपुण्णिमासिणीसु पडिपुण्ण पोसह नो समं अणुपालेत्ता भवति,तच्चा उवासगपडिमा 3 ॥ अहावरा चउत्था उवासगपडिमा सव्वधम्म0,तस्स ण बहूई सीलव्धतजाव संम पट्ठविताई भवंति, से णं सामाइयं देसावगासिय संमें अणुपालेता भवति, से णं चाउद्दसि जाव संमं अणुपालेत्ता भवति, से णं एगरातियं उवासगपडिमं णो संमं अणुपालेत्ता भवति, चउत्था उवासगपडिमा 4 ॥ अहावरा पंचमा उवासगपडिमा सव्वधम्म, तस्स णं बहूई सील जाव संपडिताई भवंति, से गं ॥ 118 13aa सामाइयं तहेव, से ण चाउहसि तहेव, से णं एगराइयं उवासगपडिम अणपालेता भवति, सेणं असिणाणए बियडभोई मौलियडे दिया बंभचारी रति परिमाणकडे, से णं एयारूपेण विहारेण विहरमाणे जहणणेणं एगाहं वा दुयाहं वा तियाहं वा उकोसेण पंचर मासे विहरेज्जा, पंचमा उवासगपडिमा 5 ॥ अहावरा छद्रा उवासगपडिमा सव्वधम्म0 जाव से णं एगराइयं uvA0 संमं अणु SEASESARSWERCHAR %A5345543 Page #121 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 119 ॥ पालेत्ता भवति, से णं असिणाणए वियडभोई मौलियडे रातोवरायं बंभचारी, सचित्ताहारे से अपरिण्णाते भवति, सेणं एतारुवेणं विहारेण विहरमाणे जहण्णेण एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासे विहरेज्जा 6 ॥ अहावरा सत्तमा उवास गपडिमा, सव्वधम्मं0 जाव रातोवरायं बंभचारी, सचित्ताहारे से परिष्णाए भवति, आरंभा से अपरिण्णाया भवंति से णं एतारूत्रेणं विहारेणं विहरमाणे जहणेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं सत्त मासे विहरेज्जा, सत्तमा उवासगपडिमा 7 ॥ अहावरा अडूमा उचासगपडिमा सव्वधम्म0 जाव रातोवरायं बंभचारी सचित्ताहारे से परिणाए भवति आरंभा से परिण्णाता, पेसा से अपरिण्णाता भवति, से णं एतारूवेणं विहारेणं विहरमाणे जहणणं एगाहं वा दुयाई वा तियाहं वा उकोसेणं अठ्ठ मासे विहरेज्जा, अट्टमा उवासगपडिमा 8 ॥ अथावरा नवमा उदासगपडिमा सव्वधम्म0 जाव आरंभा से परिण्णाता पेस्सा से परिणाया, उद्दिभत्ते से अपरिण्णाए भवति, से णं एतारूवणं विहारेणं विहरमाणे जहणणं एगाहं वा दुयाहं वा तियाहं वा उकोसेणं नव मासे विहरेज्जा, नवमा उवास पडिमा 9 ॥ अहावरा दसमा उवास गपडिमा सव्वधम्म0 जाव पेसा से परिण्णाता उद्दिभत्ते से परिण्णाए भवति, से णं खुरमंडाए वा छिहालधारए वा, तस्स णं आलत्तसमाभठुस्स कप्पंति दुवे भासाओ भासितए, तंजथा- जाणं वा जाणं अजाणं वा णो जाणं, से णं एतारूवेणं विहारणं जहणणं egA0 दुया0 तिया0 उक्कोसेणं दस मासे विहरेज्जा, दसमा उवासगपडिमा 10 ॥ अहावरा एकारसमा उवासगपडिमा सव्वधम्म0 जाव उद्दिट्टभत्ते से परिष्णाते भवति, से पं खुश्मुंड वा लुक्कासरए वा गहियाय । रभंडणेवत्थे जे इमे समणाणं निरगंथाणं धम्म तं संम कारणं संफासेमाणे पालेमाणे पुरतो जुगमातं पेहमाणे दद्दण तसे पाणे ओघट्टु पादं रीएज्जा साहद्दु पायं रीएज्जा वितिरिच्छं वा पादं कट्टु रीएज्जा, सति पर उपासकप्रतिमाः ॥ 119 ॥ Page #122 -------------------------------------------------------------------------- ________________ उपासक प्रतिमा: प्रतिक्रमणा को संजतामेव परिकमज्जा, णो उज्जुतं गच्छेज्जा, केवलं से णातए पेज्जबंधणे अयोच्छिन्ने भवति, एवं से कप्पति णातविधि ध्ययने एत्तए, तत्थ से पुव्वागमणेणं पुयाउत्ते चाउलोदणे पच्छाउत्ते मिलिंगसूबे, कप्पति से चाउलोदणे पडिग्गाहेत्तए, णो से कप्पति ॥ 12 मिलिगसूवे पडिग्गाहेत्तए, तत्थ से पुव्वागमणणं पुवाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे कप्पइ से भिलिंगसूवे परिग्गाहित्तए,* 1 नो से कप्पइ चाउलोदणे पडि0, तत्थ से पुव्वागमणेणं दोवि पुयाउ0 कप्पति से दोवि पडिग्गाहेत्तए, तत्थ से पुवागमणेणं दोवि पच्छाउत्ताई णो से कप्पति दोवि पडिग्गाहेत्तए, जे से पुवागमणेणं णो पुवाउत्ते णो से कप्पति पडिग्गाहित्तए, तस्स णं गाहावतिकुलं पिंडवायपडियाए अणुप्पविठ्ठस्स कप्पति एवं वदित्तए-समणोवासगस्स पडिमं पडिवण्णस्स भिक्खं दलयह, तं चेतास्वेणं विहारेणं विहरमाणं केई पासेत्ता वदेज्जा- के आउसो ! तुम वत्तव्वे सिया ?, समणोवासए पडिमापडियण्णए अहमंसीति वत्तव्यं, सेणं एतास्वेण विहारेणं विहरमाणे जहण्णेणं एगाहं वा दयाहं वा तियाह वा उक्कोसेणं एकारस मासे विहरेज्जा एक्कारशसमा उवासगपडिमा ॥ 11 ॥ इति । / एत्थ कहवि अण्णोवि पाढो. दीसनि, तंजथा- इमाओ खलु एक्कारसाओ उवासगपडिमाओ पण्णत्ताओ, तंजथा- दंसण& सावगो 1 कतवयकंमे2 कतसामाइए 3 पोसहोववासणिरए 4 राइभत्तविरते 5 सचित्ताहारपरिणातो 6 दिया बंभचारी रातो परिमाणकडे 7 दियावि रातोवि बंभयारी असिणाणए यावि भवति वोसदकेसकक्खमंसरोमणहो8 आरंभपरिणातो9 पेस्सआरंभपरिण्णाते 10 उद्दभत्तचिवज्जए समणब्भूते यावि भवति 11 / / तत्थ खलु इमा पढभा उवासगपडिमा-दसणसावए यावि भवति, तस्स णं एवं भवति- अस्थि लोए अत्थि अलोए अत्थि जीवा एवं अजीवा बंध मोक्खे पुण्णे पावे आसवे संवरे वेदणा SAREE MARCRORE % 3D // 120 // Page #123 -------------------------------------------------------------------------- ________________ ध्ययने प्रतिक्रमणा निज्जरा अस्थि अरहता एवं चक्कवडी बलदेवा वासुदेवा चारणा विज्जाहरा णरगा गैरैया तिरिक्खजोणी तिरिक्खजोणिया उपासक। माता पिता रिसयो अरिसयो देवा जाव अस्थि देवलोगा अत्थि सिद्धी अस्थि असिद्धी अत्थि परिनिव्वाणे अस्थि परिनिव्वुता प्रतिमाः अस्थि पाणातिवाते जाव अस्थि मिच्छादसणसने अस्थि पाणातिपातवेरमणे जाव अस्थि राइभायणवरेमणे अस्थि काहविवेगे जाव ॥ 12 ॥ | अस्थि लोभविवेगे अस्थि पेज्जविवेगे जाव अस्थि मिच्छादसणसन्नविवेगेत्ति, जिणपन्नत्ता भावा अवितहं सद्दहति, तस्स णं एगं वा । अणेगाई वा अणुब्बताई णो कताई भवंतीति पढमा उवासगपडिमा 1 ॥ अथावरा दोच्चा u0 दंसणसावए यावि भवति, तस्स णं एवं भवति-अस्थि लोगे जाव जिणपण्णत्ता भावा अवितहं सद्दहति, तस्स णं एग वा अणेगाई च अणुव्वताई भवंतीति दोच्चा u02 अहावरा तच्चा उदंसणसावए यावि भवति, तस्सणं जाव सद्दहति, तम्स णं एग अगाई वा अणुव्वताई कताई भवति । सामाइयं संमं अणुपालेति जाव तिनि मासा एतगुणा धारेतित्ति तच्चा u03 ॥ अहावरा चउत्था u0दसणसा0 जथा तच्चा जाव लसामाइयं सम अणुपालति, चाउद्दसिअट्टमुट्ठिपूणिमासणीसु पडिपुण्णं पोसह सम्म अणुपालेति जाव चत्वारि मासा एते गुणा धारेतित्ति चउत्था u04॥ अथावरा पंचमा u0 देसणसावए जथा चउत्था जाव पोसहं संमं aNu0 रातिभत्ते से परिण्णाते । भवति सचित्ताहारे से णो परिणाते भवति जाव पंच मासा एते गुणा धारेतित्ति पंचमा u05॥ अहावरा छट्ठा u0 दंसण है जथा पंचमाए तहेव जाव रातिभत्ते से परिण्णाते भवति सचित्ताहोरेवि से परिणाए भवति जाव छम्मासा एते गुणा धारोतीति छट्ठा u06॥ अहावरा सत्तमा u0दसण जथा छट्ठाए तहेव रातीभत्तपरिणाते सचित्ताहोर परिणाए दिया बंभचारी रातो परिलामाणकडे जाव सत्त मासा एते गुणा धारेतित्ति सत्तमा u01॥ अथावरा अट्ठमा u0 दसणसावए यावि भवति जाव पडिपुण्णं । OMOMOMOMOM । // 12 // Page #124 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 122 ॥ दा SARAM पोसह समं अणुपालेति रातिभत्तपरिणाते सचित्ताहारपरिणाते दिवावि राओवि बंभयारी असिणाणए यावि भवति चोसट्टकेसक- उपासककुखमंसुरोमणहे जाव अट्ठ मासा एते गुणा धारेतित्ति अट्रमा u08॥ अथावरा नवमा u* दंसण0 जथा अट्ठमाए तहेव जाव्। प्रतिमा: |दियावि राओवि बंभयारी असिणाणए याचि भवति वोसट्टकेसकरखमंसुरोमणहे आरंभे परिण्णाते भवति,पेस्सारंभे से णो परिप्रणाते है। भवति जाव नव मासा एते गुणा धारेतित्ति नवमा u09॥ अहवरा0दसण तहेव जाव आरंभे परिणाते भवति पेसारंमेवि से । परिण्णाते भवति जाव दस मासा एते गुणा धारेतित्ति दसमा उ 10 ॥ अहावरा एकारसमा उवासगपडिमा दंसणसावए जाव दसमाए तहेव रोमनहे सारंभपरिणाते उहिट्ठभत्तविवज्जगे समणभृते यावि भवति, समणाउसो! तस्स णं एवं भवति सव्वतो पाणातिपातातो वेरमणं जाव सब्बातो राइभोयणातो वेरमणं खुरमुंडए वा लुत्तकेसए वा अचेलए वा एगसाडिए वा संतरुत्तरे वा रयहरणपडिग्गहकक्षमायाए जे इमे समणाणं णिग्गंथाणं आयारगोयरिए भम्मे पण्णते तं संमं फासेमाणे अण्णतरं दिसि वारीएज्जा अवससं तं चैव जाव समणोवासए पडिमावण्णए अहमंसीति वत्तव्वेति जाव एकारसमाए गुणा धारेतित्ति एक्कारसमा उवा। सगपडिमा । / एताओ एकारस उवासगपडिमाओ जाव पण्णताओति । एवं जथा द्सासु। एस्थ पडिसिद्धकरणादिणा जाव दुकडंति । पारसहिं भिक्खुपडिमार्टि, तस्थ मासादी गाथा, ताओ पुण इमाओ, तंजथा-मासिया भिक्खुपडिमा दोमासिया ॥ 122 ॥ तिमासिया चउमासिया पंचमासिया छम्मासिया भिक्ख0 सत्तमासिया भिक्खु0 पढमसत्तराईदिया. दोच्चा सत्तराइंदिया तच्चा । सत्तराईदिया अहोराडया एगराइया bhikkhpddimaa। मासियणं भिवपडिम पडिवण्णस्स अणगारस्स मास निच्चवोसट्टकाए AR Page #125 -------------------------------------------------------------------------- ________________ भिक्षु प्रातमाः प्रतिक्रमणा है चियत्तदेहे जे के उक्सरगा समुप्पज्जेज्जा, तंजथा- दिव्वा वा माणुसा वा तिरिक्खजोणिया वा अणुलोमा वा पडिलोमा का, ध्ययने तत्थ पडिलोमताए अंणतरेणं दंडेण अट्ठी मुट्ठी लेटु कपाले जातवेत्ते जाव कसेण वा कार्य आउडेज्जा, अणुलोमा वंदिज्ज वा ॥ 123 ॥ | सम्म कल्लाणं मंगलं देवतं चेइतंति पज्जुवासेज्जा, ते सव्वे संमं सहेज्जा खमेज्जा तितिखेज्जा अहियासेज्जा । मासिय णं भिक्खुपडिम पडिवण्णस्स अणगारस्स मासं कप्पति एगा दत्ती भोयणस्स पडिग्गाहेत्तए एगा पाणस्स, अण्णात उंछं सुद्धोवहडं निज्जू हित्ता बहवे दुपदचतुष्पदसमणमाहणातिहिआकविणवणीमए, कप्पति से एगस्स अंजमाणस्स पडिग्गाहेत्तए, णो दोण्हं णो तिण्हं दणो चउण्हं, णो गुन्धिणीए, णो वालवच्छाए णो दारंग पेज्जमाणीए णो अन्तो एलुगस्स दोवि पाए साह1 दलमाणीए णो बाहि एलुयस्स दोवि पार साहटु दलमाणीए, एगं पादं अंतो किच्चा एग पादं बाहिं किच्चा एलुयं विक्खंभएत्ता एवं से दलयति 8| एवं से कप्पति पडिग्गाहित्तए, एवं से णो दलयति एवं णो कप्पति पडिग्गाहितए, पाठंतरं णो से कप्पति अंतो एलुयस्स दोवि है पाए साहदु पडिग्गाहित्तए, एवं बाहिपि, एगं पादं अंतो किच्चा एगं पादं बाहिं किच्चा एलुयं विक्खंभइत्ता चढेज्जा, एताए IN एसणाए एसमाणे लभेज्जा आहारेज्जा, एताए णो णो आहारज्जा, तस्स णं तओ गोयरकाला पण्णत्ता, तंजथा- आदी मझे 4 चरिमे, आदि चरेज्जा णो मज्झे चरिज्जा णो चरमे चरिज्जा, मज्झे चरेज्जा णो आदि चरेज्जा णो चरिमे चरेज्जा, चरिम लिचरेज्जा णो आदि चरिज्जा णो मज्झे चरजा । तस्स णं कप्पति अट्टण्हं गोयरभूमीणं अंगतरं अभिगेज्झ भत्तपाणं गवेसित्तए, taM0 उज्जुग वा गंतुं पच्चागतं वा गोमुत्तिगं वा पतंगविहितं वा वेलं वा अद्धवेलं वा अभंतरसंबुक्कावट्ट वा बाहिरसंचुक्काब वा, जत्थ णं केइ जाणति गामंसि वा जाव मंडपंसि वा कप्पति तत्थेगरायं वत्थए, जत्थ णं केइ ण जाणति कप्पति से तत्क्षेगरायं वा CSCRECROSSACRE // 123 // Page #126 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 124 ॥ भिक्षुप्रतिमा 1555453 दुरायं वा वत्थए, णो से कप्पति एगरायाओ वा दुरायाओ वा परं वत्थए, जै तत्थ एगरायातो वा परं वसति से संतरा छेदे वा परिहारे वा, तस्स णं कप्पंति चत्तारि भासाओ भासित्तए, तंजथा- जातणी पुच्छणी पण्णवणी सुद्धस्स वागरणी, तस्स णं कप्पंति तओ उवस्सगा अणुण्णवेत्तए, तंजथा- अधे आगमणगिहंसि वा अहे वियडगिहंसि वा रुक्खमूलगिहसि वा, तस्स णं कप्पति । तओ उवस्सगा ओवाणियत्तए, तं चेव, तस्स णं कप्पति तओ संथारगा पडिलेहित्तए, taM0- पुढविसिल वा कट्ठसिलं वा अथासं-18 &थडमेव, तस्स णं कप्पति से पुब्धि पडिलेहित्तए, तओ संथारगा अणुण्णवेत्तए तं चेव, तस्स णं कप्पति तओ संथारगा उवायाण तए, तं चेव, मासियं0 इत्थी उवस्सयं उवागच्छिज्जा सइत्थीए वा पुरिसे णो से कप्पति तं पडुच्च निक्खमित्तए वा पविसित्तए वा, से उच्चारपासवणेणं ओबाहिज्जमाणे कप्पति उग्गेण्हितए वा पगिण्हत्तए वा, कप्पति से पुवपडिलेहिते थंडिल्ले उच्चारपासवणं । परिद्ववेत्तए, तमेव उवस्सयं आगम आहाविहमेव ठाण, ठाइत्तए, मासियं केइ उवस्सय अगणिकाएणं झामेज्जा नो से कप्पति तं । पडुच्च निक्खमित्तए वा पविसित्तए वा, तत्थ णं केइ बाहाए गहाय आगसेज्जा णो से कप्पति अवलंबित्तए वा पच्चवलंबित्तए वा, कप्पइ से आहारियं रीत्तए, मासियं0 पायंसि खाणु वा कंटए वा हीरे वा सक्करा वा अणुपविसेज्जा णो से कप्पति निहरित्तए वा विसोहित्तए वा, कप्पति से आधारियं रीइत्तए, मासियं0 अच्छिसि पाणाणि वा बीयाणि वा रए वा परियावज्जेज्ज नो से । कप्पति नीहरित्तए वा विसोहित्तए वा कप्पति से आहारीयं रियित्तए, मासिय0 जत्थ सूरिए अत्थमज्जा taM0-जलांस वा थलांस वा दुग्गंसि वा निन्नसि वा पव्वयंसि वा विसमंसि वा तत्थेव सा रयणी उवादिणावेत्ता सिया, नो से कप्पति पदमवि गमित्तए, कप्पति से कल्लं पादुप्पभाते जाव जलंते पाइणाभिमुहस्स वा पदीणाभिमुहस्स वा दाहिणाभिमुहस्स वा उत्तराभिमुहस्स वा ॥ 124 ॥ Page #127 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने भिक्षुप्रतिमा ॥ 125 ॥ आहारियं रिहत्तए, मासियं णं भिव्णो से कप्पति अर्णतरहिताए पुढवीए निद्दाइत्तए वा पयलाइत्तए वा, केवली व्या आयाणमेतं, से तत्थ निद्दायमाणो वा पयलायमाणो वा हत्थेहिं भूमि परामुसिज्जा AhA0विवित्तमद्धाणं जदि पव्वैत्तए, मासियं णं भिक्खू नो कप्पति ससरक्खेण कारणं गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसेत्तए वा.अह पुणो एवं जाणेज्जा से सरक्खे सेअत्ताए वा मलत्ताए वा पंकत्ताए वा विद्वत्थे एवं से कप्पति गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए vA0,मासियं0 नो कप्पति सीतोदविगडेण vA0 हत्थाणि वा पादाणि वा दंताणि वा अच्छीणि वा मुहं वा उच्छोलेत्तए वा पधोएत्तए वा, णण्णत्थ लेवालेवेण वा भत्तमासेण वा, मासियं0 नो कप्पति आसस्स वा हथिस्स वा गोणस्स वा महिसस्स वा सीहस्स वा वग्घस्स वा वगस्स वा दीवियस्स वा अच्छस्स वा तरच्छस्स वा सुणगस्स वा कोलसुणगस्स वा दुट्ठस्स आवयमाणस्स पदमवि गच्छित्तए, अदुदृस्स आवायमाणस्स कप्पति जुगमेत्तं पच्चोसक्कित्तए, मासियं0 णो कप्पति छातातो सीतंति उण्हं एत्तए, उण्हातो वा उण्हति छायं एत्तए, जं जत्थ जदा सिता तं तत्थ तदाधियासए, एवं खलु एसा मासिया भिक्खुपडिमा अहासुतं अहाकप्पं अहामग्गं अथातच्चं समं कारणं फासिया पालिया सोभिया तीरिया आराहिता आणाए अणुपालिया यावि भवति 1 ॥ दोमासियं णं भिक्खुपडिमं निच्चं वोसट्टकाए तं चेव जाव दो दत्तीओ 2 ॥ तेमासियं0 तिण्णि दत्तिओ 3 ॥ चातुम्मासियं0 चत्तारि दत्तीओ 4 ॥ |पंचमासियं0 पंच दत्तीओ 5 ॥ छम्मासयं0 छ दत्तीओ 6 ॥ सत्तमासियं0 सत्त दत्तीओ 7 ॥ जति मासा तति द्त्तीओ॥ पढमसत्तरातिंदियं णं भिक्खुपडिमं पडिवण्णस्स अणगारस्स निच्चं वोसटे काए जाव अहियासेज्ज, कप्पात से चउत्थंचउत्थेणं अणिक्खित्तेणं तवोकंमेणं पारणए आयंबिलपरिग्गहिते चरिमे दिवसे चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्स वा जाव राय ॥ 125 ॥ % Page #128 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 126 ॥ हाणीए वा अण्णतराई चेहयाई पुरतो काउं अण्णतरे अचित्ते पोग्गले निज्झायमाणस्स उत्ताणगस्स वा पासियल्लिस्स वा सिज्जितस्स वा ठाणं ठातित्तर, तत्थ दिव्वा मणूसा तेरिक्खा वा उवसग्गा पयालेज्ज वा पाडेज्ज वा णो से कप्पति पयलित्तए वा पवडित्तए वा, तत्थ उच्चारपासवणं उब्बाहिज्ज णो से कप्पति उच्चारं पासवणं च गिव्हित्तए वा परिहित्तए वा, कप्यति से पुब्वपडिलेहितंसि थंडिल्लास उच्चारपासवणं परिद्ववेत्तए, आहाविहमेव ठाणं ठाइए, एवं खलु एसा पढमा स्त्राईदिया। एवं बीया ततियावि, णवरं गोदोहियाए वा वीरासणियस्स अंबखुज्जगस्स वा ठाणं ठाइत्तए, सेसं तं चैव जाव अणुपालिया यावि भवति । एवं अहोरातिंदिया, णवरं छणं भत्तेणं अपाणएणं बहिया गामस्स वा जाव रायहाणीए वा ईसि दोवि पादे साहद्दु वग्वारितपाणिस्स ठाणं ठात्तए, सेसं तं चैव जाव अणुपालिता यावि भवति, एगरातियं भिक्खुपडिमं पडिवण्णस्स अणगारस्स निच्च वोसकट्टाएणं जाव अहियासेति, कप्पति से अमेणं भत्तेणं अपाणएणं बाहिया गामस्स वा जाव रायहाणीए वा ईसी पन्भारगतेण एवं खलु मूलगताए दिट्ठीए अणिमिसनयणे अहापणिहितेहि गत्तेहिं सव्विदिएहिं गुत्तेहिं दोवि पाए साहद्दु बग्घारितपाणिस्स ठाणं ठाइत्तए, नवरं ur3अयस्स वा लगंडसाइयस्स वा डंडातियस्स वा ठाणं ठात्तए, तत्थ से दिव्यमाणुसतिरिक्खजोणिया जाव आधाविधिमेव ठाणं ठाइत्तए, एगराइयंणं भिक्खुपडिमं संमं अणणुपालेमाणस्स अणगारस्स इमे तओ ठाणा अहिताए असुभाय अखमाए अणिस्सेसाए अणाणुगामियत्ताए भवंति, तंजहा- उम्मायं वा लभेज्जा दीहकालियं वा रोगायकं पाउणेज्जा केवलिपण्णत्ताओ धम्माओ वा मंसिज्जा, एगराइयं णं भिक्खुपडिमं सम्मं अणुपालेमाणस्स अणगारस्स इमे तओ ठाणाओ हितार जाव आणुगामित्चाए भवति, तंजथा - ओधिण्णाणे वा से समुप्पज्जेज्जा, मणपज्जवणाणे वा से समुप्पज्जेज्जा, केवलवाणे या से भिक्षुप्रतिमाः ॥ 126 ॥ Page #129 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 127 ॥ असमुप्पण्णपुच्चे समुप्पज्जिज्जा । एवं खलु एसा एगराईदिया भिक्खुपडिमा अहासुतं अथाकप्पं अहामग्गं अहातच्च संभ काएणं फासिया पालिता सोहिता तीरिता किट्टिता आराहिता आणाए अणुपालिया यावि भवति । एताओ खलु ताओ थेरेहिं भगवंतेहिं चारस भिक्खुपडिमाओ पण्णत्ताओति । एवं जहा दसासु । एतासु पडिसिद्धकरणादिणा जाव जो मे दुक्कडंति । तेरसहि किरिया ठाणेहिं । तत्थ गाथा । इमाई तेरसकिरियाठाणाई भवतीतिमक्खातं, तंजहा - अड्डाउंडे 1 अण्डाउंडे 2 हिंसाउंडे 3 अम्हाउंडे 4 दिट्ठीविप्परियासियाडंडे 5 मोसबत्तिए 6 अदिष्णादाणवत्तिए 7 अज्झत्थिए 8 माणवत्तिए 9 मितदोसवत्तिए 10 मायाषत्तिए 11 लोभवत्तिए 12 ईरियावहिए 13 / पढमे डंडसमायाणे अड्डाडंडवत्तिएआत्त आहिज्जति, से तथा नामए केइ पुरिसे आयहेतुं वा भूतहेतुं वा जाव जक्खहेतुं वा तं डंडं तस्थावरेहिं पाणेहिं सयमेव णिसिरति अण्णणं वा णिसिरोयति णिसितं वा अनं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावज्जेति आहिज्जति । पढमे डंडसमायाणे अट्ठार्डडवत्तिएति आहिते 1 / अहावरे दोचे डंडसमायाणे अणट्ट । डंडवत्तिएत्ति आहिजति, से जथानामए केई पुरिसे जे इमे तसा पाणा भवंति ते णो अच्चाए णो अजिणाए णो मंसाए णो सोणियाए णो हिययाए णो पित्ताए णो बसाए णो पिच्छाए णो पृच्छाए णो वालाए णो सिंगाए णो विसाणाए णो दन्ताए णो दाढाए णो णहाए णो ण्हारुणियाए णो अडीए णो अट्ठिमिंजाते नो हिंसीसु मेति णो हिंसति मेति नो हिंसिसुत्ति मेति ते णो पुत्तपोसणयाए णो पसुपोसणताए णो अगार परिवहणताए णो समणमाहणवत्तियहेतुं नो तस्स सरीरस्स किंचि परितातित्ता भवति, से हंता छेत्ता भेत्ता लंपतित्ता विलुंपतित्ता उद्दवैत्ता उज्झिउं kalevarassA"bhAgIbhavati, अण्डाउंडे0से जथा नामए केइ पुरिसे जे इमे थावरा पाणा भवंति, तंजथा-इक्कडाइ वा कढिणाति वा जंनुयाति चा क्रियास्थानानि ॥ 127 ॥ Page #130 -------------------------------------------------------------------------- ________________ क्रिया स्थानानि प्रतिक्रमणा को । परगाति वा मोरगाति वा तणाति वा कुसाति वा कुज्जगाति वा दब्भगाति वा पलालमादि वा, ते णो पुत्तपोसणताए णो पसुपोध्ययने सणयाए णो अगारपोसणताए णो समणमाहणपोसणताए णो तस्स सरीरस्स पोसणताए, से इंता छेत्ता भेत्ता लुपैत्ता विलुपतित्ता ॥ 128 ॥ उद्दवतित्ता उज्झितुं कलेवरस्साभागी भवति, अणट्ठाडंडे0से जथा नामए केइ पुरिसे कच्छंसि वा दहंसि वा दगंसि वा दवियंसि वा वलयंसि वा गहणंसि वा मंसि वा वर्णसि वा वणविदुग्गांस वा पव्वयंसि वा पव्वतयदुग्गसि वा तणाई ऊसविया 2 अगिणि। कायं णिसिरति अण्णेण वावि अगणिकायं णिसिरावेति अगणिकायं णिसितंपि अण्णं समणुजाणति, एवं खलु तस्स तप्पत्तियं, | सावज्जेत्ति आहिज्जति, दोच्चे दंडसमादाणे अण्णत्थादंडवत्तिएत्ति आहिए 2 / अहावरे तच्चे दंडसमादाणे हिंसाडंडवत्तिए आहिज्जति, से जथा नामए केइ पुरिसे मम वा ममि वा अण्ण वा अण्णि वा हिंसिसु वा हिंसति वा हिंसिस्संति वा तं डंडं तस-14 | थावरेहिं पाणेहिं सयमेव णिसरति अण्णेण वा णिसिरावति णिसिरंतं तु अण्णं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावज्जेत्ति, आहिज्जति, तच्चे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिते 3 ॥ अहावरे चउत्थे दंडसमादाणे अकम्हादंडवत्तिएत्ति आहिज्जति, | से जथा नामए केइ पुरिसे कच्छंसि वा दहंसि वा दगंसि वा दवियंसि वा जाव वण0 पव्वतदुग्गंसि वा मियवित्तिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एते मियत्ति काउं अण्णतरस्स मियस्स बहाए उसु आयामेऊणं णिसिरेज्जा मिय विधिस्सामित्ति कटु तित्तिरं वा वगं वा लावगं वा कवोतं वा कविंजलं वा विधित्ता भवति इति खलु से अण्णस्स अट्ठाए अण्णं फुसति अकलम्हाडंडे, से जथानामए केइ पुरिसे सालीणि वा वीणि वा कोद्दवाणि वा कंगूणि वा वरट्टगाणि वा रालगाणि वा निलिज्जमाणे ऽअण्णतरस्स तणस्स वधाए सत्थं निसिरज्जा से सामगंवा मतणगं वा मुसुदुर्ग वा बीहिफुसियं वा कलेसुयं वा तणं छिंदिस्सामिआत्तिक1 %95%OMOMOMOMOM %3D Page #131 -------------------------------------------------------------------------- ________________ नानि प्रतिक्रमणा । सालिग वा वाहिं वा कोहगं वा कंगु वा वरट्टगं वा रालगं वा छिईदत्ता भवति इति खलु से अण्णस्स अट्ठाए अण्णं फुसति, एवं है क्रियास्थाध्ययने खलु तस्स तप्पत्तियं सावज्जेत्ति आहिज्जति । चउत्थे दंडसमादाण अकम्हादंडवत्तिएत्ति आहिते 4 ॥ अहावरे पंचमे दंडसमा दाणे दिट्ठीविप्परियासियादंडवत्तिएत्ति आहिज्जति,से जथा नामए केइ पुरिसे मातीहिं वा भगिणीहिं वा भज्जाहिं वा पुत्तेहिं ॥ 129 ॥ है वा धुताहिं वा सुण्हाहि वा सद्धिं संवसमाणे मित्तं अमित्तमिति संकप्पमाणे मित्त हतपुव्वे भवति दिट्ठीविपरियासियाडंडे, जथा है नामए केई पुरिसे गामघातसि वा णगरघातसि वा खेडघातंसि वा कब्बडघातंसि वा मंडप्प (मडंच)घातंसि वा दोणमुहघातमि वा पट्टणघातास वा आगर0 आसम0 वाह. संनिवेस0 नियम0 रायहाणिघातांस वा अतेणं तेणमिति मण्णमाणे अतेणे हतपुव्वे भवति दिट्ठीविप्परियासियाडंडे,एवं खलु तस्स तप्पत्तियं सावज्जेति आहिज्जति,पंचमे दंडसमादाणे दिट्ठीविप्परियासियाडंडवत्तिएत्ति आहितेति 5 ॥ अहावरे cha8 किरियट्ठाणे मोसवत्तिएत्ति आहिज्जति,से जथांनामए केइ पुरिसे आतहेतुं वा णातहेतुं वा आगारहेतुं वा परिवारहेतुं वा सयमेव मुसं वयति अण्णेणवि मुसं वयावेइ मुसं वदंतपि अण्णं सममुजाणति, एवं खलु तस्स तप्पत्तिय । सावज्जेति आहिज्जति,छट्टे किरियट्ठाणे मोसवत्तियएत्ति आहिते6॥अहाव्रे सत्तमे किरियाठाणे अदिण्णादाणवत्तिएत्ति आहिज्जति, से जथानामए केइ पुरिसे आतहेतुं वा णातहेतुं वा अगारहेतुं वा परिवारहेतुं वा सयमेवादिण्णं आदियति अण्णेणावि अदिण्णं आदियावेति अदिण्णं आदियंतंपि अण्णं समणुजाणति, एवं खलु तस्स तप्पत्तिय सावज्जेति आहिज्जइ । सत्तमे किरियाठाणे अदिण्णादाणवत्तिएत्ति आहिते 7 ॥ अहावरे अट्ठमे किरियाठाणे अज्झथिएत्ति आहिज्जति, से जथानामए केइ पुरिसे । नात्थ णं तस्स कोइ किंचि विसंवादेति सयमेव दुढे दुम्मणे ओहतमणसंकप्पे चिंतासोगसागरसंपविढे करतलपल्हत्थियमुहे अट्टज्झाणे CHECSek SASARAS // 129 // स Page #132 -------------------------------------------------------------------------- ________________ प्रतिक्रमणामा । विमते भूमिगतदिट्ठीए झियाति, तस्स णं अज्झत्थिया संसइया चत्तारि ठाणा एवमाहिज्जंति,तंजथा-कोधे माणे माया लोभे,अज्झत्थमेए 13 क्रियास्थाध्ययने कोधमाणमायालोभा, एवं खलु तस्स तप्पत्तिय सावज्जोत्त आहिज्जति । अट्टमे किरियट्ठाणे अज्झथिएत्ति आहितेचा अहावरे ला नानि ॥ 130 ॥ नवमे किरियट्ठाणे माणवत्तिएत्ति आहिज्जति,से जथानामए केइ पुरिसे जातीमएण वा कुलमदेण वा बलमदेण वा रूबमदेण वा* तवमदेण वा सुतमदेण वा लाभमदेण वा ईसरियमदेण वा पन्नामदेण वा अंनतरेण वा मदट्ठाणेण मत्ते समाणे परं हीलति जिंदति खिंसति गरहति परिभवति, इत्तरिए अभयमन्नि अत्ताणं समुक्कसे, देहते कमपिपिति (बितिए) अवसे पयादी, तंजथा-गब्भाओ गम्भ जम्माओ जम्मं माराओ मारं नरगाओ नरगं चंडे थद्धे चवले माणि यावि भवति, एवं खलु तस्स तप्पत्तियं सावज्जेत्ति आहिज्जति) | णवमे किरियट्ठाणे माणवत्तिए आहिते 9 ॥ अहावरे दसमे किरियट्ठाणे मित्तिदोसवत्तिएत्ति आहिज्जति, से जथानामए केइ पुरिसे मातीहिं वा पितीहिं वा भातीहि वा भगिणीहिंवा भज्जाहिं वा पुत्तेहिं वा सुताहिं वा सुण्हाहिं वा(सम संवसमाणे) तेसिं अंण-1* तरंसि अहालहुसगंसि अवराहसि सयमेव गुरुयं दंडं निवत्तेति, तंजथा- सीतोदगवियर्डसि कार्य ओबोलेत्ता भवति, उसिणोदयवियडेणं कायं ओसिंचित्ता भवति, अगणिकाएणं कायं ओडहित्ता भवति, जोत्तेण वा णेत्तेण वा कसेण वा छियाए वा लताए वा पासाई अवदालेत्ता भवति, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा कायं आउडेत्ता भवति, तहप्पगारे पुरिसज्जाते संवसमाणे दुमणा भवति, पवसमाणे सुमणा भवति, तहप्पगारे पुरिसज्जाते दंडपासी डंडगुरुए डंडपुरेक्खडे अहिते अस्सि लोगसि अहिते परंसि लोगंसि संजलण कोधणे कोवणे पट्ठीमसि यावि भवति, एवं खलु तस्स तप्पत्तिय सावज्जेत्ति आहिज्जति, दसमे ॥ 130 ॥ किरियट्ठाणे मित्तिदोसवत्तिएत्ति आहिते10॥अहाव्रे एक्कारसमे किरियट्ठाणे मायवत्तिएत्ति आहिज्जति,जे इमे भवंति गूढा SHARASI34555555 Page #133 -------------------------------------------------------------------------- ________________ प्रतिक्रमणाम यारा तमोकाइया उलुयपत्चलहुया पव्वयगुरुया ते आयरियावि संता अणायरियाओ भासाओ विजुज्जंति, अण्णहा संत अप्पाण* 2- क्रियास्थाध्ययने अण्णथा भणंति, अण्णं पुट्ठा अण्णं वागरेंति, अण्ण आइक्खितव्वं अण्णं आइक्खंति, से जथानामए केइ पुरिसे अंतोसल्ले तं सल्लं . नानि णो सयं णीहरति णो अण्णेहिं णीहरावेति णो पडिविद्धंसति, एवामेव निण्हती, अविउद्देमाणे अंतो अंतो झियाति, एवामेव माती ॥ 13 ॥ मायं कटु नो आलोएति णो पडिक्कमति णो निंदति नो गरिहति नो विउति नो विसोहेति नो अकरणताए अब्भुढेति नो आहारिहं पायच्छित्तं तवोकंमं पडिवज्जति, मायी अस्सि लोए पच्चायाती मायी परस्सि लोए य पच्चायाती निंदं गहाय अपसंसति णायरति ण नियती निसिरियडंडं छाएति, मायी असमाहडलेस्से यावि भवति, एवं खलु तस्स तप्पत्तियं सावज्जेत्ति आहिज्जति,एक्कारसमे किरियट्ठाणे मायावत्तिपत्ति आहितेशाबारसमे किरियट्ठाणे लोभवत्तिएत्ति आहिज्जति,जे इमे भवंति AraPANiyA आवसहिया गामणियंतिया कण्हुयीराहस्सिया नो बहुसंजता णो बहुपडिविरता सव्वपाणभूतजीवसत्तेहिं ते अप्पणा सच्चा मोसाओ भासाओ एवं विजुजंति-अहं न हंतव्ये अण्णे हंतव्या, अहं न अज्जावेतव्यो अण्णे अज्जावेतब्बा, अहं न परिघेतब्बो अण्णे परिघेत्तब्वा, अहं न परितावेतव्वो अण्णे परितावेतब्बा, अहं न उवद्दवेतव्वो अण्णे उबद्दवेतव्वा, एवामेव ते इत्थिकामेहिं मुच्छिता । गिद्धा गढिता अज्झोववण्णा भुजित्ता भोगाई कालमासे कालं किच्चा अणतरेसु आसुरिएसु किबिसिएसु ठाणेसु उववत्तारो । भवंति, ततो विप्पमुच्चमाणा भुज्जो एलमयत्ताए पच्चायांति, एवं खलु तस्स तप्पत्तियं सावज्जेत्ति आहिज्जति, वारसमे किरिय- ॥ 13 ॥ ट्ठाणे लोभवत्तिएत्ति आहिते12 / इच्चेताई बारस किरियट्ठाणाई दविएणं समणेण वा माहणेण वा संमं सुपरिजाणितव्याई भ्व्ति॥ अथावरे तेरसमे किरियट्ठाणे ईरियावहिएत्ति आहिज्जाति, इह खलु अत्तत्ता संवुडस्स अणगारस्स हारयसिआमयस्स भासासमि LEXICALSCRAR Ck Page #134 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्मयने ॥ 132 ॥ यस्स एसणास मियस्स आयाणगंडमत्तणिक्खेवणासमितस्स उच्चारपासवणखेल सिंघाणजल्लपारिट्ठावाणिया समियस्स मणसमियस्स इस मियस्स कायसमियस्स मणगुत्तस्स वैगुत्तस्स कायगुत्तस्स गुत्तस्स गुतिदियस्स गुत्तबंभचारिस्स आउत्तं गच्छमाणस्स वा चिट्ठमाणस्स वा निसीयमाणस्स वा तुयट्टमाणस्स वा आउत्तं भुंजमाणस्स वा आउत्तं वत्थं पडिग्गहं कंबलं पादपुंछणं गेहमाणस्स वा निक्खिवमाणस्स वा जाव चक्खुपम्हनिवायमवि अस्थि वेमाता सुहुमा किरिया ईरियावहिया कज्जति, सा पढमसमये बद्धपुट्ठा बितियसमये वेदिता ततियसमये निज्जिण्णा, सा बद्धपुट्ठा उदिता वेदिता निज्जिण्णा, सेअकाले अकंमि वावि भवति । एवं खलु तस्स तप्पत्तियं असावज्जेत्ति आहिज्जति, तेरसमे किरियट्ठाणे इरियावहिय वत्तिएत्ति आहिते 13 ॥ से बेमि जे अतीता जे पडुप्पण्णा जे आगमेस्सा अरिहंता भगवंतो सच्चे ते एताई तेरस किरियाठाणाई भासिंसु वा भासंति वा भासिस्संति वा, एवं पण्णविंसु 3, एवं चैव तेरसमं किरियाठाणं सेविंसु 3, एत्थ पडिसिद्धकरणादिना जो मे जाब दुक्कति ॥ चोदसहिं भूतगामेहिं ॥ सूत्रं ॥ जम्हा भुवि भविस्संति भवंति य तम्हा भूतत्ति वत्तव्वा, भूता जीवा, गामोति समूहो, भूताणं गामा भूतग्गामा तत्थ तर्हि गाथा - ए गिंदिय सुहुमितरा0॥7॥ एगिंदिया सुहुमा इतरा-बादरा, सुहुमा पज्जत्ता अपज्जत्ता य, एवं बादरावि दुविहा, बेंदिया वि दुविहा- पज्जत्ता अपज्जत्ता य, तेंदिया वि दुविहा, चौरिंदिया दुविहा, पंचिदिया दुविधा-सण्णिणो असण्णिणो य, तत्थ असष्णिपंचिदियावि दुविधा - पज्जत्ता अपज्जत्ता, सष्णिपंचिदियावि दुविधा- पज्जत्ता अपज्जत्ता य, एते चोइस भूतग्गामा, एत्थ पडिसिद्ध करणादिणा जो मे जाव दुक्कडंति । भूतग्रामाः ॥ 132 ॥ Page #135 -------------------------------------------------------------------------- ________________ प्रतिक्रमण ध्ययने 5545%A5% गुणस्थानानि ॥ 133 ॥ % अण्णे पुण एत्थ चउद्दस गुणवाणाणिवि पण्णवेंति, जतो एतेसुवि भृतग्गामा वट्टतित्ति तत्थ इमाओ दो गाहाओ मिच्छद्दिट्ठी0 ॥ 8 ॥ तत्तो ya0 ॥ 1 ॥ तत्थ इमातिं चोद्दस गुणट्ठाणाणि, तंजहा-मिच्छद्दिवी सासायणं समामिच्छादिट्ठी अविरतसम्मदिट्ठी विरताविरता पमत्तसंजता अपमत्तसं0 नियट्टि अणियट्टि मुहुमसंपराग उवसंतमोह खीणमोह सजोगिकेवली अजोगिकेवलित्ति ! तत्थ मिच्छादिट्ठी दुविहो, taM0-अभिग्गहीतमिच्छद्दिट्ठी अणभिग्गहीतमिच्छद्दिट्ठी, तत्थ अभिग्गहीतमिच्छद्दिवी संखआजीवयबुड्डवसणतावसपाणामनिण्हगबोडियादी, अणभिग्गहीत. एगिदियबेईदियतेइंदियचौरिदिय, जेसिं च पंचिंदियाणं जीवाणं न कत्थइ दंसणे अभिप्पायो, एस मिच्छद्दिट्ठी 1 ॥ सासायणो जस्स ईसि जिणवयणरुई, अहव जो जीवो उवसमसंमत्ताओ मिच्छत् संकामितुकामो, जथा वा कोइ पुरिसो पुप्फफलसमिद्धाओ महदुमाओ पमाददोसेण पवडमाणो जाव धरणितलं न पावति ताव अंतराले वट्टति एवं जीवोवि संमत्तमूलाओ जिणवयणकप्परुक्खाओ परिवयमाणो मिच्छत्तं संकामितुकामो एत्थ छावलियमेत्ते काले वट्टमाणो सासायणो भवति, अहवा संमत्ते सस्सादो सायणो, तत्थिमा निज्जुत्तिगाथा-उवसमसम्मा पडमाणओ तु मिच्छत्तसंकमणकाले । सासाणो छावलिओ भूमिमपत्तोव्व पडमाणो ॥shaa॥ तथा सम्मामिच्छादिट्ठी नियमा भवत्थपंचिंदियसन्निपज्जत्तगसरीरी भवति, पढमं चेव मिच्छद्दिट्ठी होतो पसत्थेसु अज्झवसाणेसु वट्टमाणो मिच्छत्तपोग्गले तिहा करेति, तंजथा-मिच्छत्तं समामिच्छत्तं संमत्तंति, एत्थ दिटुंतो मदणकोद्दवहि, जथा मदणकोद्दवाणामणिव्वलिताण मदणभावो भवति, तेसिं चेव धोयणादीहिं मंदनिव्वलियाणं मदणमाहिज्जं भवति, तेसिं चेव तिमणीधोव्वणादीहिं सुपरिक्कमिताणं पागभावमुवगताणं मधुरसुविसदो ओदणो भवतित्ति, एवं जीवोवि मिच्छत्तादिभावो RRANGAR PC-CA % आ ॥ 13 .4 Page #136 -------------------------------------------------------------------------- ________________ JU प्रतिक्रमणावचिते मिच्छत्तपोग्गले सुभज्झवसाणपयोगेण तिहा करेति, तंजहा--मिच्छत्तं सम्मामिच्छत्तं सम्मत्तंति, एत्थ जाहे जीवो मिच्छध्ययने त्तोदयातो विसुज्झिऊणं सम्मामिच्छत्तोदयं परिणमति ताहे से जिणवयणे सद्धासदसणी सम्मामिच्छद्दिट्ठी अंतोमुहुत्तकालो भव स्थानानि तित्ति, ततो परं सम्मत्तं वा मिच्छत्तं परिणमति 3 ॥ अविरतसम्मदिट्ठी निरयतिरियमणुयदेवगतीसु महव्वताणुव्वतविरती न भवति खओवसमखाइयरोइतदसणी भवति, तं च सम्मत्तं दुविहं-अभिगमसंमत्तं निसग्गसम्मत्तं च, तत्थ जीवाजीवपुण्णपावासवसंवरनिज्जरबंधमोक्खेसु परिच्छितनवपदस्थाभिगमपच्चैयं अभिगमसंमत्तं, निसग्गो नाम सभावो,जथा सावगपुत्तनत्तुयाणं कुलपरंपरागतं निसग्गसम्मत्तं भवति, जहा वा सयंभुरमणमच्छाण पडिमासंठिताणि साहुसंठिताणि य पउमाणि मच्छए वा दट्टणं कंमाणं खओवसमेणं निसग्गसंमत्तं भवति, तंमूलं च देवलोगगमणं तेसिं भवतित्ति 4 ॥ विरताविरतो मणुयपंचेंदियतियरिएसु देसमूलुत्तरगुणपञ्चक्खाणी नियमा संनिपंचेंदियपज्जत्तसरीरो भवति 5 ॥ इदाणिं पमत्तो, सो दुविहो भवति-कसायपमत्तो जोगपमत्तो य, तत्थ कसाय पमत्तो कोहकसायवसट्टो जाव लोभ0 त्ति, एस कसायपमत्तो, जोगप्पमत्तो OM मणदुप्पणिहाणेणं वैदुप्पणिहाणेणं कायदुप्पणिहाणेणं, तथा इंदियेसु सद्दाणुवाती रूवाणुवाती 5 तथा इरियास्॥134॥ मितादीसु पंचसुवि असमितो' भवति, तहा आहारौवहिवसहिमादीणि उग्गमउप्पादणेसणाहिं अणुवउत्तो गेहति 6 ॥ ॥ 134 ॥ अप्पमत्तो दुविहो-कसायाप्पमत्तो जोगाप्पमत्तो य, तत्थ कसायाप्पमत्तो खीणकसाओ, निग्गहपरेण अहिगारो, कहं तस्स अप्पमत्तत्तं भवति?, कोहोदयनिरोहो वा उदयपत्तस्स वा विफलीकरणं, एवं जाव लोभोत्ति, जोगाप्पमत्तो मणवयणकायजोगेहिं तिहिं व गुत्तो, अहवा अकुसलमणनिरोहो कुसलमणउदीरणं वा, मणसो वा एगत्तीभावकरणं, एवं वैणचि, एवं काएवि, तहा AAAAAAAAAA Page #137 -------------------------------------------------------------------------- ________________ ध्ययने. अतिक्रमणाला इंदिएस सोइंदियविसयपयारनिरोहो वा सोइंदियविसयपत्तेसु वा अत्थेसु रागदोसविणिग्गहो 5, एस अप्पमत्तो 7 ॥ इदाणिं नियट्टी, जदा जीवो मोहणिज्जं कंमं खवेति वा उवसमेति वा तदा अप्पमत्तसंजतस्स अंणतरपसत्थतरेसु अज्झवसाणट्ठाणेसु स्थानानि वट्टमाणो मोहणिज्जे कंमे खवेति उवसमेति वा जाव हासरतिअरतिसोगभयदुगुंछाणं उदयतो छेदो न भवति ताव सो भगवं अणगारो अंतोमुत्तकालं नियत्ति भवति 8 ॥ अनियही नाम जदा जीवो नियट्टिस्स. उवरि पसत्थतरेसु अज्झवसाणट्ठाणसे वट्टमाणो हासच्छक्कोदये वोच्छिण्णे जाव मायाउदयवोच्छेदो न भवति एत्थ वट्टमाणो अणगारो अंतोमुहुत्तकालो अणियट्टियत्ति भवति 9 ॥ सुहुमसंपराइयं कम्मं जो बज्झति सो सुहुमसंपरागो, सुहुमं नाम थोवं,, कहं थोवं?, आउयमोहणिज्जवज्जाओ छ कम्मपगडीओ सिढिलबंधणबद्धाओ अप्पकालट्ठितिकाओ मंदाणुभावाओ अप्पप्पदेसग्गाओ सुहुमसंपरायस्स बज्झति, एवं थोवं संपराइयकंम तस्स बज्झति, सुहुमो रागो वा जस्स सो सुहुमसंपरागो, सो य असंखज्जसमइओ अंतोमुहुत्तिओ विसुज्झमाणपरिणामो वा पडिपतमाणपरिणामो वा भवतित्ति 10 ॥ उवसंतमोहो नाम जस्स अट्ठावीसतिविहंपि मोहणिज्जकम्ममुवसंतं अणुमेत्तंपि ण वेदेति, सो य देसपडिवातेन सव्वपडिवातेण वा नियमा पडिवतिस्सति 11 / / खीणमोहो नाम जेण निरवसेसमिह कंमणायक मोहणिज्ज खवितं, सो य नियमा विसुज्झमाणपरिणामो अंतोमुहुत्तंतरेण केवलनाणी भवतित्ति 12 ॥ जोगा जस्स अस्थि केव-19 ॥ 13 ॥ | लिस्स सो सजोगिकेवली, तस्स धम्मकथासीसाणुसासणवागरण निमित्तं वयजोगो, ठाणणिसीदणतुयट्टणउव्बत्तणपरियतणवि- ॥ 135 ॥ | हारादिनिमित्तं कायजोगो, मणजोगो य से परकारणं पडुच्च भज्जो, कहं ?, अणुत्तरोववातिदेवेहिं अण्णेहिं वा देवमणुएहिं मणसा पुच्छितो संतो ताहे तेसिं संसयवोच्छेदनिमित्तं मणपायोग्गाई दव्याई गेण्हिऊण मणत्ताए परिणामतूणं ताहे तोर्स मणसा घेव वाग FASNASEARSA Page #138 -------------------------------------------------------------------------- ________________ लामिकाः प्रतिक्रमणा करणं वागरेति, ततो तेसिं अणुत्तरादाणं ते भगवतो मणपोग्गले वियाणितृण संसयवोच्छेदो भवतित्ति, अण्णहा तस्स नत्थि मणेणं परमाधाध्ययने पयोयणं, तेणं तस्स सकारणं पडुच्च मणजोगो पडिसेहिज्जतित्ति 13 ॥ अजोगिकेवली नाम सेलसीपडिवन्नओ, सो य तीहिं ॥ 136 ॥ जोगेहिं विरहितो जाव कखगघङ इच्चेताई पंचहस्सक्खराई उच्चारिजंति एवतियं कालमजोगिकेवली भवितूण ताहे सव्वकम्मवि8| णिमुक्को सिद्धो भवति 14 ॥ एत्थ पडिसिद्धकरणादिणा जो मे जाव दुक्कडंति ॥ ..पण्णरसहिं परमाधम्मिएहिं ॥सू.॥ एत्थ दो गाथाओ-अंये ॥ 10 ॥ असिपत्ते धणु ॥ 11 ॥ एतेसिं एस वावारातिरेगो-धाडेंति पहावंती य, हणति विंधति तह निसुंभेति । मुंचति अंबरतले अंबा खलु तत्थ रहए ॥ 1 ॥ ओहतहते य तहियं निसण्णे कप्पणीहिं कप्पंति । पिडलगचदुलगछिपणे अंबरिसा तत्थ नेरैते ॥ 2 ॥ साडणपाडणतुत्तणविंधण रज्जुत्तलप्पहारेहिं । सामा णेरइयाणं पवत्तयंती अपुण्णाणं 3 ॥ अंतजरफिप्फिसाणि य हिययं है । कालेज्जफुप्फुसे चुण्णे । सबला णेरइयाणं पवत्तयंती अपुन्न्न्नान्न्ण्॥4॥ असिसत्तिकुंततोमरसूलतिसूलेसु सूइचित-12 गासु। पोयंति रुद्दकम्मा उ नरयपाला तहिं रोद्दा ॥ 5 ॥ भंजंति अंगमंगाणि ऊरू बाहू सिराणि करचरणे । कप्पंति कप्पणीहिं उवरुद्दा पाव्क्म्म्र्ते॥6॥मीरासु सुंढएसु य कंटएसु पयणगेसु ya pyNti। कुंभीसुं लोहीसु य पयंति काला आम्सन् उ रइए ॥ 7 ॥ कप्पंति कागणीमंसगाणि छिंदंति सीहपुच्छाणि । खाएंति य रइए महकाला पावकम्मरते ॥ 8 ॥ निहत्थे पादे ऊरू बाहु सिरा तह य अण्ग्म्ण्गाई। छिंदंति पगामं तू णेरइयाणं तु असिपत्ता ॥ 9 ॥ कण्णोढणासकर चरणदसण तह थणपुलुरुवाहणं । छेदणभेदणसाडणासिपत्तधणू तुकारेंति ॥ 10 ॥ कुंभीसु य पयणेसु य, लोहीसु ॥ CARR 55 Page #139 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा य कडहिलेहिं कुण्भीसु। कुंभीतु नरगपाला हणंति पाति णरएस ॥ 11 ॥ तडतडतडस्स भज्जति भज्जणे असंयध्ययन कलंबुवालुगापट्टे । बालूगा रइए लोलेंती अंबरतलंमि ॥ 12 ॥ वसपूतिरुधिरकेसविवाहिणिं कलकलेंतजतुसोतं । माद्याः वेतरण णिरयपाला णेरइए ऊ पवाहेति ॥ 13 ॥ कप्पति करकएहिं छिंदति परुप्परं परसुएहिं । तरुमारुहंति संबलि ॥ 137 ॥ खरस्सरा तत्थ नेरइए ॥ 14 ॥ भीते य पलायन्ते समंततो तत्थ ते निरंभति । पसुणो जथा पसुवए महघोसा ते तु& नेरइए ॥ 15 ॥ एत्थ जेहिं परमाधमियत्तणं भवति तेसु ठाणेसु जं वट्टितं, एवं पडिसिंद्धकरणादिणा जाव दुक्कडंति ॥ सोलससुसूत्रं । गाहाए सह सोलस अज्झयणा तेसु, सुतगडपढमसुतखंधाज्झयणेसु इत्यर्थः, ताणि पुण सोलस एवं-समयो 1 | वेतालीयं 2 उवसग्गपरिण 3 थीपरिपणा y4| निरयविभत्ती5. वीरस्थओ6 कुसीलाण pribh.saa7॥1॥viriyNtt dhamma 9 समाही 10 मग्ग 11 समोसरण 12 महतधं 13 गंथो 14 / जमतीतं 15 तह गाथा 16 सोलसमं होति अज्झयणं ॥2shaaetth पडिसिद्धकरणादिणा जाव दुक्कडंति ॥ सत्तरसविधे असंजमे ॥ सूत्रं ॥ संजमो-समणधमो पुव्वं भणितो, अहवा जथा ओहनिमुत्तीए, तविवरिते असंजमे, सातत्थ पडिसिद्धकरणादिणा जाव दुक्कडंति ॥ अट्ठारसविहे अब्बंभे ॥ सूत्रं ॥ बंभं जथा दसविधे समणधम्मे भणितं, तविपक्खो अब्बंभ, अथवा बंभे-समणधम्मो ला॥137॥ |पवयणमायाओ अब्बभंतविपक्खो तत्थ जो पडिसिद्धकरणादिणा जाव दुक्कडन्ति ॥ एगूणवीसाए णाअज्झयणेहिं ॥suu0॥ इमाहिं दोहिं गाहाहि अणुगंतव्वाणि-उक्खित्तणाय1 संघाडे2, अंडे3 kuMme ya4 CATEACHECIA 54555 *25 Page #140 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने असंयमाद्याः ॥ 138 ॥ | सेलए 5 / तुंबे य 6 रोहिणी 7 मल्ली 8, मायंदी 9 चंदिमा इय 10 ॥ 16 ॥ दावद्दवे 11 उदगणाते 12 मंडुक्के |13 तेतली इय 14 / नंदीफले15 अवरकंका 16 आइण्णे 17 सुंसुमा18 पुंडरीए 19 ॥ 17 ॥ एत्थ जो मे पडिसिद्ध। करणादिणा जाव दुक्कडंति ॥ वीसाए असमाहिट्ठाणेहिं ॥ सूत्रं ॥ तत्थ इमाओ तिनि गाथाओ-दवदवचारि0 ॥ 18 ॥ sNjlnn||19|| ssrkkh0||20|| iha khalu थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पण्णत्ता, जथा-दवदवचारी यावि भवति 1 अप्पमज्जितचारि यावि भवति 2 दुप्पमज्जितचारी यावि भवति 3 अतिरित्तसेज्जासणिए 4 रातिणियपरिभासी 5 थेरोवघातीए 6 भूतोवघाती 7 कोधणे 8 पिट्ठीमंसिए यावि भवति 9 अभिक्खणं ओहारियावि भवति 10 नवाई अधिकरणाई अणुप्पण्णाई उप्पादैत्ता भवति 11 पोराणाई अधिकरणाई खामियविओसवियाई उदीरत्ता भवति 12 अकाले सज्झायकारि यावि भवति 13 ससरक्खपाणिपादे 14 सद्दकरे 15 झंझकरे 16 कलहकरे 17 असमाधिकरे 18 सूरप्पमाणभोई 19 एसणाए असामते यावी भवति 20 ॥ एते थेरेहिं भगवंतेहिं वीसं असमाहिट्ठाणा पण्णत्ता । तत्थ पडिसिद्धकरणादिणा जो मे जाव दुक्कडंति ॥ एक्कवीसाए सबलेहिं । / सूत्रं ॥ 21 ॥ सबले नाम अविसुद्धचरित्ते, सबलोत्ति वा चित्तलोत्ति वा एगहू~ / एत्थ । गाथाओ, तंजह उ हत्थकंमं0 ॥ 21 ॥ tatto ya raaypiNddN0|| 22 // chmmaasmbhNtro0|| 23 // मासभंतरओ vA0 ॥ 24 ॥ गेहंते य अदिण्णं ॥ 25 ॥ एवं स्सिन्निद्धाए॥26॥ स्ण्द्द्स्पान्न्स्वीए0॥27॥ आउद्दिमूल्क्ण्दे॥28॥ दस द्ग्लेवे0॥ 29 ॥ दब्बीय भायणेण v0॥30॥ इमे खलु थेरेहिं भगवंतेहिं एक्कवीसं सबला पण्णत्ता, तंजथा RASARAS ॥ 138 // BAR Page #141 -------------------------------------------------------------------------- ________________ शबलाः आ प्रतिक्रमणात्थ कंमं करेमाणे सबले 1 मेहुणं पडिसेवते सबले 2 रातिभोयणं भुंजमाणे सवले 3 आहामं भुंजमाणे सबले 4 रायापिंडं का .ध्ययने पामिच्चं अच्छेज्जं आणिसिट्ठ अभिहडं आहटु दिज्जमाणं भुंजमाणे सबले 5 अभिक्खणं अभिक्खणं पच्चक्खिय भंजमाणे ॥ 139 ॥ सबले 6 अंतो छण्हं मासाणं गणातो गणं संकममाणे सबले, अंतो मासस्स तयो दगलेवे करेमाणे सवले 8 अंता मासस्स तयो माइट्टाणाई करेमाणे सबले 9 आउट्टियाए पाणातिवातं करेमाणे सबले 10 आउट्टियाए मुसावादं वदेमाणे सबले 11 आउट्टियाए अदिण्णादाणं गेण्हमाणे सबले 12 आउट्टियाए अणंतरहियाए पुढवीए ठाणं वा सेज्जं वा निसीहितं वा चेदेमाणे सबले 13 एवं ससिणिद्धाए पुढवीए 14 ससरक्खाए पुढवीए 15 एवं आउट्टियाए चित्तमन्ताए सिलाए चित्तमंताए लेलए 16 कोलावासंसिल वा दारुरूवे जीवपतिदिए सांडे सपाणे सबीए सहरिते सओसे सौत्तिंगपणगदगमट्टीमक्कडासंताणए तहप्पगारं ठाणं वा सेज्जं वा णिसीयणं वा चेतेमाणे सबले 17 आउट्टियाए मूलभोयणं वा कंदभोयणं वा पवालभोयणं वा तयाभोयणं वा पत्तभोयणं वा पुप्फभोयणं फलभोयणं वा बीयभोयणं भुंजमाणे सबले 18 अंतो संवच्छरस्स दस दगलेवे करेमाणे सबले19अंतो संवच्छरस्स दस माइट्ठाणाई करेमाणे सबले 20 आउट्टियाए सीतोदवग्धारितेण हत्थेण वा मत्तेण वा दवीए भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेत्ता भुंजमाणे सबले 21 ॥ एते खलु थेरेहिं भगवंतेहिं एक्कवीसं सबला पण्णत्तत्ति, एत्थ पडिसिद्धकरणादिणा जो मे जाव दुक्क्द्द्ण्ति॥ बावीसाए परीसहेहिं ॥ सूत्रं ॥ परीसहिज्जते इति परीसहा, अहियासिज्जंतित्ति वुत्तं भवति । तत्थ दो सिलोगा- खुधा पिवासा0 / / 34 ॥ अलाभरोग0 ॥ 35 ॥ इह खलु बावीसं परीसहा समणेणं भगवता महावीरेण कासवेण पवेदिता जे SHOKHOROSTtistest // 139 // AERASH Page #142 -------------------------------------------------------------------------- ________________ परीषहाः प्रतिक्रमणा भिक्खू सोच्चा णच्चा जिच्चा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो नो विहन्नेज्जा,तंजहा-दिगिंछापरीसहे 1 पिवासापरीसहेर । ध्ययने तर सीतपरीसहे 3 उसिणपरीसहे 4 एवं दंसमसग05अचेल06अरति07इत्थि08चरिया09निसीहिया010 सेज्जा011 अक्कोस012 ॥ 14 ॥ वह013 जायणा014 अलाभ015 रोग016 तणफास017 जल्ल018 सक्कारपुरक्कार019पण्णा020 अण्णाण021 दसणपरी सहेत्ति 22 / परीसहाणं पविभत्ती, कासवेण पवेइता । तं भे उदाहरिस्मामि, आणुपुव्वि सुणेह मे ॥ 1 ॥ दिगिछापरिगते देहे, तवस्सी भिक्खु थामवं । न छिदे नेव छिंदावे, न पए नो पयावए ॥ 2 ॥ कालीपव्वंगसंकासे, किसे ध्म्न्निस्ण्ते। मातण्णे असणपाणस्स, अदीणमणसो चरे ॥ 3 ॥ ततो पुट्ठो पिवासाए, दोगुञ्छी लज्जसंजते । सीतोदगं न सेवेज्जा, विगडस्सेसणं चरे ॥ 4 ॥ छिण्णावातेसु पंथेसु, आतुरेसु पिवासिते । परिसुक्कमुहे दीणे, तं तितिक्खे परीसहं ॥ 5 ॥ संजतं विरतं लूह, सीतं फुसति एगदा । णातिवेलं मुणी गच्छे, सोच्चाणं जिणसासणं ॥ 6 ॥ न मे निवारणं अत्थि, छवित्ताणं न विज्जती । अहं तु अग्गि सेवामि, इति भिक्खू ण चिंतए ॥ 7 ॥ उसिणपरितावेण, परिदाहेण तज्जिते । प्रिंसु वा परितावेण, सातं नो परिदेवते ॥ 8 ॥ उण्हाभितत्ते मेधावी, सिणाणं नाभिपत्थए । गातं न परिसिंचज्जा, न वेयावेज्ज अप्पयं ॥ 9 ॥ पुट्ठो य दंसमसएहिं, समरे व महामुणी । णागो संगामसीसे वा, सूरो अभिहणे परं ॥ 10 ॥ न संतसे ण वारेज्जा, मणंपि ण पदोसए । ण उवहणे पाणिणो पाणे, भुजंते मंससोणियं ॥ 11 ॥ परिजुन्नेहिं वत्थेहि, भोक्खामित्ति अचेलए । अदुवा सचेलए होक्खं, इति भिक्खू न चिंतए ॥ 12 ॥ एगदा अचेलए होति, सचेले यावि एगदा । एतं धम्म Page #143 -------------------------------------------------------------------------- ________________ परीषहाः NA हितं नच्चा, NANI णो परिदेवते ॥13॥गामान्नुगाम्ण् रीयंत, अणगारं अकिंचणं । अरती अणुप्पविस्से, तं तिति- ध्ययने सखे परीसहं ॥ 14 ॥ अरतिं पिट्टतो किच्चा, विरते आतरक्खए । धम्मारामे निरारंभे, उवसंते मुणी चरे ॥ 15 ॥ 4संगो एस मणूसाणं, जाओ लोगांस इथिओ। जस्स एता परिण्णाता, सुकडं तस्स सामण्णं ॥ 16 ॥ एवमा दाय मेधावी, पंकभूताओ इत्थीओ । वज्जएज्ज सदा कालं, चरेज्जत्तगवेसए ॥ 17 ॥ एग एव चरे लाढो, अभिभूत । परीसहं । गामे वा नगरे वावि, नियमे वा रायहाणिए ॥ 18 ॥ असमाणे चरे भिक्खू , न य कुज्जा परिग्गहं । असंसत्तो गिहत्थेहिं, अणिएतो परिव्वए ॥ 19 ॥ सुसाणे सुण्णगारे वा, रुक्खमूले व एक्को। अकुक्कुओ निसीएज्जा, न य वित्तासए परं ॥ 20 ॥ तत्थ से अच्छमाणस्स, उवसग्गाहिधारए । संकाभीतो न गच्छेज्जा, उद्वेत्ता अण्णमासणं ॥ 21 ॥ उच्चावयाहिं सेज्जाहिं, तवस्सी भिक्खु थामवं । नातिवेलं विहंणज्जा, पावदिट्टी । विहण्णती ॥ 22 ॥pirikkuvssyN लधुं, कल्लाणं अदु पावयं । किमेगराति करिस्सामि, एवं तत्थहियासए ॥ 23 ॥ अक्कोसेज्जा परो भिक्खु, न तस्स प्द्दिस्ज्ले। सरिसो होति बालस्स, तम्हा भिक्खू न संजले ॥ 24 ॥ सोच्चाणं फरुसा भासा, दारुणा गाम्क्ण्त्त्का। तुसिणीओ तु वेदेज्जा (उबेहिज्जा u0) न ताओ मणसीकरे ॥ 25 ॥ '141 ॥ हतो न संजले भिक्खू, मणंपि न प्दोसे। तितिक्वं परमं नच्चा, भिक्खू धम्मं विचिंतए ॥ 26 ॥ समणं संजतं दंतं, हणेज्जा कोइ कत्थई । नत्थि जीवस्स णासोत्ति, एवं पेहेज्ज संजए । ॥ 27 ॥ दुक्करं खलु भो निच्चं, हा अणगारस्स भिक्खुन्नो। सव्वं से जाइयं होइ, णस्थि किंचि अजाइतं ॥ 28 ॥ गोयरग्गपविट्ठस्स, पाणी णो OMOMOM95% ॥ 14 // Page #144 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा : सुप्प्सारे। सेओ अगारवासोत्ति, इति भिक्खू न चिंतए ॥ 29 परेसु घासमेसेज्जा, भोयणे परिनिष्ठिते । परीवहाः ध्ययने दिलद्धे पिंडे अलद्धे वा, णाणुतप्पति पंडिते ॥ 30 ॥ अज्जेवाहं न लन्भामि, अवि लाभो सुए सिया। जो एव इत्छरा पडिसंविखे, अलाभो तं न तज्जए ॥ 31 ॥ नच्चा उप्पत्तियं दुक्खं, वेदणाए दुहथिए । अद्दीणो थावए पण्णं, पुट्ठो त्त्थ्हियासे॥32॥ तेइच्छं नाभिणंदेज्जा, स्ण्चिन्त्त्त्ग्वेसे। एवं खुतस्स सामण्णं, जे कुज्जा ण कारे॥3॥ अचेलगस्स लूहस्स, संजतस्स तवस्सिणो । तणेसु सयमाणस्स, होज्जा गातविराहणा ॥ 34 ॥ आतवस्स णिवा तेण, अतुला होति वेदणा । एवं नच्चा न सेवति, तंतुजं त्न्न्त्ज्जिता॥35॥ किलिण्णगत्ते मेधावी, पंकण य रए-II द्रण य । गिम्हासु परितावणं, सातं नो परिदेवति ॥ 36 ॥ वेदेज्ज निज्जरापेही, आरियं धम्मणुत्तरं । जाव सरीर भेदोत्ति, जल्लं काएण धारए ॥ 37 ॥ अभिवादणमन्भुट्ठाणं, सामी कुज्जा निमंतणं । जे ताई पलिसेवंति, न तेसिं पीहए मुणी ॥ 38 ॥ अणुक्कसायी अप्पिग्छे, अण्णातेसी अलोलुए। रसेसु णाभिगेज्झेज्जा, णाणुतप्पेज्ज पंडिते ॥ 39 ॥ से गृणं मए पुवं, कम्मा णाणफला कडा । जेणाहं णाभिजाणामि, पुट्टो केणै कण्हुई । / 40 ॥ अह पुट्ठा (पच्छा) उदिज्जति, कंमा नाणफला कडा । एवमासासे अप्पाणं, नच्चा कम्मविवागतं ॥ 41 ॥ 142 ॥ निरत्थगंमि विरतो, मेहुणाओ सुसंवुडो । जं सक्वं नाभिजाणामि, धम्म कल्लाणपावगं ॥ 42 ॥ तवोवहाणमादाय, पडिम पडिवज्जओ । एवंपि मे विहरओ, छउमत्तं न निय्ह्ती॥43॥ नत्थि नूणं परे लोए, इडी वावि तवस्सियो । अदुवा वंचितो मेत्ति, इति भिक्खून चिंतए ॥ 44 ॥ अभू जिणा अस्थि जिणा,अदुवावि भ्बिस्स्ति। SECREEKSHRIES Page #145 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा णार मुसं ते एबमाईमैति भिक्खू न चिंतए ॥ 45 ॥ एते परीसहा सव्वे, कासवेण पवेदिता । जे भिक्खू न विहं- महाव्रतध्ययने णेज्जा, पुष्टो केणै कण्हुइ ॥ 46 ॥ त्ति । एत्थ पडिसिद्धकरणादिणा जाव दुक्कडंति । / मावताः तेवीसाए सुतगडज्झयणेहिं । / मूत्रं । / तत्थ इमा गाथा-पुंडरीय 1 किरियठाणं 2 आहारपरिण 3 पच्च क्खाणे 4 य अणगारे5 अद्दय 6णाल 7 सोलसाई ca16 तेवीस्॥23-36॥ एत्थ जो मे पडिसिद्धकरणादिणा जाव दुक्क्द्द्ण्ति॥ ॥ 14 ॥ | चउवीसाए देवेहिं । पंचवीसाए भावणाहिं ॥सूत्र्॥ ताओ महव्वयाणं थिरीकरणनिमित्तं भवंति, तत्थ खलु पढमस्स महव्वयस्स इमाओ पंच भावणाओ भवंति- ईरियासमिए से निग्गंथे पुरओ जुगमायाए पेहमाणे 2 दट्टणं तसे पाणे उद्धटु पायं रीएज्जा साहदु पायरीएज्जा संवितिरिच्छं पायं कटु रीएज्जा, सवि परक्कमे संजतामेव परिक्कमज्जा, णो उज्जुतं गच्छेज्जा, ईरियामासमिए से निग्गंथेत्ति पढमा भावणा 1-1 / अहावरा दोच्चा भावणा आलोइयपाणभोयणभोयी से निग्गंथे, नो अणालोइय-15 |पाणभायणभोई सिया, आयाणमेयं अणालोइयपाणभोयणभोयी, से निग्गंथे आवज्जज्जा पाणाणि वा बीयाणि वा हरिताणि । वा भोत्तए, आलोइयपाणभोयणभायी से निग्गंथेत्ति दोच्चा भावणा 1-2 / अहावरा तच्चा भावणा- आदाणभंडमचनिक्खे। वणासमिए सिया, आदाणमेयं आदाणभंडमत्तीनक्खेवणाअसमिए, से निग्गंथे आवज्जेज्जा पाणाणि वा बीयाणि वा हरियाणि वा ववरोवित्तए, आदाणभंडमत्तनिक्खेवणासमिते से निग्गंथेत्ति तच्चा भावणा 1-3 / अहावरा चउत्था भावणा मणसमिए ॥ 14 ॥ कासे निग्गंथे, णो य मणासमिते सिया, जे य मणो पावए सावज्जे पावे भूतोवघादिए, तहप्पगारं मणं णो पुरतो कट्टु विहरेज्जा, जे णं मणो अपावए असावज्जे जाव अभूतोवघातिए तहप्पगारं मणं पुरतो कटु विहरेज्जा मणसमिए से निग्गंथेत्ति चउत्था BASAHARASHANCHI Page #146 -------------------------------------------------------------------------- ________________ महाव्रतभावताः प्रतिक्रमणा का भावणा 1-4 / अहावरा पंचमा भावणा- वैसमिए से निग्गंथे, जह मणे तह वईवि जाव वैसमिते से निग्गंथात्त पंचमा भावणा ध्ययने 1-5 / इच्चेताहिं पंचहिं भावणाहिं पढमं महव्वतं अहासुत्तं अहाकप्पं अहामग्गं अहातच्चं संमं कारणं फासितं पालितं सोभितं । तीरितं किट्टितं आराहितं आणाए अणुपालितं भवति 1 ॥ अहावरे दोच्चे महव्वते मुसावायाओ बेरमणं, तस्स खलु इमाओ पंच ला भावणाओ, तत्थ खलु इमा पढमा भावणा-हासं परियाणति से निग्गंथे, णो य हाससंपउत्ते सिया, आदाणमेयं हाससंपउत्ते से । निग्गंथे आवज्जेज्जा मुसं वदित्तए, हासं परियाणति से निग्गंथेत्ति पढमा भवणा 2-1 / अहावरा दोच्चा भावणा अणुवीइभासए से निग्गंथेत्ति दोच्चा भावणा 2-2 / अहावरा तच्चा भावणा- कोधं परियाणति से निग्गंथे, नो य कोवणसीलए सिया आदाणमेतं कोधणसीलए से निग्गथे आवजेज्जा मोसवयणाई, कोधं परियाणति से निग्गंथेत्ति तच्चा भावणा 2-3 / अहावरा । चउत्था भावणा- लोभ परियाणति से निग्गंथात्त चउत्था भावणा 2-4 / भयं परियाणति से निग्गंथे, नो य भेउरजाइए सिया, आदाणमेयं भेउरजाइए से निग्गंथे आवज्जेज्जा मोसवयणाई, भयं परियाणते से निग्गंथोत्ति पंचमा भावणा 2-5 / इच्चेताहिं OM पंचहिं भावणाहिं दोच्चं महव्यतं अहासुत्तं तहेव जाव अणुपालियं भवति 2 ॥ अहावरे तच्चे महव्यए अदिण्णादाणाओ वेरमणं, ॥ 144 ॥ तस्स खलु इमाओ पंच भावणाओ भवंति, तत्थ खलु इमा पढमा भावणा- से आगंतारेसु वा 6 अणुवीई ओग्गहं जाएज्जा, तत्थ इस्सरे जाव तेण परं विहरिस्सामो, से आगंतारेसु वा (ह) अणुवीयिओग्गहं जाएज्जा से निग्गंथत्ति पढमा भावणा 3-1 / ला अहावरे दोच्चे भावणा उग्गहणसीलए से निग्गंथे, णो य अणोग्गहणसीलए सिया, जत्थेव ओग्गहणसीलए ओग्गहं तु गेण्हेज्जा तत्थेच ओगाहणसीलए उग्गहं अणुण्णवेज्जा, उग्गहणसीलए से निग्गंथेत्ति दोच्चा भावणा 3-2 / अहावरा तच्चा भावणा णो SASARARY ॥ 144 // Page #147 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 145 ॥ निग्गंथे एतावताव उबग्गहे एताव ताव अन्तमणसंकप्पो जाब तस्स य उग्गहे जाव तस्स परिक्खेवे इत्तावता से कष्पति, णो से कप्पति एत्तो बहिया, णो निग्गंथे0 इत्ताव ताव अत्तमणसंकप्पेत्ति तच्चा भावणा 3-3 / अहावरा चउत्था भावणा- अणुण्णवियपाभोयणभाई से निग्र्गथे, जो अणगुण्णवियपाणभोयण भोई सिया, आदाणमेतं अणणुण्ण वियपाणभोयणभोयी, से निग्गंथे आवज्जेज्जा अचियत्तं भोत्तए, अणुण्णवियपाणभोयणभोयी से निग्गथेति चउत्था भावणा 3-4 / अहावरा पंचमा भावणा से आगन्तारेसु वा (हू) अणुष्णवियओग्गहजाती से निग्गंथे सार्धमिएस, तेसिं पुव्वामेव उग्गहणं अणणुण्णविय अपडिलेहिय अप्पमज्जिय णो चिट्ठेज्जा वा णिसीएज्ज वा तुयवेज्ज वा वत्थं वा पडिग्गहं वा कंबलं वा पादपुंछणं वा आतावेज्ज वा पदावेज्ज वा, तेसिं पुव्वामेव उग्गहं अणुष्णविय पडिलेहिय पमज्जिय ततो संजतामेव चिट्ठेज्ज वा जाव पयावेज्ज वा, से आगंतारेसु वा ( 6 ) अणुवीयिमितोग्गहजाती निग्गंथे समिए, पंचमा भावणा 3-5 / / इच्चेताहिं पंचहिं भावणाहिं तच्चं महत्वतं जाव अणुपालियं भवति 3 ॥ अथावरे उत्थे भंते! महव्वते मेहुणाओ वेरमणं, तस्स णं इमाओ पंच भावणाओ भवति, तत्थ खलु इमा पढमा भावणा- णो पाणभोयणं अतिमायाए आहारेत्ता भवति से निग्गंथे, आदाणमेतं पणीयपाणभोयणं, अतिमत्ताए आहारेमाणस्स णिग्गंथस्स संति भेदे संति विन्भंगे संति केवलिपण्णत्ताओ धंमाओ भंसणता, णो पणीयं पाणभोगणं अतिमायाए आहारेत्ता भवति से निग्गंथे, पढमा भावणा 4-1 / अहावरा दोचा भावणा-अविभूसाणुबाई समणे निग्गंथे, णो विभूसाणुवायी सिया, आदाणमेयं विभूसाणुवादिस्स निग्गंथस्स संवि भेदे जाव सणता, अविभूसाणुवाई से निग्गंथे दोच्चा भावणा 4-2 / अहावरा तच्चा भावणा-णो इत्थीणं इंदियाई मणोहराई मणोरमाई निज्झाइना भवति से निग्र्गये, आदाणमेतं, इत्थीणं इंदियाई मणोहराई मणोरमाई निज्झायमाणस्स निग्गंथस्स संति महाव्रतभावनाः । ॥ 145 ॥ Page #148 -------------------------------------------------------------------------- ________________ प्रतिक्रमणाभेदे जाव भंसणता, णो इत्थीण इंदियाई मोहराई मणोरमाई निज्झाइत्ता भवति से निग्गंधत्ति तच्चा भावणा 4-3 / अहावरा महाव्रतध्ययने चउत्था भावणा-णो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवेत्ता भवति से निग्गंथेत्ति चउत्था bhA0, इत्थीपसुपंडगसंसत्ताई सय-ला भावनाः णासणाई सेवमाणस निग्गंथस्स संति भेदे जाव भंसणता, णो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्ता भवति से निग्गंथेत्ति ॥ 146 ॥ चउत्था भावणा 4.4 / अहावरा पंचमा भावणा-णो इणिं कहं कहेत्ता भवति से निग्गंथे, आदाणमेतं, इत्थीणं कह कहेमाणस्स निग्गंथस्स संति भेदे जाव भंसणता, णो इत्थीणं कई कहेता भवति से गिग्गंथत्ति, पंचमा भावणा 4-5 / इच्चेयाहि पंचहिं भावणाहिं चउत्थं महव्यतं अहासुतं जाव अणुपालितं भवति 4 ॥ अहावरे पंचम महब्बते य परिग्गहाओ बेरमण, तस्स इमाओडी पंच भावणाओ भवति, तत्थ खलु इमा पढमा भावणा-सोईदिएण मणुण्णामणुण्णाई सद्दाई सुणेत्ता भवति से निग्गथे, तेसु मणु-| ण्णामणुण्णेसु सद्देसु णो सज्जेज्ज वा गिज्झेज्ज वा मुच्छेज्ज वा अज्झोववज्जेज्ज वा विणिघातमावज्जेज्ज वा हीलेज्ज वा निंदे ज्ज वा खिसेज्ज वा गरहेज्ज वा तज्जेज्ज वा तालज्ज वा परिभवेज्ज वा पव्वहेज्ज वा, सोइंदिएण मणुण्णामणुण्णाई सद्दाई सुणेचा दभवति से णिग्गंथेत्ति पढमा भावणा 5-1 / अहावरा दोच्चा भावणा-चक्खिआदिएण मणुण्णामणुण्णाई रूवाई पासित्ता भवति जथाल सद्दाइ एमेव्5-2| एवं घाणिदिएणं. अग्घाइत्ता 5:3 / जिझिदिएणं आसाएत्ता 5-4 फासिदिएणं पडिसंवेदेत्ता जाव पंचमा भावणा 8.55 इच्चेताई पंचहिं भावणाहि पंचम महव्वतं अहासुतं अहाकप्पं अहामग्गं अहातच्चं समं कारण फासिय पालियं सोभियं तीरियं ॥ 146 ॥ | किट्टियं आराहितं आणाए अणुवालियं भवति । / इरियासमिए सया जते, उवेह भुजेज्ज य पाणभोयणं । आदाणनिक्खेवदुगुण्संजते, समाधिते संजमती RECTORRENERARHARASHARERA Page #149 -------------------------------------------------------------------------- ________________ प्र्तिक्र्म्न्नाम्न्नोव्यी॥ 16 ॥ 51 ॥ अहस्ससच्चं अणुवीयभासए, जे कोहलोभभयमोहवज्जए । से दीहरायं समुप्पेहि पासिया,.*महाव्रतध्ययने मुणी हि मोसं परिवज्जए सया ॥ 16 / 52 ॥ सयमेव उ पग्गहजायणे घडे, मतिमं अणिसं असति भिक्षु ओ ग्गहं । अणुण्णविय भुजिय पाणभोयणं, जाइत्ता साहश्मियाण उग्गहं ॥ 16 ॥ 53 ॥ आहारगुत्ते अविभूसि॥147॥ तप्पा, इन्धि न णिज्झाए ण संथवेज्जा । बुद्धे मुणी खुदकहं न कुज्जा, धम्माणुपेही संघए बंभचेरं ॥ 16 ॥ 54 ॥ जे सहरूवरसगंधमागते, फासे य पप्प मणुण्णपावए । गेधिं पदोसं न करेंति पंडिते, से होति दन्ते विरते अकिंचणे ॥ 16 ॥ 55 ॥ अण्णे पुण एताहिं गाथाहिं पणुवीसं भावणा अणुभासन्ति, तंजथा-पणुवीसभावणाओ पंचण्ह म्ह्ब्व्ताप्न्न्मेताओ। भणियाओ जिणगणहरपुज्जेहिं णवर सुत्तंमि । / 1 ॥ इरियासमिती पढमं आलोइयाण्णपाणभो. ईया |आदान्न्भ्ण्द्द्निक्ख्व्न्नाय् समिती भ्वेत्तिया॥2॥ मणसमिती वयसमिती पाणतिवायमि होति प्ण्चेया। हासपरिहार अणुवीतिभासणा कोधलोभपरिण्णा ॥ 3 ॥ एस मुसावायस्सा अदिण्णदाणस्स होतिमा प्ण्च्। पहुसंदिट्ट पहुं वा पढमोग्गहजाए अन्नुवीई॥4॥ ओग्गहणसील बितिया तत्तो गेण्हेज्ज उग्गहं जहियं । तणडगलमल्लगादी अणुण्णवेज्जा तर्हि तहियं ॥ 5 ॥ तच्चमि उग्गहनू अणुण्णवे सारिउग्गहे जाव । तावतिए मेर कातुं न कप्पती पाहिए तस्स ॥ 6 ॥ भावण चउत्थ साहम्मियाण सामण्णमंणपाणं तु । संघाडगमादीणं भुजेज्ज ॥ 147 ॥ 31 अणुण्णविय ते उ ॥ 7 ॥ पंचामयं गंतूण साहमिय उग्गहे अणुण्णविय । ठाणादी चेतेज्जा पंचेताऽदिण्णदादाणस्स ॥ 8 ॥ पंभवयभावणाओ णो अतिमाताप्न्नीत्माहारो। दोच्च अविभूसणा उ विभूसपत्ती ण तु हवेज्जा Page #150 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 148 ॥ ॥ 9 // तच्चा भावण इत्थीण इंदिया मणहरा ण न्निज्झाए। सयणासणविवित्ताई इत्थिपसुविधज्जिया सव्वे ॥ 10 ॥ दशाधुएस चउत्था ण कहे इत्थीण कहं तु पंचमा एसा । सहा रूवा गंधा रस फासा पंचवी एते ॥ 11 ॥ रागहोसविव-ला द्देशाः ज्जण अपरिग्गहभावणाओ प्ण्चेता। सब्बाओ पणुवीसं एतासुन वट्टितं जंतु ॥ 12 ॥ पन्थ पडिसिद्धकरणा साधुगुणाः दिणा जाव दुक्कडंति ॥ आचारछब्बीसाए दसकप्पववहाराणं उद्देसणकालेहिं ॥ सूत्रं । ते य एवं छब्बीस भवंति-दस उद्देसणकाला दसाण &| युकल्पाः का कप्पस्स होति छच्चव । दस चेव य ववहारस्स hA~ti मव्येवि छ्ब्बीस्ण्॥1॥ 43 / / तत्थ पडिसिद्धकरणादिणा जाव । दुक्कडंति । _सत्तावीसाए अणगारगुणेहिं । सूत्रं । te ya ime-vychkk0||44|| कोधादिरोहणा जाविय, सत्तावीसं अणगारगुणा पण्णत्ता समणाउसो ! तंजथा-सव्वाना पाणातिवायाओ वेरमणं एवं जाव च राईभोयणाओ0, सोइंदियसंवरे जाव फासिदिय 11, खमा विरागता भावसच्चं 14, खमा-दोसनिग्गहो विरागता-रागनिग्गहो भावसच्च- सव्वत्थ सुपणिहियभावप्पणं,करणसच्चं-जं । सचमणुट्टाणं विस्पष्टं करेति, अहबा भावसच्चं अभितरलिंगसुद्धी,बाहिरलिंगसुद्धी करणसच्चं15,मणसमंणाहारो-णिरंभति मणन्ति भणियं होति,एवं वैकायसमण्णाहारावि18,कोहविवेगो एवं जाव लोभ022,णाणसंपण्णता एवं जाव चरित्त025,वेदणाहियासणया मारणंतियाहियासणया27, वेदणाओ सीओसिणभीमाओ 3 अहवा माणसियसारीरियाधीसियाओ 3, मारणंतियाहियासणया जं मारणंतियं दक्खं तस्स अहियासणया । एन्थ पडिसिद्धकरणादिणा जाव दक्कडंनि । / ॥ 148 ॥ Page #151 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा अट्ठावीसतिविहे आयारकप्पे ॥ सूत्रं ॥ 28 ॥ तत्र आयारस्स पंचवीस अज्झयणाओ, घातियं अणुपातिय आरोव-पापश्रुतानि ध्ययने गुणत्ति तिविहं निसीहं, ते अट्ठावीसं । एत्थ पडिसिद्धकरणादि जाव दुक्कडन्ति । / मोहनीयएगुणतीसाए paavsutpsNgehiN||suutrtN पुण पावसुतं एवं एगुणतीसतिविहं भवति, तंजथा-अट्ठ निमित्तंगाणि दिव्बउप्पामास्थान । 2 अंतलिक्खं च 3 / भोमं 4 अंगं 5(च) सरं 6,लक्खणं 7 वंजणं 8 तत्थ एक्कक्कं तिविधं, तंजथा-सुत्तं वित्ती वत्तिय, तत्व ॥ 149 ॥ अंगवज्जाणं सत्तण्हं सहस्सं सुत्तं सतसहस्सा विची कोडी वत्तियं, अंगस्स सतसहस्सं सुत्तं कोडी वित्ती अप्परिमितं वत्तियं, एते चउव्वीस, तथा गणितं 1 जोतिसं 2 वागरणं 3 सद्दसत्थं 4 धणुब्वेदो 5, एसा गुणतीसा, जाणि वा सूयगडे भणिताणि । | एत्थ पसंगा- मज्जादातिक्कमेण पवत्तणाणि । एत्थ पडिसिद्धकरणादिणा जाव दुक्कडंति ॥ तीसाए मोहणीयट्ठाणेहिं ॥ सूत्रं । / ताणि पुण इमाणि तीसं, अह खलु अज्जो ! मोहणिज्जट्ठाणाई जाई इमाई-इत्थी वा पुरिसो वा अभिक्खणं 2 आयरमाणे वा समायरमाणे वा मोहणिअत्ताए कंमं पकरेति, तंजथा-जे केइ तसे पाणे, वारिमझे विगाहिया । उदएणोकस्स मारेति, महामोहं प्कुव्व्ती॥1॥shpaanninnaa संपिहित्ताणं सोयमावरिय पान्निन्ना। | अंतोणदंतं मारेती, महामोहं पकुव्वती ॥ 2 ॥ 2 / जाततेयं समारम्भ, बहुं ओरुभिया जणं । अंतो धूमेण मारेती, म्हामोह्ण्0॥3॥3। सीसंमि जो पहणती, उत्तमंगंमि चेतसा विभज्ज मत्थगं, फाले, म्हामोह्ण्॥4॥1 ॥ 149 ॥ | सीसावेढेण जे केइ, आवेदति अभिक्खणं । तिव्वं असुहमायारे, म्हा0॥5॥5। पुणो. पुणो विहिणिए, जो णं उवहणे जणं । फालेण अदु डंडेण, महा0 ॥ 6 ॥ 6 / गूढायारी निगृहेज्जा, मायं मायाए छाये। असव्य 453 जनसे %आर Page #152 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 150 ॥ वाओ णिण्हाती, महा0 ॥ 7 ॥ 7 / जेणं सिया अभूएणं, अकंमं अत्तकंमुणा । तुमं एतं अकासिण्णु, महा0 ॥ 8 ॥ 8 / जाणमाणो परिनाते, सच्चामोसाणि भासती । अज्झीणझंझे अरये, महा0 ॥ 9 ॥ 9 / अणासायस्स णयवं, दारं तस्सेव धंसिया । विपुलं विक्खोभति ताणं, किच्चाणं पडिबाहिरं ॥ 10 ॥ उवकसंतंपि जपेत्ता, पडिलोमाहिं वग्गुहिं । भोग भोगे वियारेति, महामोहं0 ॥ 11 ॥ / 10 / अकुमारभूते जे केली. kumArabhUtetta'haM वदे । इत्थीविसयगेहीए, महामोहं0 ॥ 12 ॥ / 11 / अवभचारी जे केई, बंभचारित वदे । गद्दभेव गयां मज्झे, विस्सरं नदती नदं । / 13 / / अप्पणी अहिते वाले, मायामोस बहुं सयं । इत्थीविसयगेहीए, महामोहं0 ॥ 14 ॥ 12 ॥ जं निस्सिओ उ वहती, जससाऽहिगमेण य । तस्स लुम्भै वित्तंसि, महामोहं0 ॥ / 14 / / 13 / issareNa'vu गामेण, अणिस्सरे इस्सरे कते । तस्स संपग्गहीयस्स, सिरी अतुलमागता ॥ 16 ॥ इस्सादोसेण आइडे, कलुसाऽऽतुलचेतसा । जे अंतरागं चेतेती, महामोहं0 ॥ 17 ॥ 14 / सप्पी जथा अंडपुडं, भन्त्तारं जो विहिंसती । सेणावतिं पसत्थारं, महामोहं0 / / 18 / / 15 / जे णायगं च रट्ठस्स, णेतारं णियगस्स वा । सेट्ठि बहुरथं हंता, महामोहं0 ॥19॥ 16 ॥ | बहुजणस्स णेतारं, दीवं ताणं च पाणिणं । एतारिसं नरं हंता, महामोहं0 ॥ 20 ॥ 17 | उवहितं पडिविरतं, संजतं तु समाहितं । विउकंम धंमा भंसेज्जा, महा0 ॥ 21 ॥ / 18 / तहेव णंतणाणीणं, जिणाण वरदसिणं । तेसिं अवण्णिमे वाले, महा0 ॥ 22 ॥ 19 / नेयाउयस्स मग्गस्स, दुट्ठे अवहरती बहुं । तं तप्पियं नो भासेति, | महा0 ॥ 23 ॥ 20 ॥ आयरियौवज्झारहिं, सुते विषयं च गाहिते । ते चैव खिंसती वालो महा0 ॥ 24 ॥ 21 ॥ मोहनीयस्थानानि ॥ 150 ॥ Page #153 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने । / 151 ॥ आयरियौवज्झायाणं, संमं न पडितप्पति । अपडिपूयए थद्धे, महा0 ॥ 25 ॥ 22 | अबहुस्सुतेवि जे केई, सुतेणं पविकत्थति । सज्झायवायं वयति, महा0 ॥ 26 ॥ 23 ॥ अतवस्सिए य जे केई, तवेणं पविकत्थति । सव्वलोभपरे तेणे, महा0 ॥ 27 ॥ 24 / साहारणंमि जे केई, गिलाणंमि उवट्टिते । पभू ण कुव्वती किंचि, मज्झपेसण कुव्वती ॥ 28 ॥ सदे णियडिपंणो णु, कलुसाउलचेतसे । अप्पणो य अणाधीए : महा0 ॥ 29 ॥ / 25 / जो कहाधिकरणाई, संपयुंजे पुणो पुणो । सव्वतित्थाय भेयाए, महा0॥30॥26 | जे य आहंमिए जोए, संपगुंजे पुणो पुणो । सहाहेतु सहीहेतुं महामो0 31 ॥ 27 ॥ जो य माणुस्सए भोए, अदुवा परलोइए । तिप्पयंतो आसयति, महा0 ॥ 33 ॥ 28 ॥ इड्ढी जुत्ती जसो वण्णो, देवाणं बलवीरियं । तेसिं अवंनिमं वाले, महा0 ॥ 33 ॥ 29 ॥ अपस्समाणो परसामि, देवा जक्खा य गुज्झ्गा। अण्णाणी जणपूयट्ठी, म्हा0॥ 33 ॥ 30 ॥ एते मोहगुणे बुत्ता, कम्मंता चित्तवद्वणा । जे तु भिक्खू विवज्जेत्ता, घरेज्जत्तगवेसए ॥ 34 ॥ पुव्विं ताव विजाणेज्जा, किव्वा कच्चाई पंडितो । तो अकिच्चं विवज्जेज्जा, किच्चाई सेवए विदू । / 35 / / पत्ते अणुत्तरे घंमे, तवेण विविहेण तु । ततो वमे सए दोसे, विसं आसीविसो जहा ॥ 36 ॥ सवत्तदोसे सुद्धप्पा, कालं किच्चा समाहिणा । तिसरीरविणिमुक्को, असरीरं गच्छती गतिं ॥ 37 ॥ एत्थ पडिसिद्धकरणादिणा जाव दुक्कडंति ॥ एक्कतीसाए सिद्धादिगुणेहिं ॥ सूत्रं ॥ सिद्ध्। णं आदीए गुणा सिद्धादिगुणा, सिद्धेहिं सहभाविन इत्यर्थः, ते य अपज्जवसिया, ते य इमे, तंजथा से ण परिमंडले 1 न बट्टे 2 न तंसे 3 ण चतुरंसे 4 ण आयते 5 ण किण्हे 6 ण णीले 7 न लोहिए 8 न हालिदे 9 मोहनीयस्थानानि ॥ 151 Page #154 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 152 ॥ न सुकिल्ले 10 न सुभिगंधे 11 न दुब्मिगंधे 12 न तित्ते 13 न कडुए 14 न कसाए 15 न अंबिले 16 न मधुरे 17 न कक्खडे 18 न मौए 19 न गरुए 20 न लहुए 29 न सीतो 22 न उन्हो 23 न निद्धे 24 न लुक्खे 25 न संगे 26 न रुट्ठे 27 न काओ 28 न इत्थी 29 न पुरिसे 30 न नपुंसके 11 ॥ अहवा खीणाभिनिवोहियनाणावरणिज्जं0 पंच, खीणाचक्खुर्दसणावर णिज्जे एवं णव, खीणसात वेदणिज्जे खीणासातवेदणिज्जे एवं दुविहे, मोहणिज्जे खीणदंसणमोहणिज्जे खीणचरित्तमोहणिज्जे, खीणनिरयाउए 4, खीणसुभणामे खीणासुभणामे खीणउच्चगोए रखीणनीयागोए 2 खीणदाणं तराइए 05, एते एक्कतीसे सिद्धादिगुणा । एत्थ पडिसिद्धकरणादिणा जाव दुक्कडंति ॥ बत्तीसाए जोगसंग हेहिं । / ते य इमे बत्तीस जोगसंगहा धंमो सोलसविधं एवं सुक्कंपि, एते बत्तीसं जोगाणं संगहहेतू, अहवा आलोयणादि इमे बत्तीसं संगहजोगा, तत्थ आलोयणेणं अति सम्यग्मनोवाक्काययोगाः संगृह्यंते, अहवा णाणादिवावाराः संगृह्यते, तत्थ उदाहरण-उज्जेणी नगरी, जितसत्तू राया, तस्स अट्टणा मल्लो सच्वरज्जेसु अजयो, इतो य समुद्दतडे सोप्पारगं नगरं, तत्थ सीहगिरी राया, सो य मल्लाणं जो जिणति तस्स बहुं दव्वं देति, सो अट्टणो तत्थ गंतूण वरिसे वरिसे पडागं हरति, राया चिंतीत एस अण्णाओ रज्जाओ आगंतूणं पडागं हरति, एस ममं ओभावणत्ति पडिमलं मग्गति, तेण मच्छिको एको दिट्ठो वसं पितो, बलं च । से विण्णासितं णातूण पोसितो, पुणरवि अट्टणो आगतो, सो य किर मल्लजुद्धा होहिंतित्ति अणागतं चैव सकाओ नगराओ अप्पणी पत्थयणस्स अवलं भरेतूणं अव्वावाहं एति, संपत्तो सोपारकं, जुद्धे पराजितां मच्छियमल्लेणं, गतो सयं आवासं, चितेति एयस्स वड्डी तरुणगस्स, मम हाणी, अण्णं मग्गति मल्लं, सुणति य सुरट्ठाए अत्थित्ति इंतेण भरुकच्छाहरणीए मामे दूरुल्लकूवियाए सिद्धादिगुणाः योग संग्रहाथ ॥ 152 ॥ Page #155 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने आगता, पत्यिकाकूर, संदण्णा, ठितो, संकहाए पुसवलदा उज्जेणिं गता ॥ 153 ॥ 4%AE%E0 करिसओ दिट्ठो. एक्केण हत्थेणं हलं वाहेति एक्केणं फलीहे उप्पाडेति, तं दळणं ठितो, पेच्छामि से आहारात अवन्ला मुक्काललोचना। मज्जा य से भत्तं गहाय आगता, पत्थिकाकूरस्स उवज्झियघडओ पच्छति, जिमितो सण्णाभूमीं गतो, तत्थवि परिक्खति, सव्वं अप्रतिश्रा संवत्तितं, वेकालिकं वसहितं तस्स घरे मग्गति, दिण्णा, ठितो, संकहाए पुच्छति-का जीविका ?, तेण कहिते भणति-अहं अदृणो, लावित्वं । तुम इस्सरं करेमित्ति, तीसे महिलाए कप्पासमुल्लं दिणं, सो य अवल्ला सवलेद्दा उज्जेणिं गता, तेणेव वमणविरेयणाणि कताणि, | पोसितो, निजुद्धं च सिक्खावितो, पुणरवि महिमाकाले तेणेव विहिणा आगतो, पढमदिवसे फलहीमल्लो मच्छियमल्लो य जुद्धे एक्को अजितो एक्को अपराजितो, राया बितिवदिवसे होहितित्ति अतिगतो, इमेवि सए सए आलए गतो, अट्टणण फलहीमल्लो भणितो-कहेहि पुत्त ! जं ते दुक्खावितं, तेण कहितं, मक्खत्ता से दिण्णेण संमदणेणं पुणण्णवीकतं, मच्छियस्सवि रण्णा संमद्दका विसज्जिता, भणति- अहं तस्म पितुपि न बीहेमि. सो को वराओ?, वितियदिवसे समजुद्धा, ततियदिवसे अप्पप्पहारो णीसहो वैसाहं ठितो मच्छिओ, अदृणेण भणितो-फलहित्ति, तेण फलहिग्गहेण कड्डितो सीसेण कुंडिकग्गाहेण, सक्कारितो, गतो । उज्जेणिं, पंचलक्खणाणं भोगाणं आभागी जातो, इतरो म्तो। एवं जथा पडागा तथा आराहणपडागा, जथा अदृणो तथा आयरिया, जथा मल्ला तथा साधू , पहारा अवराहा, जो सो गुरुणो आलोएति सो णीसल्लो व्वाणपडागं तेल्लोक्करंगमझे हरति, एवं आलोयणं प्रति योगसंग्रहणं भवति, एत सीसगुणा 1 ॥ इदाणि केरिसस्स मुले आलोइतव्वं , जो अण्णस्त मूले ण लवतिएरिसं एतण पडिसेवितंति, तत्थ उदाहरण-दंतपुरनगरे दंतवक्को राया, सच्चवती देवी, तीसे दोहलओ, कह दंतमए पासाए। अभिरमिज्जतिर, दन्तनिमित्तं घोसावियं रण्णा-जहोचितं मुल्लं देमि, जो न देइ तस्स राया विणयं kareti, tattheva Nagare dhnnmico| %A5% Page #156 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 154 ॥ वाणियओ, तस्स दोणि भारियाओ, घणसिरी महंती, पउमसिरी डहरिया पियतरियत्ति, अण्णदा सवत्तीणं भंडणं, घणसरी भणति - किं तु एवं गव्विता 1, किं तुज्झ ममातो अधियं ? जहा सच्चवतीए तहा ते किं पासादो कीरेज्जा 1, सा भणति-जदि न कीरति तो ण अहंति उव्वरए बारं बंधेत्ता ठिता, वाणियओ आगतो, पुच्छति-कहिं पउमसिरी 1, दासीहिं कहितं, तत्थ अतिगतो, पसादेति, न पसीयति, जदि नत्थि न जीवामि, तस्स मित्तो दढमित्तो, सो आगतो, तेण पुच्छितं सव्वं परिकहेति, भणति कीरतु, मा एताए मरंतीए तुमं मरेज्जासि, तुमे मरंतेण अहंपि, रायाए घोसावितं तो पच्छष्णं कातव्यं, ताहे सो दढमित्त पुलिंदगपायोग्गाणि पोत्ताणि मणियाणि अलत्तगकंकणे य गहाय अडविं अतिगतो, दंता लद्धा, पुंजो कतो, तणपिंडिताण मज्झे बंधित्ता सगडं भरेत्ता आणीता, नगरं पवेसिज्जंतेसु वसभेणं कड्डितं, खडति पडितो दंतो, जगरगुत्तिएहिं दिट्ठो, गहितो य, रायाए उवणीतो, वज्झो णीणिज्जति, तं धणमित्तो सोऊण आगतो, तो रायाए पादवडितो विष्णवेति, जथा- एते मए आणाविता, सो पुच्छितो लवति एतं न चैव जाणामि कोत्ति 1, एवं ते अवशेप्परं भणति, रायाए सवहसाविता पुच्छिता, अभयो दिण्णो, परिकहितं, पूयेत्ता विसज्जिता । एवं निरवलावेण होतव्वं आयरिएणं ॥ वितिओऽवि-एक्केणं एक्कस्स हत्थे पणामितं किंचि भाणं vA0 अंतरा पडितं, तत्थ माणितव्वं मम दोसो, इतरेणवि मंमति 2 ॥ आवतीसु दढधम्मत्तणं कातव्वं । एवं जोगा संगहिता भवति तत्थ उदाहरणं-उज्जेणी नगरी, तत्थ घणवसू वाणि यओ, सो चंपं जातुकामो उग्घोसणं करेति जथा णाते, तं अणुण्णवेति धम्मघोसो, तेसु अडविं दूरं अतिगतेसु पुलिंदेहिं विलूओलितो सत्थो इतो ततो य नट्टो, सो अणगारो अण्णेण लोगेण समं अडविं पविट्टो, ते मूलाणि खायंति, पाणियं च पिबंति, सो निमं आलोचना अप्रतिभाबिल्वं ॥ 154 ॥ Page #157 -------------------------------------------------------------------------- ________________ आपत्सु प्रतिक्रमणा । तिज्जइ, णेच्छति, अवसरे जाते एकत्थ सिलातले भत्तं पच्चनखाति, अदणिं आहियासेमाणस्स केवलणाणं उप्पण्णं, सिद्धी । एवं दढध्ययन धम्मताए जोगा संगहिता.एसादब्वावती, खत्तावती खेत्ताणं असतीए कालावती ओमोदरियादिसु,भावावतीए इमं उदाह्र्न्न्ण्॥155॥ मथुरा नगरी, जवुणो राया, जवुणावंकं उज्जाणं, अवरेण तत्थ जउणाए कोप्परो दिण्णो, तत्थ दंडो अणगारो आतावेति, सो । रायाए णितेण दिडो, तेण रोसेण असिणा सीसं छिण्णं, अण्णे भणंति-आहतो, पच्छा सव्येहिवि मणूसेहि, कांधोदयं पति तस्स आवति, कालगतो सिद्धो, देवाण महिमकरणं, सक्कागमणं पालएणं, तस्सविय रणो आउद्री जाता, वज्जण भासितो सक्केण. जदि पव्वयसि तो मुच्चसि, पवैतो थेराणं अंतियं, अभिग्गहं गेण्हति-जदि भिक्खागतो वा संभरामि ण जेमेमि, जदि य जि। मितो तो सेसगंपि विगिंचामि, एवं किर तेण भगवता एगमवि दिवसं णाआरितं, तस्सवि दवावती, दंडस्स भावावती, एवं दढधम्मता कातम्या । / अणिस्सितोवधाणेत्ति, श्रि सेवायां 'न निश्रितमनिश्रित, द्रव्यप्रधानं उपधानकमेव, भावुवधाणं तवो, सो किर आणिस्सितो कातब्बो इह य परत्थ य, जथा केण कतो?, उदाहरणं-अज्ज धूलभद्दस्स दो सीसा-अज्जमहागिरी अज्जमहत्थी य, ते महागिरी सुहत्थिस्स उवज्झाया, महागिरी अज्जमुहत्थिस्स गणं दातूण वोच्छिण्णो जिणकप्पो तहवि अप्पडिबद्धता होतुत्ति गच्छपडिबद्धा जिणकप्पपरिकमं करेंति, तेवि विहरंता पाडलिपुत्तं गता, तत्थ सेट्ठी वसुभृती तेसिं अंतिए धम्म सोच्चा णिसम्म । सावओ जातो, सो अण्णदा भणति सुहत्थि-भगवं! मज्झ दिण्णो संसारनित्थरणोवाओ, मए य सयणस्स परिकहितं, तं न तथा लग्गति, तुम्भवि ताव अबाभियोगेणं गंतूर्ण कहेधात्ति, ते गता, धम्म कथेति, तत्थ य महागिरी पविट्ठो, ते दट्टण सहसा उ ॥ 155 ॥ Page #158 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 156 ॥ द्विता, वसुभूती भणति-तुम्भवि अण्णे आयरिया 1, ताहे सुहत्थी तेसिं गुणसंथवं करेंति, जहा जिणकप्पो अतितो तथावि एते एवंविहं परिकर्म करेंति, एवं तसिं चिरं कहित्ता अणुव्वताणि य दातृण गता सुहत्थी, तेण वसुभूतिणा जेमित्ता ते भणिता-जदि एरिसओ साधू एज्जा तो से अग्गतो जथा उज्झितगाणि एवं करेज्जाह, एवं दिण्णे महफलं भविस्सति, बितीयदिवसे महागिरी भिक्खस्स पविट्ठो, तं अपुव्त्रकरणं दणं चिंतेति दब्बओ 4, णातं जथा णातो अहंति तहियागहिते म नियत्तो, भणति अज्जो ! असणा कता, केणं 1, तुमं जं कल्लं अभुट्टितो । दोवि जणा वैदिसिं गता, तत्थ जितपडिमं वंदि ता अज्जमहागिरी एलकच्छं गता गयग्गपदकं बंदका । / तस्स कहं एलकच्छनामं, तं पुव्यं दसण्णपुरं नगरं, तत्थ साविका एक्क स्स मिच्छद्दिईतस्स दिण्णा, वेकालियं आवस्सयं करेति पच्चक्खाति य, सो भणति किं रत्तिं उट्ठेत्ता कोई जिमति 1, एवं उद्धासेति, अण्णदा सो भणति - अहंपि पच्चक्खाभि, सा भणति-भंजिहिसि, सो भणति किं अण्णदावि अहं रतिं उट्टेत्ता जेमेमि 1, दिण्णं, देवता चितेति साविकं उप्पासेति, अज्ज णं उबालभामि, तस्स भगिणी तत्थेव वसति, तीसे रूवेणं रतिं पणगं गहाय आगता, पक्खइतो, साविगाए वारितो, भणति- तुन्भच्चएहिं आलमालेहिं किं ममंति ?, देवताए पहारो दिण्णां, दोषि अच्छ गोलया भूमीए पडिता, साविया मा मम अयसो होहित्ति काउस्सग्गं ठिता, अद्धरते देवता आगता भणति किं साविए !, सा भणति मम एस अयसोत्ति, ताहे अण्णस्स एलगस्स अच्छीणि सपदेसाणि तक्खणमारितस्स आणता लाइताणि, गोसे जणो सति तुह अच्छीणि जथा एलगस्सत्ति, तेण सव्वं कहितं, सड्डो जातो, जो कोतुहल्लेण एति पुच्छति, सव्वत्थ रज्जे फुलं, अविश्रितोपधानता ॥ 156 ॥ Page #159 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 157 ॥ ** भणंति कतो एसि 1, जत्थ सो एलकच्छो, अण्णे भणं ते सांच्चैव राया, ताहे दसण्णपुरस्स एलगच्छत्ति नामं जातं, तत्थ य मयग्गस्स पदओ, तस्स उप्पत्ती जथा इड्डीए ॥ तत्थ महागिरीहिं जज्जेहिं भत्तं पच्चक्खातं, देवत्ते गता, सुहत्थीवि उज्जेणीए पडिमं वंदगा गता, उज्जाणे ठिता, भणितो य- वसहिं मग्गाहित्ति, तत्थ एगो संघाडगो भद्दाए सेट्ठिभज्जाए घरं भिक्खंतो अतिगतो, पुच्छियतो- कुतो भगवंतो ?, तेहिं भणितं सुहत्थिस्स, वसहिं मग्गामो, जाणसालाओ दरिसिताओ, तत्थ ठिता, अण्णय पदोसकाले आयरिया णलिणिगुंमं अज्झयणं परियट्टेति, तीसे पुत्तो अवंतिसुकुमालो सत्ततले पासाए बत्तीसभज्जाहिं समं उवललति, तेण सुत्तविउद्वेण सुतं. न एतं नाडगंति भूमितो भूमियं सुतो 2 ओतिष्णो, बाहिं निग्गतो, कत्थ एरिसंति 9, जाति सरिता, तेसिं मूलं गतो, साहति-अहं अवंतिसुकुमालोत्ति, नलिणिगुम्मे देवो आसि, तस्स उस्सुको मि, पव्त्रयामि, असमत्थो दीहं सामण्णपरियागं अणुपालेत्ता, इंगिणिं साहेमि अहं, तेवि माया से णापुच्छितचि णच्छंति, सयमेव लोयं करोति, मा सयंगहीतुति दिष्णं लिंगं, मसाणे कंथारकुंडगं, तत्थ भत्तं पच्चक्खाति, सुकुमालएहि य चाहिं लोहितगंधेण सिवाए सपेल्लिकाए आगमणं, सिवा एक खाति एक पेल्लिंगाणि, पढमं जंणुगाणि चितिए ऊरू ततिए पोडं कालगतो, गंधोदगं पुष्कवासं, आयरियाण आलेओयणा, भज्जाण परंपरं पुच्छा, आयरिएहिं कहितं, सड्डी सुहाहि समं तं गता मसाणं, पव्वैताओ य, एगा गुब्विणी णियत्ता, तीसे पुत्तो तत्थ देवकुलं कारेति, तं इयाणि महाकालं जातं, ॥ 1571 लोकेण परिग्गहितं एतं उत्तरचूलियाए भणितं पाडलिपुत्ते । सम्मत्तं अणिस्सिततवो महागिरीण 4 ॥ इदाणि सिक्खत्ति, सा दुविधा- गहण सिक्खा आसेवणसिक्खा य, आसेवणसिक्खा जथा ओहसामायारीए पयविभा अतिश्रितोपधानता Page #160 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा मगसामायारीए य वण्णितं, गहणसिक्खाइ सुयं जथा भगवता थूल भद्दसामिणा गहित अणिविणणं होतूण, गहणसिक्खणं प्रति शिक्षाया ध्ययने । संमें जोगा संगृहिता तहा इह भण्णति, तत्थ वितिच्न्न्॥17-111381॥ तेणं कालेणं. अतीताद्धाए खितिपतिट्टितं नगरं, अभयवृत्तं जितसत्तू राया, तस्स नगरस्स वत्चणि ऊसण्णाणि, अणं णगरद्वाणं वत्थुपाढएहिं मग्गावेति, तेहिं एगं चणगखेसं अतीव पुप्फेहि माय फलेहि य उववेतं दिट्ट तत्थ चणगपुरं निवेसितं, कालेण तत्थवि वत्थणि खीणाणि, पुणोवि मग्गिज्जति, तत्थ एगो वसभो अण्णेहिं पारद्धो एकमि रण्णे अच्छति, न तीरति अण्णेहिं वसभेहिं पराइणितुं, तत्थ उसभपुरं, पुणरवि कालेण उसणं, पुणोनि । मग्गंतेहिं कुसथंबो दिट्ठो अतीव पमाणाकितिविसिट्ठो, तत्थ कुसग्गपुरं जातं, तंमि य काले पसेणै राया, तं च नगरं अभिक्खं अग्गिणा दज्झति, ताहे लोगस्स भयऊणणनिमित्तं घोसावेति-जस्स घर अग्गी उद्वेति सो नगराओ निच्छुम्भति, तत्थ महाणसियाण पमादेणं रणो चेव घराओ अग्गी उद्वितो,ते सच्चपतिण्णा रायाणो जदि उरप्पक(सपक्ख)न सासामि तो कहं अण्णंति निग्गतो नगरातो, तस्स गाउयमेत्ते ठाति, ताहे दंडभडभोइयगमादी तत्थ वच्चंति. भणति-कहिं बच्चह', आहायर्यागहे. कतो एह 1.IN रायगिहातो, एवं नगरं रायगिहं जातं । ज्द्। य राइणो गिहे अग्गी उद्वितो तदा कुमाराणं जं जस्स पियं आसो हत्थी वा तेण तं ॥ 158 ॥ नीणितं, सेणितेणं भिंभाणिता, रायाए पुच्छिता-केणं किं णीणितं?, अण्णो भणति-मए हत्थी, एवमादि,सेणिओ पुच्छितो भणतिभिभा, ताहे राया भणति सेणिय-एस तव सारो भिभित्ति ?, भणति-आम, सो य रण्णो समपिओ, ताहे से बीयं नामकं कतं मिभिसारोति, सो रण्णो पिता लक्खणजुत्तो य. मा अण्णेहिं कुमारहिं मारिज्जिहितित्ति न किंचिति देइ, सेसका कुमारा भडचड-13 ॥ 158 ॥ करेण णिन्ति, सेणिको ते दळूण आद्धिति करेति, सो ततो निफिडितो विष्णातडं गतो, जथा नमोकारे-अचियत्त भोगदाणं -RICA आ Page #161 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा निग्गम पेण्णातडे य कासवए । लाभ घर नयण नेव्वग धृता सुस्मृसिगा दिण्णा ॥ 1 ॥ पेसण आपुच्छणता पंडु-पर शिक्षायां ध्ययने रकुडत्ति गमण अभिसेओ। दोहल नामनिरुत्ती कहिं पिता मैत्तिराय्गिहे॥2।आग्म् अमच्च मग्गण खड्डुग छगणे अभयवृत्तं य कास तं तुभ्। कहणं मातुअतिणणा विभूसणा वारणं मातुं ॥ 3 ॥ तं च सेणिय उज्जणीतो पज्जोतो रोहको जाति,सो उदिण्णो, सेणिको बीभति, अभयो भणति-मा संकह, नासेमि, तेण खंधावारनिवसजाणगेण धूमिता दीणारा लोहसंघाडेसु णिक्खत्ता डंडावासहाणेसु, सो आगतो, रोधितं, जुज्झिता कति दिवसे, पच्छा अभयो ले देति, जथा-तन डंडा सव्वे सणिएणं भिण्णा, णास मा घेप्पिआहिति, अहवि अपच्चयो तो अमुकस्स 2 डंडस्स अमुगपदेस खण, तेण खत, दिट्ठो, नट्ठो, पच्छा तो सेणिएणं बलं बिलओलितं, तेवि रायाणो सव्वे कथेति-ण एतस्स अम्हे कारित्ति, अभएण एसा माया कता, तेण पत्तीयं । अण्णदा । सो अत्थाणीए भणति- सो मम नस्थि जो तं आणज्ज?, अण्णदा एगा गणिया भणति-अहं आणेमि मम सहायिकाओ दिज्जंतु, & दिण्णाओ से सत्त वितिज्जकाओ जाओ से रुच्चंति मज्झिमवयाआ, मणुस्सा थेरा, तेहिं समं पवहणेहि सुबहुएहि भत्तपाणपत्थयणेण पुचि व संजताणं मूले विडसवित्तणं गहाय गताओ, अण्णेसु य गामणगरेसु जत्थ संजता वा सट्टा वा तहिं तर्हि अतींतीओ सुद्छु । तरं बहुस्सुताओ जाताओ, रायगिहं गताओ, बाहिं उज्जाणे ठिताओ, चेतियाणि बंदतीओ घरचेतियपरिवाडीए अभयस्स घरं|3 ॥ 159 ॥ अतिगताओ निहियत्ति , अभयो दठूण उम्मुक्कभूसणाओ सुरुवाओ उद्वितो , सागतं निसीधियाएत्ति, चतियाणि दरिसि- ॥ 159 ॥ | ताणि, वंदिताण य, अभयं वंदित्ता णिविट्ठाओ, जंमभूमीओ निक्मणणाणपरिणेबाणभूमीओ य वंदावेति, पुच्छति-कतो, 4 ताहे कहंति- उज्जेणीए उम्मुक्को (अमुको)वाणिय पुत्तो, तस्स भज्जाउ, सो कालगतो, अम्हे पब्बइतुकामाओ, न तीरति पचैताहिं Page #162 -------------------------------------------------------------------------- ________________ शिक्षायां है अभयवृत्रं प्रतिक्रमणा वंदितुं पढितब्बएणंति, भणिताओ-पाहुणिकाओ होह, ताओ भणति-अभत्तहिकाओ अम्हे, सुचिरं अच्छित्ता गताओ, बियदिध्ययने दवसे अभओ एक्कओ आसेण पए गतो,एह मम घरे पारेहत्ति, भणंति-कतं इमं पारणगं,तुब्भेवि पारेह,चिंतेति-मा मम घरं न जाहिण्॥160॥ तित्ति, भणति-एवं होतु,पजिमितो,संजोतिम मज्जं पज्जितो, सुत्तो, ताहे आसरहेण पलाइतो,अंतरा य अण्णेवि रधा पुव्वं उविता, 18 एवं परंपरएण उज्जणि पावितो,उवणीतो पज्जोयस्स,भणितो य-कहिं ते पंडिच्चं,सो भणति-धम्मच्छलेण वंचितो,निबद्धो,पुवाणीताय 6 से तत्थ भज्जा, सा उवणीता, ताए का उप्पत्ती सेणिकस्स विज्जाहरो मित्तो, तस्स चिरं पीति होतुत्ति सेणिकेण सेणा भगिणी दिण्णा, निब्बंधे कते, सा य विज्जा4 हरस्स इट्ठा , एसा धरणिगोयरी अम्हं बहाएत्ति विज्जाहरीहिं मारिता, तीसे धूता , सा तेण मा एसा मारिज्जेज्जा सेणियस्स उवणीता, खिज्जितो य, सा जोव्वणत्था अभयस्स दिण्णा, सा विज्जाहरी अभयस्स इट्ठा, सेसिकाहिं महिलाहिं मातंगीओ ओलग्गिता, ताहिं विज्जाहिं जथा नमोक्कारे चक्खिदियौदाहरणे जाव पच्चंते उज्झिता , तावसेहिं दिट्ठा, पुच्छिता-कतोसित्ति ?, कहितं, तत्थ सेणिकस्स पुव्वगा तावसा, तेहिं नत्तुका अम्हन्ति सारविता,सिवाए उज्जेणिं णेतुं दिण्णा । एवं तीए समं अभयो वसति, तस्स पज्जोयस्स चत्तारि रतणाणि-लोहजंघो लेहहारिओ 1 आग्गिभीरू रथो 2 णलगिरी हत्थी 3 सिवा देवित्ति4, अण्णदा सो लोहजंघो भरुकच्छं विसज्जितो, ते य चिंतति-एसो एगेण दिवसेणं एति पंचवीसजोयणाणि, पुणो पुणो अम्हेहिं सद्दाविज्जामो, एतं मारेमो, जो अण्णो होहिति सो गणिएहिं दिवसेहिं एहिति, एच्चिरंपि वाव कालं सुहिता होमोचि तस्स संबलं पदिष्णा रायाणो, सो नेच्छति, ताधे वीधीए से दवावितं, तत्थवि पुव्वसंजोगिता विसमो RSSOM5% ARCRA ॥ 16 // Page #163 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 161 ॥ दगा दिण्णा, सेसक संबलं हरितं, सो कतिवि जोयणाणि गंता नदीतीरे खामित्ति जाव. सकुणो वारेति, उट्ठेत्ता पधाहतो, प्रो दूरं गतुं पक्खश्तो, तत्थवि वारितो, ततियंपि णिवारितो, तेणं चितितं भवितव्वं कारणेणंति, पज्जोतस्स मूलं गतो, निवेदितं रामः कज्जं तं च से परिकहितं, अभयो वियक्खणोति सदावितो, तं च परिकहितं, अभयो भणति एत्थ अमुकं2 च दव्वं, एस सप्पो संमुच्छिमो जातो, जदि उपाडितं होतं तो दिट्ठीविसेण सप्पेण दट्ठो होतो, तो किं कज्जतु 1, वणनिगुंजे मुयह, परंमुहं मुक्को, वणाणि दाणि, सो मुहुत्तेण मतो, तुट्ठो राया, भणितो- बंधणमोक्खवज्जं वरं वरेहित्ति, भणति तुब्भं चेव हत्थे अच्छतु 1 / अण्णदा णलगिरी वियट्टो, ण तीरति गेण्हितुं, अभयो पुच्छितो, सो भणति उदायणो गातौत्ति, सो उदायणो किहं बद्धोति । तस्स पज्जोतस्स धूता अंगारवती, अत्तिया वासवदत्ता, बहुयाओ कलाओ सिक्खिता, गंधव्वे उदायणो पधाणो, सो य कोसंबीए सयाणियमिगावईए य पुतो, सो घेप्पतुत्ति, केण उवाएण, सो किर जं हत्थीं पेच्छति तत्थ गायति जाब बद्धपि न याणति, एवं कालो वच्चति, पज्जोतेण जंतमओ हत्थी कतो, तस्स विसयंते चारिज्जति, तस्स वणचरेहिं कहितं गतो, तत्थ खंधारो पेरंते अच्छति, सो य गायति, इत्थी ठितो, ढुक्को गहितो य, आणिओ य, भणितो- मम धुता काणा तं पेच्छसु मा, मा सा तुमं दद्दणं लज्जिहितित्ति, तीसेवि कहितं -उवज्झाओ कोढिओ मा दच्छिसित्ति, सो य जवणियंतरितो तं सिक्खावेति, सा तस्स सरेण हीरति, कोटिओत्ति ण जोएति, अण्णदा चितेति-जदि पेच्छामित्ति चिन्तंती अण्णा पढति, तेण रुद्वेण भणितं किं काणे विणाससे ?, सा भणति कोढिका! ण याणसि अप्पाणं 1, तेणं चिंतितं-जारिसो अहं कोढिओ तारिसा एसा काणत्ति, जइणिया फालिता, दि अवरोप्परं संजोगो जातो, नवरं कंचणमाला जाणति दासी, अम्मधाती य सच्चेव, अभया आलाणखंभाओ णलगिरी फि वर चतुष्कं ॥ 161 ॥ Page #164 -------------------------------------------------------------------------- ________________ वर चतुष्क प्रतिक्रमणा |डिओ, रायाए अमओ पुच्छिओ, उदायणो गायउत्त, ताहे उदायणो भणति-भद्दवतीए हस्थिणिकाए अहं च दारिका य गायामो, / ध्ययने जहाणियंतरिता गीतं गायति, गहितो, इमाणिवि पलाताणि, एस बितीओ उ वरो2अण्णे भणंति-उज्जिआणिगाए गतो पज्जोतो, इमा दारिका णिमाता, तत्थ गाविज्जिहितिति णिज्जति, तस्स उदायमस्स जोगंधरायगो अमच्चो, सो उम्मत्तकवेसेण पढ ति-जदि तां चैव तां चैव, तां चैवायतलोचनाम् । न हरामि नृपस्यार्थे, नाहं जोगंधरायणः ॥ 1 ॥ सो य पज्जोतेण दिडो, ठित&आओ चेव काइयं पवोसिरितो, णादरो कतो पिसाओत्ति, सा कंचणमालावि भिण्णरहस्सा, वसंतओ मेंठो, चत्तारि मुत्तघडियाओ विलइआओ, घोसवंती वीणा, कच्छाए बझंतीए सकुंतो नाम मंती अंधलओ भणति-कक्षायां वध्यमानायां, यथा रसति हस्तिनी । योजनानां शतं गत्वा, प्राणत्यागं करिष्यति ॥ 1 ॥ ताहे सव्वजणसमुदयमझे उदायणो भणति-एष प्रयाति सार्थः, कांचनमाला वसंतकश्चैव । भद्रवती घोषवती, वासवदत्ता udynshc.॥1॥ पधाविता हत्थिणी, नलगिरी संनज्झति ताव पणुवीसं जोयणाणि । गता, संनद्धो, पच्छतो लग्गो, aha'dAgate घडिका भिण्णा, जाव तं उवसिंथति ताव अण्णाणि पंचवीसं, एवं तिण्णिवि, णगरंच अतिगतो । अण्णदा उज्जेणीए अग्गी उद्वितो,सो धूलीएवि जलति पाहाणेविहि इटिकाहिवि, णगरं डज्झति,अभओ पुच्छितो, ॥ 162 ॥ | सो भणति-विषस्य विषमौषधं अग्रेः अग्निरेव, ताहे अग्गीतो अण्णो अग्गी कतो, ताहे ठितो, ततिओ वरो, सोवि तहेव अच्छुत्ति3| अण्णदा उज्जेणीए असिवं उद्वितं, अभयो प्रच्छितो भणति-अभितरियाए अत्थाणांए देवीओ विभूसिताओ एज्जंतु, जा तुम्मे रायालंकारविभूसिते दिट्ठीए जिणति तं मम कहेज्जाह, तहेव कतं, राया पलोएति, सव्वाओ हेडाहातिओ, सिवाए राया जिणितो, | कहितं-तव चुल्लमातुगाए, भणति-रति अवसणा कुंभवलीए अच्चणियं करेतु, जं भूतं उति तस्स मुहे कूरं छुब्भतु, तहेव कतं, SHRSHEEBAR 33सकर ॥ 162 ॥ 1-34 Page #165 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 163 ॥ एवं चउक्के अङ्कालएसु य, जाहे सा देवता सिवारूवेण वासति ताहे से मुखे कूरं कुमति, भणति अहं सिवा गोवालगमातत्ति, एवं सव्वाणि णिज्जिताणि, तत्थ चउत्थो वरो 4 / अभयो चितेति केच्चिरं अच्छामो, जामोति भणति भट्टारगा! वरा दिज्जंतु, वरेहि पुत्ता!, नलगिरिंमि हरिथमि तुम्मे मिंठा सिवाए उच्छंगे निवण्णो अग्गिभीरुस्स रहस्स दारुएहिं चितका कीरतु, तत्थ पविसामि राया विसण्णो, तुट्टो, विसज्जितो सक्कारितो य, ताहे अभओ भणति अहं तुब्जेहिं धम्मच्छलेण आणतो, अहं पुण तुमं दिवसतो आदिच्च दीवकं कातूण रडतं णगरस्स मज्झेण जदि न हरामि ता अग्गिमि अतीमित्ति, तं भज्जं गहाय गतो । किंचि कालं रायगिहे अच्छित्ता दो गणियदारिकाओ अपडिरूवाओ गहाय वाणियगवेसेण उज्जेणीए रायमग्गोगाढं आवारिं गेण्डति, अण्णदा दिट्ठाओ पज्जोतेणं, ताहिवि सविलासाहिं दिट्ठीहिं निज्झाइतो, अंजली य से कतो, अतिगतो नियकमवणं, दुर्ति पेसेति, ताहि परिकुविताहिं घाडिता, भणति-राया न होहित्ति, बितिय दिवसे सणियकं आरोसिता, ततिए दिवसे भणिता-सत्तमे दिवसे देउले अम्हं देवजण्णओ तत्थ विरहो, इहरा भाता रक्खति, तेण य तारिसओ मणूसो पज्जोतोति णामं कातूणं उम्मत्तओ कओ, भणइ एस मम भाता, सारवेमि णं, किं करोमि एरिसो भातिणेहो 1, सो भद्दो नट्ठो रडंतो पुणो पुणो आणिज्जति, उठेह रे अमुका दारुका! अहं पज्जातो हीरामित्ति, सत्तमे दिवसे दूती पेसिता, एउ एगौत्ति भणियो, आगतो, गवक्खेणं तंतिताए विलग्गो, मणूसेहिं पडिवो बद्धो पल्लेकेणं समं, हीरति दिवसतो नगरमज्झेण, वीचीकरणमूलेणं पृच्छिज्जति, भणति वेज्जघरं निज्जति, अग्गतो आसरहेहिं उक्खित्तो, पावितो रायगिहं, सेणियस्स कहितं, असं अंछित्ता आगतो, अभरण वारितो, किं कज्जतु 1, सकारेता विसज्जितो, पीती जाता ततो परं, एवं ता अभयस्स उट्ठाणपरियाणियं । तस्स सेणियस्स चेलणा देवी, तीसे उड्डाणपरि वर चतुष्कं ॥ 163 ॥ Page #166 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 164 ॥ गाणियं कहिज्जति, तत्थ रायगिहे पसेणतिसंतिओ नागो नामं रधिओ, तस्स सुलसा भज्जा, स पुत्तकामो इंदखदादी नमसति, साविया णेच्छति, अण्णं परिणहित्ति, सो भणति-जदि तव पुसो तेणं कज्जंति, तेणं विज्जोवदेसेणं तिहिं सतसहस्सेहिं तिष्णि तेल्लकुलवा पक्का, सकालए संलाबो- एरिसा सुलसा साविकत्ति, देवो आगतो साधू, तज्जातियरूवेणं निसीहिका कता, उट्ठेत्ता वंदति, भणति - किमागमणं 1, तुम्ह सतसहस्सपाकं तेल्लं, तं देहि, वेज्जेण उवदिट्ठ, देमित्ति अतिगता, ओतातीए भिण्ण पत्तगं, बितियं गहाय निग्गता, तंपि भिन्नं, तैयंपि भिन्नं, तुट्ठो देवो साहति जथाविधि बत्तीसं गुलियाओ देति, कमेण खाएज्जासि, बत्तीसं पुत्ता होहिंति, जदा य ते किंचि पयोअणं ताहे संभरेज्जासि तो एहामित्ति, ताए चिंतितं को एच्चिरं मीढसुत्ताई खाहिति 1, एताहि सव्वाहिवि एको पुत्तो होज्जा, पुत्ताओ आधृता बत्तीसं, पोङ्कं वति, अद्धितीय काउस्सग्गो, देवो आगतो, पुच्छति, साहति-सव्वाओ खहताओ, सो भणइ-दुट्ठ ते कतं, एकाउया होहिन्ति देवेण उवसामितं अस्सातं, कालेणं बत्तीसं पुत्ता जाता, सेणिकस्स सरिव्वया वड्डिता, तेऽविरहिगा जाता, देवदिण्णत्ति विक्खाता । एत्तो य वेसालीए नगरीए चेडओ राया हैहयकुलसंभूतो, तस्स देवीणं अण्णमण्णाणं सत्त धूताओ- पभावती पउमावती मिगावती सिवा जेट्ठा सुजेट्ठा चेल्लणत्ति, सेआ चडओ सावओ, परविवाहकरणस्स पच्चक्खातं, धूताओ ण देति कस्सति, ताओ मातिमिस्सगाओ राय आपुच्छित्ता अण्णसिं इच्छितकाणं सरिसगाणं देति, प्रभावती वीतिभए उदायणस्स दिष्णा 1 पउमावती चंपाए दहिवाहणस्स 2 मिगावती कोसंबीए सताणिय स्स 3 सिवा उज्जेणीए पज्जोतस्स 4 जेट्ठा कुंडग्गामे वद्धमाणसामिणो जेटुस्स नंदिवद्भणस्स दिण्णा 5, सुजेहा चेल्लणा य दो कण्णगाओ अच्छंति, तं अंतपुरं परिव्वाइका अतिगता, ससमयं तासि कहेति, सुजेट्टाए निष्पट्टपसिणवाकरणा कता, मुहमकडि देवदत्ताख्याः सुलसासुताः ॥ 164 ॥ Page #167 -------------------------------------------------------------------------- ________________ चल्लाणा प्रतिक्रमणा & | याहिं निच्छूटा, पदोसमावण्णा निग्गता, अमरिसइणं सुजेट्ठाए फलए रूबं कातूणं सेणियस्स घरमतिगता, दिट्ठ सेणिएण, पुच्छिता, ध्ययने कहित, अद्धितिं करोति, वरओ दूतो विसज्जितो, तं भणति चडओ-kaha'haM पाधियकुलए देमित्ति, पडिसिद्धो, घोरतरी अद्धिती जाता, अभयागमो, जधा णाते, पुच्छिते कहितं, अच्छह वीमत्था, आणेमित्ति, अतिगतो नियगभवणं,उवायं चिंतेत्ता वाणियग-| ॥ 165 ॥ रूवं करेति, सरभेदवण्णभेदे कातूणं बसालिं गतो, कण्णतेपुरममीवे आवणं गेण्हति, चिसपट्टए य सेणियस्स रूवं लिहति, ताहे ताओ कण्णतेपुरदासीओ कज्जगस्स एन्ति, ताहे सुबहुं देति, ताओविय दाणमाणसंगहिताओ करोति, पुच्छंति-किं एतं चित्तपट्टए ! भणइ-सेणिओ अम्ह सामिओ, किं एरिसं तस्स रूवं ?, को समत्थो तस्स रूवं का?, जंवा तं वा लिहितं, दासचेडीहिं कण्णतेपुरे कहितं, ताओ भणिताओ-आणेह ताव तं पट्टकं, दासीहिं मग्गितो, ण.देति, मा मझ सामिए अवनं काहिथ, बहुयाहि य जायणिकाहिं दिण्णो, पच्छण्णं पेसवितो, दिवो सुजेट्टाए, दासीओवि भिन्नरहस्साओ कयाआ,सो वाणियओ भणिओ, सो भणतिजदि एवं तो इहं चेव आणेमि सेणियं, आणितो, पच्छण्णं सुरंगा खता जाव कण्णतेपुरं, सुजेट्ठा चेल्लणं आपुच्छति-जामि सेणिएण । सम, दोवि पधाविताओ, जाव सुजेट्ठा आभरणाणं गता ताव मणुस्सा सुरंगाए उबेड्डा, चेल्लणं गहाय गता,सुजेट्टाए आराडी कता, | चेडओ संणद्धो, वीरंगिओ रहिओ भणति- भट्टारगा! मा तुम्भे वच्चह, अहं आणामित्ति, निग्गतो, पच्छितओ लग्गति, तत्थ दरीए एक्को रहमग्गो, तत्थ ते बत्तीस सुलसापुत्ता ठिता, ते वीरंगतणं एगेण सरेण मारिता, जाव सो ते रहे ओसारेति ताव सेणिओ पलाओ, सोवि नियत्तो, सेणिओ संलवति सुजेट्ठत्ति, सा भणति- अहं चेल्लणा, सेणिओ भणति- सुजेद्रुतरिया तुमं चेव, | सेणिकस्स हरिसोवि विसादोवि, हरिसो चेल्लणालंभेणं, विसादो रथिकमारणेण, चेल्लणाएवि हरिसो तस्स रूवेणं, विसादो मगि Page #168 -------------------------------------------------------------------------- ________________ AENERIES प्रतिक्रमणाणी वंचियत्ति । सुजेट्ठा य घिरत्यु कामभोगाणत्ति पव्वैता, चेल्लणाए पुत्तो जातो कोणिउत्ति, तस्स का उप्प्त्ती। कोनिकध्ययने । एग पच्चंत नगरं, तत्थ जितसत्तुस्स पुत्तो सुमंगलो, अमच्चपुत्तो सेणिओत्ति पोट्टिओ, सो ओहसिज्जति, पाणिए उच्चा लिस्पोत्पति । लग पज्जिज्जति, सो दुक्खाविज्जति सुमंगलेण, सो तेण निव्वेएणं चालतवस्सी पन्चैतो, सुमंगलोवि पितरि मते राया जातो, ॥ 16 ॥ अण्णदा सो तेण ओगासेणं वोलेंतो दिट्ठो, पुच्छति, लोगो भणति- एस एरिसं तवं करेति, रणो अणुकंपा जाता पुव्वं दुक्खाविओत्ति,निमंतिओ, मम घरे पारेहित्ति, मासखमणे पुण्णे गतो, राया पडिभग्गो, न दिण्णं, पुणोवि उहितं पविट्ठो, संभारितो, पुणो गतो, निमंतेति, आगतो, पुणोवि पडिभग्गोत्ति, पुणोऽवि उट्टियं पविट्ठो, पुणोवि निमंतेति तैयं, तैयाएवि अणातो बारवालेहिं पिट्टितो, जदिहेल्लाओ एति ततिहल्लाओ राया पडिभग्गति,सो निग्गतो, अद्धितीए अहं पव्वैतो मितहावि धरसितो एतेणंति निदाणं करेति,एतस्स वधाए उववज्जामित्ति, कालगतो अप्पिट्टितो वाणमंतरो जातो, सोवि राया तावसो पब्वैतो, वाणमंतरो जातो, पुव्वं राया सेणिओ, कोणिओ कुंडसमणो जंचेव चेल्लणाए पोट्टे उववण्णो तं चव चिंतेति- किह रायाण अच्छीहिवि ण पेच्छेज्जत्ति, तीए चिंतितं-एयस्स गम्भस्स दोसोत्ति, गम्भपातणेहिवि न पडति, दोहलकाले दोहलो, कह - सेणियस्स उदरवलिमंसाणि खाएज्ज, अब्भतरे परिहाति, न य अक्खाति, निबंधे साविताए कहितं, अभयस्स कहितं, ससगचंमेणं मंसं कप्पेचा वलीए उवरि दिणं, तीसे ओलोगणगताए पेच्छमाणीए दिज्जति, राया अलिगमुच्छिताई करेति, जाहे सेणियं ॥ 166 ॥ चिंतति ताहे अद्धिती उप्पज्जति, जाहे गम्भ चिंतेति किह सव्वंपि खाएज्जामि?, एवं माणितो "वहिं मासेहिं दारओ जातो, रण्णो निवेदितो, तुट्ठो, दासीए छहावितो असोगवणियाए,सेणियस्स कहितं,आगतो,अंबाडिया-कीस पढमपुत्तो उजिआतोति, मतो RSHA OMOMOMkama N Page #169 -------------------------------------------------------------------------- ________________ हारादीनामुत्पतिः प्रतिक्रमणा है असोमवणितं,तेण सा उज्जोविता,सो भणति-असोगवणचंदउत्ति,असोगचंदुत्ति नामं च से कतं,तत्थ य कुक्कुडपिच्छणं काणंगुली ध्ययने से विद्धा सुकुमालिया, सा ण पाउणति,सा कुणिगा जाता, ताहे से दारगरूवेहिं कतं नामं कुणिओत्ति, जाहे य किर तं अंगुलिं पूतं ॥ 167 ॥ गलिति सेणिओ मुखे करेति ताहे ठाति, इतरहा रोवति, सो य संवड्डति । इतो य अण्णे दो पुत्ता जमला चल्लणाए जाता-हल्लो विहल्लो य, अण्णे सेणियस्स बहवे पुत्ता अण्णासिं देवीणं, जाहे य किर उज्जाणिकाए खंधावारं वा जाति ताहे चेल्लणा कृणियस्स गुलमोदए पेसेति, हल्लविहल्लाणं खंडकते,तेणं वेरेणं कूणिओ चिंतेति-ऐते सणिओ ममं देतित्ति पदोसं वहति, अण्णदा कूणियस्स अट्ठहिं रायवरकण्णाहिं समं विवाहो कतो,अट्ठओ दाओ जाव उप्पि पासादगतो विहरति । एसा चेल्लणाए उप्पत्ती कहिता ॥ | सेणियस्स रण्णो किर जावतियं रज्जस्स मोल्लं तावतियं देवदिण्णस्स हारस्स सेतणगस्स य गंधहत्थिरयणस्स मोल्लं,तेसिं उढाणपरियाणियं कहेतब्ब, हारस्स का उप्पत्ती', कोसंबी नगरी,धिज्जातिगिणि गुन्विणी पति भणति-घतमोल्लं विढवेहि, कमग्गामा, भणति- रायाणं पुप्फेहि ओलग्गाहि, ण य वारिज्जिहिसि, सो य ओलग्गितो पुप्फफलादिएहिं, एवं कालो वच्चति । अण्णदा पज्जोतो कोसंबी वच्चति, सो य सताणिओ तस्स भयेणं जउणदक्षिणकूलं उद्ववेत्ता उत्तरं कूलं एति, सो य पज्जोतो न तरति जउणं उत्तरिउ, कोसंबीए दक्षिणपासे खंधावारं निवेसैवा तावेति, जे य तस्स तणहारिमादी तेसिं वातघोडएहिं गंतूणं कण्णणासा छेदिजंति, सताणिकमणूसा एवं परिक्खीणा, एगाए रत्तीए पलातो, तं च तेण पुष्फपुडिकागतेणं दिढ, रणो य निवेदितं, राया तुट्ठो भणति- भण किं पदेमि', भणति-जा बंभणी पुच्छामि, पुच्छिता भणति- अग्गासणे कूरं मग्गाहित्ति, एवं सो जेमेति दिवसे दिवसे दीणारं लभति दक्षिणं, एवं ते कुमारामच्चादि चिंतिति-एस रण्णो अभासिओ दाणगहितो कीरहति तेवि देति, OMOMOMOMOM ॥ 167 // Page #170 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा खद्धादाणिओ जातो, पुनावि से जाता, सो तं बहुकं जेमेतव्वं, ण जीरति ताहे वमेति, जिमितो जिमितो दीणारं लमति, पच्छाहारादीध्ययने से कोढं जातं, अभिग्रस्तो तेण, ताहे कुमारामच्चा भणंति पुत्ते विसज्जेह, तुम्भे अच्छह, ताहे से पुत्ता जेमेंति ताणवि तहेव मणंति, ट्रानामुत्पतिः ॥ 16 ॥ | पितुणा लज्जितुमारदा, पत्थतो से घरं कतं, ताहे ते सुण्हाआ न तहा वट्टितुमारद्धाओ, पुत्ताविणाढायंति, तेणं चिंतितं- एताणि 8. ममं दव्येण ड्डिताणि मम चव विहसंति, तह करेमि जह एताणिधि वसणं पार्वति । अण्णदा पुत्ता सहाविता, भणति- पुत्ता। 8 मम किं जीवितणं, अम्ह कुलपरंपरागतो पसुपथो तं करेमि, तो अणासयं काहामि, तेहिं से कालओ थंभो दिण्णो, सो तेण अप्पगं उल्लिहावेति उबलणियाओ पक्खावेति, जाहे णायं सुगहितो एसो कोढेणति ताहे लोमाई ओक्खणति, | फुसत्ति एति , ताहे मारेत्ता भणति-तुम्भेहिं चव खाइतव्वो, तेहिं खहतो, कोदेणं गहिताणि, सोवि उद्वेत्ता णट्ठो, एगत्थ अडवीए पव्वतदरीए णाणाविहाणं रुक्खाणं तयपत्तफलाणि य पडियाणि तिफला य पडिता, सो सारदेण उण्हेण कक्को जातो, |तं निविण्णो पियति, तेण पोट्टं भिण्णं, सोहिते सज्जो जातो, आगतो सगिहं, जणो भणति-किह णटुं , भणति-देवेहिं नासितं, ताणि पेच्छति सडसडेन्ताणि, भणति-किह तात! तुम्भे', खिसणा, ताहे ताणि भणंति-तुमे पाविताणि अम्हे एयभवत्थी, भणतिहै बाढति, सो जणेण खिईसतुमारद्धा,ताहे नट्ठा गतो रायगिहं, दारपालिएण समं दारे वसति,तत्थ वारजक्खीए जो चरुओ तं भुजति, का अण्णदा तुंडरगा बहु खाइता, सामिस्स समोसरणं, सो बारपालिओ तं ठवेत्ता भगवतो वंदओ गतो, सो दारं न छड्डीति, तिसाइला तो मतो, वावीए मंडुक्को जातो, पुत्वभवं सरति, उत्तिण्णो, पधाइतो सामि वंदओ, सेणिको णीति, तत्थ एक्केण अस्सकिसोरिण अक्कतो मतो देवो जातो ॥ सक्को सेणियं पसंसति, सो समोसरणे सेणिकस्स मूले कोढिकरूवेण निविट्ठो, सामि चच्चरिक्काहिं CACAARA OMOMOMOMOM Page #171 -------------------------------------------------------------------------- ________________ BREA5 नामुत्पत्तिः प्रतिक्रमणा कोढोपत्तणिगाहिं सिंचति, तत्थ सामिणा छीतं, सो देवो भणति-मर, अभएण छीत, भणति-जीव वा मर वा, सेणिएण छीतं, ध्ययने भणति-चिरं जीवाहि, कालसोवरिएण छीतं, भणति-मा जीव मा मर, सेणिओ रुठो भट्टारए मर इति भाणिते, मणुस्सा सण्णिता माहारादी॥169॥ उट्टिते समोसरणे ममं उवणेज्जाह, सोवि पलाओ, न तीरति गेण्हितूणं, नातो देवोत्ति, गतो घरं, वितियये दिवसे पए गतो पुच्छति-को सोत्ति ?, ततो से पुब्बबुत्तंत भट्टारगो परिकहेति जाव देवो जातोत्ति, तो तुब्भेहिं छीतेहिं किं एवं भणति ?, भगवं आह-ममं भणति-कीस संसारे अच्छसि, णेव्वाणं गच्छत्ति, तुमं जाव जीवसि ताव सुहं, मतो नरगं जाहिसि, अभयो इहवि चेइयसा-| धुपूयाए पुणं समज्जिणति, मतो य देवलोगं जाहिति, कालो जदि जीवति ता दिवसे 2 पंच महिसकसताणि मारेति, मतो यह नरगं जाति, सेणिओ सामि भणति- भगवं ! आणाहि, अहं कीस नरकं जामि ?, केण वा उवाएणं नरकं न गच्छेज्जा ?, सामी । 4 मणति-जदि कालसोयरियं सूर्ण मोएहि जदि य कविलं माहगिं भिक्खं दवावेहि तो तुमंपि न गच्छेश्2जासि नरकं, सो तेसिं मूलं गतो, वीमंसिता य णं सव्वपगारेहिं, णेच्छंति, से किर अभव्वसिद्धीओ, धिज्जातिकीणी य कविला, न पडिवज्जति जिणवयणं, सेणिएण गंतूण धिज्जातिगिणी भणिता सामेण-साधू वंदाहि, णेच्छति, भणिता-मारेमि, तहवि णेच्छति, कालोवि णेच्छति, भणतिमम गुणेण एत्तिओ जणो सुहितो नगरं च, को व एत्थ दोसोत्ति, तस्स पुत्तो सुलसो नाम, सो अभएण उवसामितो, सो किर कालो मरितुमारद्धो, तस्स पंचहिं महिससतेहिं ऊणं अहे सत्तमाए पायोग्गं, अण्णदा तेणं पुत्तेण पंच महिससता से पलाविया, तेण विमंगेण दिट्ठा माराविता, तस्स य मरणकाले सोलस रोगातंका पादुब्भूता, अस्सायबहुलताते य नरकपडिरूवपोग्ग-12 लपरिणामो संवुत्तो, विवरीता इंदियत्था जाता, गीतं सुतिमधुरं अक्कोसंति मण्णति, मणोहराणि रूवाणि विकताणि, खीरं खंड-18 SARKARS % Page #172 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 170 ॥ सक्करोवणीतं पूइयंति मण्णति, चंदणाणुलेवणं मुंमुरं वेदेति, हंसतूलमउई सेज्जं कंटकिसाहासंचयं पडिसंवेदेति, तस्स य तहाविहं भावं जाणितूण पुत्त्रेण से अभयस्स कहितं, ताहे चंदणिकापाणिकं दिज्जति, भणति अहो मिट्ठे, मीढेण य विलिप्पति, पूतिमसाणि से आहारो, एवं किलिस्सितूण मतो अहे सत्तमं गतो । ताहे सयणेण पुत्तो ठविज्जति, सो नेच्छति, मा नरकं जाइस्सामि, ताणि भणंति -- अम्हे तं पावं विरिंचिस्सामो, तुमं नवरं एकं मारेहि सेसगं सव्वं परिजणो काहिति तत्थ महिसगो दिक्खिओ कुहाडो य, रत्तचंदणेणं रत्तकणवीरियाहि य दोवि मंडिता, तेण कुहाडेण अप्पओ आहओ मणागं, मुच्छितो पडितो विलवति य, सयणे भणति एयं दुक्खं अवणेह न तीरतित्ति भणितो, तो कहं भणह-अम्हे तं विरिंचिहामोत्ति 1, एतं अधिकारेण भणितं । तेण देवेण सेणिकस्स तुट्ठेणं अट्ठारसवंको हारो दिण्णो दोण्णि य अक्खाडिमतया दिण्णा, सो हारो चेल्लणाए दिण्णो, बट्टा नंदाए, ताए रुट्ठाए कि अहं चेडरूवत्ति कातूणं खंभे आवाडिता, तत्थ एकंमि कुंडलजुयलं एकमि देवद्राजुयलं, tur3आए गहिताई, एवं हारो उप्पण्णो । सेयणगस्स उत्पत्ती - एकत्थ वणे हरिथजू, तंमि जूहे एगो इत्थी जाते जाते हत्थिवालये मारेति, एगा हत्थिणिगा गुब्विणी, सा सणिकं 2 ओसरित्ता एकल्लिका चरति, अण्णदा कदाइ तणपिंडगं सीसे कातूणं तावसाणं आवासं गता, तेसिं तावसाणं पाए पडिता, तेणं नाणं, सरणागतिका वराईका । अण्णदा तत्थ चरंती वियाता पुतं, हत्थिजू हे चरित्ता छिद्देण गंतूणं थणकं दातूणं जाति एवं । संवङ्कृति, तत्थ तावसपुत्तना पुप्फजातीओ सिंचंति, सोवि सोडाए पाणितं णतूण सिंचति, ताहे से नामं कर्त सेयणउत्ति, संबद्धितो, मयकालो जातो, ताहे तेणं सो जूहपती गंतूणं मारितो, अप्पणा जूंद पडिवण्णो । अण्णदा तेहिं तावसेहिं राजा गामं दाहितित्ति |सेचनकस्योत्पचिः ॥ 170 ॥ Page #173 -------------------------------------------------------------------------- ________________ अतिक्रमणा है मोदएहिं लोभवेत्ता राजगिहं जीतो, पवेसावेत्ता बद्धो सालाए, अण्णदा कुलवती तेण चेव पुब्बभासेणं दुको भणति-किं पुत्ता : ध्ययने सेचणका !, हत्थं से पणामेति, तेण हस्थिणा सो लएतूण मारितो । अण्णे भणंति-जूहपतिणा ठितेण मा अण्णावि एत्थ वियाहि- कारावासः चंपाधि। तित्ति ते तापसकुडगा भग्गा, तेहिं तावसेहिं रुडेहिं रण्णो कहितं सेणिकस्स, पच्छा सेणिकेण गहितो, एसा सेयणकस्स उप्पत्ती । बासश्च पुब्वभवो तस्स-एको धिज्जातिको जणं जयति, तस्स दुयक्खरओ तेण जण्णपाडे ठवितो, सो भणति- जदि सेसं ममं देहि,इहरहा * णवि, एतेण भणितं-हउत्ति, सो ठितो, जं सेसं तं साहूणं देति, तेण देवाउकं निबद्धं, देवलोकं गतो, चुतो सेणिकस्स सुतो जातो । णदिसेणकुमारो, धिज्जातिओऽवि संसारं हिंडितूण सेचणओ जातो, जाधे किर णदिसेणो विलग्गति ताहे ओहयमणसंकप्पो अच्छति णिम्मदो य, जाती ओधिणा जाणति, सामी पुच्छितो, एयं सव्वं परिकहेति । एसा सेयणकस्स उप्प्त्ती॥ अभओ किर सामीं पुच्छति--को अपच्छिमो रायरिसित्तिः, सामिणा भणितं-उद्दायणो, अतो परं बद्धमौडो न पव्वयति, ताहे & अभयस्स किर सेणिएण रज्जं दिणं णेच्छति, पच्छा सेणिको चिंतेति-मा कोणिकस्स दिज्जंतित्ति हल्लस्स हत्थी दिण्णो विहल्लस्स कादेवदिण्णो हारो, अभयंमि पव्ययंतमि नंदाए देवदूसजूयलं कुंडलाणि य हल्लविहल्लाणं दिण्णाणि, महता इडीए अभओ समातिओ। पच्चतिओ । अण्णदा कोणिओ कालादीहिं कुमारेहिं समं मंतेति-सेणियं बंधित्ता एकारसभागे रज्ज करमुत्ति, तेहिं पडिस्सुतं, ॥ 17 ॥ | सेणिओ बद्धो,पुच्चण्हे अवरण्हे य कससतं दवावेति,चेल्लणाए कतोवि ढोकं नदेति,भत्तं वारितं पाणियं चेति,ताहे चेलणाए कुंमासे वाले हैं। बंधित्ता सताओयाए सुराए केसे आउट्टिता पविसति,सा किर धुव्वति सतं वारे पाणियं सव्वं सुरा भवति, तीए पभावणं वेयणं न चेतेति । अण्णदा कदाइ पउमावतीए पुत्तो उदाती कुमारो,सो जेमंतस्स हत्थे थाले य मुत्तति,ण य चालति मारुमिज्जिआहातत्ति,जत्तितं 5 EPSI+ SHAR 1 Page #174 -------------------------------------------------------------------------- ________________ युद्ध प्रतिक्रमणामा मुत्तितं तत्तिलकं कूरं अवणेचा सेसं जिमितो,मातं भणति-अम्मो! अण्णस्सवि कस्सवि एयप्पिओ पुत्तो होज्जा,सा भणति-दुरात्मा 4 चेटकेनसह ध्ययने तव अंगुली किमिए वमंती पिता मुहे काउं अच्छियाइतो, इहरहा तुम रोवासि, ताहे से चित्तं मौकं जातं, भणति-किं खाइ मे गुल्॥172॥ | मोदए पेसेति?, देवी भणति-मए ते कता, जेण तुमं सदा पितिवरिओ उदरा आरद्धत्ति सव्वं कहेति, तथावि तुज्झ पिता न विरज्जति, | तहवि तुमए पिता एरिसं वसणं पावितो, तस्स अद्धिती जाता, सुणेतओ चेव उट्ठाय बाया (हा) मितं लोहडंडं गहाय निगलाणि 31 भीजस्सामीति पधावितो,रक्खवालेहिं रण्णो हितेण णिवेदितं-एस भा (पा) वो लोहडंडं गहाय एतित्ति,सेणिओ चिंतति-को जाणति केणवि कुमारेण मारिहितित्ति तालपुडं विसं खइतं जाव एति ताव मतो, दट्टण मुठुतरं अद्धिती जाता, ताहे दहितूण घरं आगतो, रज्जधुरमुक्कतत्ती तं चेव चिंतेतो अच्छति, कुमारामच्चेहिं चिंतितं- नट्ठो राया होतित्ति तंविए सासणे लिहिता जुण्णं कातूण । उवणीतं, एवं पितुणो कीरति पिंडदाणं नित्थारिज्जतित्ति, तप्पभितिं पितिपिंडनिवेदणा पवत्ता, एवं कालेणं विसोगो जातो पुणरवि तं पितुसंतिकं अत्थाणियं आसणसयणपरिभोगेण दट्टण अद्धितित्ति ततो निग्गतो चंप रायहाणिं करेति ॥ तेय हल्लविहल्ला तेण सेयणयहत्थिणा समं भवणेसु उज्जाणेसु पुक्खरिणीसु य अभिरमंति,सोवि हत्थी अंतेपुरियाओ अभिरमावेति, तं पउमावती पेच्छति, णगरमज्ञण गते हल्लविहल्ला,हारेण य कुंडलेहि य देवसश्2यलेण विभृसिता हत्थिवरखंधग तापासितूण अद्धितिं गता कूणियं विण्णवति, सो नेच्छइ पितुणा दिण्णंति, एवं बहुसो बहुसो भण्णंतस्स चित्तमुव्वत्तं ॥ अण्णदा हल्लविहल्ले ॥ 172 ॥ भणति-रज्जं अद्धेण विरिंचामो सेयणकं मम देह, तेहिं माऽऽसुरुक्खं, चितितं देमोत्ति भण्णति, गता य सभवणं, एक्काए रत्तीए |संतपुरपरिवारा वेसालिं गता अज्जकमूले, कोणिकस्स कहितं जथा नट्ठा कुमारा, तेण य चिंतितं तेवि न जाता हत्थीवि , अमरि AAPAN Page #175 -------------------------------------------------------------------------- ________________ REXXSIXE प्रतिक्रमणालासेण चेडगस्स दूत पेसेति- जदि गता कुमारा गता, मम हत्थी पेसह, चडओ भणति-जहा तुम दोहितो तथा एतेवि, किहराचटकेनसह ध्ययने । एताणं हरामि ?, न देमिआत्ति, दतो अतिगतो कहितं च, पुणोऽवि दूतो पट्ठवितो-देह न देति, ताहे भणति-जुद्धसज्जा युद्ध होह एमित्ति, भण्णति-जथा रुच्चति, ताहे कूणिएण कालादिया दस कुमारा आवाहिता, तत्थ एक्केक्कस्स तिण्णि तिष्णि ॥ 17 ॥ हत्थीसहस्साणि तिण्णि तिण्णि रहसहस्साणि तिण्णि तिणि अस्ससतसहस्साणि तिण्णि तिण्णि मणूस्सा कोडिओ, कृणिकस्सवि एत्तिक, सव्वसंक्खेवो-तेत्तीसं सहस्सा हाणं रहाणं च,हयाणं च सतसहस्सा,कोडीओ मणूसाणं,तं सोतूण चेडएणवि गणरायाणो मोलत देसपते ठिता,तेसिपि अट्ठारसहं रायीणं समं चेडएणं तओ हत्थिसहस्सा रहसहस्सा मणुस्स कोडीओ तहा चेव, नवरि संखेवो-सत्तावण्णा स्त्ताव्न्न्न्नो। ताहे जुद्धं संपलग्गं, कृणिकस्स कालो डंडणादओ, दो वृहा कता कोणिकस्स गरुलवूहो चेडगस्स सागरवूहो, कालो जुझंतो ताव गतो जाव चडओ, चेडएण एकस्स सरस्स आगारो कतो, सो य अमोहो, तेण सो कालो मारितो, भग्गं कूणिकस्स बर्क, पडिनियत्ता सए आवासे, एवं दसहिं दिवसेहिं दसवि जणा हता चेडएण कालादीया,एक्कारसमे दिवसे कोणिओ अट्ठमभच सागण्हति, सक्कचमरा आगता, सक्को भणति-चडओ सावओ अहं न पहरामि, नवरं तुम सारक्खामि, एत्थ महासिलाकंटको 18 रथमुसले य वण्णेतवा जथा पण्णत्तीए, ते किर चमरेण विकुब्विता, ताहे चेडगसरो किर वैरपडिरूवगे अप्फिडति, गणरायाणो णट्ठा सनगरे गता. चेडओ विसालिं गतो, रोधकसज्जो त्थितो। एवं बारस वासा जाता रोहिज्जंतस्स, तत्थ य रोधए हाहाल्॥17॥ विहल्ला सेयणएण निग्गता बलं मारेति दिणे दिणे, कुणिओवि परिक्खिहिअति हत्थिणा, अण्णदा चिंतेति-को उवाओ जेण मारेद्र ज्जेज्जा', कुमारामच्या भणंति-जदि नवरि हत्थी मारिज्जति, अमरिसिओ भणति-मारेज्जौ, ताहे इंगालखड्डा कता, ताहे सेयणओ HABARHARASHTRA : Page #176 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 174 ॥ ओघिणा पेच्छति न वोलेति खर्3a, ताहे कुमारा मणंति-तुन्भ निमित्तं इमं आवदिं पत्ता, तोवि णेच्छति, ताहे ते सेयणएण उत्तारिया, सो य ताए खड्डाए पडितो रतणप्पभाए उबवण्णो । तेवि कुमारा सामिस्स सीसत्ति वोसिरन्ति देवताए हरिता । तहवि नगरी न पडति, कोणिकस्स चिंता । ताहे कुलवारकस्स रुट्ठा देवता आगासे भणति समणे जदि कूलवालए, मागहियं गणियं लमेहिति । तद लाय असोगचंदए, वेसालिं नगरिं गहेस्सती ॥ 1॥ तं सुतओ चैव चंपं गतो, कूलवारगं पुच्छति, कहितं, मागहिया सद्दाविता, विडसाविगा जाता, पधाविता । तस्स उप्पत्ती - जथा नमोक्कारे । सिद्धसिलगमण खुड्डग पडिणिय सिललोहणा य विक्खंभो । सावो मिच्छावादित्ति निग्गतो कूलवालवतो ॥ 1 ॥ तावस पल्ली नदिवारणं च कोधो य कोणिए कहणं । मागहियगमण वंदण मोदग अतिसार आणणता ॥ 2 ॥ पडिचरणो भासणता कोणिय गणि कत्ति गमण निग्गमणं । वेसाली जह घेष्पति उदिक्ख जा ता गवेसामि ॥ 3 ॥ वेसालि गमण मग्गण सातिंकारवण कहण मा तुत्त्त्था। धूभ णरिंदणिवारण इट्ठग निक्खालण पलातो ॥ 4 ॥ पडिआगमणं रोहण गद्दर्भहलवाहणापतिष्णा य । चेडगनिग्गम वहपरिणतो य माता उवालो ॥ 5 | कोणिको मणह- चेडक ! किं करोमि ?, भणति- जाव पुक्खरिणीतो उट्ठेमि ताव नगरी मा अतीहित्ति, तेण पडिवण्णं, चडओ सव्वलोहमिगं पडिमं गले बंधिउं ओतिष्णो, धरणेणं सभवणं णीतो, कालगतो देवत्ते गतो । विसालीजणो सन्चो महिस्सरेण णेमालवत्तिणं साहारितो । को माहिस्सरोत्ति, तस्सेव चडगस्स धूता सुजेट्ठा वेरग्गेणं पव्वता, सा उवस्सयस्स अंतो आतावेति इतो य पेढालो परिव्वायओ सो विज्जासिद्धो विज्जाओ दातुकामो पुरिसं मग्गति, जदि बंभचारिणीए पुतो होज्जा तो सो सुंदरे होज्जा, तं महेश्वरोत्पतिः ॥ 174 ॥ Page #177 -------------------------------------------------------------------------- ________________ प्रतिक्रमणादाआतावेंतिगं दहणं मिकतामोह कानूर्ण विज्जाए विवज्जासो, तत्थ ऊकाले जाते गम्भो, अतिसतणाणीहिं कहित-ण एताए । महेश्वरोध्ययने कामकारो जातो, सहघरे वढावितो, समोसरणं गतो साहुणीहिं समं, तत्थ य कालसंदीवो वंदित्ता सामि पुच्छति-कतो मे भय , त्पतिः ॥ 175 ॥ सामी भणति-सच्चैतो तातेति, ताहे तस्स मूलं गतो, अवण्णाए भणति-अरे तुमं में मारेहिसित्ति पादेसु बला पाडितो, संवडियो, अण्णदा तेण परिब्बायकेण हितो, विज्जाओ सिक्खावितो, महारोहिणि साहेति, इमं सत्तमं भवं, पंचसु भवग्गहणेसु मारितो, छढे छम्मासावसेसाउगेण णेच्छिता, इहमारद्धो साहितुं, अणाहमतिए चितिका कातूणं उज्जालेत्ता अल्लचम्मं वितहेत्ता वामेणं अंगुड्डएणं चंक्कमति जाव कहाणि जलंति, एत्थंतरे कालसंदीवो आगतो कट्ठाणि छुभति, सत्तरत्तो गतो, देवता से सरूवेण उवहिता भणति-मा विग्धं करोहि, अहं एतस्स सिज्झितुकामा, सिद्धा, केई भणंति-पिट्ठमओ विसो कतो, भणति-एग उत्तम अंग परिच्चय जा ते पविसामि सरीरं, तेण निडालं दिण्णं, सा निडालेण अतिगता, तत्थ बिलं जातं, देवताए ततिय अच्छि कयं से,तेणं । पेढालो मारितो मम माता रायधूता एतेण धरिसितत्ति, पच्छा कालसंदीवं आभोएति, दिट्टो, पलातो, पच्छतो ओलग्गति,8 एवं हेडा य उवरि य, णातुं कालसंदीवेण तिण्णि पुराणि विकुब्विताणि, सोवि ताणि विकृविता सामिपादमूले अच्छति, ताणि देवताणि पहतो , ताहे ताणि भणंति-अम्हे विज्जाओ सो भट्टारगमले गतोत्ति, तत्थ गतो, एक्कमेक्कं खामितो, अण्णे भणतिलवणे महापाताले मारितोति, पच्छा सो विज्जाचक्कवट्टी तिसंझं सब्बतित्थगरे वंदित्ता नट्टं च दाएत्ता पच्छा सो अभिरमति, ॥ 175 ॥ | तेण इंदण से महिस्सरो नाम कतं । सो य किर धिज्जातियाणं पदोसमावण्णो, कण्णाणं सतं सतं विणासेति, अण्णेसु य अतेउ। रेसु अभिरमति, तस्स दो मित्ता-नंदी य नंदीसरो य, एवं पुष्फएण विमाणेण अभिरमनि, एवं कालो बच्चति, अण्णया उज्जे +SANKARACKASA KACE... Page #178 -------------------------------------------------------------------------- ________________ महेश्वरोत्पत्ति प्रतिक्रमणाणीए पज्जोतस्स अंतेपुरे सिवं मोत्तृणं ससिकाओ धरिसेति, पज्जातो चिंतति-को उवाओ हाज्जा जण एसो विणासेज्जा, तत्थ एका ध्ययने । उमा नाम गणिका अतीव रूवस्सिणी, सा किर धृवपग्गहं गेण्हति जाहे अंतेण एति, वच्चंते काले ओतिण्णो, ताए दोण्णि पुप्फाणि ॥ 176 ॥ विकसितं च मौलितं च पणामितं, महेस्सरेण फुल्लितस्स हत्थो पणामितो, सा मौलं पणामेइ, एतस्स तुब्भे अरिहत्ति, कही, ताहे भणति-एरिसकाओ कण्णाओ, ममं ताव पेक्खहत्ति, तीए सह संवसति, तीए हतहियओ कतो, एवं कालो वच्चति । सा पुच्छति-काए दलाए विज्जाओ ओसरति ?, तेण सिट्ठ-जाहे मेहुणं सेवामित्ति, तीए रणो कहितं, मा ममंपि मारेहिहत्ति, पुरिसेहिं अंगस्स उवरि जोगा दरिसिया, एवं रक्खामो, ते य पज्जोतेण भणिता-सह एताएवि मारेज्जाह, मा य दुराहयं करेहि, ताहे मणुस्सा पच्छण्णा दूकता, ताहि संसट्ठो मारितो सह ताए, ताहे नंदिस्सरो ताहि विज्जाहि अधिष्ठितो आगासे सिलं वेउन्वित्ता भणति-हादासा! मत त्ति, ताहे सनगरो राया उल्लपडसाडओ पाएसु पडितो. खमाहि एक्कवराहन्ति, सो भणति-जदि एतस्स सव्वण्णगं अच्चेह तो का मुयामित्ति, एवं च नगरे नगरे ठवेहनि, तेसि पडिवणो, आयतणाणि कारिताणि, एसा माहिस्स्रुप्प्त्ती॥ ताहे सुण्णगं नगरं कूणिको अतिगतो, गहभणंगलेहिं वाहेति, एत्थंतरे सेणिकमज्जाओ कालिमातिकाउ पुच्छंति-अम्हं. पुत्ता संगामातो एहिन्ति णविति, जथा निरयावलियाए पब्बइताओ । ताहे कृणिको चपमागतो, तत्थ सामी समोसढो, ताहे कुणिको चिंतेति-बहुगा मम हत्थी अस्मावि , तो जामि सामि पुच्छामि- अहं चक्कवट्टी होमि न होमित्ति?, निग्गतो सबबलसमुदएणं, वंदित्ता भणति-केवैया चक्कबट्टी एस्साः, सामी साहति-सव्वे अतीता, पुणो भणति-कहिं ओवज्जिस्सामिई, छट्ठीए पुढवीए, तहवि असाहतो सवाणि एगिदियाणि लोहमयाणि रयणाणि करेत्ता नाहे मब्यबलेन तिमिसगुहं गतो,अहमे भने कते भणति कतमालओ %AA-OMOMOMOM । // 176 // Page #179 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 177 ॥ अतीता चक्कवट्टिणो, जाहित्ति, णेच्छति, हरिंथ विलग्गो, मणि हत्थिमत्थर काढूण पत्थितो, कतमालएण आहतो मतो, छडीए पुढवीए गतो । ताहे ते रायाणो उदायिं ठवेति, उदायिस्सवि चिंता जाता, एत्थ नगरे मम पिता आसित्ति अद्वितीय अण्णं नगरं कारेति, मग्गह वत्युंति वत्थुपाढगा पेसिता, तेवि एगत्थ पाडली उवरिं चासो अववासितेणं तुंडेणं पासंति, कीडगा से अप्पणी च्चेव मुहं अतिन्ति । किह सा पाडलित्ति ?, - दो महुराओ - दक्षिणा उत्तरा य, उत्तरमहुराओ वाणियदारओ दक्षिणमहुरं वहणजत्ताएं गतो, तत्थ तस्स एक्केण वाणियकेण सह मित्तता, तस्स भगिणी अणिका, तेण भत्तं कतं, सा से जेमेन्तस्स वीयणकं धरेति, सो तं पाएस आरद्धो णिवण्णेति, अज्झोववण्णो, मग्गाविया, ताणि तं भणंति-जदि इहं चैव अच्छसि जाव एक्कं दारगरूवं जाति to demo, पडिवण्णो, दिण्णा, एवं काली वच्चति, अण्णया तस्स दारगस्स अमापितीहिं लेहो पेसितो- 'अम्हे अंधलीभूताणि, जदि जीवंताण पेच्छतो तो एहि,' से लेहो उबणीतो, सो तं वायति, अनूणि मुयमाणो तीए दिट्ठो, पुच्छति, न किंचि साहति, तीए लेहो गहितो, वायितो, तं भणति-मा. अद्धिति करेहि, आपुच्छामि, तीए सव्वं अमापितूणं कहितं विसज्जिताणि, णिग्गताणि दक्षिणतो महराओ, सा य अणिका गुव्विणी, सा अंतरापहे वियाता, चिंतेति- अमापितरो नाम काहिंतित्ति न कतं, ताहे रमावेंतो जणो भणति- अण्णिआपुत्तोत्ति, कालेण पत्ताणि, तेहिवि से तं चैव नामं कर्त, अण्णं न पतिट्ठाहितित्ति, ताहे सो अष्णिकापुतो अमुक्कबालभावो भोगे अवहाय पव्वतो, थेरत्तणे विहरमाणो गंगाए तडे पुप्फभई नाम नगरं गतो ससीसपरिवारो, तत्थ पुप्फकेतू राया, पुप्फवती देवी, से जुगलाणि दारको दारिका य जाता, पुप्फचूलो पुप्फचूला य, ताणि अण्णमण्णमणुरताणि, तेण रायाए चिंतितं जदि विजोइज्जति तो मरि पाटलि पुत्रीया पाटली ॥ 177 ॥ Page #180 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 178 ॥ ECRESTEROSISTENCES | हिंति, एताणि चेव मिहुणकं करेमि, तेण गागरा पुच्छिता-एत्थ जं रयणं तत्थ को वसायति ?, राया, नगरे अंतेपुरे वा, एवं ते पाटलिपत्तियावेत्ता माताए वारेंतीए संजोगो घडावितो, अभिरमंति, सा देवी साविकात्तेण निव्वेगेण पन्चैता, देवो जातो, ओहिणाहपुत्रा पुत्रीया पेच्छति धूतं, ततो अब्भहिको हो, मा नरकं गच्छिहितित्ति तीसे सा सुविणकेन नरका दरिसेति, सा भीता राणं अवतासेति, पाटली एवं सा रति रत्ति, ताहे पासंडिणो सद्दाविता, कहेह-केरिसा नरका?, ते कधेति, ते अण्णारिसका, पच्छा अण्णिकापुत्ता पुच्छिता-केरिसका नरकति?, ते कहेतुमारद्धा-निच्चंधकारतमसा0, सा भणति-किं तुम्भेहिवि सुविणकि दिट्ठा', आयरिका भणति-तित्थकराणं आदेसोत्ति , एवं गते काले देवलोका दरिसेति, एत्थवि तहेव पासंडिका , अण्णिकपुत्तेहिं कहितं, ताहे देवी भणति-किह परका गंमंति', किह वा देवलोका गमंति, ताहे साधुधम्मो कहितो, सा राजाणं पुच्छति, तेण भाणितं-तो देमि जदि इहं चेव मम घरे भिक्खं गेण्हसि,तीए पडिसुतं, पव्वैता ॥ तत्थ य ते आयरिया pabbaie विसज्जित्ता जंघावले क्षीणे तत्थेव । विहरंति, ताहे सा देवी भिक्खं अंतपुराओ आणेति, एवं कालो वच्चति, अण्णदा कदायि तीसे भगवतीए सोभणेहिं अज्झवसा हिं केवलनाणं उप्पण्णं, केवकी किर पुवपवत्तं विणयं न भेजति, अण्णदा सा अज्जा आयरियाणं हिदयैच्छितं आणेति, सेम्हकाले जेण सिम्हो जिव्वति, एवं सेसेसुवि, ताहे ते भणंति-जं मए चिंतितं तं चेव ते आणीतं, सा भणति-जाणामि, किह , अति सएणं केवलेणं, खामिता केवली आसादितोत्ति, अण्णे भणंति-वासे पडते आणीतं , ताहे ते भणंति- किं अज्जे! वासे पडते आणसि', सा भणति-जेणंतेणं अचित्तो तिर्णतेण आगता, कहं जाणासि 1, अतिसएण, खामेति, ते अद्धिति पकता, ताहे सो ॥ 178 ॥ केवली भणवि-तुन्मेवि चरिमसरीरा सिज्झिहिह, मा अद्धिति करेह, किह वा कहिं वत्ति', गंगं उत्तरंता, ताहे ceva pauttiNNA, work AAN HAR Page #181 -------------------------------------------------------------------------- ________________ उदायि मरण नन्दवंशे राज्यं प्रतिक्रमणा *णावाए जेणे जेणं पासणं विलग्गति तं तं निबुडति, मज्झे ठिता सध्या पाणिए बुड्डेति,तेहिं णाविएहिं पाणिए छूढा, णाणं उप्पण्णं, ध्ययने देवेहिं कता महिमा, पयागं तत्थ जातं तित्थं । सा सीसकरोडी मच्छकच्छमेहिं खज्जंती एकत्थ उच्छलिता पलिणे. सा इतो य ततो य बुज्झमाणी एगत्थ लग्गा, तत्थ पाडलिवीयं किहवि पडितं, दाहिणाओ हणुकातो करोडी भिंदतो पोतओ उद्वितो, ॥ 179 ॥ तत्थ तं चासं पेक्खति, चिंतेति-एत्थ राजाणकस्स एवं सयं चेव रतणाणि एहिंति, नगरं निवेसेंति, तत्थ सुवाणि पसारिजति, | नेमित्ती भणति-ताव जाहि जाब सिवाए वासितंति तो नियत्तीज्जासित्ति, ताहे पुवातो अंतातो अवरामुहो गतो, तत्थ सिवा । रडिता, ततो उत्तरहुत्तो गतो,तत्थवि, पुणो पुवाहुतो गतो, पुणो दक्षिणमुहोतं किर वीयणकसंठितं, नगरनाभीए उदाइणा जिण|घरं कारितं, एवं पाइलिपुत्तस्स उपपत्ती । / / सो उदायी तत्थ ठितो रज्जं भुजति, सो य राया ते दंडे अभिक्खणं 2 ओलग्गावेति, ते चिंतेंति-किह न होज्जा तो । एताए धाडीए मुच्चिज्जामोत्ति, इतो य-एगस्स रायाणगस्स कहचि अवराहे रज्जं हितं, सो राया नट्ठो, तस्स पुत्तो भमंतो ujjePNIe आगतो, एक रायाणकं ओलग्गति, सो य बहुसो परिभवति उदाइस्स, ताहे सो रायसुतो पादे पडिओ विष्णवेति-अहं तस्स पीतिं पियामि नवरि मम बितिज्जओ होज्जासि, तेण पडिस्सुतं, गतो पाडलिपुत्तं, बाहिरिकामज्झिमिकाअभंतरिकासु परिसासु ओलग्गितूण छिदं अलभमाणो साहुणो अतींति, ते अतीयमाणे णिज्जायमाणे पेच्छति,ताहे एकस्स आयरियस्स मूले पव्वैतो, तेण सच्चा परिसा आराहिता तंमया जाता,राया अहमिचाउद्दसीसु पोसहं करेति, तत्थ आयरिकावि अतिति धम्मकहानिमिर्च, अण्णदा वेकालिकं आयरिया भणति-गेण्हह उवकरणं, राउलं अतीमो, ताहे सो सरत्ति उहितो, गहितं उवगरणं, पुन्चसंगोविता य सक Page #182 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 180 ॥ RRESHASHA केकलोहकत्तिका सावि गहिता, पच्छण्णं कता, अतिगता रायकुलं, चिरं धम्मो कहितो, आयरिया पासुत्ता, रायावि, तेण उद्वेत्ता कल्पाकस्य रण्णा सीसे निवेसिया, तत्थेव अहिके लग्गा, निग्गतो, ठाणइत्तावि न वारेंति पव्वैतओत्ति, रुधिरेण आयरिका छिक्का, पेच्छंति है कुमाराराया विवावाडितो, मा पवयणस्स उड्डाहो होहितित्ति आलोइतपडिक्कता अप्पणा सीसं छिदंति, तेवि कालगता, सोवि एवं ॥ मात्यता इतो य हावियदासो सालिकाए उवज्झायस्स कहेति-सुविणए मम अंतेण नगरं वेढितं,एवं पभाए दिट्ठो, सो सुविणसत्थं जाणति, ताहे से घरं णेतूणं मत्थओ धोतो, धृता दिण्णा, दिप्पितुं च आरद्धो, सीयाए णगरं हिंडाविज्जति, सो य राया अंतेपुरपालेहिं सेज्जावतीए दिट्ठो, सहसा उ कूवितं, णातं, अपुत्तोत्ति अण्णेण दारेण णीतो, सक्कारितो, अस्सोय अधिवासितो, अमितरे हिंडावितो मज्झे, बाहिं निग्गतो राउलातो,तस्स हावियदासस्स पहिं अड्डेति,पासंति य णं तेयसा जलंत,सो रायाभिसगेण अभिसित्तो, राया जातो, ते दंडभडभोयगा दासोत्ति न तहा विणयं करेंति, सो चिंतीत-जदि विणयं न करेंति तो कस्स अहं रायत्ति ? अत्थाणीतो उठेत्ता अंतो पविट्ठो, पुणो निग्गतो, न उट्ठति, गेण्हधत्ति भणिता ते अवरोप्परं हसंति, तेण अमरिसेण अत्थाणीमंडविकाए। | पडिहारा विलोकिता, ते असिवग्गहत्था उद्विता, केवि मारिया, केवि बद्धत्ति, पच्छा विणयं उवहिता, खामितो य राया । तस्स । कुमारामच्चो नत्थि, सो मग्गति । इतो य कविलो नाम बंभणो नगरस्स बाहिरिगाए वसति,विकालिकंच साहुणो आगता,दुक्खं षिकाले णगरं अतिगंमतित्ति ॥ 18 ॥ तस्स अग्गिहोत्तघरे ठिता, सो बंभणो चिंतेति- पुच्छामि ता णे किंचि जाणति ण वेति?, पुच्छिता, पकहिता आयरिया, सो सो जातो तं चेव रयणि, एवं काले बच्चति अण्णदा अण्णे साधुणो तस्स घरे वासारत्तं ठिता, तस्सेव य पुत्तो जायमेतको रेवयाहिं 5254 Page #183 -------------------------------------------------------------------------- ________________ C % % प्रतिक्रमणा गहितो, साधूर्ण भायणाणि कप्ताणं भायणाणं हट्ठा ठवितो ताहे नट्ठा वाणमंतरी, तीसे पया थिरा जाया, कप्पकोत्ति य तस्स & कल्पाकस्य ध्ययने णाम कतं, ताणि दोचि कालगताणि, इमो य चोद्दससु विज्जाहाणेसु परिनिहितो नाम लभति पाडलिपुत्ते, सो य संतोसेण दाणं कुमारा4आणेच्छति, दारिकाओवि लब्भमाणीओ णेच्छति पव्वैस्सामित्ति, अणेगखंडिकसतेहिं परिवरिओ हिंडति । इतो तस्स निग्गमण मात्यता ॥ 18 ॥ अतिगमणपहे एक्को मरुको, तस्स धृता जलूसकवाहिणा गहिता, लाघवं सरीरस्स नत्थि, अतीव रूविणीवि ण कोइ बरेति, महंती जाता, रुधिरं च से आगतं,माताए से पितुं कहितं, सो चिंतति-बंभवज्झा एसा, कप्पयो सच्चसंधाओ, तस्स उवाएण देमि, तेण घरे कूवो खतो,तत्थ ठविता,तेण अंतणं कप्पओ नीति,इमो य महता सद्देण कूवितो-भो भो कविला! कूवे पडिता धूता, जो गं। नित्थारेति तस्सेसा, तं कप्पओ सोतूणं पधातो, किवाए उत्तारिता य, अणेणं भणितो य-सच्चसंधो होज्जासि पुत्तकत्ति !, माताहे तेण जणवादभीतेण पडिवण्णा, अच्छति तीए सह परिभुजंतो, ओसहेहि य विसदा जाता । रायाए य सुतं-कप्पओ पंडित ओत्ति, सद्दावितो विण्णवितो, रायाणं पभणइ-अहं ग्रासाच्छादनं विनिर्मुच्य प्रतिग्रहं न करोमि । कहं किंचि संपडिवज्जामि', चिंतेति-न तीरति निरवराही कारेउं, ताहे से राया छिद्दाणि मग्गति, अण्णदा राजाए जो एताए साहीए निल्लेवतो सो सद्दावितो, तुमं कप्पकस्स पोत्ताणि धोवसि नवत्ति ?, भणति- धोवामि, ताहे राजा पभणितो- जदि एयत्ताहे आणज्जा तो से मा देज्जासि, अण्णदा इंदमहे भज्जा से भणति-मज्झवि ता पोत्ताणि रयावहित्ति, सो णेच्छति,सा अभिक्खणं 2 वड्डेति, तेण पडिवणं, णीताणि रजकघरं, सो भणति- अहंपि विणा मुल्लेण रजामि, सो छणदिवसेहि मग्गितो, अज्जह होत्ति कालहरणं, सो छणो वोलीणो, तहवि न देति, एवं बितिए वरिसे ण दिण्णाणि, ततिए वरिसे, दिवसे दिवसे मग्गति ण देति, तस्स रोसो जातो, भणति कप्पओ % % % ॥ 18 ॥ % %2.. Page #184 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने कल्पाकस्य कुमारामात्यता ॥ 182 ॥ HARASHTRA जदि ते रुधिरे ण रयामि तो अग्गी अतीमि, तेहिं दिवसेहिं गतो छुरियं गहाय, सो रजको भज्ज भणइ- आणेहित्ति, दिण्णाणि, | तस्स पोर्ट्स फालेता रुधिरेण रयावेति, भज्जा य भणति-रायाए वारिता मोत्ति, किं ते एतेण अवरद्धं ?, कप्पकस्स चिंता जाता। | एसा रणो माता, कुमारामच्चत्तणं णेच्छितंति, जाद पब्वैतो hu~to ततो किं एवं होतं ?, वच्चामि, मा गोहेहिं निज्जीहामिति. गतो राउलं, राया उद्वितो, भणति-संदिसह किं करेमि ?, तं मम विण्णप्पं चिंतंतु तुब्भेत्ति, सो भणति-जं जाणसि तं कीरतुत्ति, रवकसेणी य आगता, तं रायाए समं दट्टणं उल्लावितुं गट्ठा, कुमारामच्चो ठितो, सव्वं रज्जं तदायत्तं जातं, पुत्तावि से जाता तीसे अण्णाणं च ईसरधूयाणं ॥ अण्णदा कप्पकस्स पुत्तविवाहो, सो चिंतेति-संतेपुरस्स रणो भत्तं दातव्वं, आभरणाणि णिज्जोगो य सो ताणं सज्जेति, जो य तेण कुमारामच्चो उवद्वितो सो तस्स छिद्दाणि मग्गति, तेण कप्पकस्स दासी दाणमाणसंगहिता। कता, जो तव सामियघरे दिवसोदन्तो तं परिकहेज्जाहित्ति, तीए पडिवणं, साहितं च जहा रण्णो नियोगो घडिज्जति, तेण छिदं लद्धति रायाए पाएसु पडितो विण्णवति-जदिवि अम्हे तुम्हेहिं अवगीता तहवि तई संतिकाणि सित्थाणि धरति अज्जवि तेणं अवस्सं कहेतव्वं जथा किर कप्पतो तुम्भं अहितं चिंतेत्ता पुत्तं ठवेति, रायणिज्जोगो सज्जिज्जति, पेसविता चारपुरिसा, दिङ, रुट्ठो राजा, सकुडुबो कूवे छूढो, कोद्दवकूरसेतिका पाणियगलंतिका य सिं दिज्जति सव्वाणं, ताहे सो भणति- एएण सव्वेहिदि मरियवं, जो सक्को कुलोद्धरणं करेति वेरनिज्जायणं च सो जेमेतु, ताणि भणंति- अम्हे असमत्थाणि, भत्ताणि पच्चक्खामो, | तेहिं पच्चक्खातं, ताणि देवलोगं गताणि, कप्पओ तं जिमति, पच्चतरातीहि य तं सुतं जहा कप्पओ विणासितो, जामो गिव्हामो दति आगतेहिं पाडलिपुत्तं वेढितं, नंदो चिंतेति-जदि कप्पको होतो तो ण एते एवं अभिवंता, पुच्छिता चाररक्खपाला- अस्थि %ESSASSIRSANSAR मा॥182॥ Page #185 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 183 ॥ SAHASRHARASHTRA | कोडी भने परिवति जो तस्स से कोई दासोवि महामती, तेहिं भाणितं--अस्थि, ताहे आसंदएण उक्कोएचा णीणितो पंडुल्लु-ईणीमहापबनैतो, वेज्जेहिं संक्खितो, आउक्खसा कारिते पागारे दरिसितो कप्पओ, ते भीता डंडा ससंकिता जाता, णदं च परिहीणं णातूणीन्दस्य सुठुतरं अभिवति, ताहे लेहो विसज्जितो-जो तुभं सब्वेसि अणुमतो सो एतु तो संधी जं वा भणीहिह तं कज्जिहिति, तेहिं शकटालोऽदूतो विसज्जितो, कप्पओवि निग्गतो, नदीए मज्झे णावाए मिलितो कप्पओ, हत्थसण्णाहिं भाणितं-उच्छुकलावकस्स हेट्ठा उरि मात्यः च किण्णम्स मज्झे किं होति ?, दहिकुंडगस्स हेट्ठा उवरिं च छिण्णस्स मज्झे किं होतु ?, धसित्ति पडितस्स किं होतित्ति भ्न्नित्ता। वररुचिवृत्तं तं पदाहिण करेंतओ पडिनियत्तो, इतरो विलक्खओ नियत्तो, पुच्छितो लज्जति अक्खाइतुं, पलवति-बडकोत्ति अक्खातं, नट्ठा, गंदोवि कप्पएण भणितो-सण्णहह पच्छतो, आसहत्थी पगहिता, पुणो ठवितो तंमि ठाणे, सो य निग्घाडामच्चो मारितो। तस्स कप्पकस्स बंसो गंदवंसेण समं अणुयत्तति, नवमओ नंदवंसप्पसूतो महापदुमो, कप्पगवंसे सगडालो कुमारामच्चो । तस्स पुत्तो थूलभद्दो सिरियओ, धृताओ जक्खा जक्खदिण्णा भृया भूयदिण्णा सेणा वेणा रेणा ॥ इतो य वररुयी धिज्जाइतो अदुसतेणं विचाणं णंदं थुणति दिवसे दिवसे अपुव्वेहिं, राया तुट्टो सगडालं पलोएति, सो न तूसतित्ति न देति, वररुइणा सगडालभज्जा पुप्फादीहिं ओलग्गिता,भणति-सगडालो पसंसतु सुभासितंति,सो तीए भणिओ,पच्छा भणति-किह मिच्छत्तं पसंसामित्ति?,एवं दिणे दिणे भणंतीए महिलाए करणि कारितो, अण्णदा भणति-सुभासितंति, ताहे दिणाराणं अट्ठसयं दिणं, पच्छा दिणे दिणे पदिण्णो , ॥ 183 ॥ सगडालो चिंतेति-निहितो रायकोसो होतित्ति भणति-भट्टारगा! किं तुब्भे एयस्स देहत्ति, तुब्भेहिं पसंसियत्ति,भणति-अहं पसंसामि लोककव्वाणि अविणट्ठाणि पढतित्ति, राया भणति-किं लोककव्वाणि ?, सगडालो भणति- एतं मम धृताओवि पढंति, किमंग Page #186 -------------------------------------------------------------------------- ________________ पन्छा जक्सर बारितं ॥ 1, कालंतरेण वायतो मणु महापबन न्दस्य शकटालो' SARAI मात्य: वररुचिवृत्तं प्रतिक्रमणा । पुण अण्णो लोको?, जक्खा एक्कास सोतूणं गिण्हति बितिका वितिके ततिका ततिके वारे गेण्हति,ताओ अण्णदावि पविसंति अंतेपुरं, . ध्ययने जवणिकाअंतरिताओ कताओ, वररची आगतो थुणति, पच्छा जक्खाए गहितं, ताए कड्डियं, वितियाए दोण्हवारं सुतं, ततियाए ॥ 184 ॥ तिन्नि वारं सुतं ताएवि कड्डियं, रायाएवि पत्तीतं तं, वररुचिस्स दारं वारितं ॥ पच्छा सो दीणारे रत्तिं गंगाए जंते ठवेति , ताहे |दिवसतो थुणति गंगं, पच्छा पादेण आहणति, गंगा देतित्ति एवं लोगो भणति , कालंतरेण रायाए सुतं, सगडालस्स कहेतिदतस्स किर गंगा देति, सगडालो भणति-जदि मए गते देति तो देति, कल्लं वच्चामो,तेण पच्चायतो मणुस्सो विसज्जितो, विकाले पच्छण्णो अच्छाहि, जं वररुई ठवेति तं आणेहि, सो गतो, आणीता पुट्टलिका, सगडालस्स दिण्णा, गोसे गंदो आगतो पेच्छति । थुणतं, थुणे निबुड्डो हत्थेहिं पादेहि य जंतं मग्गति, नत्थि, विलक्खो जाओ, ताहे सगडालो तं पोट्टालियं दरिसेति, रण्णा ओभामितो गतो, पुणो छिद्दाणि मग्गति सगडालस्सएतेणं सव्वं खोडितंति । अण्णदा सिरिकस्स विवाहो, रणो आयोगो । सज्जिज्जति, वररुचिणा तस्स दासी ओलग्गिता, तीए कहित-रंणो भत्तं देहित्ति,ताहे तेण चिंतित-एतं छिद्दति चेडरूवाणं मोदए । दातूणं इमं पाढेति-णदो राया णवि जाणति, सगडालो क्रेहिति|न्ण्दोराया मारेविणु, सिरियं रज्जे त्थ्वेहिति॥1॥तान्नि |पदंति, तं रण्णा सुतं, गवेसावितं, दिट्ठ, कुवितो राजा, जतो जतो सगडालो पाएसु पडति तओ तओ राया पराहुत्तो ठाइ, सग। डालो घरं गतो, सिरिओ महापडिहारो नंदस्स,तं भणति-पुत्त! किं अहं मारेज्जामि? सव्वाणि मारिज्जंतु, तुमं ममं रण्णो पादपडितं मारेहि, सो कण्णे ठएति, सगडालो भणति-अहं तालपुडं विसं खामि पायपडितो अहं, ततो तुम पुर्व मतं ममं मारेहि, सिरिएण पडिस्सुतं, ताहे मारितो, राया उद्वितो, हा हा अहो अकज्ज, सिरिओ भणति-तो तुम्भं पावो सो अम्हं पए चेव पावोत्ति, ॥ 18 ॥ Page #187 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा सक्कारितो, सिरिओ भणितो-कुमारामच्चत्तणं पडिवज्जाहि , सो भणति-मम भाता जेठो धूलभद्दो बारसमं वरिसं गणि-1स्थूलभध्ययने का यघरं पविट्ठस्स, सो सद्दावितो, भणति-चिंतेमि, राया भणति- असोगवणिकाए चिंतेहि, सो तत्थ अतिगतो चिंतेति- द्रस्य दीक्षा ॥ 185 ॥ 4 केरिसं भोगकज्ज वक्खित्ताणं ?, पुणरवि नरकं जाइतव्वं होहिति, एते णाम एरिसा भोगत्ति पंचमुद्वितं लोयं कातूणं & वररुचेपाओतं कंबलरतणं रजोहरणं छिदित्ता रणो मूले गतो, एवं चिंतितं, राया भणति-सुचिंतितं, निग्गतो , राया चिंतेति-पेच्छामि । मरणं किं विडत्तणेण गणियाघरं पविसति णवत्ति ?, आकासतलगतो पेच्छति, नवरं मतगकलेवरस्स जणो ऊसरति मुहाणि य नाठवेति, सो मज्झेण गतो, राया भणति- निविण्णकामभोगो नु भगवंति, सिरितो ठावितो । सो संभूतविजयस्स मूले पव्यैतो ॥ | सिरितो किर भातुणेहेण कोसाए गणियाघरे अल्लियति, सा य अणुरत्ता थुलभद्दे अण्णमणुस्से णेच्छति, तीसे कोसाए डहरिका भगिणी ओवकोसा, तीए समं वररुची वसति, सो सिरिओ भातुज्जामले भणति- एतस्स निमित्तं अम्हे पितुमरणं भातवियोगं च पत्ता, तुज्झ य पियवियोगो जातो, एतं सुरं पाएहित्ति,तीए भगिगी भणिता-तुम मत्तिका सो अमत्तो जं व तं व भणिधिसि,विरागो से होहिति, एतं पियाएहि, सा पपाइता, सो नेच्छति, सा भणति- अलाहि ममं तुमे, ताहे सो तीसे अवियोगं मग्गंतो चंदप्पभ 4) सुरं पियति, लोगो जाणति खीरति, कोसाए सिरिकस्स कहितं, राजा सिरिक भणति- एरिसो तब पिता मम हितिको आसि, 4] सिरिको भणति- सच्चकं भट्टारक ! एतेण मत्तवालएण एवं कतं, राजा भणति- मज्ज पियति ?, पियै, कह?, तो पेच्छह, सो। ॥ 185 ॥ कराउलं अतिगतो, तेण उप्पलं भावितेल्लकं मणुस्सहत्थे दिण्णं,एयं वररुइयस्स देज्जासि, इमाणि अण्णेसि, सो अत्थाणिकाए पभा इतो, जो सो भावितओ सो वररुइस्स दिण्णो, जं चेव अग्घाति तंचव भिंगारेणं आगतं, निच्छूढो, चातुम्बेज्जेणं पादच्छित्तं OMOMOMOMACK Page #188 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 186 ॥ तत्तकतकं पज्जितो मतो ॥ धूलभद्दसामीयि संभूतविजयाणं मूले घोराकारतयं करेति, विहरंता पाडलिपुत्तं आगता, तिणि अण। कारा अभिग्गहं गेण्हंति, एगो सीहगुहाए, तं पेच्छंतओ सीहो उवसंतो, अण्णो सप्पगुहाए, सोविदिट्ठविसो उवसंतो, अण्णो कूवफलए, धूलभद्दो कोसाए घरे, सा तुट्ठा परीसहपराजितो आगतोत्ति, भणति- किं करेमि 1, उज्जाणघरे ठाणं देहि, दिण्णं, रत्ति सव्वालंकारविभूसिता आगता, चाहुं पकिता, सो मंदरोपमो अकंपो, ताहे सन्भावेणं पडिस्सुणेति धम्मं, साविका जाया, भणति:जदि रायवसेणं अण्णेणं समं वसेज्जा, इतरहा बंभचारिणीवतं गेण्हति, ताहे सीहगुहातो आगतो चत्तारिवि मासे उबवासे कातूणं आयरिएहिं ईसिंति अट्ठितो, भणितो य- सागतं तव दुक्करकारकत्ति, एवं सप्पइतोवि कृवफलगइतोवि, थूलभद्दसामी तत्थेव गणिकाघरे भिक्खं गेण्डति, सोवि चतुम्मासेसु पुण्णेसु आगतो, आयरिया संभ्रमेण उट्ठिता, भणितो य- अतिदुक्करकारकत्ति, ते भांति तिणिवि- पेच्छह आयरिका रागं वहति अमुच्चपुत्तोत्ति ॥ बितियए वरिसारते सीहगुहासमणो भणति गणियाघरं वच्चामित्ति अभिग्राहं गेण्हति, आयरिया उवउत्ता, वारितो, अपडिस्सुतो गतो, वसही मग्गिता, दिण्णा, सा सन्भावेण ओरालसरीरा विभूसिता अविभूसिया वा, सुणेति धम्मं, सो तीसे सरीरे अज्झोववण्णो ओभासात, भणति- जदि नवार किंचि देसि किं देमि, सतसहस्सं, सो मग्गितुमारद्धो, नेपालविसए सावओ, जो तहिं जाइ तस्स सतसहस्समुल्लं कंबलं देति, तहिं गतो, दिष्णं तेण सङ्करायाणएण, एति, एकत्थ चोरेहिं पंथों बद्धो, सउणो वासति सयसहस्सं एति, चोरसेणावती जाणति, नवरं संजतं पेच्छति, वोलीणो, पुणो वासति, सतसहस्तं गतं, तेण सेणावतिणा गंतूण पलोइतो, सन्भावं पुच्छितो भणति- अस्थि कंबलो, गणिकाए मि, मुक्को, गतो, तीसे दिण्णो, ताए चंदणिकाए छूढो, सो भणति मा विणासहि, सा भयति- तुमं एतं सोयसि अप्पाणं णवि, श्रीस्थूल भद्रस्य अतिदुष्करकारिता ॥ 186 ॥ Page #189 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 187 ॥ तुमं एरिसओ चैव होहिसि, उवसामेति लद्धबुद्धी, इच्छामि वेदावच्चंति गतो, पुणोवि आलोवेत्ता विहरति । आयरिएहिं भणितोंएवं दुक्करदुक्करकारओ थूलभद्दो, पुव्वं खरिका इच्छति, इदाणिं सड्डी जाता अदिट्ठदोसा तुमे पत्थितत्ति उवालद्धो, एवं चैव विहरति ॥ सा गणिका रधिकस्स रण्णा दिण्णा, तं अक्खाणं जथा नमोकारे न दुक्करं तोडितु अब 0 / | तंमि य काले बारसवरिसो दुक्कालो उबट्ठितो, संजता इतो इतो य समुदतीरे अच्छित्ता पुणरवि पाडलिपुत्ते मिलिता, तेसिं अण्णस्स उद्देसओ अण्णस्स खंडं, एवं संघाडितेहिं एक्कारस अंगाणि संघातिताणि, दिट्टिवादो नत्थि, नेपालवत्तणीए य भदवाहुस्सामी अच्छंति चोइसपुव्वी, तेसिं संघेणं पत्थवितो संघाडओ दिट्टिवादं वाएहित्ति, गतो, निवेदितं संघकज्जं तं, ते भतिदुक्कालनिमित्तं महापाणं ण पविट्ठो मि, इयाणि पविट्ठो मि, तो न जाति वायणं दातुं पडिनियत्तेहिं संघस्स अक्खातं, तेहिं अण्णोवि संघाडओ विसज्जितो- जो संघस्स आणं अतिक्कमति तस्स को डंडो 1, ते गता, कहितं, तो अक्खाइ उग्घा डेज्जर, ते भणति मा उग्वाडेह, पेसेह मेहावी सत्त पाडिपुच्छगाणि देमि, भिक्खायरियाए आगतो 1 कालवेलाए 2 सण्णाए आगतो 3 | वेयालियाए4 आवस्सए पडिपुच्छा तिष्णि, महापाणं किर जदा अतिगतो होति ताहे उप्पण्णे कज्जे अंतोमुहुत्तेण चोद्दसवि पुव्वाणि अणुप्पेहेज्जंति, उक्कइओवइयाणि करेति, ताहे थूलभद्दसामिप्यमुक्खाणि पंच महावीर्ण सताणि गयाणि, ते य पपढिता, मासेण एकेण दोहिं तिर्हिति सच्चे ओसरिता, न तरंति पाडिपुच्छरणं पठितुं, धूलभद्दसामी ठितो, थेवावसेसे महापाणे पुच्छितो न हु किलंमसि 1, न किलंमामि, खमाहि कंचि कालं, तो दिवस सव्वं वायणा होहिति, पुच्छति किं पढितं 1, केत्तियं वा अच्छति ?, आयरिया भणति अट्ठासीतिं सुत्ताणि, सिद्धत्थकेण मंदरेण य उपमाण, भणिओ य एतो ऊणतरेणं कालेणं पढि स्थूलभद्रस्य पूर्वपाठ: 1122011 Page #190 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 18 ॥ IBASAHARASHAR- हिसि, मा विसादं वच्चज्जासि, समते महापाणे किर पढियाणि णव पडिपुण्णाणि, दसमकं च दोहिं वत्थूहिं ऊणकं, एतमि अंतरे निष्प्रति। विहरन्ता आगता पाडलिपुत्तं, थूलभद्दस्स य ताओ भगिणीओ सत्तवि पव्वैतिकाओ भणति-आयरिका! भाउकं वंदका वच्चामो, कर्मशरीउज्जाणे किर ठितेल्लका, आयरिए वंदित्ता पुच्छंति- कहिं जेट्ठभाते ?, भणति- एताए देवकुलिकाए गुणति, तेण य चिंतितं। भगिणीणं इड्डि दरिसेमित्ति सीहरूवं विउव्वितं, ताओ सीहं पेच्छंति, ताउ चेव भीता नट्ठाओ, भणंति- सीहेण खइओ, आयरिएणं भणित-ण सो सीहो, थूलभद्दो, जाह इदाणिं, ताहे गताओ, बंदिओ य, खमकुसलं पुच्छति, जथा सिरिओ पब्वैतो, अब्भत्तद्वेणं । कालगतो, महाविदेहे य पुच्छिका गता अज्जा, दोवि अज्झयणाणि भावणा विमोत्ती य आणिताणि, वंदित्ता गताओ । वितियदिवसे उद्देसणकाले उवद्वितो, न उद्दसंति, किं कारणं ?, अजोगो, तेण जाणितं कल्लत्तणकं, भणति-ण काहामि, भणति-ण तुमं । काहिसि, अण्णे काहिति, पच्छा महता किलेसेण पडिवण्णा उवरिल्लाणि चत्तारि पुव्वाणि पढाहि, मा अण्णस्स देज्जासि, ते चत्तारि * ततो वोच्छिणा,दसमस्स य दो पच्छिमाणि वत्थूणि वोच्छिण्णाणि,दस पुव्वाणि अणुसज्जंति । एवं सिक्खं प्रति योगा संगहिता थूलभद्दसामिणा 5 ॥ निप्पडिकम्मसरीरत्तणेणं जोगसंगहो कातव्यो । तत्थ इमं विधम्मेण उदाहरणं-11-12 1382 ॥ पतिट्ठाणे णगरे णागवस । सेट्ठी, णागसिरी भज्जा, सड्ढाणि, नागदत्तो पुचो णिविण्णकामभोगो पव्वैतो, सो पेच्छति जिणकाणं पूयासक्कारं, विभासा, 8 ॥ 188 ॥ पडिमापडिवण्णकाणं च विभासा, सोवि भणति-अहं जिणकप्पं पडिवज्जामि, आयरिएहिं वारिओ, न हाति, सतं चेव पडिवज्जति, पाणिग्गतो, एगत्थ वाणमंतरे पडिमं ठितो, देवताए सम्मदिट्टिकाए मा विणस्सिहितित्ति इत्थिरूवेणं उवहारं गहाय आगता, वाण-12 Page #191 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा मंतर अंचत्ता भणति-गेहह खमणत्ति, पललकुरो भक्खरूवाणि य गहियाणि, खाइत्ता पडिमं ठितो, जिणकप्पिका ण सुवंति, &आ अज्ञातोध्ययने पोट्टवोसरिका जाता, देवताए आयारियाणं कहितं, सो सेहो अमुकत्थति, तो साधू पेसिता, आणीता, देवताए भणितं-बेल्लगिरि पधानता ॥ 189॥ TU देज्जाह, ठितं, सिक्खितो य, न एवं कातव्वं पडिकम्मं 6 ॥ है इदाणि अण्णाततत्ति, जं उवहाणं कीरति तं पच्छण्णं कातव्वं, एवं कतं न नज्जेज्ज पुणो, न गुणपूजादिनिमित्तं परि णातं कातव्वं । तत्थ उदाह्र्न्न्ण्-17,13।1384॥ कोसंबी नगरी, अजितसेणो राया, धारिणी देवी, धम्मवग्गू आयरिया, ताणं5) | दो सीसा- धम्मघोसो य धम्मजसो य, विगतभया महत्तरिका, विणयवती सीसिणिक्का, तीए भत्तं पच्चक्खातं, संघण महता । इड्डीए निज्जामिता विभासा, ते धम्मवग्गूसीसा दोवि परिकंमं करेति । | इतो य उज्जेणीये पज्जोतसुता दोण्णि-पालओ गोपालओ य, गोपालओ पव्वैतो, पालगो रज्जे ठितो, तस्स दो पुत्ता। रज्जवद्धणो अवंतिवद्धणो य,पालको अवंतिवद्धर्ण राजाणं रज्जवद्धणं जुवरायाण ठवेत्ता पब्बइतो,रज्जवद्धणस्स भज्जाधारिणी,तीसे पुतो अवंतिसेणो, अण्णदा अवंतिवद्धणो राया धारिणीए उज्जाणे वीसत्थाए सव्वंगाई दट्टणं अज्झोववण्णो, दूती विसज्जिता, सा णेच्छति, पुणो पुणो पेसेति, तीए अहाभावेण भणित-भातुकस्सवि न लज्जति?, तेण सो मारितो, विभासा, तंमि वियाले सगाणि है आभरणाणि गहाय कोसंबी सत्थो वच्चति तत्थ एगस्स सड्ढगस्स वाणियगस्स अल्लीणा गता, कोसंबीए संजतीण पुच्छिता वसहि, ॥ 189 ॥ | रण्णो जाणसालाए ठिताओ, तत्थ गता, वंदित्ता साविकत्ति पन्चैता पुच्छासुद्धा, तीसे य गम्भो अहुणोववण्णो वट्टति, मा ण पव्वावेहितित्ति तं ण अक्खातं, पच्छा गाते महरिकाए पुच्छिता, ताए सम्भावो कथितो जह रट्ठबद्धणभज्जाहं, संजतिमझे KARA Page #192 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 190 ॥ अप्पसारिकं अच्छाविता, विआविता रतिं, साधुणीणं मा उड्डाहो होहितित्ति, ताहे सा अंतौरं अतीती, नाममुद्दा आभरणाणि य उक्खणित्ता रण्णो अंगणए ठवेत्ता पच्छण्णे अच्छति, अजितसेणेणं आगासतले गतेणं पभा मणीणं दिट्ठा, गहितो ya'NeNaM, अग्गमहिसीए दिण्णो, सो य अपुत्तो । सा संजतीहिं पुच्छिता भणति उदाणकं जातंति, विकिंचितं, खइयं होहीतात्ति, ताहे सा अंतपुरं अतीति णीती य, अंतेपुरिकाहिं समं मित्तया जाया, तस्स मणिप्पभोत्ति नामं कतं, सो राया मतो, मणिप्पभो राया जातो, सो य तीए संजतीए धारिणीए गेहं वहति । सोय अवंतिवद्धो पच्छातावेण भातावि मारितो सावि देवी न जायत्ति भातुणेहेण य अवंतिसेणस्स रज्जं दातूण पञ्चहतो । सो य मणिप्प कप्पाकं मग्गति, सो य ण देति, ताहे सव्ववलेणं कोसंबी पधावितो । ते य दोवि अणकारा परिकंमे समचे एको चिंतेति जथा विणयवतीए इड्डी तथा ममवि होतुति नगरे भत्तं पच्चक्खाति, बितिओ धम्मजसो विभूसं नेच्छंतो कोसंबीए उज्जेणीए अंतरा वत्थकातीरे पव्वतकंदराए एकत्थ भत्तं पच्चक्खाति । ताहे तेणं अवंतिणेणं कोसंबी रोहिता, तत्थ जणो य अप्पर अद्दण्णो न कोति धम्मघोसस्स अल्लियति, सो य पत्थितमत्थमलभमाणो कालगतो, बारेहिं निप्फेडो न लब्भतित्ति पागारस्स उवरिएण एडितो, सा पव्वैतिका चिंतति- मा जणक्खयो होतुत्ति रहस्सं भिंदामि, अंतेपुरं अतिगता, मणिप्पभं उस्सारिता भणति किं भातुएण समं कलहेसि 9, सो भणति कहंति 1, ताहे सव्वं परिवाडीए कहेति, जदि न पत्तियसि मातरं पुच्छाधि, पुच्छति, तीए गातं अवस्सं रहस्समेदो जाओति, कहितं जथावत्तं, रट्ठबद्धणसंतिगाणि य आभरणाणि य नाममुद्दा य दाइया, पत्तीता भणति जदि ओसरामि ता मम अजसो, भणति तंपि बोहेहि, एवं होतुति निग्गता, अवंतिसेणस्स णिवेदितं पव्यैका अज्ञातो प्रधानता ॥ 190 ॥ Page #193 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 191 ॥ दट्टुमिच्छति, अविनता, पादे दट्ठूण गाता अंगपडिचारिकाहिं, ताउ पादपडिताओ परुण्णाउ, कहितं तव मातत्ति, सोवि पादपडितो परुण्णो, तस्सवि सव्वं कहेति एस ते भाता, दोवि बाहिं मिलिता, अवरोप्परं अवदासेतूणं परुण्णा, कंचि कालं कोसंबीए) अच्छित्ता दोवि उज्जेण पधाविता, मातावि सह महरिकाहिं नीता जाव वच्छकातीर पत्ताणि, ताहे जे तंमि जणपदंमि साधुणो, ते बंदए ओतरंते विलग्गंते य दद्दूणं पुच्छंति, ताहे ताहिवि वंदितो, वितियदिवसे राया पधावितो, ताओ भांति-भत्तपच्चक्खातओ एत्थ ता अम्हे अच्छामो, ताहे ते दोवि रायाणो ठिता दिवे दिवे महिमं करेंति, कालगता, एवं ते गया रायाणा, एवं तस्स अणिच्छमणस्सवि जाता, इतरस्स इच्छमाणस्स न जाता पूजा 7 ॥ लोभविवेगताए जोगा संगहिता भवंति, अलोभता तेण कातव्वा, कह?, तत्थोदाहरणं - 17-15 / 17 / / 1385 / 1387 / / साएतं नगरं पोंडरीओ राया कंडरीको जुवराया, जुगरण्णो भज्जा जसभद्दा, ताहे पुंडरीओ तं पत्थेति तहेव सो जुवराया मारितो, सावि सावत्थि, अहुणोववण्णगन्भा जाता, अजितसेणो आयरिओ, कित्तिमती महत्तरिका, सा तीए मूले पव्वता जथा धारिणी तथा । विभासितव्वा णवरि दारओ न छड्डितो, खुडगकुमारोत्ति से नामं कतं, पव्वइओ, सो जोव्वणत्थो जातो चिंतेति-पव्वज्जं न । तरामि कातुं, मातरमापृच्छति जामि, सा अणुसासति, तहवि न ठाति, ताहे भणति तो खाइ मम निमित्तं वारस वारसाणि करोहि पव्वज्जं, भणति करोमि, पच्छा आपुच्छति, महत्तरिकं आपुच्छाहित्ति, तीए बारस वरिसाणि, उवज्झायो बारस वरिसाणि, आयरिओ बारस वरिसाणि सव्वाणिवि अट्ठचत्तालीसं वरिसाणि, तहवि न ठाति, विसज्जितो, ताहे पच्छा माताए भणितो-मा जहिं वा तर्हि वा बच्चाहि, महल्लपिता तुज्झ पुंडरीको तहिं वच्चाहि, इमा ते पितुसंतिका नाममुद्दिका कंबलरवणं च मए णीणित, अलोभता । ॥ 191 ॥ Page #194 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा । एताणि गहिय वच्चाहित्ति गतो णगर, रण्णो जाणसालाए आवासितो कल्लं रायाणं पेच्छामित्ति, तहिं च रत्तीए नट्टिका नत्तेति, सोयातितिक्षायां ध्ययने य खुडओ अम्भितरपरिसाए पेच्छतित्ति,सा य नट्टिका सव्वं रत्तिं नच्चिऊणं पभातकाले निद्दाति, ताहे सा धोरिया चिंतेति-तोसिता सुरेन्द्रदत्तः ॥ 192 ॥ परिसा बहुगं च लद्धं, जदि एत्थ वियडति तो धरिसिता मोत्ति इमं गीतियं पगीता, सुटु गाइतं सुटु वाइत । एत्थंतरे 8| खुड्डएणं कंबलरतणं उच्छुढं, जसभद्दो जुवराया, तेण कुंडलं सतसहस्समुल्लं, सिरिकता सत्थवाही, तीएवि हारो, जयसंधो अमच्चो, तेणवि कडगो, कण्णवालो मेंठो, तेण अंकुसो, जो य किर तत्थ तूसति रूसति वा देति वा सो सव्वो लिखिज्जति, जदि जाणति सुटु, न जाणति तो डंडो तेसिन्ति,एवं सब्वेवि लिहिता, पभाए सद्दावितो पुच्छितो खुड्डओ-तुमे किं दिण्णं, सो जथा पिता मारितो तं सव्वं परिकहेति, न समत्थो जं संमं अणुपालतुं तो तुभं मूलं आगतो, रज्जं लभिमित्ति, सो भणति-देमि, खुडओ भणति-अलाहि u, सुविणंतओ वट्टति, मारेज्जा, मा व पुवकतोवि संजमो णासिहिति । जुवराया भणति-मारेतु मग्गामि, थेरो राया रज्जन देतित्ति, सोवि दिज्जंतं णेच्छति । सत्थवाहभज्जा भणति-बारस वरिसाणि पउत्थस्स, पंथे वट्टति, तो अण्णं पवेसेमित्ति वीमंसा वट्टति । अमच्चो अण्णेहिं रायाणेहिं समं घडामि । हत्थिमेंठं पच्चतरायाणो भणति-एतं हत्थिं मारेहि आणेह । वत्ति । ते भणिता रण्णा तहा करहत्ति, णेच्छंति, खुड्डगकुमारस्स मग्गतो लग्गा पव्वैता । तेहिं सव्वेहिवि लोभो परिचत्तो 8 ॥ ॥ 192 ॥ तितिक्खा कातव्या । जहा सामाइके चक्कदिटुंते 1718419 ॥ 1388-1389 // इंदपुर इंददत्ते बावीस सुता सुरिंददत्ते य । पव्वइए निव्वतिसुता आगमण स रज्ज देज्जा y॥1॥ (महुराए जियसत्तू सयंवरो निव्वुइए u। 1-18 / 1388 अग्गियओ पव्वतओ बहुलिय तहसागरो य योद्ध्ब्बो। एक्कदिवसेण जातामहुराए सुरिंददत्तोय । CHECKASKARRAC%ARA HARSAOMOMOM Page #195 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने - आजेवमा शौचं 15 ॥ 193 ॥ आ 1719 ॥ 1389 / / वृत्तं महुराए चेव बीयं नाम इंदपुरंति ॥ अज्जवत्तणं नाम अज्जत्तणं तं कायव्वं, तत्थ उदाहरणं 17-20 ॥ 1390 ॥ चपाए कोसियज्जो अज्झावओ, तस्स दोसीसा, अंगओ, से भद्दओ, तेण अंगरिसित्ति नामं कतं, रुद्दओ य बियओ, सो गठिभेदओ. ते दोवि दारुयाणं पत्थविता, अंगरिसी दारुयाणं भारगं गहाय पडिएति, इमोवि दिवसं रमित्ता विकाले संभरितं ताहे पधावितो अडवी, तं च पेच्छति दारुभारेणं एतं, | सो चिंतेति-णिच्छूढो होमित्ति । इतो य जोगजसा नाम वच्छवाली पुत्तस्स पंथगस्स भत्तं नेतूणं दारुभारएण एति, रुद्दएणं सा । गद्दाए मारिता, दारुभारगं गहाय अण्णेण मग्गेण पुरतो अतिगतो, उवज्झायस्स हत्थे विहुणमाणो कहेति-एतेण तुज्झ सुंदरसी। सेण जोतिजसा मारिता वराई, विभासा, सो आगतो, धाडितो, वणसंडे चिंतेति, सुभज्झवसाणं जातीसरणं संजमो केवलनाणं, देवा महिमं करेंनि, देवेहि कहितं जथा एतेण अन्भक्खाणं दिण्णं, रुद्दओ लोकेणं हीलिज्जति, सो चिंतेति-सच्चयं मए अभक्खाणं । दिण्णंति, सो चिंतंतो संबुद्धो पत्तेयबुद्धो जातो, बंभणो बंभणी य पव्वैताणि, चत्तारिवि सिद्धाणि 10 ॥ सुईनाम सच्चं, सच्चं च संजमो, सो चेव सोयं, सच्चं पति जोगसंगहणं । तत्थ उदाहरणं-17-21 ॥ 1391 / / सोरिक नगरं सुरंबरोजक्खो, तत्थ धणंजओ सेट्ठी सुभद्दा मज्जा, तेहिं सुरंबरो नमंसितो-जदि पुत्तो जाति तो महिसगसतं देमोनि, ताण संपत्ती जाता, ताणि संबुज्झिहिंतित्ति महावीरसामी समोसरितो, सेट्ठी निग्गतो, सभज्जो संबुद्धो, अणुव्वताणि गहिताणि, सो जक्खो सुविणए मग्गति महिससए, तेण पिट्ठमता दिण्णा । सामिस्स दो सीसा धम्मघोसो धम्मजसो य, एगस्स असोगपादवस्स हेड्डा गुणेति, ते पुव्वण्हे ठिता, अवरण्हेवि छाया ण परियत्तति, एक्को भणति- तुझं लद्धी, वितिओ भणति-तुझं, एको कातिकभूमिं गतो, तहेव आ ॥ 19 ॥ % Page #196 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 194 ॥ 4%95% अच्छति, विडओवि गतो, तहव अच्छति, तेहिं णातं जथा न एकस्सवि लद्धी,सामी पुच्छितो, इहेव सोरिए जहा समुद्दविजयो राया सम्यग्दर्शन आसि, जण्णजसो तावसो भज्जा सोममित्ता पुत्तो तीसे जण्णदत्तो, सोमजसा सुण्हा, ताण पुत्तो नारदो, ताणि उंछवित्तीणि,एक THUR शुद्धिः दिवसं जेमेंति, एकदिवसं उबवास करेंति,ताणि तं नारदं पुन्वण्हे असोगपादवस्स हेट्ठा ठवेऊणं उंछंति । इतो य वेदड्डातो वेसमणकाइका देवा जंभका तेणं अंतेणं वितीवयंति, ते पेच्छंति दारगं, ओधिणा आभोईति, सो तातो देवनिकायातो चुतो, ते ताए अणुकंपाए तं छाहिं म्ण्ति। एसा असोग्पुच्छानार्दुप्प्त्तीय्। सो उम्मुक्कबालभावो तेहिं जंभएहिं विज्जाओ पण्णत्तिमादीओ पाढितो, कंचणकुंडियाए मणिपाउयाहिं आगासेण हिंडति, अण्णदा बारवतिं गतो, वासुदेवेण पुच्छितो- किं सोयति?, सो न तरति निव्वेढेतुं, वक्खेवं काऊणं अण्णाए कहाए उद्वेति, पुव्वविदेहे सीमंधरं तित्थगरं जुगवाहू वासुदेवो पुच्छति-किं सोय , हैं|तित्थगरेण भणितं सच्चं सोय, तेण एक्केण पादेण सव्वं उवलद्धं, पुणो अवरविदेहं गतो, जुगंधर तित्थगरं महाबाहूतं चेव पुच्छितो, तस्सवि सव्वं उवगतं, पच्छा बारवर्ति आगतो वासुदेवं भणति- किं ते तदा पुच्छितति , सोयं, भणति-सच्चं', किं सच्चंति पुच्छितो पुणो खोभाइतो, वासुदेवेण भणितं-जहिं ते तं पुच्छितं तहिं एतंपि पुच्छितव्वं होतंति खिसितो, ताहे भणतिसच्चं भट्टारओ न पुच्छितोत्ति, चिंतितुमारद्धो, जाति सरिता, संबुद्धो, पढम अज्झयणं सोच्चमेव वदति । एवं सोएण जोगा संगहिता 11 ॥ | सम्यग्दर्शनविशुद्ध्यापिकिल योगाः संगृह्यन्ते । तत्थ उदाह्र्न्न्ण्-17-24॥1394॥ साकेते महाबलो राया, पुच्छति-किं मास्थ # मम जे अण्णराईणं', चित्तसभा, कारिता, दो विक्खाता चित्तकारका तेसिं दिण्णा विमलो पभासो य, जइणिकाअंतरिया चित्तंति, OMOMOMOMOM AAC Page #197 -------------------------------------------------------------------------- ________________ समाधान आचारोपगत्वं प्रतिक्रमण मणाला एक्कण निम्मविता, एक्कण भूमी कता, रायाए तस्स दिई, तुट्ठो य पूइतो, पभाकरो पुच्छितो भणति-भूमी कता, न ताव चित्तेमि, ध्ययने । सो चिंतेति-केरिसा भूमी कता ?, गतो, जइणिका अवणीता, इतरं चित्तकम्म तत्थ दासीत, राया कुविओ, पण्णविओ, पभणति । पभा एत्थ संकेता, तं छाइयं, नवरिं कुहं पेच्छति, तुट्ठो, एवं चेव अच्छतुति भणितो, एवं सम्मत्तं विसुद्धं कातव्वं । एवं जोगा sNg॥195॥ लिहिता भवंति 12 ॥ समाधाणं-चित्तसमाधाणं । तत्रोदाहरण-सुदंसणपुरं नगर, सुसुणागो गाहापती, सुजसा भज्जा, ताणि सट्टाणि, सुव्वतो । पुत्तो, सुहेण गम्भे अच्छितो सुहेण जातो एवं वडितो एवं जाव जोब्बणत्थो संबुद्धो, आपुच्छित्ता पन्वैतो, एकल्लविहारपडिमं । पडिवण्णो, सक्कपसंसा, देवेहिं परिक्खितो अणुकूलेण-धण्णो कुमारवंभयारी एक्केण, बितिएण को एताओ कुलसंताणच्छेदगाओ अधण्णोत्ति?, सो भगवं समो, एवं मातापिताणि से विसयपसत्ताणि दंसिताणि, पच्छा मारिजंतगाणि कलुणं कहेंति, तहावि समो, पच्छा सव्वे उदू विउब्विया, दिव्वाए इत्थिगाए सविन्भमं पुलोइयमुक्कदीहनीसासमुवगूढो तथावि संजमे समाधिततरो जातो, केवलं उप्पणं जाव सिद्धो 13 ॥ आयारौवगच्छणताए जोगा संगहिता भवन्ति । उदाहरण-पाडलिपुत्ते हुतासणो माहणो जलणसिहा भज्जा, सावकाणि, दो पुत्ता- जलणो य दहणो य, चत्तारि पब्बइताणि, जलणो उज्जुसंपण्णो, दहणो मायाबहुलो, एहित्ति जाति जाहित्ति एति, सो तस्स ठाणस्स अपडिक्कमित्ता कालगतो, दोवि सोहम्मे उववण्णा अम्भितरपरिसाए पंचपलिओवमाइंठितीगा देवा जाता, सामी ॥ 195 ॥ IC Page #198 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 196 ॥ आगतो, आमलकप्पाए अंबसालवणे समोसरणं, ते दोषि देवा आगता, तत्थ नट्टविहिं दाएंति, एक्कं उज्जुयं विउव्विस्सामित्ति वक विकुव्वति, वंकं विकुव्विस्सामित्ति उज्जुयं विकुव्वति, एक्को उज्जुयं विकुव्विस्सामित्ति उज्जुयं विकुव्वति वकं विउब्विस्सामिति वकं विव्वति, तं विकुव्वितं दद्दूण गोतमसामी पुच्छति । ताहे सामी तं सव्वं परिकहेति मायादोसोत्ति, जलणेणं आयारोवगतेण जोगा संगहिता इति 14 ॥ विणयोपगतत्तणेण जोगा संगहिता भवन्ति, तत्थ उदाहरणं-उज्जेणी अंबरिसी माहणो मालुका भज्जा, सड्डाणि, मालुका कालगता, सो पुत्त्रेण समं पव्वैतो, सो दुब्विणीतो, काइकभूमीए कंटए निक्खणति, सज्झायं पढंताणं छीयति कालं उवहणति सव्वं समायारं विवच्चासेति, ताहे साहुणो आयरिए भणंति-जदि वा एसो अच्छतु अहवा अम्हे, सो निच्छूढो, पितावि से पच्छतो जाति, अण्णस्स आयरियस्स मूलं गतो, तत्थवि निच्छूढो, एवं किर उज्जेणीए पंच उवस्सयसताई, सव्वेहिं निच्छूढो, सो खतो गंतूण सण्णाभूमीए रुयति, सो भणति किं खंत! रुपसि, ताहे भणति खंतो- तुमं नामं निंबउत्ति कतं ण अण्णहा, एएहिं अणाभागेहिं आयारेहिं तुम्हतणएण अहंपि थाणं न लभामि, ण य वट्टति उप्पव्वैतुं, ताहे तस्सवि खुड्डगस्स अद्धिती जाता, भणति - खंता ! एक्कसि कहिंचि ठाणं लभामोति, भणति न लब्भति, जदि नवीर पव्वावगाणं तहिं गता, पव्वता अक्खुभिता, आयरिका भणति मा अज्जो ! एवं होह, पाहुणका अज्ज, कल्लं जाहिंति, ठिता, ताहे सो चेल्लओ तिष्णि तिष्णि उच्चारपासवणभूमीओ पडिलेहेति, सव्वा सामायारी विभासितव्या, तुट्ठा, सो बिओ यमयखुद्दीओ जातो, तरतमजोगेणं पंचवि सताणि पडिस्सकाण आराधिताणि, निग्गंतुं न देति, एवं पच्छा सो विणओवगो जातो 15 / / विनयोप गत्वं ॥ 196 ॥ Page #199 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 197 ॥ विती जो मतिं करोति, तस्स जोगा संगहिता भवन्ति, तत्थ उदाहरणं - पंडुमंथुरा, तत्थ पंच पंडवा, तेहिं पव्वैतेहिं पुत्तों रज्जे ठवितो, ते अरिट्ठनेमिसामिस्स मूलं पधाविता, ते हत्थीकप्पे भिक्खं पहिंडिता, तेहिं हिंडतेहिं सुतं - अरिनेमी कालगतोत्ति, तेहिं गहितं भत्तपाणगं च विगिचित्ता सेतुजे भत्तं पच्चक्खातं, सिद्धा । ताणं वंसे अण्णो राजा पंडुसेणो नाम, तस्स धूताउ मती य सुमती य, ताओ लक्खण0 वंदियाओ सुरङ्कं वारिवसभावहणंतेण समुद्देण एंति, उप्पातिएण लोको खंदरुद्दाणि नमसंति, इमाहिं धणिततरकं अप्पा संजमे जोइतो, एसो सो कालोत्ति, भिण्णं वहणं, ताओ संजयत्तं सिणागंत्तंपि कालगताओ सिद्धाओ, एवं एकत्थ सरीराणि उच्छलिताणि ताणि, सुट्ठितेण लवणाधिपतिना महिमा कता, देवज्जोतो कतो, ताहे पभासं तित्थं जातं । दोहिवि ताहिं धितीमतिं करेंतीहिं जोगा संगहिता 16 ॥ सम्यग् वेगः उद्वेगः संवेगः, तत्थ उदाहरणं । / 1399-1400 / / चपाए मित्तप्पभो राया, धारिणी देवी, धणमित्तो सत्थवाहो, धणसिरी भज्जा, तीसे उवाइकसतेहिं पुत्तो जातो, लोको भणति जो एत्थ धणसमिद्धे कुले जातो तस्स सुजातं, निव्वित्ते बारसाहे सुजातोत्ति नामं कतं, सो किर देवकुमारोपमे रूवेणं, तस्स ललितं भणितं अण्णे पुण सिक्खति, ताणि य सावगाणि । तत्थेव नगरे धम्मघोसो अमच्चो, पियंगू भज्जा, सा सुणेति एरिसो सुजातोत्ति, अण्णदा दासीओ भणंति-जदा सुजातो इतो वोलेज्जा तदा मम कहेज्जाए जं तो णं पेच्छामि, अण्णदा सो मित्तविंदपरिवारितो तेण अंतेण एति, दासीहिं पियंए कहितं सा निग्गता, अण्णाओ य सबत्तीओ, दिडो, ताओ भणति घण्णा सा जीए भागावडिओ, अण्णदा ताओ अवरोप्परं भणति अहो लीला तस्स, ताहे पियंगृ सुजातस्स वेसं करोति, आभरणवसणेहिं विभासा, सा य रमति, एवं वच्चति, एवं हत्थच्छोभा विभासा, अमच्चो धृतिमतिः संवेगः ॥ 197 ॥ Page #200 -------------------------------------------------------------------------- ________________ संवेगः CARS प्रतिक्रमणाय आगतो, निस्सढं अंतेपुरति सोवाए निग्गच्छिय बारछिद्देण पलोएति, दिट्ठा विकुटुंति, एसो चिंतेति-विणहू~ अंतेउरांति, भणतिध्ययने है पच्छण्णं होतु, मा भिण्ण रहस्से सहरतराओ होहिंति, मारेतुं मग्गति सुजातं, बिभेति, पिता से रणो अच्चितो, मा ततो विणासे ॥ 198 ॥ | हितित्ति उवायं चिंतेति, लो, अण्णदा कूडलेहेहिं पुरिसा कता, जो मित्तप्पभस्स विपक्खो तेण किर सामतेण लेहा विसज्जिता। मित्तप्पमं मारेहित्ति सुजातस्स, तुमं वीसंभं गतो, ते अद्धं रज्जस्स देज्जिहित्ति, तेण से लेहा आणीता, रण्णो अग्गतो धारिता, व राया कवितो, तेवि लेहकारका बज्झा आणत्ता, तेण पच्छण्णा कता, मित्तप्पभो चिंतेति-जदि लोगणातं कज्जिहिति तो पौरक्खो-G भो मे होहितित्ति ममं च तस्स रण्णो देज्जा अयसो, उवाएणं मारेमि । तस्स मित्तप्पभस्स एगं पच्चंतं नगरं अरखुरी नाम, त्स्स्। चंडज्झयो नाम राया, तस्स लेहं देति, जथा सुजातं पेसेमि तं मारेहित्ति, सुजातं सद्दावेत्ता भणति-वच्च अरक्खुरितं, तत्थ वितिज्जिओ होऊण रायकज्जाणि पेच्छाहि. गतो तं नगरि अरकारिं नाम, दिद्रो. अच्छतु वीसत्थो तो मारिज्जिहिति, दिवे दिवे एगदा अभिरमंति, सो तस्स रूवं सीलं समुदायारं च दणं चिंतेति-णूणं अंतपुरिए समं विणट्ठो तेण मारिज्जति, तो किह एरिसं रूवं । विणासमित्ति उस्सारता सव्वं परिकहति लेहं च दरिसेति, तेण सजातेणं भणति-जं जाणसि तं करेहित्ति, तेण भणित-न तमा मारेमित्ति, एकं करेहि, पच्छण्णो अच्छाहित्ति, तेण चंदजसा भगिणी दिण्णा, सा धि तंदूसिता, तीए समं अच्छति, परिभोगदोठा सेण बडित, सजायस्सवि ईसित्ति संकेत, सावि तेण sar3I कता, चिंतेति-मम तणएणं एसोवि विणडोति संवेगमावत्रा, भत्तं पच्चक्खाति, तेण चव निज्जामिता, देवो जातो, ओधी पौंजति, ददळूणं आगता, वदित्ता भणति-किं करोमि', सो संवेगमावण्णो चिंतेति-जदि अम्मापियरो पेच्छेज्जा तो पचयामि, तेण देवेण सिला विकुविता नगरस्स उवरि, नागरा पयता धूवहत्था पाद RRESTERRORSHANKARISHRA // 198 // ANSARAck Page #201 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा अर्र ॥ 199 ॥ | पडिता विष्णवेंति, देवो तासेति - हा दासा! सुजातो समणोवासओ अमच्चण अकज्जे दुसितो अज्ज मे चूरेमि, तो नवरि मुगामि जदि नवरं तं आणता पसादेह, कहिं सो 1, भणति - एस उज्जाणे, सणागरो राजा णिग्गतो खामितो, अंमापितरो रायं च आपुच्छित्ता पव्वैतो, मातापितंपि पव्वत, ताणि सिद्धाणिति । सो य धम्मघोसो निव्विसओ आणतो, जेण तस्स गुणा । पतरंति, जथा-यथा नेत्रे तथा सीलं, यथा नाशा तथार्जवम् । यथा रूपं तथा वित्तं, यथा सीलं तथा गुणाः ॥ 1 ॥ अथवा विषम समैर्विषमसमा, विषमैर्विषमाः समैः समाचाराः । करचरणकर्णनासिकदंतोष्ठ निरीक्षणैः पुरुषाः ॥ 2 ॥ पच्छा सोवि निव्वेदमावण्णो, | सच्च मए भोगलेओभेण विणासावितोत्ति निग्गतो, हिंडतो रायगि थेराणं अंतिए पव्वहतो ॥ विहरंतो बहुस्सुतो वारतपुरं गतो, | तत्थ अभग्गसेणो राया, वारंतो अमच्चो, सो भिक्खं हिंडतो वारत्तगस्सं घरं गतो, तत्थ य घतमधुसंजुत्तं पायसत्थालं णीणितं, भंडणं जातं, तत्थ बिन्दू पडितो, सो पाडितं तं नेच्छति, वारतओ ओलोकणगतो पेच्छति, जाव तत्थ मच्छिकाओ लीणा, ताओ घरकोइलिका पत्थेति, तं मज्जारा, मज्जारं घरपच्चंतियसुणओ, तं वत्थव्यओ चिंतेति, ममत्ति ते दोषि भंडणं लग्गा, सुणसामिका उट्टिता, भंडणं जातं, मारामारी, बाहि निग्गता, पाहुणका बलं पिंडेत्ता आगता, महासंगामो जातो, पच्छा वारतओ पचितितो- एतेण कारणंणं न इच्छितंति, सोभणं अज्झवसाणं उवगतो, जाती सरणं, संबुद्धो, देवताए भंडणकं उवणीतं । / सो वारतकरिसी विहरंतो सुंसुमरपुरं आगतो, तत्थ धुंधुमारो राया, तस्स अंगारवती धूता रूविणी साविका, तत्थ परिव्वाइका अतिगता, वादे पराजिता, पदोसमावण्णा, सा चितेति- बहुसावत्तए पाडेमित्ति चित्तफलहए लिहित्ता उज्जेणीए पज्जोतस्स अंत अतिगता, दिट्ठे फलक, पज्जोतेण पुच्छिता, कहितं च णाए, पज्जोतो तस्स अक्कंतीए दूतं पेसेति, सो धुंधुमारेण निच्छूढो, भगति - पिवा संवेगः ॥ 199 ॥ Page #202 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा 3 साए विणएण य दिज्जइ, दूतेणं पडिआगतेणं बहुतरकं पज्जोतस्स कहितं, आसुरत्तो निग्गतो सव्ववलेणं, सुसुमारपुरं रोहति, प्रणिधिः ध्ययने । धुधुमारो अंतो अच्छति अप्पवलो य । वारत्तकरिसी एकत्थ जक्खघरए चच्चरमुले ठितेल्लओ,सोराया भीतो एसो महाबलवकोत्ति, ॥ 20 ॥ | मित्तिकं पुच्छति, सो भणति-जाव ताव निमित्तं गेण्हामि, चेडकरूवाणि रमंति,ताणि भेसविताणि, तस्स वारत्तकस्स मूलं गताणि रोवंताणि, तेण भणिताणि-मा बीभधत्ति, सो आगंतु भणति- तुझ जयोत्ति, ताहे मज्झण्णे उस्सण्णद्धाण उवरिं पडितो, वेढित्ता । नगरं नीओ, वाराणि बद्धाणि, पज्जोतो भणितो-कतोमुहो ते वातो?, भणति-जं जाणास तं करेहि, भणति-किं तुमए महासासणेणं विणासितेणं?, ताहे से महता विभूतीए अंगारवती दिण्णा, बाराणि मुक्काणि, तत्थ अच्छति, अण्णे भणंति-तेण देवताए उव. | वासो कतो, तीए चेडरूवाणि विउन्विताणि, निमित्तं गहितंति, ताहे पज्जोतो नगर हिंडति, पेच्छति अप्पसासणं रायाणं, IX अंगारवती पुच्छति-किह अहं गहितो?, सा साधुवयणं कहेति, सो तस्स मूलं गंतु भणति- वंदामि नेमित्तिकखमणत्ति, सो भगवं उवउत्ते पव्वज्जातो जाव चेडकरूवाणि विउव्विताणि संभरिताणि । चंदजसाए सुजातस्स धम्मघोसस्स वारत्तकस्स सव्वेहिवि संवेगेण जोगा संगहितत्ति, केइ तु सुरंबरं जाव मितावती पव्वैता परंपरओ, एतंपि संभवति । संवेगित्ति गतं 17 ॥ पणिधी नाम माया,सा दुविधा-दव्वपणिधीय भावपणिधी य,दयपणिधीए उदाहरणं-भरुकच्छे णधवाहणोराया कोससमिद्धो, इतो य पतिट्ठाणे सालवाहणो बलसमिद्धो, सो नहवाहणं रोहति, सो कोससमिद्धो जो हत्थं वा सीसं वा आणेति तस्स सहस्से य ॥ 20 ॥ सतसहस्से य कोडादीए हियं देति, ताहे ते नहवाहणमणुस्सा दिवे दिवे मारेंति, सालवाहणमणुस्सावि केइ मारेत्ता आणति, सो तेर्सि न किंचिवि देति, सो खीणजणो पडिज्जाति, पुणो वितीयवरिसे एति तत्थवि हतोणासेति, एवं कालो वच्चति,अण्णदा अमच्चो भणति RASAISA RESS - Page #203 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 201 ॥ ममं अवराहेत्ता णिव्विसयमाणवेहि, मणूसाणि य बंधाहि, तेण तहेव कतं, सोवि ततो निम्गंतूण भरुयच्छं गुग्गलभारं गहाय गतो, एकत्थ देवकुले अच्छति, सामंतरज्जेसु य फुडित जथा सालवाहणेण अमच्चो णिच्छूढोत्ति, मरुयच्छे य न णातो केणह, केणै कोसित्ति पुच्छितो मणति- गुग्गलभगवं नाम कतं अहंति, जहिं वा गातो ताणं कहेति जथा जेण विहाणेण निच्छूढो अहाल हुसगेणंति, पच्छा नहवाहणेण सुतं, मणुस्सा विसज्जिता, नेच्छति कुमारामच्चत्तणस्स गंधपि, सो य आगतो राया, संतं नीओ ठवितो य, अमच्चो वीसंभं जातितूण भणति पुण्णेहिं रज्जं लहति, पुणोवि अण्णस्स जम्मस्स पत्थयणं कीरतु, ताहे देवकुलाणि धूभतलागवावीओ नहवाहणखाइका च, एवमादीहिं दव्वं विणासितं, सालवाहणो आवाहितो, पुणोवि ता विसज्जितं, अमच्च भणति- तुमपि घडतो, सो भणति न घडामि, अंतेपुरिगाण आभरणा णेहित्ति, पुणो गतो पतिट्ठाणं, पच्छा अंतेपुरियाणं णिव्वाहेति, तंमि निट्टिते सालवाहणो आवाहितो, नत्थि दातव्यं, सोवि पलातो नगरंपि गहितं । एसा दब्वप्पणिधी ॥ भावप्पणिहाणिए उदाहरणंभरुयच्छे जिणदेवो आयरिओ, भयंत मित्तो कुणालो य तच्चनिका दो भातरो वादी, तेहिं पडहओ निक्खालितो जिणदेवो चेतियवंदओ गतो सुणेति, तेण वारितो, रायकूले वादो जातो, पराजिता रत्तपडा, दोवि य ते पच्छा विणा एतेसिं सिद्धंतेण ण तीरति उत्तरं दातुति पच्छा मातिट्ठाणेणं ताणं मूले पव्वैता, विभासा गोविंदवत् पच्छा पढंताणं उवगतं, ते भावतो पडिवण्णा, साधुणो जाता। एसा भावप्पणिधी 18 ॥ सुविधीए जोगा संगहिता भवंति, विधिरनुज्ञा जा जस्स इट्ठा सा भवति सुविधी, तत्थ उदाहरणं जहा सामाइयनिज्जुतीए अणुकंपाए बारवती वेतरणी धन्नंतरि अ भवियाभविके वेज्जे । कहणा य पुच्छियंमी गति निदेसे य संबोधी प्रणिध्या दमो योगसंग्रहाः 18 ॥ 201 ॥ Page #204 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 202 ॥ ॥1॥ सो वानरजूहवती0 चिंता य सोभणा जाता, साधुणा य कहितं तेहिं गतिंदिएहिं, सहस्सारे उबवण्णो, सो य साहरितो 19 ॥ संवरेण जोगा संगहिता भवति, तत्थ पडिवक्खेण उदाहरणं- रायगिहे सेणिएणं वद्धमाणसामी पुच्छितो, एक्का देवी नट्टविधिं उवदंसेत्ता गता, का एसति?, सामी भणति वाणारसीए भद्दसेणो जुण्णसेट्ठी, तस्स भज्जा नंदा इति, तीसे धृता सिरी, सा वडकुमारी वरकपरिवज्जिता, तस्स कोट्ठए चितिए पासस्सामी समोसढो, सिरी पव्वद्दता, गोवालीए सीसिणिका दिण्णा, सा पुब्वं उग्गेण विहरित्ता पच्छा ओसण्णा जाता, हत्थेण पादे धोवति जथा दोवती विभासा, वारिज्जंती उट्ठेतूण अण्णत्थ गता, विभत्ताए बसहीए ठिता, तस्स ठाणस्स अणालोइयपडिक्कंता चुल्लहिमवंते पउमे दहे सिरी जाता देवगणिका, एताए ण संवरो कतो, पडिवक्खा कातव्वा, अण्णे भणति हत्थिणिकारूवेण वाउक्काएति, ताहे सेणिएणं पुच्छितं 20 ॥ अत्तदोसोवसंहारो कातव्वो, जदि किंचि काहामि तो दुगुणो बंधो होहितित्ति, तत्थ उदाहरणं - बारमतीए अरहमित्तो सेट्ठी, अणुधरी भज्जा, सावकाणि, जिणदेवो पुत्तो, तस्स रोगो उप्पण्णो ण तीरति चिगिच्छितुं वेज्जा भणति-मांसं खाहि, सो णेच्छति, सयणपरियणो अम्मापियरो य पुत्तणेहेणं अणुजाणंति, सो णेच्छति, किह चिररक्खितं वतं भंजामित्ति, उक्तं चवरं प्रविष्टं ज्वलितं हुताशनं, न चापि भग्नं चिरसंचितं व्रतम् । वरं हि मृत्युः परिशुद्धकर्मणा, न शीलवृत्तस्खलितस्य जीवितम् ॥ 1 ॥ अचदोसोवसंहारो कतो, मरामित्ति सव्वं सावज्जं पच्चक्खातं, कहवि पौणो तहावि पच्चकखातं चैव पव्वज्जा कता, इतो सुहज्झवसाणस्स णाणमुप्पण्णं जाव सिद्धोत्ति 21 ॥ सव्वकामेसु विरज्जितव्वं, तत्थ उदाहरणं - उज्जेणीए देविलासत्तो राया, तस्स भज्जा अणुरता लायणा णामं, अण्णदा स प्रणिध्या दमो योग संग्रहाः 19--21 ॥ 202 ॥ Page #205 -------------------------------------------------------------------------- ________________ प्रतिक्रममा ध्ययने EGOREST दमो योग ॥ 203 ॥ RASTRARASHTRA | राया सेज्जाए अच्छति, देवी वाले जोएति, ताए पलितं दिहू~, भणति-भट्टारगा! दूतो आगता, सो य ससंभमं भयहरिसाइतो प्रणिध्याउहितो, पच्छा देवी भणति-धम्मदूतोत्ति सणितं अंगुलीए वेढेत्ता उक्खतं, सोवण्णे थाले क्षोमजुयले ठएत्ता नगरं हिंडावितं, पच्छा अद्धिती करेति, अण्णदा अजाते पलिते अम्हं पुव्वजा पव्वयंति, अहंपि पव्वयामित्ति पउमरहं पुत्तं ठवेत्ता पव्वैतो सदेवीओ तावसो, संगतओ दासो अणुमतिका दासी, ताणिवि अणुरागेण पव्वैताणि, असितगिरिमि अस्समो तावसाणं, तत्थ गताणि, संग्रहाः 22 संगतओ य अणुमातिका य केणति कालंतरेण उप्पव्वैताणि, ताणि दोण्णवि अच्छंति, देवीए गम्भो नक्खातो, संवद्धितुमारद्धो, राया अद्धिति पकतो अयसो जातोत्ति, अवसंवसो पच्छणं सारवेति, सुकुमाला देवी वियायन्ता कालगता, तत्थ दारिका जाता, सा अण्णाणं तावसीणं थणं पिवंती संवड्डिता,ताहे से अद्धसंकासात्त नाम कतं, सा जोव्वणत्था जाता, सा पितरं अडवीतो आगतं वीसामेति । सो तीसे जोवणे अज्झोववण्णो अज्जा हिज्जो लएमित्ति मुज्झति, अण्णदा पधावितो गेण्हामित्ति, उडगकडे आवडितो पडितो चिंतेतुमारद्धो-धिद्धिईत्त, इहलोग फलितं एतं, परलोए ण णज्जति किंपित्ति संबुद्धो, जाती सरिता, भणतिभवितव्वं खलु भो सव्वकामविरत्तेणंति अज्झयणं भासति । धृता विरज्जे, संजतीणं दिण्णा, सिद्धाणि । एवं सव्वकाम-18 विरज्जितेण जोगा संगहिता 22 / / पच्चक्रवाणं दुविहं-मूलगुणपच्चक्खाणं च उत्तरगुणपच्चक्खाणं च, मूलगुणपच्चक्खाणे उदाहरणं-साएते सत्तुजयो ॥ 20 ॥ | राजा, जिणदेवो सावओ, सो दिसाजाताए गतो कोडिवरिसं, ते मेच्छा, तत्थ चिलातो राया, तस्स तेण पण्णाकारो रतणाणि मणीया पोत्ताणि य दिण्णाणि, तत्थ ताणि णस्थि, सो चिलातो पुच्छति, अहो रतणाणि रूवियाणि, कहिं एताणि', सो साहेतिर Page #206 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा अण्णरज्जं, चिंतेति-जदि नाम संबुझेज्ज, सो राया भषति-अहं जामि, रतणाणि पेच्छामि, तुब्भ तणकस्स रण्णो बोहेमि, जिणदेवो प्रणिध्याध्ययने भणति-मा बीभेहि, ताहे तेण तस्स रण्णो पेसित, तेण भणित-एउत्ति , आणीतो साकेतं, महावीरस्स समोसरणं, सत्तुंजतो निष्फिडो है। | दमो सपरिवारो,महता इड्डीए जणसमूहो निम्फिडितो,तं पासित्ता चिलातो जिणदेवं पुच्छति-कहिं जणो जाति,सो भणति-एस सो रतण योग्॥204॥ 5 वाणिओ, भणति-जामो पेच्छामोत्ति, दोवि जणा निग्गता, पेच्छति भट्टारगस्स छत्तातिच्छत्तं सीहासणाणि विभासा, पुच्छति-कहं 4 संग्रहा: माता 30023-24 लब्भति?, ताहे सामी दव्वरतणाणि भावरतणाणि य वण्णति, भणति चिलातो-मम भावरतणाणि देहित्ति,भणति-रतहरणगोच्छएहिं । साहिज्जंति, पब्वैतो । एते मूलगुणा 23 ॥ | उत्तरगुणपच्चक्खाणे चाणारसी णगरी, तत्थ दो अणगारा वासावासं ठिता-धम्मघोसो धम्मजसो य, ते मासेणं मासखम णेणं अच्छंति, चतुत्थे पारणगे मा णितियवासो होहितित्ति पढमाए पोरिसीए सज्झायं वितियाए अत्थपोरिसी ततियाए उग्गा। हेत्ता पधाइता, ते सारइएणं उण्हेणं अब्भाहता तिसाइता गंगं उत्तरमाणा मणसोवि पाणियं णेच्छंति, ते उत्तिण्णा, गंगादेवताए गौलाणि विउव्विताणि, आउट्टा समाणी विभासा, ताहे सद्दावेति-एह साधू ! भिक्खं गेहह, ते उवउत्ता दट्टण तस्स रूवगंधा । साहहिं पडिसिद्धा, पधाइता, पच्छा ताए अणुकंपाए वासवद्दलं विकुन्वितं, भूमी उल्ला सीतलेणं वातेणं अप्पाइता, गाम पत्ता, तत्थ भिक्खं गहाय पारितं, एवं उत्तरगुणा 24 ॥ 204 ॥ वियोसग्गो भाणितव्वो दव्ववियोसग्गे व भाववियोसग्गे य उदाहरणं जथा-चंपाए नगरीए दहिवाहणो राया, चेडममधूता पउमावती देवी, तीसे दोहलो किह अहं रायनवत्ववत्थिता उज्जाणकाणमाणि विहरेज्जा, सा उलुग्गसरीरा जाता, ******** * Page #207 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 205 ॥ राया पुच्छति, ताहे राया व सा य जयहत्थिमि, राया छत्तं धरेति, गता उज्जाणए, पढमपाउसं च, सीतलएण मट्टिगागंधेण' हत्थी अन्भाहते वर्णं संभरै, वियड्डो वणाभिमुओ पयायो, जणो ण तरति ओलग्गितुं, दोवि अडविं पवेसिता, राया वडरुक्ख पेच्छति, देवि भणति - एतस्स वडस्स हेद्वेण जाहित्ति तो तुमं साखं गेण्हेज्जासि, ताए पडिसुतं, न तरति, राया दक्खो, तेण साला गहिता, सो उत्तिष्णो, निराणंदो गतो चंपं, साविय इत्थिका णीता निम्माणुसं अडविं, जाव तिसागतो पेच्छति दहं महतिमहालयं, तत्थ उत्तिष्णो अभिरमति हत्थी, इमावि सणियं ओइण्णा, ओकिण्णा तलाकाओ, दिसाओ न जाणति, एकाए दिसाए साकारभतं पच्चक्खाइत्ता पधाविता, जाव दूरं गता ता तावसो दिट्ठो, तस्स मूलं गता, अभिवादितो, पुच्छति - कतोसि अमो ! इहं आगता ?, ताहे कहेति- अहं चेडगस्स धूता जाव इहं हत्थिणा आणीता, सो य तावसो चेडगनियल्लओ, तेण आसासिता -- मा बीभेहित्ति, ताहे से वणफलाणि दातूणं एकाए दिसाए अडवीतो णीणिता, एतोहिंतो हलच्छित्ता भूमी, तं ण अक्कमामो, एसो दंतपुरस्स विसयो दंतचक्को राया, ता तुमं अडवीओ निरगता, दंतपुरे अज्जाणं मूले पव्वहता, पुच्छिताए गन्भो नक्खातो, पच्छा णाते महत्तरिकाणं आलोएति, सा वियाया समाणी सह नाममुद्दाए कंबलरतणेण य सुसाणे उज्झति, तत्थ मसाणपालो पाणो तेण गहितो, भज्जाए अप्पितो, अवकिष्णपुत्तत्ति नामं कतं, सा अज्जा तीए पाणीए समं मेति करेइति, सा अज्जा ताहिं संजतीहिं पुच्छिता कहिं गन्भोः, भणति-मतगो जातो, मे उज्झितो, सो तत्थ संवद्धति, ताहे दारगरूवेहिं समं रमति, सो ताणि डिक्करिकाणि भणति अहं तुज्झ राम्रा मम करं देह, सो सुक्खकच्छूए गहितो, ताणि भणति मम कंडुयह, ताहे से करकंडति णामं कतं, सो य ताए संजतीए अणुरतो, सा य से मोदए देति, जं वा भिक्खं लङ्कं लभति, संबद्धितो सो म व्युत्सर्गः ॥ 205 ॥ Page #208 -------------------------------------------------------------------------- ________________ व्युत्सर्गः प्रतिक्रमणा 3 साणं रक्खति, तत्थ दो संजता तं मसाणं केणति कारणेण अतिगता जाव एगत्थ वंसकुडंगे डंडगं पेच्छंति, तत्थ एगो डंडगलध्ययने क्खणं जाणति, सो भणति-जो एतं डंडगं गण्हति सो य राया होहितित्ति, किंतु पडिच्छितब्बओ, जाव अण्णाणि चत्तारि अण्गु॥206॥ लाणि वड्डति ताहे जोगोत्ति, तं तेण मातंगचेडएणं एक्केण य धिज्जातिएणं सुयं, ताहे सो धिज्जाइको अप्पसारिकं तस्स चौरंगुलं खणिऊण छिंदति, तेण य चेडेण दिट्ठो, उद्दालिओ, सो तेण धिज्जाइएणं करणं णीतो देहि डंडगं, सो भणति-मम मसाणे, न देमि, धिज्जातिगो भणति-अण्णं गेह, सो णेच्छति, भणति- एतेण ममं कज्ज, सो दारओ न देति, ताहे दारओ । पुच्छितो-किं न देसि ?, भणति-अहं एतस्स डंडगस्स पभावेण राया होहामित्ति; ताहे ते काराणका हसितूणं भणंति- जदा तुम राया होज्जासि तदा तुम एतस्स गाम देज्जासि, पडिवण्णो, तेण धिज्जातिगेण अण्णे धिज्जातिगा गहिता जथा एतं मारता हरामो, तं तस्स मातपिताए सुतं, ताणि तिण्णिवि नट्ठाणि जाव कंचणपुरं गताणि, तत्थ राया मरति, आसो अधिवासितो, तस्स बाहिं पुत्तस्स मुलं आगतो, पदाहिणीकातूणं ठितो, जाव नागरा पेच्छंति लक्खणजुत्तं, जयसहो कतो नंदीतूरं आहतं,इमोवि जभंतो उडितो, बीसत्थो आसं विलग्गो, पवेसिज्जति, मातंगोत्ति धिज्जातिगा ण देन्ति पवेस, ताहे तेणं डंडगरतर्ण गहित, जलितुमारद्धं, ते भीता ठिता, ताहे तेण वाडहाणगा हरिएसा धिज्जातिगा कता, उक्तं च-दातृवाहनपुत्रेण, राज्ञा तु करकंडुना । वाटहानकवास्तव्याश्चांडाला ब्राह्म्न्नीकृताः॥1॥ तस्स य घरनाम अवकिण्णकोत्ति, पच्छा से तं चेडरूवकतं पतिहितं करकंडुकत्ति, वाहे सो धिज्जातिको आगतो, देहि मम गाम, भणति-जो ते रुच्चति, सो भणति-मम चंपाए घरं तत्थ देहि, ताहे दहिवाहणस्स लेहं देति-देहि ममं एगं गामं अहं तुझं जं रुच्चीत गामं वा नगरं वा तं देमि, सो रुट्ठो-दुट्ठमातंगो अप्पाणं न याणति, CHERHERSHIRAXX*132* SARSEX 206 // Page #209 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 207 ॥ तो मम लेहं देतित्ति, दूतेण आगतेण कहितं, करकंड कुवितो, गतो, चंपा रोधिता, जुज्झं वट्टति, ताहे संजतीए सुतं मा जणक्खओ होहितित्ति करकंडु उस्सारेत्ता रहस्सं भिंदति एस तव पितत्ति, ताणि अंमापितरो पुच्छिताणि, तेहिं सब्भावो कहितो, माणेणं ण ओसरति, ताहे सा चंं अतिगता, रण्णो घरं एति, णाता, पादपडिताओ दासीओ परुण्णाओ, रायाएव सुतं, सोवि आगतो, वंदित्ता आसणं दातूणं तं गन्धं पुच्छति, भणति एसो जो एस नगरं रोहित्ता अच्छति, तुड्डो, निग्गतो, मिलितो, दोवि रज्जाणि तस्स दातूणं दधिवाहणो पव्यैतो, करकंड महासासणो जातो । सो किर गौलप्पिओ, अणेगाणितस्स गौलाणि जाताणि, | जाव सरदकाले एगं गोवच्छयं घोरगत्तं सततं पेच्छति, भणति एतस्स मातरं मा दुहेज्जह, जदा वड्ढितो होज्जा तदा अण्णाणं गावी दुद्धं पाएज्जाह, ते गोवा पडिस्सुणंति, सोवि उ वत्तविसाणो खंधवसभो जातो, राया पेच्छति, सो जुद्धिकतो जातो, पुणो कालेण राया आगतो, पेच्छति महाकायं जुण्णवसभं पट्टुएहिं परिघट्टिज्जंतं, गोवे पुच्छति-कहिं सो वसभोति ?, तेहिं सो दाइतो, पेच्छंतओ विसण्णो, चिंतेति 'सेयं सुजायं0 गोडुंगणस्स * पोराणयं0 एवं संबुद्धो, जाइसरणं पव्वतो विहरति ॥ इतो य पंचालासु जणवदेसु कंपिल्लं नगरं, तत्थ दुम्मुहो राया, सो इंदकेतुं पासति लोगेण महिज्जतं अणेगकुडभीसहस्सपरिमंडिताभिरामं पुणो य विलुत्तं पडितं च मुत्तपुरीसाण मज्झे, सोवि संबुद्धो, जो इंदकेतुं सुयलंकियं tu0 / सोवि विहरति । इतो य विदेहे जणवए मिहिला णगरी, तत्थ नमी राया, तस्स दाहो जातो, देवी चंदणं घसति, वलयाणि खलखलेंति, सो भणति कण्णाघातो होति, देवीए एक्केण एक्कं अवर्णेतीए सव्वाणिवि अवणीताणि, एक्केक्कंठितं, राया तं पुच्छति, ताणि न्युत्सर्गः ॥ 207 ॥ Page #210 -------------------------------------------------------------------------- ________________ व्युत्सर्गः प्रतिक्रमणा 18| वलयातिं न खलखलओण्त, सा भणति-अवणीताणि, सो तेण दुक्खेण अब्भाहतो परलोकाभिमुहो चिंतेति-बहुकाणं सो, एक्कस्स ण, ध्ययने दिएवं बहुयाणं. जाव विहरति । इतो य गंधारविसएसु पुरिसपुरं नगर, तत्थ नग्गई राया, सो अण्णादा अणुजतं णिग्गतो, पेच्छति चूतं कुसुमितं, तेणं एगा ॥ 208 ॥ मंजरी गहिता, एवं खंधावारेण लएन्तेणं कट्ठावसेसो कतो, पडिएतो पुच्छति-कहिं सो चूतरुक्खे?, अमच्चेण अक्खातो, पस्सति, तो किह कट्टाणि कतो?, भणति-तुब्भेहिं एगा मंजरी गहिता, पच्छा अण्णेण जण गहिता, सो चिंतेति-एवं रज्जसिरित्ति जाव । रिद्धी ताव सो भणति-अलाहि, जो चूतरुक्खं 7 / 1746 / 216 bhA0 / सोवि विहरति । चत्तारिवि विहरमाणा खितिपतिटे णगरे चाउब्बारं देवकुलं, पुव्वेण करकंडू पविट्ठो, दुम्मुखो दक्षिणेण, किह साधुस्स अण्णतोमुहो अच्छामित्ति तेण वाणमंतरेण दक्षिणपासेवि मुहं कतं, नमी अवरेणं, ततोपि मुहं कतं, गंधारो उत्तरेण, तओवि मुहं कयं । तस्स किर करकंडकस्स आबालत्तणाउ सा कंडू अस्थि चेव, तेण कंडकणं गहाय मसिणमसिणं कण्णो कंडूइतो, तं तेण एगत्थ संगोवितं, तं दुंमुहो पेच्छति । सो भणति-जदा रज्जा 17-4-7 / u0 276 / / जाव करकंडू पडिवयणं न देति ताव नमी वयणसमकं इमं भणति-जदा ते पितिय रज्जे0 ॥ u0277॥ किं तुमं एतस्स आउत्तगोत्ति भणति, ताहे गंधारो भणति-सव्वं परिचज्ज । u. 278 ॥ ताहे करकंडू भणति-मोक्खमग्गपवण्णाणं. (ग्गं pvnsu)| 17 pr0| u0279 / / रुस्सऊ वा परो मा vaa0|17-5sh जथा ज्ल्ण्तान्नि0117-52।1409| सुचिर्ण्पिव्ण्0|15-53।1410| ताण सव्वाणंपि दव्वविउम्मग्गो जं रज्जाणि उज्झिताणि, भावविउसग्गो कोहादीणं 25 / / RSSRPRABAR // 208 // Page #211 -------------------------------------------------------------------------- ________________ + का अचोक्खा विसंगतियं पगीता-पत्तल य छलिता, परिहरिय प्रतिक्रमणा * __ न पमादो अप्पमादो, तत्थ उदाहरणं-रायगिहे जरासंधो राया,तस्स सम्बप्पहाणाओ दो गणिकाओ-मगहसुंदरी मगहसिरीअप्रमादो ध्ययने य, मगहसिरी चिंतेति-जदि एसा न होज्जा मए एक्कलियाए राया हत्थगतो होज्जा जसो यत्ति, तीसे छिद्दाणि मग्गति, ताहेमियोमा ॥ 209 ॥ |मगहसुंदरीए नदिवसंमि कण्णिकारेसु सोवण्णिकाओ विसधूविताओ सूचीओ केसरसरिकाओ पक्खित्ताओ, ताहे तीए मगहसु-1 स्ण्ग्र्ह्। दरीए महतरिका पेच्छति-भमरा कणिकाराणि न अल्लियंति, चूतेसु णिणेन्ति, ताहे ऊहितं-YNaM सदोसाणि पुप्फाणित्ति, जदिय मण्णिहिन्ति-एतेहिं पुष्फेहिं अच्चणिका अचोक्खा विसभाविताणि वा तो गामेल्लकत्तणं होहितित्ति, तो उवाएण वारेमि, सायरवं उत्तिण्णा, अण्णदा मंगलं गाइज्जति, तं दिवसं इमं गीतियं पगीता-pattae vsNtmaase|| sA चिंतेति- अपुव्वगीतिका, णातं सदोसाणि कणिकाराणि, ते परिहरंतीए गीतं नच्चितं च सविलासं, ण य छलिता, परिहरिय अप्पमत्ता नहू~ गीतं किर न चुक्का । एवं साधुणावि पंचविहे अप्पमादे रक्खेंतेण जोगा संगहिता भवंति 26 ॥ सो य अप्पमादो लवे अद्धलवे वा पमादं ण जाइतव्वं । भरुअच्छे एको आयरिओ, तेण विजयो सीसो उज्जेणिं पत्थविनोद कज्जेणं, सो जाति, तस्स गिलाणकज्जेण केणै वक्खेवो, सो य अंतरा वासावासेण रुद्धो, अणुगतणं उद्वितंति गडपिडए गामे वासावासं ठितो नागघरे, सो चिंतेति-गुरुकुलवासो न जातो, इहवि करेमि, तहेव जो उबदेसो तेण ठवणायरितु ठावितो, सो कालं गहाय आवस्सए काउस्सग्गं कात्रणं वंदित्ता आलोएति, मज्झवि वंदित्ता पच्चक्खाणं सयमेव गेण्हति, पच्छा कालं निवेदेति ॥ 209 ॥ सयं चव भणति-तहचि, एवं चक्कवालसमायारी विभासितव्या,एवं किर सो सम्वत्थ ण चुक्को, खणे खणे उक्खनिज्जतिलक में कतं किं च मे किच्च सेसमिति । एवं किर अप्पमादेणं जोगा संगहिता भवति 27 ॥ SARE Page #212 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 210 ॥ झाणेणं संवरो जोगाणं जत्थ सो झाणसंवरजोगो, जोगसंगहो । तत्थोदाहरणं संववद्धणे नगरे मुंडिवओ राया, तत्थ वसुभूती आयरिया बहुसुता, तेहिं सो राया उवसामितो सड्डो जातो, ताणं सीसो पूसमितो बहुस्सुतो अण्णत्थ ओसण्णो अच्छति, अण्णदा तेसिं आयरियाणं चिंता जाता - सुदुमज्झाणं पविसामि तं महापाणसरिसयं, तं किर जाहे पविसति ताहे एवं जोगसंनिरोधं करेति जथा किंचिवि ण चेतति, ताण य जे मूले ते अगीतत्था, तेण पृसमितो सद्दावितो, आगतो, कहितं से, तेण पडिवणं, ताहे ते एकत्थ उब्वरए निव्वाघातेण झायंति, सो तेण अंतेण ताणं पवेसं न देति, भणति एतो ठिता बंदह, आयरिया वाउला, ते एवं करेंति । अण्णदा ते अवरोप्परं मंतेति किं मण्णे होज्जा 1, गवेसामु ता, एगो उब्वरगबारे ठितो निव्वण्णेइ, चिरं अच्छितो, आयरिओ न चलति न फंदति, ऊसासनीसासोवि नत्थि, सुमो किर एवं, तेण गंतूण अण्णसिं कहितं, तेहिवि जोहतं, ते रुट्ठा, अज्जो ! तुमं आयरिए कालगएवि न कहेह; सो भणति ण कालगतत्ति, झायंति, मा वाघातं करेह, अण्णे भणति पव्वद्दतगा एसो लिंगी मण्णे वेतालं वा साहेतुकामो लक्खणजुत्ता आयरिका तेण न कहेति, अज्ज रतिं पेच्छिहिध, ते आरद्धा तेण समं विवदितुं तेण वारिता, ताहे तेहिं सो राया उत्सारेतूणं आणतो, आयरिया कालगता सो लिंगी न देति निप्फेडितुं, एसोवि राया पेच्छति, तेणवि पत्तितितं जहा कालगतत्ति, पूसमित्तस्स न पत्तीयति, सीया सज्जिता, जाहे णिच्छओ णातो ताहे विणासितं सेहेहिंति, पुब्वं भणितो सो आयरिएहिं जाहे अगणी अण्णो वा अच्चयो होज्जा ताहे बामंगुडए छिवेज्जासिति, छित्तो, तो पडिबुद्धो, भणइ- किं अज्जो ! वाघातो कतो?, भणति-पेच्छह एतेहिं सेहेहिं तुज्झ कतं, ते अंबाडिता एरिसिका किरिका पविट्ठो । एरिसिक किर झाणं पविसितव्यं तो जोगा संगहिता भवति 28 / / ध्यान संवरयोगः ॥ 210 ॥ Page #213 -------------------------------------------------------------------------- ________________ प्रतिक्रमणालाउदओ जदिवि किर मारणतिया वेदणा तोवि अहिवासेयव्वा, एत्थोदाहरण-रोहिडगं नगर, ललिता गोट्ठी, रोहिणी जुनकणिका, ध्ययने |सा अण्णं जीवणोवायं अलभंती तीसे गोट्ठीए भत्तं परंधिता, एवं कालो वच्चति, अण्णदा तीए कटुकं दोद्धिकं बहुसंभारसमितं । संगपाय । उवक्खडितं, विण्णासति जाव मुहे ण तीरति कातुं, तीए चिंतितं- खिसिया होमि गोडिएहिंति सिग्धं अण्णं उवक्खडेमि, एतं चित्ता॥211॥ भिक्खायराणं दिज्जिहिति, मा दबसंजोगो नासतु, जाव धम्मरुची नाम साधू मासखमणपारणगढाए पविट्ठो, तस्स दिणं, राधना आगतो आलोएति गुरूणं, तेहिं भाजणं गहितं, खारगंधो य णातो, विण्णासितं तेहिं, चिंतितं-जो एतं आहारेति सो मरति, भणितो विणेहि बाहिन्ति, सो गहाय अडविं गतो, एकत्थ दड्डरोक्खरे विकिंचामित्ति पत्ताबद्धं मुयंतस्स हत्थो लित्तो, सो तेण एकट्ठा *पुट्ठो, तेण गंधेण कीडियाओ आगताओ, जा जा खाति सा सा मरति, तेण चिंतितं-मए एकेण वा समप्पतुति मा जीवघातो भव-1 | तुत्ति एकते थंडिल्ले आलोचितपडिक्कतो मुहणंतकं पडिलेहेत्ता अणिदंतेण आहारितं, बेदणा य तिय्बा जाता अहितासिता, सिद्धो । एवं अहियासेतव्वं 29 / / संगो नाम 'संज संग' येनास्य भयमुत्पद्यते तं जाणणापरिणाए णातूणं पच्चक्खाणपरिणाए पञ्चक्खातब्व, तत्थोदाहरणंचंपाए जिणदेवो सत्थवाहो सावको जाव उग्घोसत्ता अहिछत्तं वच्चति, अंतरा अडविं पवण्णो,सत्थो पुलिंदेहिं बिलुलितो, वच्चंतो सो सावओ नासतो अडविं पविट्ठो, जाव पुरतो अग्गी मग्गतो बग्घा दुहतो पवातं, सो भीतो असरण णातूणं सतमेव भावलिंग । पडिवज्जेत्ता कतसामायिको पडिमं ठितो, सावएहिं खइतो सिद्धो । एवं संगपरिणाए जोगा संगहिता भवंति 30 ॥ पायच्छितं करेंतस्स जथाविधीए देंतस्स य उववज्जित्ता जोगा किर संगहिज्जति । तत्थोदाहरण-एगत्थ नगरे धणगुत्ता SEWA RERARRERAKSHASARAI // 21 RSS Page #214 -------------------------------------------------------------------------- ________________ आशातनाः FORSEE प्रतिक्रमणा 3 आयरिका, ते किर पायच्छित्तं जाणंति दातुं छदुमत्थत्तेवि, जहा एसिएण सुज्झति वा नवत्ति इंगितेण, जो य ताणं मूले वहति ध्ययने सो म सुहेण नित्थरति, तं च अतीचारं सोहेति, अग्गहिकं च निज्जरं पावति, एवं दाणे य करणे य जोगा संगहिता भवंति 31 ॥ ॥ 212 ॥ आराहणाए मरणकाले जोगा संगहिता भवंति, तत्थोदाहरणं-विणीताए भरहो, उसमभगवतो समोसरणं, सव्वं वण्णेतव्वं जहा कप्पे, सा मरुदेवा भरहविभूतिं पासित्ता भणति भरह- तुज्झ पिता एरिसं विभूति जहित्ता एकल्लओ अवसणो हिंडति, भरहो भणति- मम कतो विभूती तारिसी जारिसी तातस्स?, जदि न पत्तियह एस जामो पासामो, भरहो निप्फिडति सव्वबलेण, मरुदेवावि, एक्कहिं हथिमि विलग्गा जाव पेच्छति छत्तातिच्छत्तं सुरसमूहं च थुवंतं, भरहस्स य वत्थाभरणाणि ओमिलायंताणि, भरहो भणति- दिट्ठा ते पुत्तविभूती?, कतो मम एरिसा सा?, तो सएणं चिंतेतुमारद्धा, अपुव्वकरणं अणुपविट्ठा, जातीसरणं नत्थि, जेण वणस्सतिकातिएहिंतो उन्वट्टिका, तत्थेव हत्थिबंधवरगताए केवलनाणं, सिद्धा, इमाए ओसप्पिणीए पढमसिद्धो मरुदेवा । एवं आराहणं प्रति योगसंग्रहो कायव्वो 32 ॥ एते बत्तीस जोगसंगहा, एत्थ पडिसिद्धकरणादिणा जो मे अतियारो कतो तस्स मिच्छामिदुक्कडंति । तेत्तीसाए आसातणाहिं0 ॥ सूत्रं ॥ आसातणा णामं नाणादिआयस्स सातणा, यकारलोपं कृत्वा आसातना भवति, ताओ य तेत्तीस एवं भवंति, तंजहा- सेहे रातिणियस्स पुरतो गंता भवति आसातणा सेहस्स श सेहे रातिणियस्स सपक्खं गंता भवति आसातणा सेहस्स 2 / सेहे रातिणियस्स आसणं गंता भवति आसातणा सेहस्स 3 / एवं तेणं अभिलावेणं सेहे रातिणि। यस्स पुरतोवि चिडित्ता भवति आसातणा 4 / सेहे रातिणियस्स सपक्खं चिट्ठिता भवै आसातणा 5 / सेहे रातिणियस्स आसणं OMOMSANSAR ॥ 21 // Page #215 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा यमने ॥ 213 ॥ चिट्ठित्ता भवै आसातणा 6 सेहे रातिणियस्स पुरतो बिसीइत्ता भवति आसातणा 7 सेहे रातिणियस्स सपक्खं निसीइत्ता भवति आसातणा 8 सेहे रातिणियस्स आसण्णं निसीयित्ता भवति आसातणा 9 सेहे रातिणिएण सद्धि बहिया विहारभूमिं निक्खतेसमाणे तत्थ पुण्वामेव सेहतराए आयमति पच्छा रातिणिए आसायणा सेहस्स 10 सेहे रातिणिएण सद्धिं बहिया वियारभूमिं वा विहारभूमिं वा निक्खते तत्थ पुव्वामेव सेहतराए आलोएति पच्छा रातिणिए आसायणा सेहस्स 11 केयी रातिणियस्स पुष्वसंलत्तए सिया, तं पुव्वामेव सेहतलाए आलवति पच्छा राइणिए आसातणा सेहस्स 12 सेहे रातिणियस्स रातो वा दिया वा वाहरमाणस्स अज्जो ! के सुत्तो के जागरे ?, तत्थ सेहे जागरमाणे रातिणियस्स अपडिसुणेत्ता भवति आसातणा 13 सेहे असणं वा 4 पडिगाहेत्ता तं पुव्वामेव सेहतरागस्स आलोएति पच्छा रातिणियस्स आसातणा सेहस्स 14 तहेव असणं वा 4 पडिगाहेत्ता तं पुव्वामेव सेहतरागस्स पडिदंसेति आसातणा 15 सेहे असणं 4 पडिगाहेत्ता पुव्वामेव सेहतरागं उवणिमंतेति पच्छा रातिणियं आसातणा सेहस्स 16 सेहे रातिणिएण सद्धिं असणं 4 पडिगाहेत्ता तं रातिणियं अणापुच्छित्ता जस्स इच्छति तस्स तस्स खर्द्ध खद्धं दलयति आसातणा सेहस्स 17 सेहे रातिणिएण सद्धिं असणं वा 4 आहारेमाणे तत्थ सेहे खद्धं खद्धं डायं डायं रसिय रसियं ऊसर्ड ऊसडं मणुण्णं 2 मणामं2 निद्धं2 लक्खं लुक्ख आहारेता भवति आसातणा सेहस्स 18 सेहे रातिणियस्स वाहरमाणस्स अपडणेत्ता भवति आसातणा सेहस्स 19 सेहे रातिणियस्स वाहरमाणस्स तत्थ गते चैव पडिसुणेत्ता भवति आसातणा सेहस्स 20 सेहे रातिणिय किंति वत्ता भवति आसातणा सेहस्स 21 सेहे रातिणियं तुमति वत्ता भवति आसातणा सेहस्स 22 सेहे रातिनियं खद्धं खद्धं वदति आसायणा सेहस्स23सेहे रातिणीयं तज्जाएणं तज्जातं पडिहणेत्ता भवति आसातणा सेहस्स 24 कीस अज्जो ! गुरोः 33 आशावनाः ॥ 293 ॥ Page #216 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा । गिलाणस्स न करेसि ?, भणइ- तुम कीस तु न करेसि ?, आयरिओ भणति- तुम आलसिओ, सो भणति- तुम चेव आलसिओ31 अहंदादीध्ययने इत्यादि 25 सेहे रातिणियस्स कहं कहेमाणस्स इति एतंति वत्ता भवति आसातणा 26 सेहे रातिणियस्स कहं कहेमाणस्स णो। &आनामाशासुमणसे भवति आसातणा 27 सेहे रातिणियस्स कहं कहेमाणस्स परिसं भेत्ता भवति आसातणा सेहस्स 28 सेहे रातिणियस्स कह तना: 33 ॥ 214 ॥ कहेमाणस्स कहं अछिदित्ता भवति आसातणा 29 सेहे रातिणियस्स कहं कहेमाणस्स तीसे परिसाए अणुट्ठिताए अभिण्णाए अवोच्छिण्णाए अव्वोगडाए दोच्चंपि तच्चपि तमेव कहं कहेत्ता भवति आसातणा 30 सेहे रातिणियस्स सज्जासंथारगं पादेन । संघट्टेत्ता हत्थेणं अणणुण्णवेत्ता गच्छति आसातणा सेहस्स 31सेहे रातिणियस्स सेज्जासंथारगंसि चिट्टित्ता वा णिसीतित्ता वा तुयट्टित्ता वा भवति आसातणा 32 सेहे रातिणियस्स उच्चासणे वा समासणे वा चिट्टित्ता वा निसीतित्ता वा तुयट्टित्ता वा भवति । आसातणा सेहस्स 33 ॥ अहवा सूत्रोक्तानां आसातणाए, तेत्तीस पडुच्च इत्यर्थः, ताओ य इमाओ मुत्तेणेव भण्णंति,तंजथा-अरहताणं आसातणाए |1 सिद्धाणं आसातणाए 2 आयरियाणं आसातणाए 3 उवज्झायाणं आसातणाए 4 साहणं आसातणाए 5 साहणीणं आसातणाए 6 एवं सावयाणं 7 सावियाणं 8 देवाण9देवीण 10 इहलोगस्स 11 परलोगस्स 12 का केवलिपण्णत्तस्स धम्मस्स 13 सदेवमणुयासुरस्स लोगस्स 14 सयपाणभूतजीवसत्ताणं 15 कालस्स 16 ॥ 214 ॥ सुतस्स 17 सुतदेवताए 18 वायणायरियस्स019 जं वाइद्धं20 विच्चामलियं 21 हीणक्खरियं 22 अच्चक्खरियल 23 पयहीणं 24 घोसहीणं 25 जोगहीणं 26 विणयहीणं 27 दुटु दिपणं 28 दुडु पडिच्छितं 29 अकाले क्ती। RRECTORRECTARAHAKARIES Page #217 -------------------------------------------------------------------------- ________________ % AR आ अर्हदादी आ % प्रतिक्रमणा सज्झाओ 30 काले ण कओ सज्झाओ 31 असज्झाइए सज्झाइयं 32 सज्झाइए ण सज्झाइयान्त 33 तस्स । ध्ययनेमिच्छामि दुक्क्द्द्ण्। म.नामाशातत्थ रहताणं आसातणा भण्णति-णत्थि अरहंता, तिहिं णाणेहिं जाणंता वा कीह घरवासे भोगे मुंजंति ?, तत्रोत्तरं- इतनाः 33 ॥ 215 ॥ भोगनिर्वर्तनीयगुणाः प्रकृतिबलादिति । भणति वा-तित्थकरो केवलणाणे उप्पण्णे देवमणुएहिं वागरति गंधधूवपुप्फोगारबलि मादीयं उवणीतं पाहुडियं किं उवजीवति दोसे जाणतो?, तत्रोत्तरं- ज्ञानदर्शनचारित्रानुपरोधकारकस्य अघातिकशुभप्रकृतेः तीर्थला नामकर्मोदयाददोषः वीतरागत्वाच्चादोष इति ॥ सिद्धाणं आसातणा-सिद्धा नत्थि निच्चेट्ठा वा, उवयोगे वा सति राग-ल दोसेहिं भवितव्वं, उत्तरं-सिद्धशब्दादेवास्ति, निच्चेट्ठाणं वीर्यान्तरायक्षयाददोषः, उवयोगवि वा सति रागदोसो न भवति, कषा याणां निरवशेषक्षयात् , अण्णो भणति- केवलणाणदंसणाणं किं एगसमए उवयोगो नत्थि एगगाले ?, तत्रोत्तरं- एतेसिं दोहंपि दजीवसारुव्वा एगकाले उवयोगो न भवतीति । / आयरियाणं आसातणा- सेहे रातिणियस्स पुरतो गंता जथा दसाहिंतो पुन्व भणितं, मणदोसेण वा-डहरो अकुलीणोत्ति व दुम्मेहो दमग मंदबुद्धित्ति । अवि अप्पलाभलद्धी सीसो परिभवति । आय्रिय्॥1॥ परस्स वा उवदिसंति दसविहं वेयावच्चं अप्पणो किंण करेंति?,एवमादी,उत्तर-डहरोऽवि णाणवुड्डो अकुलीणोत्तिय ल। गुणाहियो किह णु । दुम्मेहादीणिविते bhaNaMta'saMtAI दुम्मेहो॥1॥ जाणंति नविय एवं निद्धम्मा मोक्खकारणं नाणं । मानिचं पगासयंता यावच्चादि कुव्व्ति॥shaaevN उव्ज्झायान्न्ण्पि॥स्म्न्नान्न्ण्-ashnnaa तुरियगती विरूवणेवस्थात्ति एव मादि, एवं अण्णवि आसातणापगारा संति-अरहंताणं आसातणा जथा-निरणुकंपताए अतिउग्गो उवदेसो कातव्यो इच्चादि,सिद्धाणं % % SHA-RECRAA % // 219 % : Page #218 -------------------------------------------------------------------------- ________________ 9 95 प्रतिक्रमणा । असरीराणं नस्थि अणावमं सुहं इच्चादि, आयरिया-भिक्खं न हिंडंति सुहसीला सीसपाडिच्छिए उवजीवंति इच्चादि , एवं उव- अहदादाध्ययने ज्झायाणवि सा, साधूर्ण अण्णोण्णपडिचोदणकोहादीहिं कमबंधणेत्ति इच्चेवमादि । साहुणीणं कलहणा बहुवगरणा, अहवा सम-11 पानामाशाणाणं समणीओ उवद्दवा एव्मादि॥ सावगाण जधा आरंभताण कतो सोग्गती? एवमादि । एवं सावियान्न्वि॥ देवाणं अवि॥216॥ तनाः 33 उव्विए ण तरंति किंचि कातुं, कामगद्दभा अणिमिसा य, अणुत्तरा वा निच्चेट्टा, सामत्थे वा सति किमिति तच्चंपवयणमुण्णति न करेंतिः, एवमादि । एवं देवीणंपि ॥ इहलोगस्स-इहलोगो मणुस्सस्स मणुस्सलोगो, परलोगो सेसाओ तिणि गतीयो, आसातणा विभासेज्जा॥ केवलिपण्णत्तो धम्मो सुतधम्मो चरित्तधम्मो य,आसातणाओ-पाययभासानयद्धं को वा जाणति पणीत केणेदं । किं वा चरणेणंत दाणेण विणेह भवति?त्ति, ॥ 1 ॥ एव्मादि॥ सदेवमणुयासुरस्स लोगस्स आसातणाए, देवादीयं लोग अण्णहा भणति, सत्त द्वीपसमुद्राः, प्रजापतिकृतं वा ब्रुवते, प्रकृतिपुरुषसंयोगाद्वा ॥ सव्वपाणभूतजीवसत्ताणं डीआसातणाए पाणा-बेइंदियादयो जत्तो वत्तं आणमंति वा पाणमंति वा तम्हा पाणत्ति वत्तव्वा, भूता-पुढविमादि एगदिया जम्हा । भुवं भवंति भविस्संति य तम्हा भूतत्ति वत्तव्वा, जीवा-जेसि आउअसद्दव्वता,ते य स संसारिणो जम्हा जीवींसु जीवंति जीविस्संति य तम्हा जीवत्ति वत्तब्वा, सत्ता संसारिणो संसारातीता य जम्हा संतीति तम्हा सत्तत्ति वत्तव्वा, एगट्ठिता वा एते,एतेसिं आसादणा ॥ 216 ॥ जथा सुहुमतसेहिं थावरेहि य अव्वत्तवेदणत्तणणं उद्दवितेहिं तुच्छो कमबंधो एवं विभासेज्जा॥ कालस्स आसातणा, किं कालगहणणं ? किं वा पडिलहणादिकाला आराहिज्जंति? एव्मादि। सुतस्स आसातणा-को आतुरस्त कालो?,मैलंबरधोव्वणे व को कालो। जदि मोक्खहेतु णाणं को कालो tassa'kAlo वा? ॥1॥एव्मादि । सुतदेवताए सुतदेवता0 जीए सुतमधिद्वितं A1% Page #219 -------------------------------------------------------------------------- ________________ NiSHASSASA प्रतिक्रमणा । तीए आसातणा,णत्थि सा, अकिंचिक्करी वा एवमादि । वायणायरियस्स A0 वायणायरिओ नाम जो उवज्झायसंदिट्ठो उद्दे-1&A ध्ययने सादा उ परसमुत्थ। सादि करेति तस्स आसातणा-निदुक्खसुहो बहुवारा वंदणं वा दवावेति एवमादि । जं वाइद्धं व्याविद्धं विपर्यस्तरत्नमालावत् म्स्वाध्या॥217॥ | अण्णण पगारेण जा आसातणा तीए, एवं जोएज्जा,विच्चामेलितं कोलिकपायसवत् , हीणक्खरं अक्खरहीणं अच्चक्खरं यिक अहिगक्खरं पदहीण घोसहीणं एवं जहा सामाइए जोगहीणं उवहाणं जोगो एवं विभासेज्जा जाव असज्झाइए सझाइतं सज्झाइए ण सज्झाइतंति, तत्थ असज्झाइयं नाम जमि कारणे सज्झाओ नवि कीरति तं सव्वं असज्झाइयं, तं च बहुविहं, तस्स इमे भेया- असज्झाइतं तु दुविहं0 ॥ 1419 ॥ आयसमुत्थं चिट्ठतु ताव, उरि भणिहिति, जं पुण परसमुत्थं ते इमं प्ण्च्विः-स्ण्ज्म्घादो0॥ 1420 ॥ एतमि पंचविहे असज्झाइए जो सज्झायं करेति तस्स आय्स्ण्ज्म्विराह्न्ना। तत्थ diQtoghosaNayameccharaNotti, अस्य व्याख्या-मिच्छभय0 ॥ 1421 ॥ खितिपतिढितं नगरं, जितसत्तू राया, तेण सविसए घोसावितं जहा- मेच्छो राया आगच्छति, तं गामकुनगराणि मोत्तुं समासण्णे दुग्गेसु ठायह, मा विणस्सिआहिह, जे द्विता रण्णो वयोण । दुग्गादिसु ते ण विणट्ठा, जे पुण ण ठिता ते मेच्छादीहिं विलुत्ता, ते पुणो रण्णा आणाभंगो मम कतोत्ति जंपि किंचि हितसेस तंपि डंडिता, एवं असज्झाइए सज्झातं करेंतस्स दुहतो डंडो,इह भवे सुरत्ति देवताय छलिज्जंति परभवे पडुच्च णाणादिविराहणा पच्छित्तं च, इमो दिद्रुतोवणतो-राया इध0 ॥ 1422 ॥ जहा राया तहा तित्थगरो जथा जणवदजणा तथा साधू जथा आघो- * 217 ॥ सणं तथा सुत्तं असज्झाइए सज्झाइतपडिसेहगंति, जारिसा मेच्छा तारिसा असज्झाइगा जहा रतणधणावहारो तथा णाणदंसणचरणविणासो, सव्यं उपसंहारेतव्वं ॥ को इत्थ लित्तो पमादेणंति, अस्य विभासा-थोवावसेस0 ॥ 1423 ॥ सज्झायं करेंतस्स 4 Ar% Page #220 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययवे ॥ 218 ॥ संयमोपचा|विकमस्वाध्यायिक CCCCCCCC+ थोवोऽवसेसगो उद्देसगो अझयणं वा ता पोरुसी अतिवच्चिसु ता अहवा सज्झायं कालवेला व सव्वादि, जो आउडियाए सज्झायं करेति सो णाणादिहीणो भवति, अणायारत्थो य देवताए य छलिज्जति संसारे य दीहकालं अणुपरियट्टति, पमादेणवि करतो छलिज्जति च्चेव, दुक्खं संसारे य अणुभवति । / तत्थ तं संजमोवघातियं तं इमं तिविहं महिया ya0 ॥ 1424 ॥ पंचविहस्स य असज्झाइयस्स के कह परिहरितव्वमिति तप्पसाहगो इमो दिढतो- दुग्गाति. एगस्स रण्णो पंच पुरिसा, ते बहुसमरलद्धविजया, अण्णदा तेहिं अच्चंतविसमं दुग्गं गहितं, तेसिं तुट्ठो राया इच्छितं नगरे पयार देति, जे ते किंचि असणादिकं वत्थादिगं वा जणस्स गेण्हंति तस्स वेतणयं सर्व राया पयच्छति । एकोण0 ॥ 1426 ॥ तेर्सि । पंचण्डं पुरिसाण एकण राया तोसिततरो, तस्स गिहावणरत्थासु सव्वत्थ इच्छियपयारं पयच्छति, चउण्हं रत्थासु चेव इच्छितप यारं पयच्छति, जो एते दिण्णपयारे वा आसादेज्ज तस्स राया दंडं करेति, एस दिढतो, इमो उपसंहारो- जथा पंच पुरिसा तथा |पंचविहं असज्झातियं, जथा सो एगो अब्भाहिततरो पुरिसो एवं पढम संजमोवघातियं, सव्वं वा ण सादिज्जति, तंमि वहमाणे ण सज्झातो व पडिलेहणातिका काइया चेट्ठा कीरति, इतरेसु चतुसु असज्झाइएसु जथा ते चतुरो पुरिसा रत्थासु चेव अणासाय|णिज्जा तथा तेसु सज्झाओ चेव ण कीरति सेसा सब्बा चट्ठा कीरति,आवस्सगादि उक्कालियं पढिज्जति । महियादितिविहस्स । संजमोवघातियस्स इमं वक्खाणं महिया0 / / 220 bhA0 ॥ महियत्ति धूमिका , सा य कत्तियमग्गसिरादिसु गन्भमासेसु भवति, सा य पडणसमकालं च सुहुमत्तणतो सव्वं आउक्काइयभावितं करेति, तत्थ तस्कालसमं चेत्र सव्वावि चेट्ठा णिरुन्मति । ववहारसचित्तो पुढविक्कायो ॥ 218 ॥ Page #221 -------------------------------------------------------------------------- ________________ प्रतिक्रमण ध्ययने संयमोपघातिक्रमस्वा |ध्यायिक ॥ 219 ॥ %AKAASCICIA अरण्णो वा उडन्तो आगतो रतो भण्णति, तस्स सचित्तलक्षणं धूर्णतो ईसि आतंबो दिगंतरेसु दीसति, सोवि निरंतरपातेण तिण्हं दिणाणं परतो सध्वं पुढविक्काइयभावितं करेति, तत्र उत्पातसंकासंभवः । अभिण्णवासं तिविहं बुब्बुदाति, जत्थ वासे पडमाणे उदगचुन्बुदा भवति तं चुन्बुदवरिसं,तेहिं वज्जितं तव्वज्ज, सुहुमफुसारेहिं पडमाणेहिं फुसितवरिसं, एतेसु जहसंखं तिणि पंच सत्त दिया, परतो सव्वं आउक्कायभावितं भवति । संजमघातस्स सव्वभेदाणं इमो चउव्विहो परिहारो-दब्वे खेत्ते0पच्छद्धं अस्य व्याख्या_ दव्वे तं चिय0 ॥ 221 / / bhA0 / दव्वतो तं चैव दव्वंति महिया सचित्तरयो भिण्णवासं वा परिहरिज्जति, जहितं चेति जहिं खत्ते महिया पडति तहिं चेव परिहरिज्जति, तच्चिरन्ति पडणकालाओ आरब्भ जच्चिरकालं पडति तच्चिरं परिहारो, सव्वंति भावतो ठाणभासादित्ति ठाणंति काउस्सग्गं न करेंति ण य भासंति, आदिसहाओ गमणागमणपडिलेहणसज्झायादि न करेंति मोत्तुं उस्सासौम्मेसन्ति मोत्तुं, ते णो पडिसिझंति उस्सासादिया, अशक्यत्वात् जीवितव्याघातकृत्त्वाच्च, शेषा क्रिया सर्वा णिषिध्यते, एस उस्स्ग्ग्प्रिहारो। आइण्णं पुष्ण सचित्तरये तिण्णि भिण्णवासे तिण्णि पंच सत्त, ततो परं सज्झायादि VIsavvaM न करेति, अण्णे भणति-बुब्बुयवरिसे अहोरत्त, तव्वज्जे दो अहोरत्ता,फुसियवरिसे सत्त,अतो परं आउक्कायभाविते स्व्व्च्त्त्त्था। णिरुज्झति । खी-चास्त्ता0॥ 1427 ॥ निक्कारणे वासकप्पकंबलीए पाउता णिहुता सव्वभंतरे चिटुंति, अवस्सकातव्वे वा कज्जे इमा जतणा-हत्थेण भूमादिअच्छिविकारेण वा अंगुलीए वा सण्णेति-इमं करेहि मा वा करहित्ति, अह एवं नावगच्छति मुहपोत्तियांतरिया जतणाए भासंति, गिलाणादिकज्जे वा वासकप्पपाउया गच्छति । संजमघातेत्ति दारं गतं । इदाणिं उप्पाएत्ति दारं, अभ्रादिविकारवत् विस्रसापरिणामतो उप्पातो, उत्पातो पांशुमादी भवति । पंशू y0॥1428॥ ॥ 219 // Page #222 -------------------------------------------------------------------------- ________________ - 4 यिक प्रतिक्रमणा पंसुवरिसं मंसवरिसं रुधिरवरिसं केसत्ति वालवरिसं, आदिकरणा सिलावरिसं रौग्धातपडणं च, एतेसिं इमो परिहारो-मंसरुधिरे औत्पाताध्ययने अहोर सज्झाओ न कीरति, अवसेसा पंसुमादीया जच्चिरं कालं पडंति तेत्तियं कालं सुत्तं नंदिमादीयं न पढंति, पंसुरओग्घाताण स्वाध्याइमं वक्खाणं-पंसू aci0 गाहा ॥ 1429 / / धूमागारो आपांडरो रओ, अचित्तो य पंसू भण्णति, महास्कंधावारगमनसमुद्भुत ॥ 22 ॥ 18 इव वित्रसापरिणामतो समंता रेणुपतना रौग्घातो भण्णति, अहवा एस रओ, रओवग्धाओ पुण पंसुरिया भणति, एतसु वातसहितेसु । निव्वातेसु वा सुत्तपोरिसिं न करेंति । किं चान्य्त्-साभावि0॥1430॥ एतेसु पंसुरौग्घाता साभाविगा हवेज्ज असाभाविगा वा, तत्थ असाभाविगा जे निग्घातभूमिकंपचंदोवरागादिदिव्वसहिता, एरिसेसु असाभाविकेसु कते उस्सग्गे ण करेंति सज्झायं, सुगिम्हएत्त जदि पुण चेत्तसुद्धिपक्खदसमीए अवरण्हे जोगं निक्खिवंति, दसमीओ परेण जाव पुण्णिमा एत्थंतरे तिण्णि दिणा उवराउवरिं अचित्तरौग्धातावणं काउस्सग्गं करेंत तेरसिमादिसु वा तिसु दिणेसु तो सम्भाविके पडतेवि संवच्छरं सज्झायं । काति,. अह .. तुस्सग्गं न करेंति तो साभाविकेवि पडते सज्झायं न करेंति । उप्पातंति गतं । इदाणिं सादिग्वित्ति, सह देवेण सादेवं, दिव्वकृतमित्यर्थः । गंधव्व0 / / 16 / 31 / / गंधवनगरविउव्वणं दिसाडाहकारणं विज्जुभवणं उक्कापडणं गज्जितकरणं जूवगो वक्खमाणो जक्खालित्तं जक्खुद्दित्तं आगासे भवति, एत्थ गंधवनगरं ॥ 220 ॥ जक्खुद्दित्तं च एते नियमा दिव्वकता, सेसा भयणिज्जा, जतो फुडं न नजंति तेण तेसिं परिहारो, एते गंधवादिया सब्वे एक्कं पोरिसिं उवहणंति, गज्जितं दो पोरिसीओ उवहणति । दिसिदा0॥ 1432 ॥ अन्यतमादसि महानगरं प्रदीप्तमिवोद्योतः, | किंतु उपरि प्रकाशमधस्तादंधकारः ईदृग् छिन्नमूलो दिग्दाहः, उक्कालखणं सदेहवण्णरेहं करेंति जा पडति सा उक्का, 545454550% देता Page #223 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 221 ॥ रेहविरहिता वा उज्जोतं करेति जा पडति सावि उक्का, जूबगोत्ति संझप्पभा चंदप्पभा य जेण जुगवं भवंति तेण जूनगो, साय संझप्पभा चंदप्पभावरिता फिडंति न नज्जति, सुक्कपक्खपाडिवगादिसु तिसु दिणेसु, संझच्छेदे य अणज्जमाणे कालवेलं. नणंति अतो तिष्णि दिणे पादोसियं कालं न गेण्हंति, तेसु तिसु दिणेसु पादोसियं सुत्तपोरिसिं न करेंति । केसिं ca0 ॥ 1433 ॥ जगस्स सुभासुभमत्थनिमित्तुप्पाओ अवितच्चो आदिच्चकिरणविकारजणिओ आदिच्चेसु वत्थमिय आयंबो किण्हसामो बा सगडुद्धिसंठितो डंडो अमोहत्ति, एस जूनगो, सेसं कंठ्यं । किं चान्यत्- चंदि0 / / 1434 ॥ चंदसूरुवरागो गहणं भंणति एयं वक्खमाणं, साधे निरभ्रे वा व्यंतरकृतो महागर्जितध्वनिर्निघतिः, तस्यैव विकारो गुंजमानो महाध्वनिगुंजितं, सामण्णतो तेसु चतुसुवि अहोरत्तं सज्झाओ न कीरति, निग्घातगुंजितेसु विसेसो- वितियदिणे जाव सा वेलति णो अहोरत्तच्छेदेण छिज्जति, जथा असु असज्झातिए, संझाचतुत्ति- अणुदिते सुरिए मज्झरहे अत्थमणे अद्धरते य, एतासु चतुसु सज्झायं न करेंति पुव्वुतं, पाडिवएत्ति चउन्हं महामहाणं चतुसु पाडिवएस सज्झायं न करेंति, एवं अण्णपि जति महं जाणेज्जा जहिन्ति गामनगरादिसु तंपि तत्थ वज्जेज्जा, सो गिम्हगो पुण सव्वत्थ नियमा भवति, एत्थष्णा गाढजोगा नियता निक्खिवंति, आगाढं न निक्खिवंति, पति, के य पुणो वेते महामहाः, उच्चति- आसाढी0 / / 1435 / / आसाठी- आसाढपुण्णिमा इह, लाडाण पुण सावण्णपुष्णिमाए भवति, इंदमहो आसोयपुण्णिमाए भवति, कत्तियत्ति कत्तियपुण्णिमा चैव सुगेम्हओ चेतपुणिमा, एते अंतदिवसा गहिता, आदितो पुण्णिमा, जत्थ जत्थ विसए जतो दिवसातो महामहा पवत्तंति ततो दिवसातो आरम्भ जाव अंतदिवसो ताव सज्झाओ न कातव्बो, एतेसिं चेत्र पुण्णिमाणं अनंतरं जे बहुलपाडिबगा ते चतुरोवि वज्जेतव्यत्ति । तत्थ को दोसो ? - अण्णतरय0 ॥ 1438॥ सादिव्या स्वाध्या यिकं ॥ 229 ॥ Page #224 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा 51 सरागसंजतो संजयत्तणओ इंदियविसायादिअण्णतरपमादजुत्तो हवेज्जा, विसेसतो महामहेसु, तं पमादजुत्तं पडिणीया देवतासादिव्याध्ययने छलेज्जा, अप्पिड्डिया खित्तादिच्छलणं करेज्जा, जतणाजुत्तं पुण साहुं जो अप्पिडिओ देवो अद्धोदधीऊणहिती सो न सक्केति. ला स्वाध्या। छलेतुं, अद्धसागरोवमद्वितीओ पुण जतणाजुत्तं छज्जा ॥ 222 ॥ यिक . अस्थि से सामत्थं,तंपि पुबवेरसरणादिणा कोइ छलेज्जत्ति । चंदिमसूर । वरागत्ति अत्थ व्याख्या-उक्कोसेन्न्॥1439॥च्ण्दो उदयकाले चेव गहितो संदूसंते रातीए चतुरो अण्णं च अहोरत्तं एवं दुवालस,अहवा. है उप्पादग्गहणे सब्बरातियगहणं सगहो च्चेव निबुहो संदसितरातीए चतुरो अण्णं च अहोरत्तं,एवं बारस,अहवा अजाणतो अन्भच्छण्णे संकाएर शणणज्जति कं वेलं गहणं?,परिहरिता राती पभाते di8 सग्गहो बुझो,अण्णं अहोरत्तं,एवं दुवालस,एवं सरस्सवि उदयत्थमणग्गहेण स्ग्गी। | निबुडे उवहतरातीए चतुरो अण्णं अहोरत्तं परिहरति, एवं बारस, अह उदेंतो गहितो तो संदूसितमहोरत्तं अवरं च अहोरत्तं परिहरति, एवं सोलस, अहना उदयवेलाए गहितो उप्पादितग्गहणे सव्वदिणे होतं गहणं सग्गहो चेव निबुडो संदूसितमहोरत्तस्स अट्ठ अण्णं च अहोरतं, एवं सोलस, अहवा अब्मच्छण्णे ण णज्जति, केवलं होहिति गहणं, दिवसओ संकाए ण पढितं, अत्थमण वेलाए दिहूं गहणं, सग्गहो निबुड्डो, संसितस्स अट्ट अण्णं च, एवं सोलस । सग्गह0 ॥ 1440 ॥ सग्गहनिबुर्3e एवमहोर उवहतं/कहं 1, उच्यते, सूरादी जनहारत्ता,सूरुदयकालाणु जेण अहोरत्तस्स आदी भवति, तं परिहरिचा संसितं अण्णपि अहोरत्तं का परिहरितव्वं, इमं पुण आदिण्णं-चंदो रातीए गहितो रातीए चेव मुक्को तीसे चेव रातीए सेस वज्जणिज्ज, जम्हा आगामिसूरु ॥ 222 ॥ दिये अहोरत्तमादी, सूरस्सवि दिया चेव गहिओ दिया च्चेव मुक्को तस्सव दिवसस्स सेसं राती य वज्जणिज्जा, अहवा सग्गह निबुर्3e एवं विही भणितो । ततो सीसो पुच्छति-कह चंदे दुवालस सरे सोलस जामा ?, आचार्य आह- रादी जेण होतहोरचा, EXPRERAKASHASHTRIANS HARE Page #225 -------------------------------------------------------------------------- ________________ प्रतिक्रमणालापदस्स नियमा अहोरचद्धे गते गहणसंभवे अण्णं च अहोरच, एवं दुवालस, सरस्स पुण अहोरत्तादीए अतो संदसित अहोर विग्रहास्वाध्ययने । परिहरितुं अण्णपि अहोरत्तं परिहरितन्वं, एवं सोल्स्। सादिव्बन्ति ग्त्ण्। इदाणिं बुग्गहेत्ति दारं, वुग्गह इंडियमादिति, IPAdhyAyika अस्य व्याख्या॥223॥ ____ सेणाहि ॥ 1442 ॥ डंडियस्स बुग्गहो, आदिसद्दाओ सेणाहितस्स च, एवं दोण्हं भोइयाण दोण्हं महत्तराणं दोण्हं परिसाण दोण्हं इत्थीणं मल्लाण वा जुद्धं पिट्ठातगलोट्टभंडणो वा आदिसद्दाओ विसयपसिद्धा सुभंखुरलसुविग्रहाः प्रायोऽभ्यन्तरबहुला, तथा पमच देवता छलेज्ज उहाहोवि, निदुक्खत्ति जणो भणेज्ज- अम्ह आवतिपत्ताणं इमे सज्झायं करेंतित्ति अचितत्तं हवेज्ज विसयसंखोहो परचक्कागमे दंडिए वा कालगते भवति अण्णराइएत्ति रणे कालगते पन्भटेवि जावण्णो राया णो ठविज्जाति सभएत्ति जीवंतस्स रण्णो बोहिगेहि समततो अहिदुयं, जच्चिरं सभयं तत्तियं कालं सज्झायं ण कीरति । जद्दिवसं सुतं निहोच्चं तस्स परतो अहोरत्तं परिहरंति, एस डंडिए कालगते, सेसेसु इमो विही-त्दिव्स्0॥ 1443 ॥गाम्भोइए कालगते तदिवसंति तं दिवसं परिहरति । आदिसद्दातो म्थ्र्0॥1444॥गाम्र्त्त्त्थ्म्थ्रे अधिकारनिउत्तो बहुसंमतोय पगतो बहुपक्खितोत्ति बहुसयणो । वागडसाहिअधिवे संज्जातरे य अण्णंमि वा अणंतरघरगाओ आरंभ जाव सत्तघरंतरं एतेसु मतेसु अहोरत्तं सज्झातो न कीरति, अह करेति निदुक्खत्तिकाउं जणो गरहति अक्कोसज्ज वा निच्छुब्भेज्ज वा,अप्पसद्देण वा सणितं करेंति अणुप्पेइंति वा, जो पुण अणाहो मरति ते जदि ओभिण्णं हत्थसतं वज्जेतव्वं, अणुभिण असज्झाइयं न भवति, तहवि कुत्सितंति कातुं आयरणातो. य दिलु हत्थसतं वज्जिज्जति, जदि एतस्स नत्थि कोइ परिदुवेंतओ ताहे- सागारिक0 ॥ 1445 गाथा, ताहे सागारिकस्स ****** Page #226 -------------------------------------------------------------------------- ________________ ध्यक्ने प्रतिक्रमणा ॥ | आदिसद्दातो पुराणसङ्घास्स भहस्स वा कहिज्जति इमं छड्डेह, अम्हं सज्झातो न सुज्झति, जदि तेहिं छडितं तो सुद्धं,अह नेच्छंति 3 शारीरा ताहे अण्ण वसहिं मग्गंति, अह अण्णा वसही न लब्भति ताहे वसभा अप्पसागारितं परिवाति, एस अभिण्णे विधी। अह भिणं स्वाध्या काकसाणादिएहिं समंता विकिण्णं तं दिटुं विवित्तंमि सुद्धा, असढभावं गवसंतेहिं जं दिटुं तं सव्वं विगिचितंति छडितं, इतरंति ॥ 224 ॥ यिक अदिटुं तंमि तत्थत्थेवि सुद्धा, सज्झायं करेंताणवि ण पच्छित्तं । एत्थ एतं पसंगतो भणितं । वुग्गहत्ति गतं । इदाणिं सारीरन्ति दारं, तत्थ सारीरंपि0 ॥ 1446 / / एत्थ माणुसं चिट्ठतु, तेरिच्छं ताव भणामि, तं तिविहं मच्छादियाण जलजं गवादिजाण थलज मयूरादियाण खहचरं, एतेसिं एक्केक्कं दव्वादियं चतुम्विहं, एक्केक्कस्स वा दव्वादिओ इमो चौहा परिहारो- पंचेंदिय0 ॥ 1446 ॥ दव्वतो पंचेंदियाणं रुहिरादि दव्वं असज्झाइयं, खेत्ततो सहिए हत्थन्भंतरे,परतो न भवति,अहवा खेत्ततो पोग्गलाइण्णं, | पोग्गलं मंसं, तेन सव्वं आकिणं-व्याप्तं, तस्सिमो परिहारो-तीहिं कुरत्थाहिं अंतरियं सुज्झति, आरतो न सुज्झति, महन्तरत्थाए य एक्काएवि अंतरितं सुज्झति, अणंतरित दूरद्वितं ण सुज्झति, महंतरत्था रायमग्गो जेण राया बलसमग्गो गच्छति देवजाणरहो |वा विविहा य संवहणा गच्छंति, सेसा कुरत्था, एसा णगरे विही, गामस्स नियमा बाहिं, एत्थ गामो अविसुद्धणेगमदरिसणेण |MIR24 ॥ सीमापज्जतो,परग्गामसीमाए सुज्झतीत्यर्थः । कालत्ति0 तिरियं असज्झाइयं संभवकालाओ जाव ततियाए पोरिसीए ताव असज्झाइयं, परतो सुज्झति, अहवा अट्ठ जामा असज्झाइयं, ते जत्थाघतणं तत्थ भवंति, भावतो पुण परिहरंति सुत्तं, तं च णदिमणुयोगदारं तंदुलवेतालियं चंदगवेज्झगं पोरुसीमंडलमादी, अहवा चतुद्धा तुआत्त असमाइयं चतुविधं इम-सोणिय रुहिरं। Page #227 -------------------------------------------------------------------------- ________________ शारीरास्वाध्या *यिक प्रतिक्रमणा चम्म अढि च, साणिण उक्खित्तमंसे इमो विही-अंतो बहिं0 ॥ 1449 ॥ साहुवसहीतो सट्ठीए हत्थाणं अंतो बाहिं च धोतन्ति ध्ययने । भगंदर्शनमेतत् अंतो धोयं अंतो पक्कं,अंतोग्गहणाओ पढमबितियभंगा,बहिग्गहणा ततिओ भंगो,एतेसु तिसु असज्झाइयं, जमि पदेसे धोतं आणत्तुं वा रद्धं सो पदेसो सट्ठीए हत्थेहिं परिहरितव्यो, कालतो तिण्णि पोरिसीओ । बहिधोय0 ॥ 1450 ॥ एस ॥ 225 ॥ चउत्थभंगो, एरिसं जदि सट्ठीए हत्थाणं अभितरे आणीतं तथावि तं असज्झाइयं न भवति, पढमबितियभंगेसु अंतो धोवित्तुं णीते रद्धे वा तमि धोतट्ठाण अवयवा पडंति तेणं असज्झाइयं,ततियभंगे बाहिं धोवित्तुं अंतो पणीते मंसमेव अवज्झायंति, तं च उक्कि। नमसं-आइण्णपोग्गलं ण भवति, जं काकसाणादीहिं अणिवारितपयारेहिं विप्पकिण्णं नज्जति तं आइण्णं पोग्गलं भणितव्वं, महकाओ पंचेंदियओ जत्थ हतो तं आघातणं वज्जेतव्वं खेत्तओ सढि हत्था कालतो अहोरतं,ettha'horattacchedo सूरुदए,रद्धपक्कं वा मंस । असज्झाइयं न भवति, असज्झाइयं जत्थ य पडितं तेण पदेसण उदगवाहो बूढो तं तिपोरुसिकाले अपुण्णेवि सुद्धं, आषातणं न सुज्झति । महाकाएत्ति अस्य व्याख्या-महाकाए पच्छ<<,मृसगादी महाकाओ, सो बिरालादिणा हतो जदि तं अभिण्णं चेव गिलित्तुं घेत्तुं वा सट्टीए हत्थाण बाहिं गच्छति तो केई आयरिया असज्झाइयं नेच्छंति, ठितपक्खे पुण असज्झाइयं चेव, अस्या र्थस्य व्याख्या-मूसगादि ॥ 222 ॥ bhA0 // गतार्था । तिरियमसज्झाइकाधिकार एव इमं भणति-अंतो बर्हि Mc0॥ 1451 / / अंतो बहिं च भिन्ने अंडयंति, अस्य व्याख्या अंडय0 साधुवसहीतो सट्ठीए हत्थाणं अंतो भिन्ने अंडए असज्झाइयं, बाहिं भिण्णे ण भवति, अहवा साहुवसहीए अंतो बाहिं वा अंडयं भिन्नति वा उज्झितंति वा एगहु~, तं च कप्पे वा उज्झितं भूमीए वा, जदि कप्पे तो तं कप्पं सट्ठीए हत्थाण बाहिं 53115 ॥ 225 ॥ Page #228 -------------------------------------------------------------------------- ________________ OM प्रतिक्रमणा।8। नेतुं धावति ततो सुद्ध, अह भूमीए भिण्णं तो भूमी खणित्तु ण छहिज्जति, न सुज्झतीत्यर्थः, इतरहन्ति तत्थत्थे सढेइ हत्था 15 शारीराध्ययने । तिणि पोरिसीओ परिहरिज्जंति । इदाणिं बिंदुत्ति, असज्झाइयस्स किं पमाणं?, बिंदुमाणमेत्तेण होणेण अधिकतरेण वा असझाओ स्वाध्याभवतित्ति पुच्छा, उच्यते, मच्छियापादो जहिं बुडति तं असज्झाइयप्पमाणं । इदाणि वियायत्ति- अज्रायु0॥ 224 भा0॥ ॥ 226 ॥ यिक जरु जासिं न भवति तासि पयाणं वागुलितामाइयाणं तासिं पसूइकालाउ आरम्भ तिण्णि पोरुसीओ असज्झाओ मोत्तुं अहोरत्तच्छेदं, आसण्णपसूताएवि अहोरत्तच्छेदेण सुज्झति, गोमादिजरायुजाणं पुण जाव जरूं लंबति ताव असज्झाओ, जरे चुतेत्ति । जाहे जरं पडितं ताहे ततो पडणकालाओ आरब्भ तिण्णि पहरा परिहरिजंति, रायपह बूढ सुद्धेत्ति अस्य व्याख्या-रायपह। बिंदु0 पच्छद्धं, साहुवसहिआसण्णेण गच्छमाणस्स तिरियंचस्स जदि रुधिरबिंदू गलिता ते जदि रायपधंतरिया तो सुद्धा, ते । रायपहे चेव बिंदू गलिता तथावि कप्पति सज्झाओ कातुं, अह अण्णमि पहे अण्णत्थ वा पडितं तं जदि उदगवुड्डी वाहेण वा हरितं । तो सुद्धं, पुणत्ति विशेषार्थप्रदर्शने, पलीवणगेण वा दड्ढे सुज्झति, परवयणे साणमादीणिआत्त परोत्ति-चोयगो तस्स इमं वयणंजदि साणों पोग्गलं समुद्दिसित्ता जाव साधुवसतिसमीवे चिट्ठति ताव असज्झाइयं, आदिसद्दाओ मज्जारादी, आचार्याह-जदि फुस्ति0॥ 225 ॥ भा0॥सान्नो भोत्तुं मंस लेत्थारितेणं तुडेणं वसहिआसण्णण गच्छतो तस्स गच्छंतस्स जदि तुंडं रुहिरलित्तं खोडादिफुसितं तो असझाइयं, अहवा लेस्थारियतुंडो वसहिआसण्णे चिट्ठति तहवि असज्झाइयं,इहरहत्ति आहारिएण चोयग! असज्झाइयं न भवति, जम्हा तं आहारियं वंतं अर्वतं वा आहारपरिणामेण परिणयं, तं च असमाइयं न भवति, अण्णपरिणामतो । मुत्तपुरिसादि व । तेरिच्छं गतं, इदाणिं माणुसं-माणुस्सयं0 ॥ 1452 / / तं माणुस्सं असझाइयं चउविह- चम मंसं रुहिरं RECORE es226॥ Page #229 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 227 ॥ अहिं च, अहिं मोतुं सेसस्स तिविहस्स इमो परिहारो खेतओ हत्थसतं कालतो अहोरतं, जं पुण सरीराओ चैव वणादिसु आगच्छति परियावण्णं विवण्णं वा तं असज्झाइयं न भवति, परियावण्णं जथा रुहिरं चैव पूतपरियाएण ठितं, विवण्णं खदिरकल्कसमाणं रसिगादिकं च, सेसं असज्झाइयं भवति, अहवा सेसं आगारिरितुसंभवं तिष्णि दिणा, वियायाए वा जो सावो से सत्त वा अट्ठ वा दिणे असज्झाइयं भवति । वियायाए कहं सत्त अट्ठ वा ?, उच्यते रन्तुक्कडा0 / / 1413 ॥ णिसेगकाले रत्तुक्कडताए इस्थि पसवति तेण तस्स अट्ठ दिणा परिहरितब्बा, सुक्काहियतणतो पुरिसं पसवति तेण तस्स सत्त दिवसा, जं पुण इत्थिए तिन्हं दिणाणं परेण भवति तं रिडं न भवै, तं सरोगजोणित्थीएमहोरत्तं भवति, तस्स उस्सग्गं कातुं सज्झायं करेंति । एस रुहिरे विही। जं वृत्तं ' अहिं मोत्तूणं' ति तस्स इदार्णि विधी इमो भण्णति दि daM0 / / 1454 ॥ जति दंतो पडितो सो पयत्तओ गवेसितव्बो, जदि दिट्ठो तो हत्थसताओ परं विर्गिचितव्वो, अह न दिट्ठो तो उग्घाडयातुस्सग्गं कातूण सज्झायं करेति, सेसट्ठिएसु जीवविमुक्कदिणारंभातो हत्थसतन्भंतरे ठितेसु बारस वरिसे असज्झाइयं । 'झामिय सुद्ध सीताणे' ति अस्स व्याख्या- सीताणे0 / / 226 ॥ bhA0 // पुब्बद्धं, सीताणेत्ति सुसाणे जाणि चियगरोवितदङ्काणि न तं तु अट्ठितं असज्झाइतं करेंति, जाणि पुण तत्थ अण्णत्थ वा अणाहकलेवराणि परिट्ठविताणि अणाहाण वा इंधणादिअभावेण ठितत्ति क्खिता ते असज्झायं करेंति, पाणत्ति मातंगा तेसिं अडंबरो जक्खो, हिरिमिक्खोवि भण्णति, तत्थ मानुष्या स्वाध्या यिकं ॥ 227 ॥ Page #230 -------------------------------------------------------------------------- ________________ प्रतिक्रमण ध्ययने मानुष्या स्वाध्यायिक ॥ 228 ॥ CRECRUICCESAKACCURA हेट्ठा सज्जोमयाट्ठीणि ठविज्जति, एवं रुद्दघरे य, कालतो बारस वरिसा खत्तओ हत्थसतं परिहरणिज्जा । आवासित्ण्0॥1455॥ एतीए पुव्वद्धस्स इमा विभासा __असिवोमा0॥ 1456 ॥ जत्थ सीतानहाणं जत्थ वा असिवओ मताणि बहूणि छडिताणि आघातणंति जत्थ वा ला महासंगाममया बहू एतेसु ठाणेसु अविसोहितेसु कालतो बारसवरिसे खेत्ततो हत्थसतं परिहरति, सज्झायं न करेंतीत्यर्थः, अह एते ठाणा दवग्गिमादिणा दडा उदगवाहो वा तेणंतेण बूढो गामणगरे वा आवासंतेण अप्पणो परिछावणाय सोधितो, सेसंति जं गिहीहिं न सोधितं, पच्छा तत्थ साधू ठिता, अप्पणो वसही समंतेण मग्गिता, जं दिहं तं विगिचित्ता अदिहे वा तिणि दिणे उग्घाडणउस्सग्गं करेत्ता असढभावा सज्झायं करेंति, सारीरगाम0 पच्छद्धं, इमा विभासा-सारीरंति मतगसरीरं व जदि डहरग्गामे ण निप्फेडितं ताव सज्झायं न करेंति, अह नगरे महंते गामे वा तत्थ वाडगसाहीतो वा जाव न निप्फेडियं ताव सज्झायं परिहरंति मा लोगो निढुक्खत्ति उडाहं करेज्जा । चोयग आह-साहुवसहिसमीवेण मतगसरीरस्स णिज्जमाणस्स जदि पुप्फवत्थादि किंचि पडितं तं असज्झाइयं, आचाये आह-निज्जन्त0 ॥ 1457॥ मतगसरीरं उभयो वसहीए हत्थसतम्भंतर जाव निज्जति ताव तं असज्झाइयं, सेसा परवयणभणिता पुप्फादी पडिसेहेतव्वा, ते असज्झाइयं न भवंति, जम्हा सारीरमसज्झा। इयं चउन्विहं-सोणियं मंस चम्मं अहिं च, अतो तेसु सज्झाओ ण वज्जणिज्जो । एसो tu0 ॥ 1458 ॥ एसो संजमघातादिओ पंचविहो असज्झातो भणितो, तेहिं चेव वज्जितो पंचहिं सज्झाओ भवति । तत्थत्ति तमि सज्झायकाले इमा वक्ष्यमाणा मेरचि सामायारी ॥ पडिक्कमित्तुं जाव वेला न भवति ताव कालपडिलेहणाए कताए गहणकाले पत्ते गंडगदिष्टुंतो भविस्सति, गहिते ॥ 22 Page #231 -------------------------------------------------------------------------- ________________ प्रतिक्रमणासुद्धे काले पट्ठवणवलाए गंडगदिट्ठतो भविस्सति । स्याद् गुद्धिः-किमर्थ कालग्रहणं?, अत्रोच्यते- प्ण्च्विहा0॥ 1459 / / पंचविहीं कालभूमिध्ययने संजमोवघातादिगं,जदि कालं अघेत्तुं सज्झायं करेंति तो चतुलहुगा, तम्हा कालपडिलेहणाए इमा सामायारी-दिवसचरिमपोरुसीए प्रत्युपेक्षणा । चउभागावसेसाए कालगहणभूमीओ ततो पडिलेहेतवा, अहवा ततो उच्चारपासवणभूमी य-अधियासिया0 गाथा ॥ 1430 ॥ ॥ 229 // अंतोत्ति निवेसणस्स तिन्नि उच्चार अहियासियार्थीडले आमण्ण मज्झ दूरे पडिलेहेति, अणाधियासिज्जीडलेवि अंतो एवं चेव । तिन्नि पडिलहेति,ततो थंडिला बाहिं निवेसणस्स, एवं चेव छ भवति,एत्थ अहियासिया दूरयरे अणहियासिया आसण्णतरे कातव्वा, पासवणेवि एतेणेव कमण बारस, एते सव्वे चतुव्वीसे, अतुरियमस्संभितं उबउत्तो पडिलेहेता पच्छा तिन्नि कालग्गहणथंडिले । पडिलेहेज्ज, जहण्णण तत्थ हत्थमेत्तरिते, अहत्ति अणंतरे थंडिलपडिलेहजोगाणंतरमेव सरो अत्थमेति, ततो आवस्सगं करेति, | तस्सिमो विधी-अह पुण0 ॥ 1462 / / अह इत्यनंतरे सूरुन्थमणाणंतरमेव आवस्सगं करेति, पुनर्विशेषणे, दुविहमावस्सगकरणं विसेसेति-निव्याघातं वाघातिमंच, जदि निवाघातं to sacce गुरुसहिता आवस्सयं करेंति, अह गुरू सड्डेसु धम्मं कहेंति तो आवस्सगस्स साहूहिं सह करणिज्जस्स वाघातो भवति, जंमि काले तं करणिज्ज तं भासेंतस्स वाघातो भण्णति, ततो ते गुरू निसिज्जधरो य पच्छा चरित्ताइयारजाणणट्ठता उवसग्गं ठाहेति- सेसा tu0 ॥ 1463 / / सेसा उ गुरुं आपुच्छित्ता गुरुट्ठाणस्स मग्गतो आसन्ने दूरे अधारातिणियाए जं जस्स ठाणितं तं तस्स सट्ठाणं तत्थ, पडिक्कमंताण इमा ठवणा । 1011 ॥ ॥ 229 // | गुरू पच्छा ठायतो मज्झेण गओ सट्ठाणे ठायति, जे वामतो ते अणंतरसम्वेण गंतुं सट्टाणे ठायति,जे दाहिणयो अणंतरमवसब्वेर्ण तं चेव अणागतं ठाति सुत्तत्थज्झरणहेतुं, तत्थ य पुब्बामेव ठायंता 'करेमि भंते ! sAmAiya'miti सुत्तं करेंति, जाहे पच्छा PART-A-- Page #232 -------------------------------------------------------------------------- ________________ आवश्यकविधि: कालग्रहणं प्रतिक्रमणाला । गुरू सामाइयं करेत्ता वोसिरामित्ति भणित्ता ठिता उस्सग्गं ताहे पुवट्ठिता देवसियातियारं चिंतेंति, अण्णे भणंति- ताहे गुरू ध्ययने सामाइयं करेंति ताहे पुवट्ठियावि तं सामाइयं करेंति, सेसं kNtthN। jo hojj0|| 1464 // परिसंतो प्राघूर्णकादि, सोपि स्ज्झा॥230॥ यझाणपरो अच्छति, जाहे गुरू ठंति ताहे तेऽवि बालादिया त्थ्ण्ति। एतेण विधिणा- आवास्ण्0॥1465॥ जिणेहिं गणधराणं उवदिटुं, ततो परंपरएण जाव अम्हं गुरूवदेसेण आगतं तं कातुं आवस्सगं अण्णे तिण्णि थुतीओ करेंति, अहवा एगा एगसिलोइया बितिया बिसिलोइया तैया तिसिलोइया, तेसिं समत्तीए कालवेलपडिलहणविधी इमा कातव्वा, अच्छतु ताव विही, इमो काल। भेदो ताव बुच्चति दुविधो0 ॥ 1469 / / पुव्वद्धं कंठं, जा अतिरित्तवसही बहुकप्पडिगसेविया य सा घंघसाला, ताए णितातिताणं घट्टणपडणादि वाघातदोसो सङ्ककहणेण य वेलातिक्कमदोसो एवमादि । वाघाते0॥ 1470 / / तम्मि वाघातिमे दोणि जे कालपडियरगा ते णिग्गच्छति, तेसिं ततिओ उवज्झायादि दिज्जति, ते कालग्गाहिणो आपुच्छणं संदिसावणं कालपवेदणं च सव्वं तस्सेव करेंति, एत्थ गंडगदिद्रुतो न संभवति, इतरे उवउत्ता चिटुंति, सुद्धे काले तस्सेव उवज्झायस्स प्रवेदिति, ताहे डंडधरगो बाहिं कालपडियरगो चिट्ठति, इतरे दुयगादिवि अंतो पविसंति, ताहे उवज्झायस्स समीवे सब्वे जुगवं पडवेंति, पच्छा एगो णीति, दंडधरो अतीति, तेण पट्टविते सज्झायं करेति, 'निव्वाघाते' पच्छद्धं, अस्यार्थ:- आपुच्छ्न्न्0॥ 1468 ॥ निव्वाघाते दोण्णि जणा गुरुं पुच्छंति-कालं घेच्छामो?, गुरुणा अब्मणुण्णाता कितिकमंति बंदणं कातुं डंडगं घेत्तुं उबौचा आवस्सितमासज्ज करेंता पमज्जंता य गच्छंति, अंतो जदि पक्खुडंति पडंति वा वत्थादि वा विलग्गति कितिकम्मादि किंचि वितई करेंति तो कालवाघातो, RECESSASARGESARKAKAASA PRASA5555 // 23 // Page #233 -------------------------------------------------------------------------- ________________ | कालग्रहणं प्रतिक्रमणाट इमा कालभूमीए पडियरणविधी-इंदिएहिं उवउत्ता पडियरंति, दिसत्ति जत्थ चौरोवि दिसाओ दिस्संति, उर्दुमि जदि तिण्णि ध्ययने तारा दिस्संति,जदि पुण अणुवौता अणिट्ठो वा इंदियविसओ दिसत्ति दिसामोहो दिसाओ तारगाओ वा ण दीसंति वासं वा ॥ 23 ॥ पडति असज्झाइयं वा जातं तो कालवहो । किंच-जदि पुन्न्॥1469 ॥ तेसिं चेव गुरुसमीवातो कालभूमि गच्छंताणं अंतरे जदि छीतं जोती वा फुसति तो नियत्तंति, एवमादिकारणेहिं अव्याहता ते निव्वाघातेण दोवि कालभूमि गता संडासगादि । विधीए पमज्जित्ता निसण्णा उद्भट्ठिता वा एक्केक्को दो दिसाओ निरिक्खतो अच्छति । किंच-तत्थ कालभूमीए ठिता सज्झाय. ट्र ॥ 1470 / / तत्थ सज्झायं अकरेंता अच्छंति कालवेलं च पडियरन्ता, जदि गिम्हे तिण्णि सिसिरे पंच वासामु सत्त कणगा । पेक्खेज्जा तथावि नियत्तंति,अहवा निव्वाघातेण पत्ता कालग्गहणवेला तो ताहे जो डंडधारी सो अंतो पविसित्ता साधुसमीपे भणति । बहुपडिपुण्णा कालवेला मा बोलं करेह, एत्थ गंडगोवमा पुवमणिता कज्जति, आघोसि0 ॥ 1471 ॥ जहा लोगे गामादिदिगंडगेण आघोसिते बहूहिं सुते थोवेसु असुतेसु गामादिवित्तं अकरतेसु डंडो भवति, बहहिं असुते गडगस्स डंडो पडति, तहा इहंपि उपसंहारेतव्वं, ततो डंडधरे निग्गते कालग्गाही उत्थेति । सो कालग्गाही इमेरिसो-पियधमो0 ॥ 1472 ॥ पियधमो दढधम्मो य, एत्थ चतुभंगो, तस्थिमे पढममंगे-निच्च संसारभयुबिग्गचित्तो संविग्गो, वज्ज-पावं तस्स भीरू बज्जभीरू, जथा । तं न भवति तथा जयति, एत्थ कालविधिजाणको खेतण्णो, सत्तमंतो- अभीरू, एरिसो साधू कालं पडिलहेति, जग्गति गृहाति चेत्यर्थः, ते य तं वेलं पडियरंता एमेरिसं कालं तुलेति-काल स्ण्झां0॥ 1473 ॥ संझाए धरतीए कालग्गहणमाढतं, कालग्गहणं संझाए य ज सेसं एत्तो दोवि जथा समं समप्येति तथा कालवलं तुलेंति, अहवा तिनु उतरादियासु ससंझं गेहंति, चरिमत्ति विना ॥ 23 ॥ Page #234 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 232 ॥ अवरा तीए अवगतसंझाएवि गण्हंति, ण दोसो, सो कालग्गाही वेलं तुलेत्ता कालभूमीओ संदिसावणणिमित्तं गुरुपायमूलं गच्छंति, तत्थेसा विधी - आउत्त0 । 1474 ॥ जथा निग्गच्छमाणो आउत्तो निग्गतो तहा पविसंतोवि आउत्तो पविसति, पुव्वनिग्गतो चेव जदि अणापुच्छाए कालं गेण्हति पविसंतोवि जदि खलते पडति वा एत्थवि कालुवघातो, अहवा वाघातोत्ति अभिघातो लेट्छुट्टालादिणा, भासंत मूढ पच्छद्धं सांन्यासिकं उपरि वक्ष्यमाणं, अहवा एत्थवि इमो अत्थो भाणितव्यो वंदणं देतो अण्णं भासतो देति, वंदणदुयं न ददाति, किरियासु वा मूढो आवत्तादिसु वा संका-कता ण कतत्ति, वंदणं देंतस्स इंदियविसओ वा अमणुण्णमागतो । णिसीहिय0 ॥ पवितो तिन्नि निसीहिताओ करेति, नमो खमासमणाणंति णमोक्कारं च करेति, इरियावहियाए पंचउस्सासकालियं उस्सग्गं करेति, उस्सारिते णमो अरहंताणंति पंचमंगलं चैव कड्डति, ताहे कितिकंमंति बारसावत्तं वंदणं देति, भणति - | संदिसह पादोसियं कालं गिण्हामो, गुरुवयणं- गेण्हहत्ति, एवं जाव कालग्गाही संदिसावेत्ता आगच्छति ताव बितिओत्ति डंडधरो सो कालं परियरति । पुणो पुव्वत्तेण विहिणा णिग्गतो कालग्गाही धोवाव0 / / 1476 ॥ उत्तराहुत्तोत्ति उत्तरामुखः डंडधारीवि वामपासे रिजुतिरियदंडधारी पुव्वाभिमुओ ठायति, कालग्गहणनिमित्तं च अट्ठस्सासकालियं काउस्सगं करेति, अण्ण पंचुस्सासियं करेंति, उस्सारिते चउवीसत्थयं दुमपुफिया सामण्णपुव्वयं च एते तिष्णि अखलिते पढित्ता पच्छा पुव्वाए एते च्चेव तिष्णि अणुप्पेहेति, एवं दक्षिणाए अबराए य गवंतस्स इमे उवघाता जाणितव्वा-बिंदू य छीए ya0 / / 18-66 / / 1477 / / गण्हंतस्स जदि उदगबिंदू पडेज्जा, अहवा अंगे पासओ वा रुधिरबिंदू, अप्पणा परेण वा जदि छीतं, अज्झयणं वा कट्टंतस्स जदि अण्णतो भावो परिणतो, अनुपयुक्त इत्यर्थः सगणेत्ति सगच्छे तिन्हं साहणं गज्जिते संका, एवं विज्जुच्छीतादिसुवि। भासत* कालग्रहणं ॥ 232 ॥ Page #235 -------------------------------------------------------------------------- ________________ ध्ययने 5453 अतिक्रमणा & पच्छद्धस्स पूर्वन्यस्तस्य इमस्य च विभासा- मूढो ba0 ॥ 19.67 ॥ 1478 // दिसामोहो संजातो, अहवा मूढो दिसं पडुच्चाकाला अजायणं का, को, उच्यते, पढमं उत्तराहुत्तेण ठातव्वं, सो पुण पुव्वाहुत्तो पढम ठायति, अज्झयणेसुवि पढमं चउव्वीसत्थओ सो पुण मूढत्तणतो दुमपुप्फियं सामण्णपुव्वयं वा कडति, फुडमेव वंजणाभिलावेण भासंतो कड्डति, फुडफुडेता वा गेण्हति, एवं। ॥ 233 ॥ हैन सुज्झति, संकेतोत्ति पुव्वं उत्तराहुत्तेण ठातुं ततो पुव्याहुत्तेण ठातव्वं, सो पुण उत्सराओ अवराहुत्तो ठायति, अज्झयणेसुवि चउवीसत्थातो अण्णं चेव खुड्डियायारगादि अज्झयणं संकमेति, किं अमुतीए दिसाए ठितों ण वत्ति, अज्झयणेवि किं कङ्कितं ण वेति, इंदियविसए य अमणुण्णेत्ति अणिटो पत्तो जथा सौतिदिए रुदितं वंतरेण वा अट्टहास कतं रूवे विभीसिगादि विकतरूवं वा गंधे कलेवरादिगंधो रसस्तत्रैव स्पर्श अग्निज्वालादि, अहवा इडेसु रागं गच्छति अणिद्वेसु इंदियविसएसु दोस, एवमादिउवघातवज्जितं कालं घेत्तुं कालनिवेदणाए गुरुसमीवं गच्छंतस्स इमं भण्णति- जो वच्चं ॥ 19-68 ॥ 1479 // एसा भद्दबाहुकता गाथा, तीए अदिदेसे कतेवि सिद्धसेणखमासमणो पुन्वद्धभणितं अतिदेसं वक्खाणेति- आवासि0 ॥ 1 ॥ (सिद्ध0) जदि णितो आवस्सितं न करेति पविसंतो वा णिस्सीहितं, अहवा अकरणमिति आसज्जं न करेति, कालभूमीओ गुरुसमीवं पद्वितस्स जदि अंतरेण साणमज्जारादी छिंदंति, सेसा पदा पुन्वभणिता । एतेसु सब्बेसु कालवधो भवति । गोणादि. | ॥ 2 ॥ (सिद्ध0) पढमं ता गुरुं आपुच्छित्ता कालभूमि गतो, जदि कालभूमीए गोणं णिसणं संसप्पगा वा उद्विता पेक्खति तो ॥ 233 ॥ णियत्तते, जदि कालं पडिलेहिंतस्स गेण्हंतस्स वा णिवेदणाए वा गच्छंतस्स कविहसितादीएहि कालवहो भवति, कविहसितं नाम । आगासे विकतरूपं मुहं वानरसरिसं हासं करेज, सेसा पदा गयत्था । कालग्गाही निधाघातेण गुरुसमीवमागतो- इरिया - Page #236 -------------------------------------------------------------------------- ________________ कालग्रहणं R- प्रतिक्रमणा ॥ 1480 / / जदिवि गुरुस्त हत्थंतरमेत्ते कालो गहितो तशवि कालपवेदणाए इरियावहिया पडिक्कमितव्वा, पंचूसासमेतं कालं ध्ययने काउस्सग्गं करेति, उस्सारितेवि पंचमंगलं वयणेण कड्डति, जाहे वंदणं दातुं कालं निवेदेति-सुद्धो पादोसिओ कालोत्ति, ताहे डंडधरं ॥ 234 ॥ मोत्तु सेसा सब्वे जुगवं पट्ठवेंति, किं कारणं ', उच्यते-पुवुत्तं जं मरुगदिटुंतोत्ति-सण्णिहित0 ॥ 1481 ॥ वडो वंडूगो विभागो एगहू~, आरितो आगारितो सावितो वा एगहू~, वडेण आरितो वडारो, जहा सो वडारो संणिहिताण मरुयाण लब्भति, न परोक्खलस्स, तथा देसकथादिपमादिस्स पच्छा कालं ण देति, दत्ति अस्य व्याख्या-पाहिहिते पच्छद्धं kNtthN। sabvehivi0पच्छद्धं अस्य व्याख्या- पट्टवित0 ॥ 1482 / / डंडधरेण पट्टविते वंदिते एवं सब्वेहिं पट्ठविते पच्छा भणति-अज्जो ! केण किं सुतं दिटुं वारी, | दंडधरो पुच्छति अण्णो वा, तेवि सच्चं कहेंति, जदि सव्वेहिवि कहितं-ण किंचि दिढ सुतं वा, तो सुद्धे करेंति सज्झाय, अह एगेणवि फुडं किंचि विज्जुमादिगं दिढ गज्जितादि वा सुतं ततो असुद्धे न करेंति, अह संकितो- एगस्स . दि एगेण संदिद्धं दिटुं सुतं वा तो कीरति सज्झायो, दोण्हवि संदिद्ध कीरति, तिण्हं विज्जुमादि एगसंगहे ण कीरति सज्झायो, तिण्हं अण्णाण्णसंदेहे कीरति, सगणंमि संकितेत्ति परगणवयणातोऽसज्झातो न कातव्यो, खत्तविभागेण तेसिं चेव असज्झाइयसंभवो । 'जं एत्थं णाणत्तं तमहं वोच्छं समासेणं ति अस्यार्थः काल्च्तु0॥1484॥ तं सव्यं पादोसिते काले भणितं, इदाणिं चतुसु कालेसु किंचि सामण्णं किंचि वैसेसियं भणामि, पादोसिते दंडधरं मोत्तुं एक्कं सेसा सव्वे जुगवं पट्ठति, सेसेसु तिसु अड्डरत्ते विरत्तिय पाभाति। ते य समं वा विसमं वा पट्ठति ॥ किंचान्यत्-इंदिय0 ॥ 1485 ॥ सुट्छु इंदिओवओगे उवउत्तेहिं सव्वकाला पडिजागरितव्या, कणगेसु कालसंखाकतो बिसेसो भण्णति-तिणि सिग्घमुबहणंतित्ति तेण उक्कोसं भण्णति, चिरेण उवघातोत्ति तेण सत्त जहणे, 54545454-%-5* | // 234 // Page #237 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने 1.235 ॥ सेसं मज्झिमं, अस्य व्याख्या कणगा0 ॥ 1486 | कणना गिम्हे तिष्णि सिसिरे पंच वासासु सत्त उवहणंति, उक्का एक्का । चेव उवहणति कालं, कणगो सण्हरेहो पगासविरहितो य, उक्का महन्तरेहा पगासकारिणी य, अहवा रेहविरहितोचि फुलिंगो पहासकरो उक्का चैव । 'वासासु य तिष्णि दिसा' अस्य व्याख्या वासासु ya0 / / 1487 ॥ जत्थ ठितो वासकाले तिष्णिवि दिसा पेक्खति तत्थ ठितो पाभातियं कालं गेण्डति, सेसेसु तिसुवि कालेसु वासासु उडुबद्धे चउसु चेत्र जत्थ ठितो चतुरोवि दिसाविभागे पेक्खति तत्थ ठितो गेण्हति । 'उडुबद्धे तारगा tinni'tti अस्य व्याख्या तिस्रु निष्णि0 / / 1488 / / तिसु काले पादोसिए अड्ढरत्तिए वेरत्तिए य जहण्णेणं जदि तिण्गि तारिगाओ पेक्खति तो गेव्हंति उदुवद्धे चैव अब्भादिसंथडे जदिवि एक्कंपि तारं ण देक्खति तहावि पाभातियकालं गेण्डंति, वासाकाले पुग चतुरोवि काला अब्भसंथडे तारासु अदीसंतीसुधि गण्हति । छपणे णिविट्ठोत्ति अस्य व्याख्यां- ठागासति0 ॥ 1489 / / जदि वसहीए बाहिं कालगाहिस्स ठागो णत्थि ताहे अंतो छष्णे उद्घट्टितो गेण्हति, अह उद्घट्टितस्सवि अंतो ठातो णत्थि ताहे छष्णे चैव निविडो गेण्हति, बाहिं ठितो य एको पडियरति वासविन्द्सु पडतीसु नियमा अंततो Thito geNchati, tatthavi उद्घट्टितो निसण्णो वा, नवरं पडियरगोवि अंतो ठितो चैव पडियरति, एस पाभातिए गच्छुवरगहट्ठा अववायविही, सेसा काला ठागासती ण घेत्तव्वा, आइण्णओ वा जाणितव्यं । कस्स कालस्स के दिसं अभिमुहिं पुण्यं ठायव्यमिति भण्णति पादोसिय0 / / 1490 ॥ पादोसिए अद्धरत्तिए नियमा उत्तराभिमुद्दो ठाति, वेरत्तिए भयणत्ति इच्छा उत्तरमुद्दो पुत्रमहो वा, पाभातिए णियमा पुब्वमुद्दो ॥ इदाणिं कालग्गहणपरिमाणं भण्णति-कालचतु0 / / 1491 ॥ उस्सग्गे उकोसेण चतुरो काला घेप्पंति, उस्सग्गे चेव जहणेण कालग्रहवं. ॥ 235 ॥ Page #238 -------------------------------------------------------------------------- ________________ कालग्रहणं प्रतिक्रमणातिग भवति, पितियपदंति अववादपदं तेण कालदुगं भवति अमायाविनः,कारणे अगृहाणस्येत्यर्थः, अहया उफासण चतुष्कं भवति, ध्ययने जहण्णे हाणिपदे तिगं भवति, एकमि अगहित इत्यर्थः, वितिते हाणिपदे कते दुगं भवति, द्वयोरग्रहणमित्यर्थः, एवं अमायाविणो ॥ 236 ॥ तिणि वा अगेण्हंतस्स एको भवति, अहवा मायाविमुक्तम्य कारणे एकमपि कालं अगृहतो न दोषो-प्रायश्चित्तं भवति । / कहं वा पुण कालचौकं0 1, उच्यते--फिडिय0 ॥ 1492 ॥ पादासियं कालं घेर्नु सव्वे पोरुसिं कातुं पुण्णपोरुसीए सुत्तपाढी सुवन्ति, अत्थचिंतगा उकालपाढिणी य जागरंति जाब अडरत्तो, नतो फिडिते अद्धरत्ने कालं घेत्तु ते जागरपिया सुवंति, ताहे गुरू उदृत्ता गुणेति जाव चरिमो जामो पत्तो, चरमजामे सव्वे उद्देत्ता वेरत्तियं घेत्तुं सज्झायं करोति, ताहे गुरू सुवंति, पत्ते पाभातिए काले जो पाभातियं कालं घेच्छिति सो कालम्स पडिक्कमितुं पाभातियं कालं गेण्हति, मेसा कालवेलाए पाभाइयकालस्स पडिकमंति, ततो आवस्सयं करेंति । एवं चतुरो काला भवंति । तिणि कह?, उच्यते, पाभातित अगहिते सेसा तिण्णि, अह्वा-घित्ण्मि॥145shaavrttie अगहिते सेसेसु तिमु गहितेसु तिण्णि, अङ्करत्तिए वा अगहिते तिण्णि, पादोसिए वा अगहिते तिण्णि, दाण्णि कह ?, उच्यते, पादोसिअड्डरत्तिण्सु गहितेसु सेससु अगहितेसु दोणि भवे, अहवा पादोसिते घेरत्तिए गहिते दोष्णि, अहवा पाभातियपादोसिएसु गहितेसु सेसेसु अगहितेसु दोण्णि, पत्थ विकप्पे पादोसिएण चव अणुबहतेण उवयोगतो सुपडिजुग्गितेण सम्बकाले पढंतित्ति न दोसा, अहवा अङ्करत्तियवेरत्तिय गहिए दोण्णिआ, अहवा अडरत्तियपाभाइएसु गहीएसु दोण्णि, जदा ऐका तदा अण्णतरं गेण्हति । कालचउक्ककारणा इमे', कालचौकग्गणं उस्सग्गतो विधी व, अहवा पादोसिये गहिते उवहते अवरत्नं घेनुं सज्झायं करेंति, तंमि*वि उबहते वेगनियं घेत्तुं सज्झायं करेंनि. पाभानितो दिवसट्टा घेतव्यो चेव, एवं कालचौकं di8. अणुबहते पुण पादोसिते सुपडि Page #239 -------------------------------------------------------------------------- ________________ आधी इमाणवका गणहा णव काल उवौ AAA प्रतिक्रमणा यग्गिते सव्वं राई पढंति, वेरत्तिएणवि अणुवहतेण सुपडियंग्गितेण पाभानियमसुद्धे उद्दिटुं दिवसतोऽपि पढंति, कालचौके अग्गह कालग्रह -----ध्ययने णकारणा इमे-पादोसियं न गण्हति असिवादिकारणतो ण सुज्झइ वा, अड्डरत्तियं न गेहति कारणतो न सुज्झति वा, पादोसिएम ॥ 237 ॥ वा सुपडियग्गितेण par3हतित्ति न गेहति. वेरतियं कारणो ण गिण्हंति ण सुज्झति वा, पादोसियाड्डरत्तिएण वा par3हतित्ति ण गेहंति, पाभातियं ण गेण्हंति कारणतो न सुज्झति वा । इदाणिं पाभातियकालग्गहणविहिं पत्तेयं भ्न्नामि-पाभाइय्॥1495॥ पाभाइयंमि काले गहणविधी पट्टवणविही य । तत्थ गहणविधी इमान्न्व्का0॥ भा. 224 ॥ दिवसतो सज्झायविरहिताण देसादिकहासंभववज्जणटुं मेधावितराण य विभंगवज्जणट्ठाए, एवं सव्वेसिमणुग्गहणट्ठा णव कालग्गहणकाला पाभातिए अणुकण्णाता, अतो णवकालग्गहणवेलाहिं सेसाहिं पाभातियकालग्गाही कालस्स पडिकमौ, सेसावि तवेलं उवउत्ता चिट्ठति, कालस्स 18 तं वेलं पडिक्कमंति वा ण वा, एगो णियमा ण पडिकमति, जदि छीतरुतादाहिं ण सुज्झिहिति तो सो चेव वेरत्तिओ पडिजग्गितो होहितित्ति, सोवि पडिकतेसु गुरुस्स कालं निवेदेत्ता अणुदिते मूरिए कालस्स पडिकमते, जदि घेप्पमाणेण णव वारा उवहतो कालो तो णज्जति जहा धुवमसज्झाइयमस्थिति ण करेंति सज्झायं, णववारग्गहणविधी इमो 'संचिक्खि तिणि छीतरुणाई' ति, अस्य व्याख्या-eka0 ॥ 225 भा. ॥ एगस्स गिण्हतो छीतरुतादीहिं हते संचिक्वतित्ति ग्रहणा विरमतीत्यर्थः, पुणो गि-18 हति, एवं तिण्णि वारा, ततो परं अण्णो अणमि थंडिले विणि वारा, तस्सवि उवहते अण्णो अण्णमि थीडले, तिण्डं असतीए ॥ 237 ॥ दोण्णि जणा नववाराओ पूरंति, दोण्हवि असतीए एक्को चेव नवबाराओ पूरेति, थंडिलेसुवि अववादो, दोसु वा एकमि वा गण्हति । 'परवयणे खरमादि' ति, अस्य व्याख्या-चोदति चोयग आह-जदि रुदितमणिद्वे कालवहो ततो खरेण रडिते -% AOM Page #240 -------------------------------------------------------------------------- ________________ कालग्रहणं प्रतिक्रमणा चारस वरिसे उवहमतु, अण्णेसुवि अणिहैंदियविसएसु एवं चेव कालवहो भवतु । आचार्य आह---चोयग0 ॥ 226 मा. ॥ ध्ययने माणुससरे अणिढे कालवधो, सेसगत्ति तिरिया तेसिं जदि अणिट्ठो पहारसद्दो सुणिज्जति तो कालवधो, 'पावासिगा' अस्य ॥ 238 ॥ | व्याख्या-पावासिय्0| जदि पाभातियकालग्गहणवेलाए परसितमज्जा पतिणो गुणा संभरंती दिवे दिवे रुवेज्जा तो तीए रोयणवे। लाए पुव्वतरो कालो घेत्तव्यो, अह सावि पच्चूसे रुवेज्ज ताहे गंतुं पप्णविज्जति, पप्णवणमणिच्छाए उग्घाडणकाउस्सग्गो कीर्ति। 'एवमादीणित्ति अस्य व्याख्या-वीसरसद्द0 ॥ 227 भा.॥ अच्चायासेण रुदंते वीसरसरं भणति तं उवहणते, जं पुण महुरसई घोलमाणं च तण्णोवहणति, जावमजंपिरंताव अवत्तं, तं अप्पेणवि विस्सरसरण उवहणति, महन्तं उस्मुंभरोवणेणीव उवहणति, पाभातियकालग्गहणविधी गता ॥ इदाणिं पाभातियपठ्ठवणविधी-गोसे दर0 / पच्छद्धं, गोसत्ति उदिते आदिच्चे दिसावाला दिसालोयं करेत्ता पट्ठवेंति, अद्धपढविते. जदि छीताइणा भग्गं पट्ठवणं पुणो दिसावलोग करेत्ता तत्थेव पट्ठति, एवं भाततियवाराएवि । दिसावलोयकरणे इमं कारणं----आतिण्णं0 ॥ 1496 ॥ आइपणपिसितंति आइपणं पोग्गलं तं काकमादीहि आणियं होज्जा, महिया वा पडितुमारद्धा एवमादि,एगट्ठाणे तयो वारा उवहते हत्थसतवाहि अण्णट्ठाणं गंतुं पेहिन्ति पडिलेहिन्ति य, पट्ठवेंतित्ति वुत्तं भवति, तत्थवि पुव्वुत्तविहाणेण तिणि वारा पट्ठवेंति, एवं वितियट्ठाणवि असुद्धे ततोवि हत्थसतं अण्णं ठाणं । गंतु तिण्णि वारा पुबुत्तविहाणेण पट्ठति, जदि सुद्धं तो करेंति सज्झायं, णव वारा खुतादिणा हते नियमा हतो कालो (ततो) हा पढमाए पोरुसीए सज्झायं न करेंति । प्वित्ण्0॥ जदा पट्टवणाए तिनि अज्झयणा सम्मत्ता तदा उवरि एगो सिलोगो कड्डे- | तब्बो, तमि समत्ते पट्ठवणं समप्पेति सुज्झति य, बितियपादो गतत्यो । सोणितत्ति अस्य व्याख्या--आलोग्वि0॥ 1498 ॥ RECASTEREOSUCHCH ANASTASIASSA KOH SAU: // 238 // SASA Page #241 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 239 ॥ तत्थ सज्झायं करतेहिं सोणितवचिका दीसंति तत्थ न करेंति सज्झायं, कडगचिलिमिलि वा अंतरे दातुं करेंति, जत्थ सज्झायं चैव करेंताण पुरिसकलेवरादियाण गंध अण्णामि वा असुभगंधि आगच्छति तत्थ सज्झायं न करेंति, अण्णत्थ गंतुं करेंति, अण्णपि बंधणसेहणादिआलोयं परिहरेज्जा, एवं सव्वं निव्याघाते काले भणितं, वाघातिमकालेवि एवं चैव, णवरं गंडगमरुगदिते ण भवति । एतेसा0 ॥ 1399 ॥ बितिय0 ॥ ॥ ( न वृतौ ) दोवि कंठाओ, एवं परसमुत्थं गतं । इदाणि आयसमुत्थं भष्णति आयसमुत्थमसज्झाइयस्स इमे भेदा- आयस0 / / 1500 ॥ एगविधं समणाणं, तं च वणे भवति, समणीणं दुविहं वणे उडुसंभवं च, इमं वणे विहाणं- धोयंमि ya0 / 1501 ॥ पढमं चिय वणो हत्थसतस्स बाहिरतो धोवितुं णिप्पगलो कतो, ततो परिगलंते तिण्णि बंधा जाव उक्कोसेण करेंतो वाएति, दुविहं- व्रणसंभवं उडुयं च, दुबिहेवि एवं पट्टगजतणा कातव्या । समणो0 | 1502 ॥ वर्ण धोवणप्पगले हत्थसतबाहिरतो पट्टगं दातुं वाएति, परिगलमाणेण भिण्णे तंमि पट्टगे तस्सेव उवरिं छारं दातुं पुणो पट्टे देति पुणो वाएति य एवं ततियंपि पट्टगं बंधेज्जा वायणं च देज्जा, ततो परं गलमाणे इत्थसतबाहिरं गंतुं वर्ण पट्टग य धोविंतु पुणो एतेणेव अण्णत्थ गंतु अणेणेव कमेण वाएइ, अहवा अण्णत्थ गंतुं पढति । एमेव ya0 / / 1503 ॥ इतरंति उडुयं तत्थवि एवं चैव, णवरं सत्त बंधा उक्कोसेण कातव्वा, तहवि अद्भुत हत्थसतबाहिरतो धोतुं पुणो वाएंति, अहवा अण्णत्थ पढन्ति । आणादीया दोसा भवंति । इमे य-सुतणाणं0 / / 1505 / / सुतणाणाणुवयारतो । अविधीते पमत्तो लब्भति, तं देवता छलेज्ज, जहा विज्जासाहणवैगुण्णत्ताए विज्जा न सिज्झति तहा इहंपि कंमखयो ण भवति, कालग्रहणं ॥ 239 ॥ Page #242 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 240 ॥ वैगुण्यं वैधर्मता, विपरीतभावा इत्यर्थः वेधम्मताएं य-सुतधम्मस्स एस धम्मो जं असज्झाइए सज्झायवज्जणं, करेंति य सुतणाणायारं विराहेंति, तम्हा मा कुणसु । चोयग आह- जदि दंतमिससोणितादी असज्झायो णणु देहो एतधम्मओ चेव, कहं तेण सज्झाय करेह ?, आचार्य आह- कामं de0 / / 1506 / / कामं चोयगाभिप्पायणुमतत्ये, सच्चं तम्मयो देहो तथावि जे सरीरा ते अवजुत्तत्ति पृथग्भूता ते वज्जणिज्जा, जे पुण अणवजुत्ता-तत्थत्था ते णो वज्जणिज्जा, इति उपप्रदर्शने, एवं लोके दृष्टं, लोकोत्तरेऽप्येवमित्यर्थः । किं चान्यत्- अभितर0 / / 1507 ॥ अभ्यंतरा मूत्रपुरीषादी तेहिं चैव बाहिरे उवलित्तो ण कुणति, अणुवत्ति पुण अभितरगतेसुवि तेसु अह अच्चणं करेति । किं चान्यत्- आउट्टिगा0 ॥ / 1508 ॥ जा पडिमा संनिहितित्ति देवताहिट्ठिता सा जदि कोइ अगाढितेण आउट्टियंति जाणतो बाहिरलित्तो तं पाडमं छिवति अच्चणं च से कुणति तो न खमते खित्तचित्तादि करेति रांगे वा जणेति मारेति वा, इयत्ति एवं जो असज्झाइए सज्झायं करेति तस्स णाणाय रविराहणाए कंमबंधो, एस से परलोइओ दंडी । इहलोए पमतं देवता छलेज्ज । स्यात् ANA व विराहणा वा धुवा चेव ॥ कोइ इमेहिं अप्प - सत्थकारणेहिं असज्झाइए सज्झायं करेज्ज- रागेण0 / / 1509 / / रागेण दोसओ वा करेज्ज, अहवा दरिमण मोहमोहिओ भणज्जाका अमुत्तस्स नाणस्स आसातणा ?, को वा तस्स अणायारो ?, नास्तीत्यर्थः । एतेसिं इमा विभासा- गणिस60 / / 1510 ॥ महितोत्ति पूज्य तुट्ठाणंदिओ परेण गणिवायगो वाहरिज्जन्तो भवति, तदभिलासी असज्झाइएवि सज्झायं करेति, एवं रागेदोसे, किंवा गणि वाहरिज्जति वायगो वा, अहंपि अहिज्जामि जेण एतस्स पडिसवत्तीभूतो भवामि, जम्हा जीवसरीरावयवो अस. ज्झाइयं तम्हा सर्व्वं असज्झाइयमयं, न श्रद्धातीत्यर्थः । इमे दोसा- उम्मायं 0 / / 1511 ॥ खिचाइगो उम्मायो, चिरकालिओ कालग्रहणं ॥ 240 ॥ Page #243 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 241 ॥ रोगो, आसुघाती आतंको, एते वा पावेज्जा, धम्माओ भंसेज्जा मिच्छादिट्ठी वा भवति, चरित्ताओ वा परिवडति । इहलोए0 ||| 1512 ॥ सुयणाणायारविवरीयकारी जो सो णाणावरणिज्जं कंमं बंधति, तदुदयाओ य विज्जाओ कतोवयाराओवि फलं न देवि, न सिध्यन्तीत्यर्थः, विधीए अकरणं परिभवो एवं सुतासातणा, अविधीए य वर्द्धतो नियमा अट्ठ कंमपयडीओ बंधेति हस्सट्ठितीओ य दीहट्टितीओ करेति मंदाणुभावा य तिव्वाणुभावाओ करेति अप्पपदेसाओ बहुप्पदेसाओ करेति, एवकारीय नियमा दीहं संसारं निव्वत्तेति, अहवा णाणायारविराहणाए दंसणायारविराहणा, णाणदंसणविराहणाहिं नियमा चरणविराहणा, एवं तिण्डं विरा हणाए अमोक्खो अमोक्खा नियमा संसारो, बितिय0 ॥ पूर्ववत् । सर्वत्र अणुप्पेहा अप्रसिद्धा इत्यर्थः । असज्झाइयणिज्जुती सम्मत्ता ॥ एत्थ पडिसिद्धकरणादिणा वा अतियारो तस्स मिच्छामिदुक्कडंति ॥ एवं ता सुत्तनिबंध, अत्थतो पुण तेत्तीसाओ चोत्तीसा भवतीति चोत्तीसाए बुद्धवयणाति सेसेहिं, पणतीसाए सच्चवयणादिसेसेहिं छत्तीसाए उत्तरज्झयणेहिं एवं जहा समवाए जाव सतभिसयाणक्खते सतगतारे पण्णत्ते, एवं संखेज्जेहिं असंखेज्जेहिं अणतेहि य असंजमट्ठाणेहि य संजमट्ठाणेहि य जं पडिसिद्धकरणादिणा अतियरितं तस्स मिच्छामिदुक्कडंति । सव्वोविय एसो दुगादीओ अतियारगणो एगविहस्स असंजमस्स पज्जायसमूहो इति, एवं संवेगाद्यर्थं अणेगधा दुक्कडगरिहा कता । दार्णि परिणामविद्धिथिरीकरणत्थं गुणबहुमाणतो यदिदं निग्गंथं पावयणं आराहितुमारद्धं तं जेहिं उवदि आराहितं च तेसिं णमोक्कारपुव्वगं एतस्स चैव गुणमाहप्पं भावेंतो एतम्मि अप्पणो ठिति आराधणं च दरिसेन्तो इदमाह - णमो उव्वीसाए तित्थगराणं उस भादिमहावीर पज्जवसाणाणं इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं जाव किरियं उवसंपज्जामित्ति । / शेषातिचाराः ॥ 241 ॥ Page #244 -------------------------------------------------------------------------- ________________ प्रतिक्रमणा ध्ययने ॥ 242 ॥ ' णमो चउव्वीसाए जाव पज्जवसाणाणं ' एवं सुगमं एतेण तेसिं णमोक्कारो कतो । इणमेवेति इदं प्रत्यक्षीकरणे, तमेव पागतेण इणमोत्ति भंगति, इदमेव निर्ग्रथ्यं प्रवचनं वक्ष्यमाणगुणमाहात्म्यं, नान्यत् शाक्यादि, निग्गंथाणमिदं नैर्ग्रन्थ्यं, निग्गंधा जघा पण्णत्तीए, पावयणं सामाइयादिं बिंदुसारपज्जवसाणं, जत्थ णाणदंसणचारित्तसाहणवावारा अणेगधा vafSNajjaMti, एतं एतद्गुणमाहप्पुववेतं पवत्तते, जथा सच्चं सद्धयो हितं सच्चं, सद्भूतं वा सच्चं, अणुत्तरं सव्युत्तिमं केवलिगं केवलं अद्वितीयं एतदेवैकं हितं नान्यत् द्वितीयं प्रवचनमस्ति, केवलिणा वा पण्णत्तं केवलियं, पडिपुण्णं NANAdisAdhagapayoga'paDihiDitaM, णेयाउगंति नैयायिकं न्यायेन चरति नैयायिकं, न्यायाबाधितमित्यर्थः, संसुद्धं समस्तं सुद्धं संसुद्धं बहुविधचालणादीहिं पेयालिज्जत सल्लत्तणं सल्लाणि-मायानिदाणमिच्छत्तसल्लाणि तेसिं कत्तणं-छेदणं, सिद्धिमग्गं सिद्धत्तणं सिद्धी तीए मग्गो - प्राप्त्युपायः, एवं मुत्तिमग्गं मुत्ती निर्मुक्तता निःसंगता इत्यर्थः निज्जाणमग्गं निर्याणं संसारात्पलायणं निव्वाणमग्गं निव्वाणं निव्वत्ती आत्मस्वास्थ्यमित्यर्थः, एयं चैव मग्गं विसेसेति- अवितहमविसंधिं सव्वदुक्खप्पहीणमग्गति सिद्धिमग्गं मृत्तिमग्गं णिज्जा - मग्गं णिव्वाणमग्गं अवितथं तथ्यं एवं अविसंधि- अव्यवच्छिन्नं सव्चदुक्खप्पहीणमग्गं सर्वसंक्लेशविहीनं, यतो एवंगुणं अतो एतमाहप्पयमित्यादि । एत्यंति निग्गंथे पावयणे स्थिता इति वृत्ताः जीवाः, किं :- सिज्झति सिद्धा भवंति, परिनिष्ठितार्था भवतीत्यर्थः, ते य बुज्झति अत आह-बुज्झति-बुद्धा भवंति, केवलीभवतीत्यर्थः, एवं मुच्चंति मुच्वंति नाम सव्वकम्मादिसंगेण मुक्ता भवति, परिनिव्वायंति परिनिव्वुया भवति, परमसुहिणो भवतीत्यर्थः, सन्वदुक्स्वाण अंतं करेंति सव्वेसिं सारीरमाण-साणं दुक्खाणं अंतकरा भवंति, योच्छिष्णसन्वदुक्खा भवतीत्यर्थः । अण्णे मणंति-सिज्यंति मोहनीयक्खएण निष्ठितार्थाः भवति निर्ग्रन्थ प्रवचन स्थितिः ॥ 242 ॥ Page #245 -------------------------------------------------------------------------- ________________ अतिक्रमणा ध्ययने FiACREASIA निग्रन्थप्रवचनस्थितिः ॥ 243 ॥ RECENUCLECRECE वुझंति केवलीभवंति मुच्चंति सव्वकम्मुणा परिणिव्वातंति निव्वाणं गच्छंति, एवं च सव्वदुक्खाणं अंतं करेंतित्ति । | अण्णे पुण भणंति- सिझंति-अणिमहिमा(दि)सिद्धीसंपना भवंति बुज्झंति अतिसतबोधजुता भवंति, विण्णाणयुता इत्यर्थः, मुंचंति मुक्ता भवंति सव्वसंगेहिं परिणिव्वायंति उवसंतपसंता भवंति सव्वदुक्खाणमंतं करेंति सव्वदुक्खरहिवा भवंति, जतो य एवं एयं अतो एत्थ वट्टितव्यमिति अप्पणो ठिति एतमि दरिसेति, तं धम्मं सद्दहामि इत्यादि, जो एस वणितनिग्गंथपवयणाभिहितो धम्मो तं धम्मं सद्दहामि सामण्णण एवमेतमिति पत्तियामि अप्पणो प्रतीतिं करोमि, एवं एव एवमेतंति रोएमि रुचिं करेमि, एतंमि अभिलाषातिरेकेण आसे वनाभिमुखतया इति, अण्णे पुण एताणि एगट्ठाणि भणंतित्ति । फासेमि आसेवणादारेणंति अणुपालोमि आसेवनाभ्यासेन अहवा पुव्वपुरिसेहिं पालितं अहंपि अणुपालेमित्ति, एवं च तं धम्मं सद्दहंतो पत्तियंतो रोएंतो फासेंतो अणुपालेंतो तस्स धम्मस्स अन्भुट्टितोमि आराहणाए विरतोमि विराहणाए अतो असंजमं पडियाणामि संजमं उवसंपजामि परियाणामित्ति ज्ञपरिणया जाणामि पच्चक्खाणपरिण्णता पञ्चक्खामि, उवसंपज्जामित्ति अविराध्न्नाप्र्य्त्न्मित्य्र्थ्ः। सोय असंजमो विसेसतो दुविहो-मूलगुणासंजमो उत्तरगुणासंजमो य, अतो सामण्णेण भाणिऊण संवेगाद्यर्थ विसेसतो चेव भणति-अबंभं परियाणामि बंभं उवसंपजामि । अबंभग्गहणेण मूलगुणा भण्णंतित्ति, एवं अकप्पं कप्पं च, अकप्पग्गहणेण उत्तरगुणात्त । इदाणि द्वितीयसंसारमोक्षकारणमधिकृत्याह-अण्णाणं परियाणामिणाणं उवसंपज्जामि । तृतीयमधिकृत्याह-मिच्छत्तं परियाणामि सम्मत्तं उवसंपज्जामि, इदाणि सव्वं बझं किरियाकलावमधिकृत्याह-अकिरियं परियाणामि किरियं उपसंपज्जामि अप्पसत्था किरिया अकिरिया, इतरा किरिया इति । ॥ 243 ॥ / Page #246 -------------------------------------------------------------------------- ________________ निग्रन्थप्रवचन स्थितिः प्रतिक्रमणा काइदाणिं असेसदोसावसुद्धिआणमित्तमाह-संघयणादिदौर्बल्यादिना जं पडिक्कमामि परिहरामि करणिज्जं जं च न पडिक्कध्ययने मामि अकरणिज्जं, तथा छाअस्थिगोपओगाच्च जं संभरामिजं च न संभरामि कंठ्यं, तस्यैवविधस्य तस्स सव्वस्स अन्ना॥244॥ यरितं पति पडिकमामि, अणायरितं घातिकर्मोदयतः खलितमासेवितं पडिक्कमामि मिच्छादुक्कडादिणा । स एवं पडिक्कमितूण पुणो अकुसलपवित्तिपरिहाराय आत्मानमालोचयन्नाह-समणोऽहं संजतविरतपडिहतपच्चक्रवातपावकंमो आणिदाणो दिदिसंपण्णो मायामोसविवज्जितोत्ति । समणोऽहं-पव्वैतोऽहं, तत्थ य संजतो-संमं जतो, करणीयेसु जोगसु सम्यक्प्रयत्नपर इत्यर्थः, तथा विरतो-सव्वातो सावज्जजोगातो, एतं च एवं इतः यतो पडिहतपच्चक्खातपावकंमो अणिदाणो जाव वज्जितोत्तिपडिहतं अतीतं जिंदणगरहणादीहिं पच्चक्खातं सेस अकरणतया पावकंम-पावाचारं येण स तथा, विसमो एस दोसोत्ति । एतत् हितमात्मनो भेदेन भावयन्नाह-अणिदाणो-निदानपरिहारी, सधगणमूलभृतगणयुक्तत्वं दर्शयन्नाह-दिहिसंपणोत्ति-दिट्ठी संमदंसणणाणाणि, मायामोसविवज्जितोत्ति-मायागर्भमुसावादपरिहारी इत्यर्थः, एरिसोय होतो कहं पुण अकुसलमायरिस्सं?, इतरहा मायामोसभासप्पसंग इति । एवं अप्पाणं समुक्कित्तेतुं ततो जे भगवंतो एतमि प्रक्रमे स्थिता तेसिं बहमाणतो सुकडाणुमोदणत्थं वंदणंकातुकामो ते समुकित्तेति अट्टातिजसु दीवसमुद्देसु पण्णरससु कम्मभूमीमुजावंत के साधू रयहरणगोच्छपडिग्गहधरा पंचमहव्वयधरा अट्टारससीलंगसहस्सधरा अक्खुयायारचरित्ता ते सव्वे सिरसा भणसा मत्थएणवंदामित्ति । / केइ पुण समुद्दपदं गोच्छपडिग्गहपदं च न par3हति, अण्णे पुण- अट्टाहज्जेस दोस दीवसमुहेसु पदंति, एत्थ विभामा कातवा । ते इति RASHTRA ॥ 244॥ Page #247 -------------------------------------------------------------------------- ________________ ASA कायोत्सर्गा साधवः सव्वेत्ति गच्छनिग्गतगच्छवासीपत्तेयबुद्धादयो सिरसा इति कायजोगेण मत्थएणवंदामित्ति एस एव वैजोगो 2 / एवं संबन्धोऽध्ययनं वंदितुं सुप्पणिहाणत्थमिदमाह माधिकारश्च ... ॥ 245 ॥ श, खामेमि सव्वजीवा,सब्वे जीवा ग्वमंतु मे। कंठ्यं । मेत्ती मे सव्वजीवेसु, वेर मज्झ न केणै ॥1॥मेत्ती णाम ॥ सिवं उपशम इत्यर्थः,एवं आलोइय जिंदिय गरहित दुगुंछियं सम्मं । तिविहेण पडिक्कतो वंदामि जिणे चुव्वीसाराति। है एवमिति अनेन प्रकारेण आलोइयं पयासितूणं गुरूणं कहितं किंदियं-मणेण पच्छातावो गरहितं वैजोगेणं, एवं आलोइयणिदिय गरहियमेव दुगुंछितं, एवं तिविहेण जोगेण पडिकतो वंदामि जिणे चउव्वीसति । एवं दिवसतो भणितं । रातिमादिसुवि एवं चेवा भणितव्वं, णवरं रातियादिअतियारो भाणितव्यो । भणितो अन्नुग्मो। इदाणिं नयाः । ते य पूर्ववत् । / इति पडिक्कमणनि-18 ज्जुत्तीचुण्णी सम्मत्ता । / *SHAHARBA % इदाणिं काउस्सग्गज्झयणं, तस्य चायमभिसंबंधः-आवस्सगं पत्युतं, तस्स पढमारंभे मंगलं विग्धोवसमादिनिमि कतं, मंगलादिपत्थणेण यणंदी अणुयोगद्दाराणि य वित्थरेण वण्णिताणि,तस्स य छविधस्स छ अज्झयणाणि सामाइयादीणि, तत्थ चत्तारि अणुगताणि-सामाइयं चउवीसत्थयो वंदणयं पडिक्कमणति,तत्थ य सावज्जजोगविरती उक्कितणं गुणवतो य पडिवत्ती । खलितस्स निंदणा एते अत्याधियारा पत्तकालमत्रस्सं कातब्बत्ति वण्णिता, एत्थवि पत्तकालं काउस्सग्गेण तिगिच्छा अवस्स । 245 ॥ Page #248 -------------------------------------------------------------------------- ________________ कायोत्सर्गा कातव्वचि एतं वणिज्जति, पडिक्कमित्तू य पडिक्कमणसुत्तकणेण ततो पच्छा चरित्तादीण उत्तरीकरणादिणा पावकम्मणिग्या-15 संबन्धोऽध्ययन लातत्थं काउस्सग्गो कातब्बोत्ति काउस्सग्गज्झयणं भण्णति. तस्स चत्तारि णियोगदाराणि उवक्कमादीणि परवेत्ता अस्थाधिगारो लाधिकारश्च ॥ 246 ॥ वणतिगिच्छाए, सो य वणो दुविधो- दव्वे भावे य, दव्ववणो ओसहादीहिं तिगिच्छिज्जति, भाववणो संजमातियारो तस्स पायच्छित्तेण तिगिच्छणा, एतेणावसरेण पादच्छित्तं परूविज्जति । वणतिगिच्छा अणुगमो य, तं पायच्छित्तं दसविहं-आलोय 1 पडिक्कमणं 2 तदुभयं 3 विवेगो 4 वियोसग्गो 5 / तबो 6 छेदो 7 मूलं 8 अणवठ्ठप्पं 9 पारचितं चेति 10 / / 19-1 ॥ 1513 / / जथावराहं, जहा सल्ले उद्धरिए वणतिगिच्छा कीरति, जथा कंटकगमादि जदि अप्पं निहोसं च सल्लं तो उद्धरणमेचेण पाउणति, अह णज्जति वहुं खतं अमलितं दुक्खेज्ज ताहे मलिज्जति, जदि तहवि स्संभिज्जति तो उद्धरेत्ता कंनमलादीण पूरिज्जति, तहवि सदोसं होज्जा तो विभंगिज्जति, अह गाढविदारु फरुसं से दोसं गोणसखतितादि जहा तो मूलातो छिज्जति, अह तहाविहं तो मूलच्छेदोवि कालंतरेण पयत्ततो कीरति, कंमी पुण वणे खेत्तादीण णिक्कालितूण तथा मूलच्छेदो कीरतित्ति, एवं चेव इहवि भाववणे तिगिच्छा दसविहं पायच्छित्तं, तत्थ जो आलोयणाए सुज्झति सो ताए सोहेतब्बो, एवं जाव जो पारंचितेणं सुज्झति सो तेणंति, तत्थ परोप्परस्स वायणपरियट्टणवत्थदाणादिए अणालोतिए गुरूणं अविणओत्ति आलोयणारिह, पडिक्कमणं पुण पवयणमादिसु आवस्सगकमे वा सहसा अतिक्कमणे पडिचोतितो सयं वा सरितूण मिच्छादुक्कडं करेति का|:246॥ एवं वस्स सुद्धी, मूलुत्तरगुणातिकमसंदेहे आउत्तण वा कए आलोयणपडिक्कमणमुभय, आहारातीर्ण उग्गमादिअसुद्धाणं गहितार्ण पच्छा विण्णाताण संपत्ताण वा विवेगो परिच्चागो, विओसग्गो कातुस्सग्गो गमणागमणसुविणणईसंतरणादिसु, तवो मूलुचरगुणा SNEHREYASHASHISHASTRI FAC55OMOMOM स Page #249 -------------------------------------------------------------------------- ________________ कायोत्सर्गा है तियारे पंचरातिदियाति छम्मासावसाणमणेकधा, छेदो अवराधो पंचएण सासणविरुद्धादिसमायारेण वा तवरिहमतिकंतस्स है कायध्ययन पंचराईदियादिपध्वजाविच्छेदणं, मूलं पगाढतरावराहस्स मूलतो परियातो छिज्जति, अणवट्ठो मूलच्छेदाणंतरं केणति कालविहिणा निक्षेपाः ॥ 247 ॥ पुणो दिक्खिज्जति, पारंचितो खेत्तातो देसातो वा णिच्छुब्भति, छेदमूलाणवट्ठपारांचिताणि देसकालपुरिससामत्थादीणि पड्डुचला दीजंतिचि, एवं एसा अवरा वणस्स सोधी कीरति । एत्थं काउस्सग्गारिहण अहिगारो, सेसाणि सट्ठाणे भणिहिन्ति, णामणिप्फण्णे पुण णिक्खेवे काउस्सग्गोत्ति, तत्थ दारगाथा निक्खेवेगह ॥ 1523 ॥ काउस्सग्गस्स निक्खेवो विभासितव्यो,एवं योजं, तत्थ काउस्सग्गो कायस्स उस्सग्गे य दो पदाणि, तत्थ कायस्स निक्खेवे इमा गाथा-णामंठवणसरीरे ॥ 19.24 ॥ 1537 // कायस्स निक्खवो दुवालसविहो, णामसावणाओ गताओ, सीर्यत इति सरीरं सरीरं चेव कायो सरीरकाओ सो ओरालियादि पंचविहो, गतिकायो निरयगतिमादिसु पत्तेय लापत्तेयं जो कायो, अहवा गतिसमावण्णस्स जो काओ सो गतिकाओ, गतीए कायो गतिकायोति, तथा चापांतरालगतावपि तेया कंमगाणि अत्थि चेव, निकायकायो छज्जीवनिकायो, अस्थिकायो धमत्थिकायादि, दवियकायो कायपाओग्गदव्वा, जथा परमाणुमादी दुपदेसियादीणं, पत्तेयं पत्तेयं जस्स जस्स जे अणुरूवा मातुगादयो दिविवादे छायालीसं मातुगापदाणि बंभिलिवीए वा अक्खराणि अण्णस्थवि जत्थ एगपदे बहू अत्था समोयरंति सो मातुगाकायो, संगहकायो जथा परमाणुमादि सुवण्णादिपरिणामा । 4 ॥ 24 ॥ पिडिता बहवे, भारकायो कावोडी, उक्तं च-दुद्धकायो0, तत्थ कारक-एको कायो दुहाजातो0॥ 1541 ॥ एत्थ अक्खाणकं। जथा पडिक्कमणे परिहरणाए, भावकायो उदयियादीया वा भावा दुगमादी जत्थ विज्जति जीवे अजीवे वा सो भावकायो, TERIERASHREEO S REKA5 % Page #250 -------------------------------------------------------------------------- ________________ कायोत्सगाएत्थ जथासंभवं सरीरकायादिणा अहिगारो । तस्स एगडिया-कायो सरीर देहो ॥ 1543 ॥ इदाणि उस्सग्गो, सो छविधो- साभदौ काल भेद ध्ययन दणामट्ठवणाओ गताओ, वतिरित्तो दबुस्सग्गो अकिंचिक्करं सदोस च कातुं जो जं दवं छड्डेति, तत्थ अकिंचिकरं जथा भिण्ण लामानंच ॥ 2483 भिक्खे भायणं सदोसं, जथा विसकतमभियोगकतं वा एवमादि, अहवा जेण दध्वेण जत्थ वा दब्वे दवभूतो छ ति एस दव्यु-* 3|स्स्ग्गो। खेत्तुम्सग्गो जथा भरहादीहिं चकवट्टीहिं भारदं वासं पच्चयंतेहिं छडितं जो वा जं खेत्तयं चयति मि वा खेत्त चयति किंचि मि वा खेत्ते उस्सग्गो वणिज्जति एवमादि, कालुस्सग्गो जो जं कालं उज्झति, जहा उज्झितो वसंतो मदेण, ण वाहति छडितो वा सिसिरो, एवमादि, अह चारित्तकालं पप्प रीयिज्जति वासारत्ते वा ण विहरिज्जति जच्चिरं च कालं उस्सग्गो जम्मि वा काले उस्सग्गो वणिज्जति एवमादि, णोआगमतो उस्सग्गो पसत्थो अपसत्थो य, पसत्थो अण्णाणादीणं जातिमदादीण य, द अपसत्थो णाणादीण उज्झणा, जेण वा भावेण वा चयति एवमादि । / अथ तस्स एगट्ठिता-उस्सग्ग विओसरणझवणा य. | ॥ 15480 ॥ एत्थ जथासंभव अप्पसत्थओस्सग्गादिणा अधिगारो इति । | इदाणिं विधाणमग्गणत्ति,सो पुण काउस्सग्गो दुविधो-चट्ठाकाउस्सग्गो य अभिमवकाउस्सग्गो य,अभिभवो णाम अभिभूतो । & वा परेणं परं वा अभिभूय कुणति,परेणाभिभूतो, तथा हणादीहिं अभिभूतो सव्वं सरीरादि वोसिरामिति काउस्सग्गं करेति, परं वा अभिभूय काउस्सग्गं करेति, जथा तित्थगरो देवमणुयादिणो अणुलोमपडिलोमकारिणो भयादी पंच अभिभूय काउस्सग्गं HT ॥ 24 कातुं प्रतिज्ञां पूरेति, चेढाउस्सग्गो चेट्ठातो निष्फण्णो जथा गमणागमणादिसु काउस्सग्गो कीरति, अहवा जदि उबस्सग्गो अनोद भवति छिदिति वा तो चलति, जो एसो चट्ठाकाउस्सग्गो, एस अणेगविधो पुरतो वणिहिज्जति । इदाणिं कालपरिमाणदारं HORRRRRR Page #251 -------------------------------------------------------------------------- ________________ कायोत्सगो कालप्पयाणेण पुण अभिभवकाउस्सग्गस्स इमं कालपमाणं-जहण्णेणं अंतोमुहुत्तं उक्कोसेणं संवत्सरं, जथा बाहुबलिस्स, सेसा, कायोत्स ध्ययन मज्झिमा काउस्स्ग्गा। चेट्टाकाउस्सगे पभेदा अणेगेसु ठाणेसु गमणागमणादिसु भवंति,तेसिं कालपमाणं उवरि भणिहिति । इदार्णि मेदाः ॥ 249 ॥ भेदपरिमाणं, तत्थ भण्णति-सो पुण काउस्सग्गो दन्वतो भावओ य भवति,दव्वतो कायचेट्ठानिरोहो, भावतो काउस्सग्गो झाणं, दू तं दुविध- पसत्थं अपसत्थं च, पसत्थं धम्मसुक्काणि, अपसत्थं अट्टरोद्दाणि, एत्थ दब्वभावसंजोगेणं काउस्सग्गस्स णव भेदा उप्पज्जीव, इमे। उसिउस्सितो तु पढमो 1 उसितो 2 उसितणिसण्णओ चेव 3 / णिसणुस्सिओ4 णिसण्णो 5 णिसण्णहै गणिसण्णतो चेव 6 ॥ 1556 ॥ निवणुस्सितो 7 णिवण्णो 8 णिव्वण्णगणिवण्णओ य 9 णातव्वो । एतेसिं तु |पदाणं पत्तेयपरूवणं वोच्छं ॥ 1557 / / स्ण्व्रितास्व्दारो॥1562 / / चेतणमचेतणं0 / / 1563 ॥ धम्म सुक्कं Fca दुवे झाय्ति॥ 1576 ॥ धम्म सुक्कं च दुवे णवि झायति ॥ 1577 ॥ अहं रोदं च दुवे झायति ॥ 1586 ॥ धम्म सुक्कं च दुवे0॥ 1587 ॥ धम्म सुक्कं च दुवे नवि झायति ॥ 1588 ॥ अहं रोइं च दुवे झायि0॥1589॥ धम्म सुक्कं च दुवे ॥ 1590 / / अझं रोदं च दुवे धम्म सुक्कं च दुवे नवि0 ॥ 1591 ॥ झायै0 ॥ 1592 ॥ है अतरन्तो तु निसण्णो करेज्जः ॥ 1593 / / गाथाद्वादशकं तु भावेतव्वं । तत्थ सरीरमुत्थितं भावोपि धर्मशुक्लध्यायित्वा- | ॥ 249 ॥ दुत्थित एव, एस उसिउस्सितो पढमो गमो 1 द्वितीयस्तु केवलमस्य शरीरद्रव्यमुच्छ्रितं भावस्तु ध्यानचतुष्टयवियुतः अर्थादापन्न |तत्यायोग्यलेश्यायुक्तः 2 तृतीयस्तु केवलमस्य कायोत्सर्गकृत्वात् शरीरमुच्छ्रितं भावस्तु निषण्णः आतरौद्रं च ध्यायतीति 3 अग्ने CHUAAAAAAAUna Page #252 -------------------------------------------------------------------------- ________________ कायोत्सर्गा ध्ययनं ॥ 250 ॥ तिष्णि गिलाणथेरादीणं अगणी वा वासं वा महिया वा महावातो वा सागारितं वा मसगा वा अणधियासता वा असमत्थो होज्जा ताहे उबविडोव करेति, तं पुण णिवण्णो करेति, तं किल नियमा असमत्थत्तणेणं जावतिओ उडितओ सक्केति कातुं । तावतिए तथा करेति, सेसे उबविट्टो करेति, जत्तिए सक्केति उवेहो कातुं तेत्तिकं करति, सेसे असमत्यो संविट्टो करेति, एवं विभा। सेज्जा । तत्थ पढमो सरीरेण निसण्णो भावस्तु धर्मशुक्लध्यायीति, द्वितीयस्तु यथाठितो, एवं तृतीयः, जदि णिसण्णो ण तरिति ता असहू णिवण्णोवि करेज्ज काउस्सग्गं, णिवण्णस्सवि जहा उत्थियस्स तिष्णि गमा इति । एवं णामणिप्फण्णो किल गतो । इदाणिं सुत्तालावगनिष्फण्णस्स अवसरः इत्यादिचर्चः पूर्ववत् । एत्थ पुण इमं सुतं- 'करेमि भंते सामाइयं वोसिरामित्ति, एतस्स वक्खाणं जथा सामाइए ॥ आह-वेलं वेलं करेमि भंते! सामाइयंति एत्थ पुणरुत्तदोसो न ?, उच्यते, यथा वैद्यः विषघातादिनिमित्तं वेलं वेलं ओमंजणादि करेति मतपरियट्टणादि च, जहा वा भत्तीए णमो णमोति, न य तत्थ पुणरुत्तदोसो, एवं एसोऽवि रागादिविसघातणत्थं संवेगत्थं सामाइयपत्थितो अहंति परिभावणत्थं एवमादिणिमित्तं पुणो पुणो भणवित्ति ण दोसो, महागुण इति । अथ करेमि भंते ! इत्याद्युक्त्वा कायोत्सर्गाध्ययनप्रथमसूत्रमिदमारभ्यते- इच्छामि ठाइतुं काउस्सग्गं, इच्छामीत्यात्मानं निर्दिशति, स्थातुं आसितुं, कायोत्सर्गो भणितः अनेन इच्छापूर्वकं करणं दर्शयति, न तु बलाभियोगादिना इत्यादि भाव्यं । अथ किमर्थं कायोत्सर्गकरणमित्याह- जो मे देवसिओ अतियारो जाव मिच्छामि दुक्कडंति एतस्स अत्थो जथा पडिक्कमणे, पुणो भणणं अनुसरणाद्यर्थं । तस्स उत्तरीकरणेणं0 सुत्तं । तस्स आलोइयणिदियपडिक्कंतस्स अतियारस्स उत्तरीकरणादिणा पावाणं कम्माणं निव्विघातणट्टाए ठामि काउस्सग्गं, उत्तरकरणं याम तस्स पुत्रं आलोयणादि कर्ता, इमं पुण कायोत्सर्ग सूत्र व्याख्या 1250 ॥ Page #253 -------------------------------------------------------------------------- ________________ कायोत्सगोलाकाउस्सग्गकरणं उत्तरकरणं तस्स, एवंकरणेण पावकम्मनिग्घातणा भवतित्ति एवं भाव्यं, एत्थ गाथा- खंडितबिराहिताणं. कायोत्सर्गध्ययन ॥ 19-98 ॥ 1604 // भावितार्था, अबराहे पायच्छित्तं कातव्वामित्याह- पायच्छित्तकरणेण, काउस्सग्गो य पंचम सूत्र ॥ 25 ॥ पायच्छित्तंति, पायच्छित्तस्स पुण निरुत्तगाथा- पावं छिंदति0 ॥ 1605 ॥ अवराहेणं मलिणत्तण भवतीति तद्विशुद्धिःट्रा व्याख्या । कार्येत्याह-विसोधीकरणेणं, दव्वभावविसोधी विभासेज्जा, अवराहो सल्लं भवति तत उद्धरेतव्यमित्याह-विसल्लीकरणेणं, दव्यभावसल्लं (1606) पुवं भणितं, एवं पावाणं कम्माणं निग्घायणट्ठाए, भिण्णं कायोस्सग्गपयोयणमिदमिति केचित् । अट्ठविहंपि कम्मं पावं जेण थोवेविसंतेणेब्वाणगमणं णत्थि तेण तं अट्ठविहंपि पावं कम्मं णिग्यातेतव्वं अतस्तदर्थ ठामि काउ|स्सग्गंति, एगडिताणि वा उत्तरकरणपायच्छित्तकरणविसोहीकरणविसल्लीकरणपदाणि, अण्णे पुण भणंति-तस्सालोइतणिदितस्स जं किंचि अपडिक्कतं अपरिसोधितं तस्स इदं उत्तरकरणं, अनेनातिचारविशुद्धिर्भवतीति, अहवा एवं सो आलोइयणिदियटोवि । उस्सग्गेण चउत्थेण पायच्छित्तविहाणेणं अप्पाणं सोहेति, अहवा सामाइयचउब्बीसत्थयवंदणपडिक्कमणाणि विसोहीए कातव्वाए मूलं, इमं से उत्तरकरणं, किं पुनस्तद् ?, उच्यते, पायच्छित्तकरणं, प्राय इति बाहुल्यास्याख्या, चित्त इति जीवितस्याख्या, प्रायश्चित्तं सोधयतीति प्रायश्चित्तं, प्रशस्तं वा चित्तस्य विशुद्धिकारणमिति वा प्रायश्चित्तं, वा अथवा 'चिती संज्ञाने' प्रायशः वितथमाचरितमर्थमनुस्सरतीति वा प्रायश्चित्तं, तस्स पायच्छित्तस्स करणं, किंनिमित्तं?-विशोधिनिमित्तं, विसोही निसल्लत्तं तंणि- ॥ 25 ॥ मित्तं, उद्धरितसव्वसल्लो0 अहवा विसल्लो पावाणं कम्माणं निग्घातणाए पकीरति, अट्ठविहस्स कम्मस्स, एतं चेव पावं, 'हन हिं-2 सागत्योः' निः आधिक्य, आधिक्येन घातः निर्घातः अस्यार्थाय, अर्थ्यत इत्यर्थः, पावाणं कम्माणं निग्धावणढाए ठामि काउ SEARNA5% *1924****61.91%EKAX Page #254 -------------------------------------------------------------------------- ________________ - कायोत्सगे सूत्र व्याख्या निसग्गतो वासंचालहिं कायोत्सगो 3 स्सग्गं, 'टा गतिनिवृत्ती' तिष्ठामि-उपगच्छामि कायोत्सर्ग पुव्वं भणितमिति ॥ कथमिति चेत् भण्णति-अण्णत्थूससितणं ध्ययन नीससितणमित्यादि, अन्यत्र इमाणि कारणाणि व्युदस्य, जाणि कज्जाणि भणति ताणि मोत्तुं कायं ठाणेणं मोणेणं झाणेणं ॥ 252 ॥ |बोसिरामीत्यर्थः । तत्थ ऊवं स्वासः उच्छ्वासः अधः स्वासः निःस्वासः, खासितेणं छीएणं जंभाइतेणं उड्डएणंति कंठ्यं । वातनिसर्गितेणं वातनिसग्गतो वाउकाइयं भमलीए पित्तमुच्छाए भमली-आकस्मिकी शरीरभ्रमिः मुच्छणा प्रतीतैव पित्तमुच्छापित्तसंखोभेण जा मुच्छा । सुहुमेहिं अंगसंचालेहिं सुहुमा अंगसंचालो रोमुग्गममादी वीरियसयोगिसहव्वताए चलणं वा होज्जा, दृश्यादृश्यं सुहुमं बाह्यं, सुहुमेहिं खेलसंचालहिं अन्भंतरेहिं सुहमेहि दिट्ठिसंचालेहिं सुहुमो दिट्ठिसंचालो ण । तीरति एगमि दव्वे दिविनिवेसो कातुं, उम्मेसादि य होज्जत्ति । किमित्येवमिति चेत् ?, उच्यते-उस्सासं ण णिरंभति. | ॥ 19-101 ॥ 1607 // कासखुतः ॥ 15-102 ॥ 1608 / / वायणिसग्गुड्डोए0 ॥ 19-103 / / 1609 // वीरिय. ॥ 19-104 ॥ 1610 // आलोयण ॥ 19-105 ॥ 1611 // न कुणै निः॥19-106 ॥ 1612 / / एताओ भाणितव्वाओ,जतो एवमेते उस्सासादी अनिरोधक्खमा अत एवमाह,जदि पुण अण्णत्थूससितादि अभणित्ता काउस्सग्गं ठितो उस्सासादीणि । करेति तो मा भंगविराहणाओ होज्जत्ति अतो एवमादिएहिं आगारेहिं अभग्गो अविराहिओ होज्ज मे काउस्सग्गोत्ति, एवमादिएहिं-एवंप्रकारेहिं अण्णेहिबि, जथा अगणी बोहिभयं वा तिरिया वा मज्जारादी ओछिदेज्जा पवडेज्जा अण्णो वा सावतमादी पवडेज्जा दीहजातिडक्को वा सतं अण्णे वेति,एवमादिग्गहणं सब्ववाघातज्झयणत्थं,आगारा-कारणाणि, तेहिं अभग्गो अविराहितो होज्जा मे काउस्सग्गोत्ति । कालावधारणार्थ जाव अरिहंताणं भगवंताणं णमोक्कारेणं ण पारोमि ताव । जापति AAAAAA भतरेहिं सुमन चेत, उच्यता Page #255 -------------------------------------------------------------------------- ________________ कायोत्सर्गा ध्ययनं ॥ 253 ॥ जथा सामाइए अरहंता जथा नमोक्कारे भगवंतो जथा पेढियाए पूजावचनमेतत् नमोक्कारो पुव्ववण्णितो, पाणितं वा पा लति वा पारगमणंति वा एगट्ठा, तस्स परिमाणे असमते जदि उस्सारेति ण पालितं भवति, तम्हा पुण्णे वत्तव्वं णमो अरिहंताणं, एवं पालितं भवति । एत्थ य जावैयं जस्स परिमाणं अणेगविहं भणितं तावैयं कालं ठातूण णमोक्कारणं पारेतव्वंति नमोक्कारगहणं, तावच्छब्दः प्रतिनिर्देशे, जाव नमोक्कारं न करेमि तावैयं कालं कार्य ठाणेण मोणेणं झाणेणं अप्पाणं बोसिरामि, कायो पुव्वभणितो तं ठाणेगति - उद्धद्वाणादिगं ठाणमभिगिज्झ, कायप्पसरनिरोधेणेत्यर्थः, एवं मोणेणंति वतिपसरणिरुंभणेण झाणेणति सद्विषयचिन्तनादिमभिगृह्येत्यर्थः बोसिरामित्ति संस्कारादिव्यापाराकरणेन परित्यजामित्ति । इयमत्र भावनाकायं स्थानमौन ध्यानाभिग्रहणेण उक्तक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण व्युत्सृजामि, नमस्कारेण पारगमनं यावदूर्ध्वस्थानादिस्थितः निरुद्धवाक्प्रसरः प्रशस्तध्यानानुगतस्तिष्ठामीतियावत्, बोसट्टे काकंमि य दिट्ठिनिवेस कातुं अच्छंति तेण निच्चलत्तं भवति, काउस्सग्गस्स ठाणविधी जथा ओहनिज्जुत्तीए निव्वाघात ठायंता चैव पुत्रं सामायिकं करित्ता सुत्तं अणुपेर्हति जावायरिएण वोसिरामित्ति भणितं ताहे इमेवि अतियारमुहपोत्तियापडिलेहणादीयं चितेंति, अण्णे भणंति- जाहे आयरिया सामाइयं पगडिता ताहे ते तहाठिता चेव अणुप्पेहेंति, पढमं सुत्तं चिंतेति । अत्राह - एत्थ किंनिमित्तं काउस्सग्गो कीरति?, जेण णिरेज्जस्स णिरवज्जताहोति सुहं च एक्कगो चिंतेहिति, उक्तं च-काउस्सगग्गंमि तितो नेरजकायो निरुद्धवद्दपसरो । जाणति सुहमेगमणो देवसिययादिअतियारं । / 32 / / परिजाणेत्तु य तत्तो संमं गुरुजणपयासणेणं तु । सोहेति अप्पर्ण सो जम्हा य जिणेहिं सो भणितो ॥ 33 ॥ सो काउस्सग्गो एत्थ काउस्सग्गं मोक्खपरदेसितं । / 1591॥ काउस्सग्मं मोक्खपरं इति देसितं जिणेहिं. कायोत्सर्गस्वरूपं ॥ 253 ॥ Page #256 -------------------------------------------------------------------------- ________________ कायोत्सगो ध्ययनं ॥ 254 ॥ OMSARASWARA जेण णिरवज्जता होति, अवा मोक्खपहो जैनसासनं तमि देसितं विधेयत्वेन,मोक्खपहिगेहिं वा जिणेहिं दर्शितं मोक्षजिगमिपूणां कायोत्सर्गकर्तव्यतया, अहवा मोक्खपहो- णाणादीणि तस्स देसियं, देसयतीति देसियं, तं देशयतीत्यर्थः । एवं जाणितूणं ततो धीरा धी:- स्वस्पं बुद्धिस्तया राजन्त इति धीराः, देवसियातियारस्स य परिजाणण8 काउस्सग्गं ठंतित्ति । / एवं काउस्सग्गे ठितेण मुहणन्तियमादि ॥ 1596 ॥ कातुं जाव एत्थ काउस्सग्गे ठितो ताव अणुप्पेहेतव्वं, सव्वं देवसितं चिंतेत्ता जावैया देवसियातियारा ते सव्वे |समाणइत्ता ते दोसे आलोयणाणुलोमे पडिसेवणाणुलोमे य ठवेज्जा, तेसु समत्तेसु ॥ 1597॥ धम्मसुक्काणि झाएज्जा जाव आय-ला रिएहिं उस्सारियति ॥ 1615 / / आयरिया पुण अप्पणोच्चयं देसियं चटुं दो वारे चिंतेति ताव इमेहिं एक्कसिं चितितो होति, | किं कारणं ?, तस्स अहिंडितस्स अप्पा यतियारा सिस्सादीणं हिंडंताणं बहुतरा, दिवसग्गहणं किं निमित्तं ?, दिवसादीयं तित्थं पसत्थो वेति, एवं एताओ तिण्णि गाथाओ दिवसे, एवं पक्खिएवि दिवसो चाउम्मासिएवि दिवसो संवच्छरीएवि दिवसो, तेण दैवसा तिण्णि, एवं ता पदोसे, पच्चू से रातिया आतियारा, पक्खिया चाउम्मासिया संवत्सरिया णत्थि, एतेण कारणेग दिवसग्ग|हणं पुवं, णेव केवलं दुगुणाणुप्पेहा पव्वैताणं वा पयोगतं णातूण अपरिमितेणं कालेण उस्सारेतव्वं, तं च णमो अरिहंताणंति । भणित्ता पारेति, पच्छा थुति भणति, सा य थुती जेहिं इमं तित्थं इमाए ओसप्पिणीए दोसियं णाणदंसणचरित्तस्स य उवदेसो तेसिं महतीए भत्तीए बहुमाणतो संथवो कातव्यो, एतेण कारणेणं काउस्सग्गाणंतरं चउवीसत्थओ, सो य उवउत्तेहिं पढित्ता गुणवतो ॥ 254 ॥ पडिवत्तिनिमित्त सबहुमाणं संवेगसारं अवराधालोयणा कातव्या, विणयमूलो धम्मोत्तिकातुं वंदितुकामो गुरुं संडासयं पडिलेहेत्ता । उक्वेडो मुहर्णतयं पडिलेहिति, ससीसं कायं पमज्जित्ता परेण विणएण विकरणविशुद्ध कितिकर्म कातव्वं, तत्थ मुत्तगाथा-- Page #257 -------------------------------------------------------------------------- ________________ विनय: कृतिकर्म कायोत्सगो हैं आलोयण वागरणा पुच्छणा पूयणा य स्ज्झाये। अवराहे य गुरूणं विणओ मूलं च वंदणयं ॥ 1 ॥ पयुंजित्ता ध्ययन । अन्भुत्थाय जथारातिणियाए दोहिं हत्थेहिं रयहरणं गहाय अक्खलियं आलोएति जथा गुरू सुणेति, ओणतकाओ संजतभासाओ ॥ 255 ॥ पुच्चरयिये दोसे पागडेति गुरुस्स । तत्थ सुत्तगाथाओ-- विणएण विणयमूलं गंतूर्ण साधु पादमूलंमि । जाणावेज्ज सुविहितो जह अप्पाणं तह परंपि ॥ 1 ॥ कतपावोवि मणुस्सो आलोइय किंदिलं गुरुसगासे । होति ऐरेगलहुओ ओहरियभरोव्व भारवधो ॥ 2 ॥ उप्पण्णा उप्पणा माया अणुमग्गतो णिहंतव्वा आलोयणा जिंदणगरहणाहिंण पुणो य बितियंति ॥ 3 ॥ जदि नस्थि अतियारो ताहे संदिसहत्ति भणिते पडिक्कमहत्ति भाणियव्वं, अह अतियारोत्थि तो पायच्छित्तं पुरिमड्ढादीयं दिति, तं च तहेव अणुचरितव्वं, मा अणवत्थादीया दोसा भविस्संति । एत्थ सुत्तगाथा-- तस्स य पायच्छित्तं जं मग्गाविदूगुरू उव्दिस्ण्ति। तं तह अणुचरितव्वं annvtthpsNgbhiitennN||shaaannvtthaae उदाहरणं तेलहारएण चेडेणं,कद्दमलित्तएणं तेणएणं पसंगविणिवारणट्ठाए आता उवालभितव्वो जथा ण पुणो अतियरति, एतेण कारणेणं वंदणाणंतरं आलोयणा, आलोइय पुणरवि सामाडयं, ववगतरागदोसमोहो होतूणं पंचेंदियासंवुडो तच्चित्तो तंमणो जाव तब्भावणाभावितो सुते । सुत्ते उवउत्तो अणुसरेज्जा । एतेण अभिसंबंधण आलोयणाणंतरं सामाइयं, ततो णाणदंसणचरित्ताणं विसुद्धिणिमित्तं पडिसिद्धाणं करणातियारस्स किच्चाणं अकरणातियारस्स जधोवदेसस्स असद्दहणाअतियारस्स वितहपरूवणातियारस्स य विसोहिनिमित्तं उबेदुपडिक्कमणणं पदं पदेण अणुसज्जितव्वं उवउत्तण, तीतं निंदामि अणागतं पच्चक्खामित्तिकालविभागेण पसत्थेसु ठाणेसु जथा अप्पगो ठाति तहा कातव्वं । तत्थ सुत्तगाथा-एते चेब अणभिगता भावा विवरीततो अभिणिविट्ठो । मिच्छाद ॥ 255 ॥ Page #258 -------------------------------------------------------------------------- ________________ आ वा। जे मे से सेसगील करे सीसे कायोत्सर्गा 8 सणमिणमो बहुप्पगारं वियाणाहि ॥ 1 ॥ एवं णातूणं अविवरीतं पदंपदेणं णेतव्वं, पुणरावत्ती खलिते,ततो वेज्जतिगयपु- क्षामणा ध्ययन बुत्तदिद्रुतेण विणयमूलो धम्मोत्ति पुन्बुत्तविहिणा वंदणखमावणापुव्वं णिवेदणं च, पडिकंतोत्ति आयरियाणं वंदणं कातूणं ॥ | सेसगावि खमावेतव्वा । तत्थ सुत्त्गाथा॥256॥ आयरिय उवज्झाए सीसे साहम्मिए कुल गणे वा। जे मे केह कसाया सव्वे तिविहेण खामेमि ॥ 1 ॥ सव्वस्स समणसंघस्स भगवतो अंजलिं करे सीसे । सव्वं खमावैत्ता खमामि सव्वस्स य तुमंपि ॥ 2 ॥ एएणा। मिसंबंधण बंदणाणंतरं खमावणा,ततो सेसगावि जीवा खमावैतव्वा, एवं ववगतरागदोसमोह इति पुणरवि सामाइकपुव्वगं चरित्त। विसोधणहेतु काउस्सग्गे हविज्जत्ति । गयदिटुंते च चेव जा काइ चरित्तविराधणा कया पडिक्कमणालोयणाहिं ण सुद्धा तीसे विसोहिणिमित्तं काउस्सग्गोत्ति वा जोगनिग्गहोत्ति वा, एतेण कारणेणं चरित्तातियारविसोधिनिमित्तं सामाइयं कडितूण काउस्स-10 ग्गदंडगं च जाव तस्स उत्तरीकरणेणं जाव वोसिरामित्ति । एवं णिरवज्जेणं गिरेजेणं तस्स भत्तीए काउस्सग्गो कातव्यो । केच्चिर दिकालं पमाणेणं ऊसासाणं, सिलोगे चत्तारि पादा, पादे पादि ऊसासो। तत्थ गाथा-पादसमा उस्सासा कालपमाणेण होति णातव्वा । एतं कालपमाणं उस्सग्गे होति णातव्वं ॥ 191-361336 ॥ तत्थेमा परिमाणगाथा- साय सतं । गोसद्धं सायं वेयालियसंझा तत्थ, अत्थेद्वपडिक्कमणे पढिते पच्छा तिसुवि काउस्सग्गेसु उस्साससतं भवति, तेसिं पढमो BIRam चारित्तकाउस्सग्मो, तत्थ पण्णास उस्सग्गो, उस्सारेत्ता विसुद्धचरित्तदेसयाणं महामुणीण महाजसाणं महाणाणीणं जेहिं णिव्वाणमग्गोवदेसो कतो तेसिं तित्थगराणं अविहतमग्गोवदेसगाणं दसणसुद्धिनिमित्तं णामुक्कित्तणा कीरति । किंनिमित्तं ?, चरित्तंग AAMAUSALAAGAR Page #259 -------------------------------------------------------------------------- ________________ स्तका AMAR+ कायोत्सगोदा विसोधितं, इदाणिं देसणविसोधी कातयत्ति, एतेगाभिसंबंधेण चउवीसत्थओ, सो पुचि भणितो, तस्स विसोहणनिमित्त काउ-18| अहेचैत्यध्ययनं स्सगं करेंतो पराए भनीए भणति सव्वलोए अरिहंतचेइयाणं वंदणवत्तियाए.' इत्यादि, अस्य व्याख्या-न केवलं चउवीसाए, जेवि सव्वलोए सिद्धादी ॥ 257 ॥ अरिहंता चेतियाणि य तेसिं चेव प्रतिकृतिलक्षणानि 'चिती संज्ञाने' संज्ञानमुत्पद्यते काष्टकर्मादिषु प्रतिकृतिं दृष्ट्वा, यथा अरहंत. पडिमा एसा इति, अण्णे भणंति-अरहंता तित्थगरा तेसिं चेतियाणि-अरिहंतचेतिताणि, अर्हत्प्रतिमा इत्यर्थः, नेसि बंदनाप्रत्यय ठामि काउस्सग्गमिति योगः, तत्र वंद्यत्वात्तेषां वंदनार्थ कायोत्सर्ग करेमि, श्रद्धादिभिवर्द्धमानैः सद्गुणसमुत्कीर्तनपूर्वकं कायो|त्सर्गस्थानेन वंदनं करोमीतियावत् एवं पूज्यत्वात्तेषां पूजनार्थ कायोत्सर्ग करोमि, श्रद्धादिभिर्वर्धमानः सद्गुणसमुत्कीर्तनपूर्वक कायोत्सर्गस्थानेनैव पूजनं करोमीत्यर्थः, जथा कोइ गंधचुण्णवासमल्लाहिं समभ्यर्चनं करोतीति । एवं सक्कारवत्तियाए सम्माणवत्तियाएऽवि भावेतव्वं, णवरं सक्कारो जथा वत्थाभरणादीहि, सक्कारेणं संमं मणणं, केई भणति- वंदणादयो एमद्विता आदरार्थ उच्चारिज्जतित्ति, वंदणादीणि किमर्थमित्याह- बोधिलाभवत्तियाए बोधिलाभो- संमईसणादीहिं अविप्पयोगो, सद्धर्मावाप्तिरित्यन्ये, प्रेत्य सद्धर्मावाप्तिर्बोधिलाभ इत्यन्ये तदर्थ, बोधिलाभो किमर्थमित्याह-निरुवसग्गवत्तियांए, निरुवसग्गो- मोक्खो तदत्थं, एत्थ सिद्धाए मेहाए धितीए धारणाए अणुप्पेहाए वढमाणीए ठामि-करेमि काउस्सग्ग- ॥ 257 ॥ | मिति, तत्थ सद्धा- भक्त्यतिशयः, साभिलाषता इत्यन्ये, संमत्ते तीब्राभिनिवेश इत्यन्ये, तीए वड्डमाणीए । एवं मेहाए, मेहा-पडुत्वं न पुनः चला, इतो तद्गुणपरिज्ञानमित्यन्ये,अन्ये पुनः मेधाएत्ति आसातणाविरहितो तच्चे य मग्गे ठितो इति, ठिती मणोसुप्प-TU कानवंदनं करोमीतियावत् एव जया कोइ गंधषुण्णवासमा सक्कारेणं समं म वितध्वं, णवरं सक्काण किमर्थमित्याह- तदर्थ, बोधिल OMAA-% RA-3. Page #260 -------------------------------------------------------------------------- ________________ श्रुतस्तवः कायोत्सगो 5 |णिहाणं, ण दु रागादीहिं आकुलो, धारणा यथोपदेशाविस्सरणं, अन्ये तु धारणाएत्ति अर्हद्गुणाविस्सरणरूपया, नतु तच्छून्यतया ध्ययनं । इति, अनुप्रेक्षा तद्गुणानामनुचिंतनं, वढमाणी वर्द्धमाना, केइ पुग अणुप्पेहाए वढमाणीए ण पढंति, अन्ने पुण वणीत-श्रद्धार्थ ॥ 258 ॥ श्रद्धानिमित्तं च ठामि काउस्सग्गं, एवं मेहादिसुवि भावेतब्बं । ठामि काउस्सग्गं इत्यादि पूर्ववत् । पणुवीसउस्सासकाउस्सग्गो, * णमोक्कारेण पारेति,ततो णाणातियारविसुद्धिनिमित्तं सुतणाणणं मोक्खसाहणाणि साहिज्जतित्तिकातुं तस्स भगवतो पराए भत्तीए तप्परूवगणमोक्कारपुच्वगं थुतिकित्तणं करोति, तंजथा पुक्खरवरदीवद्ध धातयिसंडे य जंबूदीवे य । भरहेरवयविदेहे धम्मादिकरे णमंसामि ॥ 1 ॥ इत्यादि, पुष्कर। वरद्वीपस्य अर्ध पुष्करवरदीवर्3e तंमि धातकीखंडे य दीवे जंबुद्दीवे य अड्डाइज्जा दीवा समयखेतं, तं च माणुसुत्तरेणं णगरमिव सव्वतो पागारपरिक्खित्तं, तत्थ पंच भरहाणि पंच एरवयाणि पंच महाविदेहाणि तेसु सत्तरं चक्कवट्टिविजयशतं तेसु धमादिकरे णमंसामि, तीर्थमेव धर्मस्तस्यादिकारस्तीर्थकराः, तथाहि-प्रत्येकं स्वस्वतीर्थानां आदिकोरस्तीर्थकराः, तत्थ उक्कोसपदेणं सत्तरं तीर्थकरसतं, जहण्णपदेणं वीस तीर्थकरा, एते ताव एगकाले भवंति, अतीताणागता अणंता तित्थकरे णमंसामित्ति ॥ 1 ॥ एवं तप्परूवगणमोक्कारो कतो, इदाणि सुतधम्मस्स भगवतो थुई भणति-- तमतिमिरपडलविद्धंसणस्स सुरगणनरिदमहियस्स । सीमाधरस्स चंदे पप्फोडियमोहजालस्स ॥ 2 ॥ तमो-विण्णाणमंदता जहा पुढविकायादीणं तिमिरं- विज्ञानाल्पता जथा सेसगाणं, तमतिमिराणं णिमित्तभृतं पडलं तमतिमिरपडलं णाणावरणादिकमबंधमेव अहवा तमो-अणवबोधो सो चेव तिमिर तमतिमिरं तस्स कारणं पडलं तमतिमिरपडलं चेक, अहवा HORAREERXX AASARASTRETARAKS | // 258 Page #261 -------------------------------------------------------------------------- ________________ कायोत्सगोला तमो- अपरिज्ञानहेतुः स एव तिमिरपडलं, अहवा तमो- अपरिज्ञानहेतुः स एव बहलो तिमिरं तस्स पडलं वर्गः समूहः लश्रुतस्तवः ध्ययन |पडलाणि वा, अण्णे पुण भणति- तमो बद्धं पुढे निधत्तं णाणावरणीयं विकारितं तिमिरं तस्स पटलं-वृदं पटलानि वा-स्मान्जाती॥259॥ 4] यवृंदानि तमतिमिरपटलानि वा, अण्णे पुण भणंति- तमो अपरिज्ञानं तं चेव बहतरं तिमिरं तं चव बहुतरतमं पटलं एवमादि म्ण्गे। दंसेज्जा, तं तमतिमिरपटलं ताणि वा जेण विद्धसिज्जति तं तमतिमिरपटलविद्धंसणं, तथाहि-ज्ञानावरणीय ज्ञानावसायेन विद्धंसिज्जतित्ति अतो तस्स । तथा सुरगणनरिंदमाहितस्स सुराणं गणा सुरगणा सुरगणाणं णरगणाण य इंदा सुरगणनरिंदा अहवा सुरगणा णरिंदा य सुरगणणरिंदा,एवं भावेज्जा,ताह माहितस्स-पूजितस्य,नमस्कृतस्येत्यर्थः,तथा सीमा मेरा मर्यादा इत्यनान्तरं, णाणादीणं अविराधणं, सीमं धारयतीति सीमंधरं तस्स, एतेसिं विशष्यपदं उरि भणिहिति, केयी पुण भणंति-इमं चेव विशेष्यपदं सीमाधरस्येति सुतणाणस्स,सुतणाणग्गहणं पुण जतो-सुतणाणमिणेपुण्णे,केवले तदणंतरं । अप्पणो सेसकाणं च, जम्हा तं प्विभाव्ग्!|shaanti, वंदे वंदणं करेमि । / मोहणिज्जं कम्मं सभेदं मोहजालमित्युच्यते तं जम्हा सुतणाणेण पप्फोडिज्जति वस्त्रै रेणुवत् तस्मादुपचारतः श्रुतज्ञानमेव प्रस्फोटितमोहजालं भण्णति, मोहणिज्जे य विहते ततो एतस्स लाभ इति एवं निर्देश इति, अहवा मोहजालं-मूढविकप्पजालमित्यन्ये कुविकल्पजालमिति वा, नास्ति श्रुतज्ञाने अज्ञानमित्यर्थः, पप्फोडितमोहजालं shrutnnaannmitynye|| एवंविहस्स सुतणाणस्स वंदणं काउं इदाणिं तस्स चेव गुणोपदर्शनद्वारेणाप्रमादगोचरतां दर्शयबाह जातीजरामरणसोगपणासणस्स, क्ल्लान्न्पुक्ख्ल्विसाल्सुहाव्ह्स्स्। को देवदाणवणरिंदगणचितस्स, धम्मस्स सारमुवलभ करे पमाद ॥ 3 ॥ HERBARREARRESTEXTER // 259 // Page #262 -------------------------------------------------------------------------- ________________ कायोत्सर्गा जातीजरामरणसोगपणासणस्सेति भाव्यं, अणेण सव्वदुक्खप्रतिघातित्वमाह,कल्याणं श्रुतज्ञानविदो या ऋद्धयः ऐहिकाः। ध्ययन पारलौकिकाच तैः पुष्कलं-समधिकं विशालसुखं निर्वाणं आवहति-ढोकयति तदुपदेशकर्तुः कल्लाणपुष्कलविशालसुहावह, अण्णे ॥ 26 ॥ भणंति-कल्लाणं पुवं भणितं, एतत्कल्याणं पुष्फलमिति-शोभनं, सतीष्वपि ऋद्धिषु तासु यन्न मूर्च्छति तत्फलं पुष्कलं भवति, ते विशालं-सुबहुलं बहुविधं सुहं आवहति तदुवदेशकर्तुः कल्लाणपुष्कलविसालसुहावहं तस्सेवंगुणसुहावहस्स, अण्णे भणंति- कल्लाणं प्रधानं पुष्कलं संपूर्ण, न च तदल्पं, किं तु विशालं-विपुलं, किं तं?,सुह,तं आवहति-प्रापयति, एवं अणेगे भंगे दरिसेति, अनेन सर्वसुखावहत्वमाह, को सकन्नविण्णाणो पाणी देवदाणवणरिंदगणच्चितस्स गतार्थ, अस्य च गतार्थस्यापि पुनर्भणनं पूर्वोक्ततमतिमिरविद्धंसणादिविसेसणत्थं, संगहणसूयणत्थं, तस्स मुतधम्मस्स एवंविहं सारं सामर्थ्य द्रव्यादिशेयपरिज्ञानमित्यन्ये चरण-15 | मित्यन्ये उवलभितूण करे पमादं , को सकन्नविनाणो नरो कुर्यात्प्रमादं?, तदधिगमे तद्भक्तौ तदुपदेशे च एत्थ पमादकरण। मखममित्याकूतमिति ॥ यतश्चैवमत एतदाह सिद्धे भो ! पययो णमो जिणमते णंदी सदा संजमे, देव्नाग्सुव्न्न्किन्न्र्ग्न्न्स्म्भूअभाव्न्य्चिते। लोगो जत्थ पतिहितो जगामणं तेलोकमच्चासुरं, धम्मो वड्वतु सासतं विजयतो धम्मोत्तरं वड्डतु ॥ 4 ॥ एवंविधाय एस इति सिद्धोपन्यासः, क्व सिद्धः?, जिणमते वद्धमाणसामिणो तित्थे सेसाणं व तित्थगराणं, अहवा एवंविधो दिस इति सिद्धो नाम साधनं, यः कुतः?, जिनमत इतिकृत्वा, सर्वज्ञैरर्थस्य भाषितत्वात् सर्वलब्धिसंपनैश्च गणधरैः दृब्धत्वात्सिद्धं निर्वचनीयमविचाल्यं, श्रुतज्ञानमेवेत्यर्थः, अण्णे पुण भणंति-सिद्धं-प्रतिष्ठितं प्ररूदं सर्वकालिकं नित्यमित्यर्थः जिणमतं, तथाहि cAMACHAR BREA5OMOMOMOM 1260 // Page #263 -------------------------------------------------------------------------- ________________ 095 - आ कायोत्सगा । एतं दुवालसंग गणिपिडगं न कयाइ नासी न कयाइ णत्थि न कयाइ न भविस्सइ भुवि च भवै य भविस्सइ य एवमादि । सिद्धेश्रुतस्तवः ध्ययनं जिणमते भो इत्यानंत्र्यस्यामंत्रणि, पयतो प्रयत्नपरः, पुणोवि भत्तिबहुमाणतो णमो इत्याह, अहवा प्रयतो भूत्वा नमस्करोमि, ॥ 26 ॥ एताओ य गंदीओ संजमे भवंतु, नंदी-समिद्धी, किंभूते संजमे?- देवंणागसुवनकिन्नरगणेहिं सद्भुतभावेनाचिते, तथा लोको छजीवनिकायो लोको लोकयतीति लोकः जत्थ संजमे प्रतिष्ठितो विषयतया संस्थितः तथा जगमिणं चराचरं जत्थ पतिद्वितं सर्ववत् , तथा तेलोकमणुयासुरं वा जत्थ पतिद्वितं, मनुष्याश्चासुराश्च मनुष्यासुरं, तथाहि-पढमंमि सव्वजीवा0 ॥ तमि 5 संजमे नंदी सदा भवतु, एतदप्पभावे नित्याशीर्वादः, एवं संजमे नंदि आससितूणं सुतधम्मस्स सव्वकालिकं विजयतो वढेइ आसं* सितो एवमाह 'धम्मो वड्डतु' इत्यादि, स एस एवंभूतो सुतधम्मो दृढतु वृद्धिं उपगच्छतु शाश्वतं यथा भवति, विजयमासृत्य विविधेहि अणातापरदावदाणि जणे इत्यर्थः, तथा धर्मोत्तरं सम्मदसणं तं वड्तु, सम्यग्दर्शनस्य च समृद्धिं करोत्वित्यर्थः, अहवा दि सदा संजमे भणितगुणो धंमो वड्तु सासओ सासयं वा, धंमो- सुतधमो भणितगुणो, वङ्गतु, वसतु सुद्धि णेतु, सासो। जम्हा पंचसुवि महाविदेहेसु ण कदाइ वोच्छिज्जति तम्हा सासओ, सासतं वा जथा भवति । एवं स्वयं च विजयतो धर्मोत्तरं वातु। 18 विजयेनान्यधर्मोत्तरं यथा भवति एवं च वर्द्धतां, धर्मैर्वा गुणैः उत्तरं धर्मोत्तरमिति, अण्णो अण्णभावे वण्णेति तंपि अनया दिशा भाव्यं, संपुण्णं पुण चोद्दसपुब्विमादी वणेति, तस्सेवं वणितस्स सुतस्स भगवतो वंदणवत्तियाए जाव वोसिरामित्ति। ॥ 261 ॥ काउस्सग्गो पणुवीसउस्सासो णमोकारेण पारणं ॥ एवं चरित्तदंसणसुतधम्मातियारविसोहिकारगा काउस्सग्गा कता । इदाणि हा चरित्तदंसणसुतधम्माणं संपुण्णफलं जेहिं पत्तं तेसि बहुमाणतो पराए भत्तीए मंगलनिमित्तं च भुज्जो थुति भण्णति 5 -%AC% Page #264 -------------------------------------------------------------------------- ________________ कायोत्सर्गा ध्ययनं ॥ 262 ॥ सिद्धाणं बुद्धाणं पारगताणं परंपरगताणं । लोयग्गमुवगताणं णमो सया सव्वसिद्धाणं ॥ 2 ॥ सूत्रं ॥ सिद्धाः परिनिष्ठितार्थाः बुद्धा-विण्णाणमता पारगता णाणसुहादीणं पर्यतं प्राप्ताः परंपरगताः अप्रमत्तस्थानाद्यनुक्रमप्राप्ते: लोयग्गं उडलोयस्स अग्गं तं लोयग्गं उबगताणं णमो सदा सव्वकालं सव्वसिद्धाणं सव्वेसिंपि सिद्धाणं । तत्थ सिद्धादीनंति अहवा णमो सव्वसिद्धाणंति अतीतद्धाए जत्तिया सिद्धा संपतं च जे सिज्यंति तेसिं णमो अहवा सदाग्रहणं सिद्धबुद्धतादीनं साद्यपर्यवसितत्वख्यापनार्थमिति, अण्णे भणति सिद्धाणं-सिद्धत्वं प्राप्तानां ते य सामभेण विज्जासिद्धादीयावि भवंति अतो भण्णति बुद्धाणं, अवगतसयाऽविपरीततश्वानां, एवमवि मा प्रयोजनांतरतः पुणोवि संसारं एहितित्ति भण्णति- पारगताणंसंसारस्य प्रयोजनवातस्य वा पर्यंतं गताणं एतेवि पारंपर्येण गता, एगे गया पुणो अणागता पुणो अण्णे, एवं पुण सव्वेवि एगदा अणादिसिद्धा वा, अथवा एगे par3अच्च अण्णे गता अण्णे पडुच्च अण्णे, एवं परंपरगता, तेऽवि लोयग्गमुवगता, ण पुण इह जत्थ वा तत्थ वा ठिता, एवं णमो सदा सव्वसिद्धाणं सव्वेसिं सिद्धाणं सव्वसिद्धाणं, अहवा सर्व्वे साध्यं सिद्धं येषां ते सर्वसिद्धा इति । अण्णे पुण सिद्धाणं बुद्धाणं पारगताणं परंपरगताणं एताणि एगट्टिताणि भणति, सिद्धत्ति य बुद्धत्तिय पारगतत्ति य परंपरगतसि वयणाओ इत्याद्यलं विस्तरेणेति । इदाणिं भत्तिबहुमाणतो जस्स भगवतो तित्थे वयं ठिता तस्सवि धुती भंणति - जो देषाणवि देवो0 ॥ 2 ॥ सूत्रं ॥ य इत्युपदेशवचनं, देवाणवि देवो देवाधिदेव इत्यर्थः, यं देवा प्रकृतजलयः प्रांजलयः णमंसंतित्ति नमस्कुर्वति, तमिति निर्देश, देवदेवमहितं च, महितं पूजितं, अहवा देवदेवं अधिकं अहवा देवदेवा इंदा तेसिंपि अधिकं तेर्हिपि या महितं देवदेवमहितं, सिरसा वंदे महावीरं सिरसागहणेण तज्जातीयत्वात् मणसा वायाए य वंदे महावीरं महति सिद्धस्तुतिः ॥ 262 ॥ Page #265 -------------------------------------------------------------------------- ________________ कायोत्सर्गा ध्ययनं ॥ 263 ॥ महावीरवद्ध माणसामि ॥ वर्धमानस्वामिन एव नमस्कारसामर्थ्यदर्शनद्वारेण धृतिं भणति - gentsfy मोक्कारो0 ॥ 3 ॥ सूत्रं । ओषतः किर कंठति, भगवतो पुण अणेगनयभंग आगमगहणं गुरू भतित्ति एते तिष्णि सिलोगा भण्णंति, सेसा झिच्छाए। ततो पुण संसारणित्थारगाणं आयरियाण वंदणं । जथा रण्णो मणूसो आणत्तियाए । पेसितो पणामं कातूणं गतो तं कज्जं समाणेत्ता पुणरवि पणामं कातूणं तं आणत्तियं णिवेदेति, एवं इत्थावि गुरूणं वंदित्ता चरिते विसोहि कातून दंसणे णाणे य मंगलं च कातूणं जे पूजारिहा पुणरवि गुरुं वंदंति, भगवं ! कतं पेसणं आयविसोहिकारगन्ति, एतेण कारण मंगलाणंतरं मत्तिव हुमाणविणयप्पस मा पुच्छणाणिमित्तं वंदणं च करेति, वंदणं कातूणं उक्कर्3अओ आयरियाभिमुओ विणयरैयमत्थगंजलिपुडो जाहे पुत्र आयरिया धुर्ति भणिता पच्छा सो भणति, अण्णहा अविणयो भवति, आयरिया वा किंचि अत्थपदं, पच्छित्तंतरालो य कतो, मा ताव आयरिया कस्सइ अतियारं मेरट्ठवणं च विस्सरितं सारेति, ताओ य श्रुतीओ एगसिलोगादिवतियाओ पदाक्खरादीहिं वा सरेण वा बहुतेण तिष्णि भणितूणं ततो पादोसियं करेंति । एवं ता सायं । इदाणि पभाते का विधी - पढमं सामाइयं कातूणं चरित्तविसोधिनिमित्तं काउस्सग्गो वितिओ चउवीसत्थयं काडतूण दंसणविसाहिकारको ततिओ सुतणा विसोहिनिमित्तं तत्थ राइयातियारे चिंतेति, तथा धृतीणं अवसाणाया आरद्ध जाव इमो ततिओ काउस्सग्गोति, पमाणं किं एत्थ ?, सुतं गोसद्धं सतस्स, पढमे पणुवीसा वितिएवि पणुवीसा, ततिए णत्थि पमाणं । तत्थ आयरिओ अप्पणो अतियारे चिंतेतॄण उस्सारेति जेण पुनट्ठिता सव्येवि, ततो वंदणगं, ततो आलोयणा ततो पडिकमणं ततो पुणरचि वंदणगं खागणं ततो पाभाइयाणंतरं काउस्सग्गो, ततो पच्चक्खाणं गुणधारणाणिमित्तं, तत्थ चिंतेंति- कम्हि नियोगे णिउत्ता गुरुहिं तो तारिसं प्राभातिकादिप्रतिक्रमणानि ॥ 263 ॥ Page #266 -------------------------------------------------------------------------- ________________ प्रामातिकादिधात क्रमणानि कायोत्स्गो। तवं संपडिव्वज्जिस्सामि, साहुणा य किर चिंतेतव्व- छम्मासखमणं जाव करेमि ?, ण करेज्जा, एगदिवसेण ऊणगं करेतु जाव पंचमास पंच 3-2-1 अद्धमासो चउत्थं आयंबिलं, एवं एगट्ठाणं एगासणं पुरिमणिचीय पोरुसी णमोकारोत्ति , अज्जत्तणगाओ ॥ 264 ॥ *य किर कल्लं जोगवड्डी कातव्या, एवं वीरियायारो ण विराधितो भवति , अप्पा य णिद्धाडितो भवति, जं समत्थो कातुं तं हिदए 18 करेति, अण्णे भणंति-एवं चिंतेतब्ब-किं मए पच्चक्खातव्वं ?, जदि आवस्सयमादियाणं जोगाणं सकेति संधरणं कातुं ता अभत्तद्वं ववसति, असकेंतो पुरिमडायबिलेगट्ठाणं, असकेंतो निव्वीय असतो पोरुसमादिविभासा, अह चउत्थभत्तिओ छटुं ववसइ छट्ठभत्तिओ अट्ठमीमच्चादि विभासा उस्सारेत्ता संथवं कातुं पच्छा वंदित्ता पडिवज्जति, सव्वेहिवि णमोकारैत्तेहिं समगं उद्वेतव्वं, एवं सेसएसुवि पच्चक्खाणिसु, पच्छा तिण्णि थुतीओ अप्पसदेहिं तहेव भण्णंति जथा घरकोइलियादी सत्ता ण उद्वेति, कालं लवंदित्ता निवेदिति । जदि चेतियाणि अस्थि तो बंदन्ति श्रुतिअवसाणे चेव, पडिलेहणा मुहणंतगादि संदिसह पडिलेहेमि बहुवेला y। 12 एवं च कालं तुलेतूणं पडिक्कमति जथा ततिया श्रुती भणिता पडिलेहणवेला य होति । आह-किं निमित्तं विवरीत पडिक्कमि ज्जति जथा सायं गतं तथा पदेवि पडिकमिज्जतु ?, उच्यते,कोइ साहू णिद्दाइमो होज्जा तो णिवाभिभूतो ण तरति चिंतेतुं, अवियांधकारे वंदेताणं आवडणादयो दोसा, असंखडं च तुमं ममं उवरिं पडसि, मंदधम्मा य कितिकम लोवेंति, एवमादि, जाव पुण तिष्णि काउस्सग्गा कीरति ताव पभायं होति,एतेण कारणेण विवरीतं कीरति । एवं ता देवसिए भ्न्नित्ण्। पक्खिए इमा विधीदेवसियं जाहे पडिकंता णिवेट्ठगपडिक्कमणेणं ताहे गुरू निविसंति,ताहे वंदित्ता भणंति-इच्छामि खमासमणो ! पक्खियं खामणम, एवं जहण्णणं तिणि उकोमेणं सव्वे, पच्छा गुरू उद्वेत्तणं अहारायणियाए खामिति, इतरेवि जथाराइणियाए खामति, संवेवि KAKASH ॥ 264 ॥ वगपडिकमणेणं ताकारण विवरीतं कीरति । एक एवं जहण्णेणं Page #267 -------------------------------------------------------------------------- ________________ ध्ययन । कायोत्सगों F भणंति इमं-देवसियं पडिकंतं पक्खियं पडिकमावेह,ताहे पक्खियं पडिक्कमणसि कविज्जति, कड्डित्ता मूलगुणउत्तरगुणेहिं जं खंडितं क्षामणाजं विराहितं तस्स पच्छित्तनिमित्तं तिण्णि उस्साससताणि काउस्सग्गो कीरति, पारित उज्जोयकरन्ति, औवविट्ठा मुहणंतगंपडिलेहेत्ता विधि: ॥ 26 ॥ | वदंति, पच्छा पक्खियं विणयाइयारं खामेति बितिए, जथा राया जाणमवि पूसमाणएणं एवं इमेवि सीसा कालगुणसंथवं कश्त । पियं च जंभे हट्ठाणं सच्चं सोभणो कालो गतो अण्णावि एवं चेव उवाहितो, गुरूवि भणंति-साधूहि समं, ततिए खमाविताव बोधिताणं चेइयवंदणं च साहुवंदणं च निवेदेति, इच्छामि खमासमणो! पुट्विं चेतियाति वंदित्ता इत्यादि कंठं, णवरं व समाणा-वुड्डवासी वसमाणा-णवविगप्पविहारी, आयरिओ भणति-अहपि वंदामि । चउत्थे अप्पगं गुरुसु णिवेदेति, तत्थ जो । अविणओ कतो तं खमावेति-इच्छामि खमासमणो! तुझं संतियं अहा कप्पं0, आयरिओ भणति-आयरियसंतियं, अहवा 4 गच्छसंतियंति, पंचमे भणंति--ज विणएह तं इच्छामि सव्वं, इच्छामि खमासमणो! कताई च मे कितिकमाई जाव तुब्भण्हं तवतेयसिरीए इमाओ चाउरंतसंसारकंताराओ साहत्थं णित्थरिस्सामोत्तिक1 सिरसा मणसा मत्थएणवंदामोतिकट्टु, गुरू आह-आयरिया णित्थारगा, एवं सेसाणवि सव्वेसि साहणं खामणवंदणगं पढमगं, जाहे अतिवियालो वाघातो वा 4 ताहे सत्तण्हं पंचण्हं तिण्हं वा । पच्छा देवसियं पडिकमंति । पडिकंताणं गुरूसु बंदिएसु वडमाणिगाओ तिण्णि थुतीओ आयरिया। है भणंति, इमे य अंजलिमौलियहत्थया एकेकाए समत्ताए णमोकार करेंति, पच्छा सेसगावि भणन्ति । ताहवसं ण सुत्तपोरुसी णवि ॥ 265 ॥ य अत्थपोरुसी, थुतीओ भण्णंति जीसे ज्त्तियाओ। एवं चेव चातुम्मासिएवि, णवरं इमो विसेसो-चाउम्मासियकाउस्सग्गो पंच व सताणि उस्सासाणं, संवत्सरिए च अट्ठसहस्सं उस्सासाणं, एस विसेसो, चाउम्मासियसंवच्छरिएसु सव्वेहिं मूलउत्तरगुणाण ॥ CACANCER) 9845450-%AAR Page #268 -------------------------------------------------------------------------- ________________ आ साः कायोत्सर्गा ध्ययन ॥ 266 ॥ RASHISHIKARA आलोएतव्वं, ताहे पडिकमिज्जति, चाउम्मासिए एगो उपसग्गदेवताए काउस्मग्गो कीरति, अब्भाहओ पभाते आवासए कते चातुम्मासियसंवत्सरिएसु पंचकल्लाणगं गेहंति, पुब्बगहिता अभिग्गहा णिवेदतब्बा, जदि ण संमं अणुपालिता तो कूजितककराइतस्स काउस्सग्गो कीरति, पुणरवि अण्णे गेण्हितव्वा, णिरभिग्गहेणं किर ण वट्टति अच्छितुं, संवच्छरिए य आवासए कते पज्जोसवणाकप्पो कड्डिज्जति, पुधिं चेव अणागतं पंचरत्तं सब्बसाधूणं सुर्णिताणं कडिज्जति कहिज्जति यत्ति । एते ताव वेलाणियमेण |भणिता काउस्सग्गा, इमे अणियता, तत्थ दारगाथा--भत्ते पान्ने0॥234॥ गमणं गामादिसु आगमणं ततो चेव, भत्तस्स जत्थल । वच्चति जदि ण ताव देसकालो ताहे पडिकमित्ता अच्छति, ततो पडियागतो पुणोवि पडिकमति, एवं पाणस्सवि, सयणं संथारओ वसही वा, आसणगं पीढगादि, एतेसिं मग्गतो गतो एतं पडिक्खेज्ज, अरहंतघरं गतो साधूणं च वसहिं गतो, अट्ठमिचउद्दसीसु अरहंता साधुणो य वंदेतव्या, उच्चारविओसग्गे पासवणवियोसग्गे दोसुवि जदिवि हत्थमेवं गंतूणं वोसिरति तोवि पडिक्कमति, अह मत्तए ताहे जो विगिंचति सो पडिक्कमति, सेसएसु जदि हत्थसतं नियत्तणस्स बाहिं वा तो पडिकमति, अह अंतो ण पडिक्कमति, एतेसु पणुवीसं उस्सासा, गमणागमणेत्ति गतं ॥ विहारेत्ति असज्झाए अण्णत्थ सज्झायणिमित्तं गतस्स पणुवीस उस्सासा ॥ इदाणिं सुत्तेत्ति, उद्देससमुद्देसे सत्तावीसं अणुण्णवणियाए, सुत्ते उद्दिढे जो काउस्सग्गो समुद्दिढे अणुण्णवणियाए, तेसु सचावासं उस्सासा अच्छितूणं सयं चेव उस्सारति जदि असढो, सढस्स आयरिया उस्सारेंति, जाव आयरिओ न उस्सारेति ताव सुर्य झायति, आयंबिलविसज्जणे विगयविसज्जणे य सत्तावीसं. उवस्सयदेवयाए य सत्तावीस, कालग्गहणे पडवणे य असणाए पडिकमणे अट्ट उस्सासा, आदिग्गहणा कज्जणिमित्तं गच्छंतो अवक्खलितो अढ उस्सासे काउस्सग्गो कातब्बो, ताहे गंमति, जदि -RARIA ॥ 266 ॥ % Page #269 -------------------------------------------------------------------------- ________________ कायोत्सर्गात वितियंपि तो सोलस उस्सासा, ततियं जदि अवसउणो तो अच्छति अण्णं सोभणं सउणं पडिच्छंतो, सुतक्खंधपरियहणे पणुसि कायो ध्ययन उस्सासा, अण्णे भणति-कालगण्हणे पट्टवणे य पंच उस्सासा, अणेसणाए कालपडिक्कमणे सुतक्खंधपरियणे य एतेसु अट्ठ, सुत्तत्ति रसगा: / / 267 ॥ गत्तं ॥ सुमिणे पाणवहे मुसावादे अदत्ते परिग्गहे संत उस्सासाणं, मेहुणे दिट्ठीविप्परियासियाए सतं, इत्थीए सह अट्ठसयं, रात्रिग्रहणं दिवासोतव्वणिवारणत्थं, णावत्ति णावउत्तिण्णो जदिवि ण संघदृति तथाविरियावहियाए पणुवीसं उस्सासा, नई उत्तिण्णा तत्थवि पणुवीसं, चला वा संडवो वा तत्थवि पणुवीसंति, दारं । / इदाणिं असढत्ति, एते सब्बेवि नियया अ अणियता या । काउस्सग्गा निकूडं कातव्वा । विससतो आवासगवेलाए पडिमाढाणेसु य, तत्थ गाथा-जो ग्वलु तीसतिवरिसो0 ॥235भास्द् तीसतिगस्स उदको बालस्स, सत्तरिकस्स परिहाणी, जो तीसतिओ सत्तरिएण समं ठाती समं च उस्सारेति सो जथा कूडवाही साबैल्ले मरालो, जति मरालो विसमे अद्धाणसीसके समिलं पच्छतो विलंघति पच्छा हंमति तस्स दो दोसा-हम्मति बहाविज्जति य, दोवि भरा उवरिं होंति, एवं इमोवि अप्पणो दो भरे उवरिं करोति, मायानिप्फण्णं तं च कायकिलेस, तम्हा वीरियं ण णिगृहेतव्वं, निकूडं कातब्बो सविसेसो सरिसगातो, ऊणगे का पुच्छा?, एवं तवोकंममादीवि वयाणुरूवं तरुणेण थेराओ सविसेसं बलाणुरूवंति, कोइ तरुणो असमत्थो थेरो समत्थो तेणवि विरीयं ण निगृहेतव्वं, थाणुरिव अचलत्तणं, उडंति कायो य झाणं च गहितं, अव्वाबाहमि जत्थ ण छिज्जति अप्पणो परस्स वा जहिं वा बाहा ण भवति तत्थ ठाइतब्ब, सढं पुण एवं भवति-पयलायति । / 1640 ॥ * ॥ 267 // काउस्सग्गकरणवेलाए मायाए पयलायति, आलावमादि वा पुच्छति, कंटकमादि वा उद्धरति, उच्चारपासवणवोसिरओ वा गच्छति, धम्मकहं वा करेति, मायाए गेलण्णं वा दरिसेति. एवमादीहिं कूडं हवति एयंति । इदाणि विहित्ति, काए विहीए काउस्सग्गे 994454645453 Page #270 -------------------------------------------------------------------------- ________________ कायोत्सर्गा ध्ययन 8433 ॥ 268 ॥ ठावितव्वं ?, तत्थ कायोत्सर्ग चुर्ण्गुल्मुः0॥ 1642 ॥ चौरंगुलं पदांतरं कातव्वं, उज्जुगहत्थे मुहपोती रब्बए रजोहरणं, दोहिवि पासेहिं दोवि ॥ दोषाः । हत्था लंबिज्जंति, घणं चोलपटं अवलंबित्ता दिट्ठी जुगतरे, अण्णे भणति-जथा पदे पेच्छति, सव्वगत्तेहिं मुक्केहिं जहा काउस्सग्गं । ठाति, वोसटुं जं कंडयणादिपडिकमणं तं ण करेति, वियत्तो सुहे वा दुहे वा सो चियत्तदेहो क्रेज्जा। दोसत्ति काउस्सग्गं च करेंतो इमे दोसे परिहरेज्जा घोडग लता ya0 ॥ 1643 ॥ सीसोकंपिय0 ॥ 1644 ॥ घोडओ जहा विसमेण पादेण ठाति आउंटावेत्ता 1 लता । जहा कंपति 2 खंभे वा कुड्डे वा अवत्थंभेत्ता माले वा सीसं अवत्थंभेत्ता ठाति 3 स.वरी जहा सागारीयमग्गं अच्छाएति 4 / बहू जहा ओमत्था ठाति, हेट्ठाहुत्तं मुहं करोतीत्यर्थः 5 णियलियो जथा पादे मेलेता ठाति, अतिविसाले वा करेति 6 लंदुत्तरं जण्णुगाणि पावेति चोलपगं, उवरि वा णामि चोलं दिति 7 थणत्ति थणए अच्छाएति चोलपट्टेणं जहा इत्थी सीतादीहिं अच्छति 8 असंतुत इति वा उडित्ति वाहिरओद्धी पण्हिताओ मेलेत्ता अग्गपादे बाहिराहुत्ते करति अमितरउड्डी अग्गपादे मेलेता पण्हिताओ वित्थारेति 9 संजती पाउएणं ठाति 10 रयहरणं जथा खलितं तधा धरेति 10 वायसो जथा दिद्धिं भमाडेति 11 छप्पतियाहिं खज्जामित्ति चोलपत्यं जहा कविट्ठ तहा सागारियठाणे करेउं ठाति, अण्णे भणंति-कविढे जथा गण्हित्ता ठाति 12 ॥ 268 ॥ सास ओकंपति 13 मूओ जहा हुएति अच्चंतं एसो एवं गुणुगुणतो अणुप्पेहिति 14 छिज्जंते अंगुलि चालेइ 15 आलावए वा गणेइ संठावेइ वा 15 माहा वा चालेइ काउस्सग्गे ठिओ छिज्जते वा भमुहाओ चालेइ 17 वाणरो जहा ओढे लंबावेद एवं -34560 Page #271 -------------------------------------------------------------------------- ________________ ध्ययनं कायोत्सर्ग ॥ 269 ॥ | उडे लंबावेइ काउस्सग्गे ठिओ, वारणो हत्थी, अण्णे भणंति-वाणरो मक्कडो, सो तहा उद्वे चालेत्ता अणुप्पेहेति 18 अहवा वारुणी सुरा जहा बुडबुडेति अणुप्पेहितो 19 एवमादी दोसे प्रिहोजा। णाभी करतल कोप्पर उस्मगे पारियमि थुती॥न्नाभित्ति फल सभणाभीओ हेट्ठा चोलपट्टो कातब्बो, करतलत्ति हेट्ठा लंबंतकरतलहिं ठतितब्बो कोप्परहिं धारेतब्बो, उस्सग्गे पारिते णमोटातीय अरहंताणन्ति थुती कात्ब्ब्त्ति। दाहरणानि कीसत्ति कस्स पुण काउस्सग्गो विराधितो न भवति ?, वासीचंदणकप्पो जो मरणे जीविए य समदरसी । देहेर । अप्पडिबद्धो काउस्सग्गो हवति सुद्धो ॥ 6 ॥ तत्थ पुण इमाओ आलंबणगाथाओ-णस्थि भयं मरणसम जम्मेण समं न विज्जती दुक्खं । जमणमरणायाहं छिंद ममत्तिं सरीरंमि ॥ 1 ॥ अण्णं इमं सरीरं अण्णो जीवोत्ति एव्क्त्बुद्धी। दुक्खपरिकेसरि छिंद ममत्तिं सरीरातो ॥ 1649 ॥ जावैया किर दुक्खा संसारे जे मए समणुभूता । एत्तो दुव्विसहतरा णरएम अणोवमा दुक्खा । / 1650 ॥ तम्हा तुणिम्ममेणं मुणिणा उव्ल्द्ध्देह्सारेन्न्ण्। काउस्सग्गो कम्मक्खयहाए उ कातब्वो ॥ 1651 / / इदाणिं फलं, एवंगुणसंपण्णं काउस्सग्गं करेमाणस्स एहियं फलं पारत्तियं च, एहिते उदाहरणं सुभद्दा, कह?, चपाए जिणदत्तस्स धूता, सा सुभद्दा रूविणी तच्चंनियगसड्डेण दिट्ठा, अज्झविवण्णो मग्गति, अभिग्गहितमिच्छादिवित्ति ण लभति, साहुसीवं गतो, धम्म पुच्छति, कहिते कवडसावगधम्म पगहितो, उवगतो से सम्भावो, आलोएतिमए दारियानिमित्तं कवडं आरद्धं, अण्णाणि अणुब्धताणि देह, दिण्णाणि, लोगप्पगासो सावगो जातो, कालंतरणं वरगा पट्ठविता, सम्मद्दिट्ठित्ति दिण्णा, कतविवाहा विसज्जिता, जुतकं से घरं कतं, तच्चणिएसु भत्ती ण करेतित्ति सासुणणंदाओ पदुट्ठाओ, भत्ता-18 Page #272 -------------------------------------------------------------------------- ________________ कायोत्सर्गा dhyayana ॥ 27 // 15 Mirmittee rassa se कहेंति-एसा खमणेहि समं, सो न सद्दहति, खमगस्स भिवखट्ठामतिगतस्स कणुयं लग्गं सुभदाए जीहाए फेडितं, तिलगो से कात्सिगे। खमगनिलाडं पासिणं संकेतो, उवासियाहिं सावगो सित्ति भत्तारस्स से सासूयं दरिसियं, पत्तियं ण, तहावि मन्दमणुयत्चति, सुभद्दा । द फलं सुमचिंतेति-किं चित्तं जदि अहं गिहत्था छोभगं लहामि', 5 सासणउड्डाहो एतं कहूं, काउस्सग्गं ठिता, देवो आगतो, संदिसाहि, द्रादीन्यु । अयसं संपमज्जाहित्ति, देवो भणति एवं, अहं चचारिवि णगरदाराणि ठएहामि, भणीहामि य-जा पतिवता सा उग्घाडेहित्ति, पदाहरणानि तुमं चेव उग्घाडिसि, सयणपन्चयनिमित्तं चालणिगतमुदगं दरिसेज्जाहि अणिग्गलंतं, आसासेऊण गओ, ठतियाणि, अद्दण्णो । जणो, आगासे वाया- मा किलिस्सह, जा सती सयणेण चालणीगतमुदगमगलंतं ghettUNa'cchoDeti ( सा उग्घाडेति ) कुलवहुवग्गो । किलिस्संतो ण सक्केति, सुभद्दा सयणमापुच्छति, अविसज्जेंताणं चालणागतेण उदगेण पाडिहरे दरिसिते विसज्जिता, ओवासि ताओ पबंधिति-एसा किल उग्घाडेहिति, चालणिगतं से उदगं ण गलतित्ति विसण्णाओ, ततो महाजणेण समुस्सुतेण दीसंती गता, अरहंताणं णमोक्कारं काऊणं चालणीओ उदगेण अच्छोडिता दारा, महता कोंचारवं करेमाणा तिमि दारा उग्धाडिता, उत्तरं न उग्घाडितं, भणितं- जा मए सरिसा सा एतं उग्घाडेज्जा, तं अज्जवि अच्छति, णगरे जणण साधुक्कारो कतो, सक्कारिता य । एवं इहलोइयं काउस्सग्गफलं, अण्णे भणंति-वाणारसीए सुभद्दाए काउस्सग्गो को। एलकच्छुप्पत्ती भाणितव्वा । राया दिओदएत्ति, उदितोदयस्स रण्णो भज्जालोभा पज्जोयणिवरोहितस्स उवस्सग्गुवसमणं जातं, कहाणगं जथा णमोकारे । / ॥ 27 ॥ सेहिभज्जा यत्ति चपाए सुदंसणो सेट्टिपुत्तो, सो सावगो अहमिचाउद्दसीसु चच्चरसु उवासगपडिमं पडिवज्जति, सो महादेवीए पत्थिज्जमाणो णेच्छति, अण्णदावोसढकायो देवपडिमत्ति तत्थ बेडिओ, चडीहिं अंतौरं नीओ, देवीए णिबंधे कते णेच्छति, AADHA Page #273 -------------------------------------------------------------------------- ________________ प्रत्याख्यानचूर्णि: ॥ 27 ॥ AIRA पदुहाए कोलाहलो कतो, रण्या वज्झो आणत्तो, णिज्ममाणो भज्जाए से मित्तवतीए सावियाए सुतं, सुव्वाणजक्खस्साराहणाकाउ- प्रत्याख्या। स्सगं ठिता, सुदंसणस्सवि-अट्ठ खंडाणि कीरतुत्ति खंधे असी वाहिओ, सव्वाणजक्खेण पुष्पदामं कतो, मुको रण्णा पूजितो, ताहे नस्य मेदाः मित्तवतीए पारितं । तथा सोदासत्ति सोदासो राया जथा णमोक्कारे खग्गत्थं, भण्णति-कोइ विराधितसामण्णो खग्गो समुप्पण्णो । वट्टाए मारेति, साधू पधाविता, तेण दिट्ठा, आगतो, इतरेवि काउस्सग्गेण ठिता, ण पहवति, पच्छा दट्टण उवसंतो । एतदैहिक फलं, णिज्जरा देवलोगो सुमाणुसत्तं व्वाणगमणं, कहं , तत्थ गाथाओ-जह करकयो णिकिंतति दारूं पत्तो पुणोवि । व्च्च्ण्तो0॥ 237 ॥ भा0॥ काउस्सग्गे जह सुष्तिस्स0 ॥ 164 ॥ इमा काउस्सग्गे परंपरसुहवेल्ली जथा संवरेण भवे गुत्तो, गुत्तीए स्ण्ज्मुत्त्रो। संजमेण तवो होति, तवातो होति णिज्जरा ॥ 1 ॥ णिज्जराएऽसुहं कंमं, खीयते कमसो सदा । आवासगेसु जुत्तस्स, काउस्सग्गे विसेसओ ॥ 2 ॥ णया इच्छितव्वा, तत्थ गाथाओ 2 पूर्ववत् ॥ काउस्सग्गणिज्जुत्तीचुण्णी सम्मत्ता ॥ अथ प्रस्याख्यानाध्ययनं-मणितं पंचमज्झयणं, इदाणिं cha8 पच्चक्खाणज्झयणं मण्णति, अस्य चायमभिसंबंधा-आक|स्सगं पत्थुतं, तस्थ य जथा सावज्जजोगा विरतिमादीणि पत्तकालमवस्सं कायव्वाणि, एवं पच्चक्खाणमावि पत्तकालमवस्सर । कातव्यमिति एवं वभिज्जति । पाभातियआवस्सये या अतिमं काउस्सम्ग कातुं पच्चक्खातव्वं हिदए ठवेत्ता उस्सास्तुं चौकीसत्य ॥ 27 Page #274 -------------------------------------------------------------------------- ________________ प्रत्याख्यान चूर्णिः PER-3 ॥ 272 ॥ वंदणगाणि विधीए कातुं पक्खाणस्स उवट्ठाइज्जति, त कतिविहं करिसंवा पच्चक्खाणंति?, भण्णति, अण्णे भणति--जो पुब्धिपत्याख्यावणदिऋस्तो कतो सो इहंपि कातव्यो, जो परिमद्दणादाहिं ण मुज्झति सो उववासादीहिं अपत्थपरिवज्जणादीहिं सोधिज्जति, एवंदनस्य भदाः इहंपि जो अतियारो आलोयणपडिक्कमणकाउस्सग्गेहिं ण सुज्झति सो तवेण पच्चक्खाणेण य विसोधिज्जति, एतेणाभिसंबंधेणाग। तस्स चत्तारि उ णियोगद्दाराणि उवकमादी जहा हेट्ठा वणतन्वाणि, तत्थाधिगारो गुणधारणाए, गुणा णाम मूलगुणे, उत्तरगुणा उवरिं भणिहिंतित्ति । णामणिप्फण्णे पच्चक्खाणंति, तत्थ इमाणि दाराणि पच्चक्खाणं प्च्च्क्खाओ0॥ 1652 / / पच्चक्खाणं पच्चक्खाओ पच्चखेयं परिसा कहणविधी फलंति एते छब्भेदा, अहवा पच्चक्खाणंति आदिपदस्स इमे छब्भेदा-णामपच्चक्खाणं ठवणापच्च0 दव्वप0अदिच्छप0पडिसेहप0भावपच्चक्खाणन्ति, णामठवणाओ गताओ, दव्यपच्चक्खाणं दव्वणिमित्तं दब्वे वा, दव्वेण वा जथा रयहरणेणं, दव्वेहिं वा दव्वस्स वा दव्वाण वा । दव्वरूवो वा जं पच्चक्खाति एवमादि दव्यपच्चक्खाणं । तत्थ रायसुता उदाहरणं एनस्स रण्णो धृता अण्णस्स रण्णो दिण्णा, सो य मतो, ताहे पितुणा आणीता, धम्मं करहित्ति भणिता पासंडीणं दाणं दति, ॥ * अण्णदा कत्तिको धम्ममासोत्ति मंसे ण खामित्ति पच्चक्खातं, पारणए दंडिएहिं अणेगाणि सत्तसहस्साणि मंसत्थाए उवणीताणि, | ताहे भत्तं दिज्जति, सा मुंजति, णाणाविहाणि मंसाणि दिज्जति, तत्थ साधू अरेण वोलेन्ता णिमंतिता, भत्तं गहितं, मंस ण इच्छंति, सा भणति--किं तुभ कत्तिओ ण पूरितो?, तेण भण्णंति-जावज्जीवं अम्हं कत्तिओ, किं वा कहं वा?, ताहे तेहिं धम्मो # ॥ 272 / / कहिओ मंसदोसा य, पच्छा संबुद्धा पव्वैया । एवं ए पुव्वं दवपच्चक्खाणं, पच्छा भावपच्चक्खाणं जातंति । 3 % -30-3 * Page #275 -------------------------------------------------------------------------- ________________ प्रत्या ख्यान चूर्णिः ॥ 273 ॥ अतित्थापचक्खाणं जहा अतित्थ बंभणाण एवमादि पडिसेह पञ्चक्खाणं णत्थि मे जं तुमं मग्गसि । भावपच्चक्खाणं दुविहं- सुतपच्चक्खाणं णोसुतपच्चक्खाणं च, जं तं सुतपच्चक्खाणं तं दुविह-पुव्वसुत0 गोपुव्वसुतपच्चक्खाणं, पुव्वसुतप0 णाम पुव्वं णवमं जं तं णोपुव्वसुतपच्चक्खाणं तं अणेगविहं, taM0 आतुरपच्चक्खाणं महापच्चक्खाणं, इमं पच्चक्खाणज्झयणं जं तं सुतपच्चक्खाणं, तं दुविहं- मूलगुणपच्चक्खाणं उत्तरगुणपच्चक्खाणं च जं तं मूलगुणपच्चक्खाणं तं दुविहं सब्वमूलगुणपच्चक्खाणं देसमूलगुणपच्चक्खाणं च सव्वमूल0पंच महव्यता, देसगुणमूलपच्चक्खाणं च पंचं अणुव्वता, उत्तरगुणपच्चक्खाणं दुविहं सव्युत्तरगुणपच्चक्खाणं देसुत्तरगुणपच्चक्खाणं च सव्वुत्तरगुणप. दसावहं अणागतमतिक्कतं 0 / / 1661 ॥ एतं दसविहं, देसुत्तरगुणपच्चक्खाणं सत्तविहं तिनि गुणव्वताणि चत्तारि सिक्खावताणि, एवं सत्तविहं, अहवा उत्तरगुणपच्चक्खाणं दुविहं- इत्तिरियं आवकाहियं, जथा णियंटितं तं दुक्खमादिसुवि जं पडिसेवति, सावगाणं च तिन्नि गुणव्वतानि आवकहिताणि साधूणं केति अभिग्गहविसेसा सावगाणं च तिनि गुणव्वतानि आवकहिताणि, साधुणं केति अभिग्गहविसेसा सावगाणं चत्तारि सिक्खावताणि इत्तिरियाणित्ति, तत्थ जं तं सव्वमूलगुण पच्चक्खाणं तत्थिमा गाथा पाणवह मुसावाए0 ॥ 243 ॥ mA0 // समणाणं जे मूलगुणा ते सव्वमूलगुणपच्चक्खा णंति भण्णति, तंजथा सव्वाओ पाणातिवाताओ वेरमणं, तिविहं तिविहेणंति जोगत्तियं करणत्तियं च गहितं दस्थ तिविहंति न करेमि न कारवैमि करंतंपि अण्णं ण समणुजाणामि, तिविहंति मणसा वयसा कायसा । एवं पंचसु महव्वतेसु भणितव्वं । इदाणि देसमूलगुणा एते चैव देसओ पच्चक्खाति, तं सावयाणं पंचविहं इमं धूलाओ पाणातिवायाओ वेरमणं जाव इच्छापरिमाणं । तत्थ ताव सावगधम्मस्स विधिं वोच्छामि, ते पुण सावगा दुविहा- साभिग्गहा य णिरभिग्गहा ya0 / / 1654 ॥ प्रत्याख्यानस्य भेदाः ॥ 273 ॥ Page #276 -------------------------------------------------------------------------- ________________ प्रत्या ख्यान चूर्णिः 3274 ॥ ओहेणंति समासतो । तत्थ साभिग्गहा मूलगुणेसु वा उत्तरगुणेसु वा एगम्मि वा अणेगेसु वा उभयाभिग्गहा वा भवंति, पिरभि ग्गहा णाम केवलदंसणमेतेण सावगा जधा कण्हसच्चतिसेणियादी । एते चैव दोवि विभज्जमाणा अट्ठविधा भवंति । कहूं?दुविहं तत्थ जे ते एगं वा अणेगा वा अभिग्गहे अभिगेण्हंति ते दुबिहं तिविहेणं दुविहं वा एक्कविहेणं एक्कविदं वा तिविणं एकविहं दुविण एकविहं वा एक्कविद्देण एते छप्पगारा, उत्तरगुणसावगो सत्तमो, अविरयसम्मद्दिट्ठी अट्टमो । एते चैव अट्ठविहा विभज्जमाणा बत्तीसतिविहा भवंति कहूं? जे ते आदिल्ला छप्पगारा ते ताव तीसविहा, कहं?, पणगचतुक्कं0 ॥ 1650 ॥ पंचाणुव्वतिए अभिग्गहे 6 भेदा चतुअणुव्वतिए अभिग्गहि 6 जाब एगमि 6 फु एते तीस मूलगुणेसु खिप्पण्णे एक्कतीसमो उत्तरगुणसावओ अविरतसम्मद्दिट्ठी बत्तीसतिमो । भणिता बत्तीसतिविधा । णिस्संकित0 / / 1658 / / जे ते साभिग्गहा य भिरभिग्गहा य ओहेण विभागेण भणिता, एतेसिं णिस्संकितणिक्कंखितनिव्वितिमिच्छता अमूढदिठ्ठीहिं होतव्यं, एतेर्सि तिष्णि आदिल्ला सम्मत्तैयारेसु वन्निज्जिहिंति, अमूढदिट्ठी सामाइए सुलसा पुव्ववनितमुदाहरणं एतेति जे भणिता एते चैव बत्तीसतिविद्या विगप्पिज्जमाणा करणतिगजोगतिगकालतिएण विसेसिज्जमाणा अणेगविगप्पसहा भवतीति वण्णेति । एतेसिं पुणं मूलगुणाणं उत्तरगुणाण य आधारवत्युं सम्मत्तं, जथा चित्रस्य मूलाधारा कुब्यादिः कुख्याद्यभावे चित्रकर्माभावः एवं सम्यक्त्वाभावे मूलगुणउत्तरगुणानामभाव इतिकृत्वेदमुच्यते-समणोवासओ पुव्वामेव मिच्छत्तातो पडिक्कमति, संमत्तं उबसंपज्जति । / सूत्रं इत्यादि ॥ तत्थ पाहुडिया - जारिसओ जति भेदो जह जायति जह व एत्थ दोंसगुणा । जयणा जह अतियारा मंगो श्रावक भेदाः ॥ 274 ॥ ॥ Page #277 -------------------------------------------------------------------------- ________________ प्रत्या- &आतह भाव्यान्नेया॥shbhigo वा अतियारो वा एतेस भवंति । रागद्दोसकसाया परीसहा वेयणा पमाया y। एते avarAhapadA"yArazAcAkhyAna jattha visiidNtidummehe||shaattth समणावासओ पुधामेव मिच्छत्तातो पडिक्कमतीति,से य मिच्छत्तं दव्वओ भावओ,तत्थ दबओमेदाः चूर्णिः आगमणोआगमादी व अणेगविहं,भावतो पुण मिच्छत्तमोहणीयकम्मोदयसमुत्थे तच्चभावासद्दहणासग्गहादिलिंगे असुभे आयपरिणामे ॥ 275॥ पण्णते, तं तिविह-संसइयं अभिग्गहितं अर्णाभग्गहितं च,णिमित्तं पुण एतस्स अधोधो असदभिनिवेसो संसओवा, पडिक्कमणं पुण। | मिच्छत्तातो संमत्तगमणं, अत एवाह-संमत्तं उवसंपज्जतित्ति,से य सम्मत्ते पसस्थसम्मत्तमोहणीयकम्माणुवेयणोवसमस्ख यसमुत्थे पसमसंवेगादिलिंगे सुभे आयपरिणामे पण्णत्ते,तस्सोवसंपत्ती सहसंमुइयाए परवागरणणं अण्णर्सि वा सोच्चा, | तत्थ सहसंमुतियाए जातीसरणादिणा, तत्थापरो तित्थगरो तस्स वागरणणं, अण्णेणं अण्णे तित्थगरवतिरित्ता साधुमादी तेसिं भत्तिबहुमाणविणयपज्जुवासणा, सुस्सूसधम्मरागादिणा सोऊण सबुद्धीए सद्धत्थवेयणेण, परस्स दसणमोहविसुद्धीए एवं । भवति । मिच्छत्तातो अपडिक्कंतस्स दोसा-मिच्छत्तपरिणतो जीवो कम्मघणमहाजालं अणुसमयं बंधति, तविवागेण जातिजरा मरणादिवसणसतसंसारं परियट्टै, पडिक्कतस्स पुण गुणा सुदेवत्तसुमाणुसत्तादि मोक्खपज्जवसाणति । तत्पुनः सम्यक्त्वं यथा। कुड्यादिभूमौ सुष्टु परिकर्मितायां यदि चित्रं क्रियते तदा शोभनं राजते, एवं यदि सम्यक्त्वं सुष्टु मिथ्यात्वा सुपरिसुद्धं कृत्वा व्रतान्यारोप्यन्ते ततस्तानि व्रतानि विशुद्धिफलानि भवंति अतः सम्यक्त्वं सुपरिसुद्धं कर्तव्यं ityupdeshH। 275 // तस्स मिच्छत्तातो पडिकंतस्स सम्मत्तरसायणं ओगाढस्स इमा जतणा, जपणा नाम ससत्तीए अगप्पपरिहारो, णो से कप्पति । अज्जप्पमिति अण्णओथिए वा अण्णओत्थितदेवताणि वा अण्णोत्थितपरिग्गहिताणि वा चेइयाणि वंदित्तए वा णमंसिचए OMOMOM 2e Page #278 -------------------------------------------------------------------------- ________________ प्रत्याख्यान चूर्णिः ॥ 276 ॥ गाद्याः वा पुवि अणालित्तणं आलवित्तए वा संलवित्तए वा कल्लाणं मंगलं देवयं चेतियन्ति पज्जुवासित्तए वा तेसिं असणं वा पाणं vA4 4 राजाभियोदातुं वा अणुप्पदातुं वा, गण्णत्थ रायाभियोगेणं गणाभियोगेणं बलाभियोगेणं देवयाभियोगेणं गुरुणिग्गणं वित्तीकंतारेणं वा इति । आह- रागद्वेषभाकूत्वं, उच्यते, सद्भूतार्थतया यो नैव ब्रह्मचारी नाप्यहिंसकः लुब्धः मिध्यादृष्टिः अणार्जवः तस्य प्रणामः: कृतोऽफलः कम्मबंधो य, असम्भावुभावणाए अप्पपरणासणं च तं दठ्ठे अण्णतित्थियाणं इमं सोहणंति मती भवति बला बंभलगमणं, अहुणोगाढाणं च चला बं मलत्तं भवति, अण्णउत्थिते य वंदमाणस्स बहू दोसा भवति, संदसणाओ पेम्मं वहति, पच्छा अभियोगादीहिं मिच्छत्तं णेज्जा, मिच्छद्दिट्टीणं सिट्ठत्तं सावगोवि अम्हचए वंदति, पुव्वावलणेपि एते दोसा, तेसिं च जदि असणादि देति तो लोग बुग्गाहेति अम्हं दायव्वं चैव, जेण सावगावि देति, एवमादी बहू दोसा अयगोलसमत्ति य कातूण तेण वायणएण सावगस्स सयणपरियणो संबंधं गच्छेज्जा, ततो तेसिं विणासो होजा, तं वा दद्दणं अण्णे तंमि aNNauTTie बहुमाणं करेज्जा, सो वा तं जणं बुग्गाहेज्जा, आलावो एक्कसिं, बहुसो संलावो, असणादीणि पसिद्धाणि, दाणेवि पक्कांतसो से पावं कम्मं बज्झति तेण न देति, कोलुणियाए पुण देतिवि, जतणाए, ण वा धम्मोत्ति, अण्णत्थ रायाभिओगणत्ति रायाभियोगे मोत्तूण णो कप्पति, रायाभिओगेण पुण दवाविज्जतिवि, जथा सो कत्तियसेट्ठी तत्थ हरिथणापुरं यरं जियसत्तू राया कत्तिओ नगरसेट्ठी णेगमट्टसहस्सपढमासणिओ, एवं वच्चति कालो, तत्थ परिव्वाओ मासंमासेण खमति, सो सब्बो आढाति, सो से पदोसमावण्णो, छिद्दाणि मग्गति, अण्णदा णिमंतेति राया पारणए, सो णेच्छति, राया आउट्टो भणति, jati Navari kattio pariveseti to jimemi, राया भणति एवं करेमि, समणूसो राया कत्तियघरं गतो, ॥ 276 ॥ Page #279 -------------------------------------------------------------------------- ________________ प्रत्याख्यान चूर्णिः ॥ 277 ॥ RECECRUCRG | मणति कत्तिओ-संदिसह, राया मणति-परिवेसेहि, कत्तिओ भणति-ण वट्टति अम्हं, तुज्झविसयवासी कि काहामि ?, जदि पव्व-15 इओऽहं होतो तो ण एवं होतं, पच्छा परिएसिओ, सो परिवाओ अंगुलिं चालेति-किह ते ?, पच्छा सो तेण णिव्वेगेण पन्चतिओ Negamaha'dvasahassaparivAro मुणिसुब्वयसामिसगासे, बारस अंगाणि अधीतो बारस वासाणि परियाओ, मासिएणं भत्तणं सो से सोधम्मकप्पे सक्को जातो। सो परिव्वायतो तेणाभियोगेण आभिउग्गो एरावणो जातो, पासति सक्कं, पलायितो, गहितो, सक्को* विलग्गो, दो सीसाणि कताणि, सक्कोवि दो जातो, एवं जावतियाणि विउव्वति तावतियाणि सक्को विउव्वति,ताहे णासितुमारद्धो, सक्केणाहतो पच्छा ठिओ, एवं रायाभियोगेणं देंतोवि णातिक्कमति, केत्तिया एरिसया होहिंतित्ति जे उ पव्वैस्संति वा, तम्हा ण दातव्वं । गणाभियोगेणं जथा वरुणसारथी, गणथेरातीहिं अब्भत्थेऊण मुसले संगामे णिउत्तो, एवं कोवि सावओ gaNAmiBA योगेणं भत्तं दवावेज्जति,गणो णाम समुदयो । एवं बलाभियोगेण विवसीयंतओ दवाविज्जते भत्तादि । देवताभियोगेणं जथा एगो गिहत्थी सावओ जातो, तेण वाणमंतराणि उज्झिताणि, एगा वाणमंतरी पदोसमावण्णा, तीए तस्स गाविरक्खओ जुत्तो गावीहिं अवहितो, जाहे विउलाणि जाताणि ताहे आधिट्ठा महिला, साहति, तज्जेति-किह ममं उज्झति पावेत्ति, सो सावओ चिंतेति-णवरं ममं धम्मातो विराधणा मा भवतु, ताहे सा भणति-ममं अच्चहि,सो भणति-पडिमाणं अवसाणे ठाहि, आम, ठविता, ताहे गावीओ दारओ य आणीतो, एरिसा केत्तिया होहिंति? तम्हा ण देजा । एवं दब्बाविअंतोऽवि णातिचरति । गुरुनिग्गडेणं गुरुणिग्गहो अरहंतचेतियपवयणसरीरमार्दाणि तेण, तत्थ उदाहरणं उवासगपुत्तो सावगाधूतं मग्गति, सावओण देति, सो सट्टत्तणणं साधू सेवेति, तस्स भावतो उवगतं, पच्छा साधति, एतेण कारणेणं पुन्वं ढुक्को मि इदाणिं सम्भावतो, सावओ पुच्छति, ॥ 277 ॥ Page #280 -------------------------------------------------------------------------- ________________ प्रत्या राजाभियोगाद्याः ख्यान चूर्णि: ॥ 278 ॥ CACACACAACARAL साधुतेहिं भणितं, पच्छा तेण दिण्णा धूता, सो सावओ जुतयं घरं करेति, अण्णदा तस्स अम्मापितरो भत्तं करति भिच्छुगाणं, ताई भणंति-अज्ज एकस्सि वच्चाहित्ति, सो गओ, भिच्छुएहिं विज्जाए अभिमंतूण फलं दिण्णं, तेण वाणमंतरीए अधिडिओ गिई गतो, तो सावगधीतं भणति-भिच्छुगाणं भत्तं देमित्ति, सा णेच्छति, दासरुवाणि सयणा य आढसा सज्जेतुं, साविया आयरियाणं । गंतु कहेति, तेहिं जोगो पडिदिष्णो, सा वाणमंतरी गट्ठा, सो सावओ जाओ, पुच्छति-किह व किं वति ?, कहिते पडिसेहेति । अण्णे भणंति-तीए वलम्मि जेमावितो, पच्छा सुत्थो साभाविओ जाओ भणति-अम्मापिउच्छलेण है मणा वंचितोत्ति, तं किर& फासगं साधणं दिण्णं, एरिसिया आयरिया कहिं मग्गितब्वा ?, तम्हा परिहरेज्जा । वित्तीकंतारेणं देज्जा जथा-सोरट्टओ स्को। उज्जणि वच्चति, दुक्कालो, रचपडेहि समं वच्चंतस्स पत्थयणं खीणं, तच्चण्णिएहिं भण्णति-अम्ह एवं वहाहि तो तुज्झवि दिज्जिहिति, तस्स पोट्टसरणिया जाता,सो तेहिं अणुकंपाए चीवरेहिं वेढिओ,सो णमोक्कारं करेंतो कालगतो, देवो वेमाणिओ जाओ, जा ओहिणा तच्चणियरूवं पेच्छति, ताहे सभूसणेणं हत्थेणं परिवेसेति, सड्डाणं ओभावणा, आयरियाणं कहणं च, तेहिं भणितं-जाह |अग्गहत्थं घेत्तण भणह- घुज्झ गुज्झगत्ति, तेहिं जाइतु अग्गहत्थं घेत्तूण भणियं णमोअरिहंताणं तु बुज्झ गुज्वाया, स बुद्धो, चंदित्ता लोगस्स य कहेति जथा ण एंत्थ धम्मो, तम्हा परिहरेज्जा ॥ ___ तं पुण संमत्तं मूलं गुणसताणं, तं पंचाइयारविसुद्धं अणुपालेतवं, जथा संका05, तत्थ-संका ण कातव्वा- किं एतं एवं णवित्ति, गुरुसगासे पुच्छितव्वं, सा संका दुविहा-देसे सव्वे य, देसे किं जीवो अत्थिई पत्थिई एवमादि, अण्णतरे देसे, सव्वे किं। |जिणसासणं अस्थि णस्थित्ति?, एवं तित्थगरा, देसे सव्वे वा संका ण कायच्या, किं कारणं 1, वीतरागा हि सर्वशा0तमेव सच्चं RECTORREFERREARSAR // 278 // Page #281 -------------------------------------------------------------------------- ________________ आ शंकाद्या अतिचाराः प्रत्या- हणीसंक0, 5 देसे जथा थोवेणं पाणियमग्गण तलायं भिज्जति एवं जो संकं करेति सो विणस्सति, जथा वा सो वेज्जापायो, ख्यान IPI वेज्जाए मासा, तेहिं परिभज्जिता, अंधकारे लेहसालीगता दो पुत्ता पियन्ति, एगो चिंतेति-एताओ मच्छिगाओ, तस्स संकाए चूर्णिः द्र वग्गुली वाधी जातो, मतो य, वितीओ चिंतेति-ण मे माया मच्छिया देइत्ति, सो जीवितो, एते दोसा, अहवा अंडगणातं त्दा॥279॥ है हरणं माणितव्वं । का कंखा ण कातव्वा, जथा इमोवि सरक्खधम्मो तच्चन्नियधम्मो अस्थि एवं साधुधम्मो, तोवि सो चुकति, जथा सो मंडि सुणओ । अहवा राजा आसेणं कुमारामच्चो य अवहितो, अडविं पविट्ठो, छुहापविद्धा वणफलाणि खायंति, पडिणियत्ताणं राया चिंतेति--कोंडगपूवगमादीणि सव्वाणिवि खामि, आगता दोवि जणा, रायाए सूता भणिता-जं लोके पसरति तं रंधेहत्ति, तेहिं रखें, उवट्ठवियं च रनो, सो राया पेच्छणयदिटुंतं करेति, कप्पडिया बलिएहिं धाडिअंति, एवं मिट्ठस्समोगासो होहितित्ति कणकुंडमंडगादीणि खइताणि, तेहिं सूलेण मतो । अमच्चेण वमणविरेयणाणि कताणि, सो आभागी भोगाणं जातो, इतरो विणहो ॥ वितिगिच्छाए सावओ गंदीसरदीवगमणं मित्तआपुच्छणं, विज्जाए दाणं, साहणं, मसाणे तिपायंसि कयंसि कज्जं, हेट्ठा इंगाला, खाइरो य सूलो, अदुसतं वारे परिजवेत्ता पादो छिज्जति, एवं बितिओ, ततिये पच्छिण्णे आगासे वच्चति । केति भणंति-कट्ठसतं सिक्ककपादाणं कातूणं एकेक पादं एकस्सि वारा परिजवेउं छिज्जति, एवं अट्ठसतेणं वाराहि अट्ठसतं पादाणं छिदितव्वं, तेण सा विज्जा गहिता, कालचाउद्दसिं रत्तिं मसाणे साथेति, चोरो य णगरारक्खिएहिं परज्झंतो मसाणमतिगओ, वेढेतूण ठिता पभाते प्पिहितित्ति, सो य भमंतो तं विज्जासाधगं पेच्छति, तं पुच्छति सो चोरो, सो भणति-विजं साहमि, केण ते दिण्णा', सा AAECALCCCCCCCT ACASSAREE // 279 // Page #282 -------------------------------------------------------------------------- ________________ 84 A-A प्रत्याख्यान चूर्णिः - ॥ 28 ॥ %-9454645 Baa वएणं, चोरेण भण्णति--एतं दव्वं गेण्हाहि, एतं विजं देहि, सो सड्डो वितिगिच्छिति सिज्झज्जा णवत्ति तेण दिग्णा, सो चोरो 3/ सम्यक्त्वा चिन्तेति- समणोवासओ कीडियाएवि पावं णेच्छति, सच्चमेतंति, सो साहेतुमारद्धो, सिद्धा, इतरो सगेवेज्जो गहिओ, तेणं लोगो विचाराः । मेसितो, ताहे मुको, सावओ जातो, एवं णिवितिकिच्छेग होतब्बं । विदुगुच्छतिवि भण्णाति, ण किर पवयणे दुगुंछा कातव्वा, तत्थ उदाहरणं सड्डो पंथे पच्चंते वसति, तस्स धृताविवाहे किहवि साधुणो आगता, सा पितुणा भणिता-तुम पुत्ता ! पडिलामे। हित्ति, सा मंडिया पसाधिता पडिलाभेति, साहणं जल्लगंधो तीए अग्घातो, सा हिदए चिन्तेति-अहो अणवज्जो भट्टारएहिं धम्मो । भणितो, जदि पुण फासुएणं हाएज्जा तो को दोसो होतो?, सा तस्स ठाणस्स अणालोतियपडिकंता कालं किच्चा मगधाए राहगिहे गणियाए पोट्टे आयाता, अण्णे भणंति-वाणिगिणीए गभगता, तेणं चेव अरति जणेति, गम्भपाडणहिं पाडेतुं मग्गति, जाया समाणी उज्झिता, सा गंधण तं देसं वासेति, सेणिते य तेणतेण गच्छति भट्टारगं बंदतो, सो खंधावारो तं गंधं ण सहति करना पुच्छितं-किं एतं, तेहिं कहितं-दारियाए गंधो, तेण गंधण दिवा. भणति-एसेव ममं पुच्छत्ति, गतो, बंदित्ता पुच्छति, भट्टा-1 रतो पुश्वभवं कहेति, भणेति-कहिं एसा पच्चणुभविहिति सुहं वा दुक्खं वा ?, भट्टारतो भणति-एतेणं कालेणं वेदितं, इदाणि है तवच्चेव भज्जा भविस्सति, अग्गमहिसी य बारस संवच्छराणि, अण्णे भणंति-अट्ठमे, जा य तुझं रममाणस्स पट्ठी हिंसोलीणं । काहिति तं जाणेज्जासि, गतो व्ण्दित्ता। सा य अवगतगंधा एगाए आहीरीए गहिया, जोव्वणत्था जाता, कोमुदिवासरे माताए ॥ 28 ॥ जसमं आगता, अमओ सेणिओ य पच्छंण कोमुदिचारं पेच्छंति, तीसे दारियाए गायसंफासो जातो, सेणिएणं अज्झोववण्णेणं णाममुद्दा दसिताए तीसे बद्धा, अभयस्स कहेति-णाममुद्दा गड्ढा, मग्गाहि, तेण मणूसा चारीए बद्धवाए एकेकं णीणिज्जंति, sAR OM % % OM %+56 Page #283 -------------------------------------------------------------------------- ________________ 4%95% % प्रत्या- दारिया दिडा, चोरिति गहिता परिणीता य । अण्णदा वाहिंगड्याहिं रमति, रायणियाए पो वाहेति, इतरी पोनं दिती य सम्यक्त्वाख्यान- विलग्मा, रण्णा सारियं, मुका पव्वतिया । एवंविहं दुगुंछाफलं ॥ वि तिचाराः चूर्णिः परपासंडपसंसाए-पाडलिपुत्ते चाणको, चंदओत्तेण भिच्छुयाणं वित्ती हरिता, ते तस्स धम्म कहेंति, राया तूसदि, चाणकं पलोएति, ण पसंसतित्ति ण देति. तेहिं चाणक्कमज्जा ओलग्गति, तीए सो करणं कारितो, तेहिं कहिते भणति-सुभासितंति, रण्णा तं च अण्णं च दिण्णं, बितियदिवस चाणको रायाणं भणति-कीस दिण्णं , भणति-तुमहिं पसंसित, सो मणति-मए पसंसितं अहो सव्वारंभपवना किह लोगवत्तियावणगाणि करेंतित्ति, पच्छा ठितो, कतो एरिसगा?, तम्हा ण कातव्वा । / संथवे सो चेव सोरट्ठओ स्द्दो। एवं पंचातियारविसुद्धं संमत्तं मूलं गुणसताणं, मज्जादातिकमं पुण पकरेंतो अतिसंकिलिङ। परिणामेण सव्वत्थ परिचयति धम्ममिति । दारं मूलं परिहाणं, आहारो भायणं णिही । दुछ कस्सस्स धम्मस्स, सम्मत्तं परिकित्तियं ॥ 1 ॥ एवमिदाणिं सुद्ध संमत्ते वतावि गेहेतव्वा, तत्थ विसयसुहपिवासाए अहवा बंधवजणाणुराएण अचयंतो बावीसं परिसहे दुस्सहे सहिउं जदि न करेति विमुद्धं सम्म अतिदुक्करं तवच्चरण तो कुज्जा गिहिधम्म, ण य बंझो hoti dhmmss। tattha पढमं धूलगपाणातिवातं समणोयासओ पच्चक्खाति (sU0) इत्यादि, थूलगपाणा-दियादी, तेसिं मज्जा- ॥ 28 ॥ का यातिक्कमेण पातो थूलगपाणातिवातो, से य पाणतिवाते दुविहे-संकप्पओ य आरंभओ य, संकप्पओ पच्चक्खाति, णो आरं-| दभतो , अभिसंचिन्त णिवराही ण मारेतीत्यर्थः, सवराहिपि जहात्तिसारंभतोत्तिकावं, सारंभे वाबत्ती णियमा तेण ण पच्चक्खा-14 % % % MAHESARKA Page #284 -------------------------------------------------------------------------- ________________ पर प्रत्याख्यान प्राणाति चूर्णिः पातविरमणं ॥ 282 ॥ HASIRSANSAR मित्ति, सुहुमा-एगिदिया तेसिं वहो अट्ठाए य अणट्ठाए य, अठाए नाम जेण विणा धम्मववहारं लोगववहारं वाण णिस्थरति, सेसगमणट्ठाए, एत्थवि सव्वत्थ जयति । वयपडिवत्तीए पुण वियप्पं एवमाह-पुस्वि ताव अहं भंते ! सणविसोहि पडिवज्जामि, णो स्वलु मे कप्पति अज्जप्पभिति जावज्जीवाए अण्णउत्थितं वा सेसं जथा पुचि जाव वित्तीकंतारेणं वा इति, तदणंतरं च णं थूलगं पाणातिवातं संकप्पओ पच्चक्वामि जावज्जीवाए दुविहं तिविहेणं मणेणं वायाए कारणं ण करेमिण कारवमि. तस्स भंते ! पडिकमामि जिंदामि गरिहामि अप्पाणं वोसिरामि । अत्थविवरणा सामाइयाणुसारेण णेया, केई पढंति- थूलगप्पाणातिवायं पच्चक्खामि जावज्जीवाए दुविहं तिविहेणं ण करेमि ण कारवेमि मणसा वयसा कायसा, सेसं तह चेव, एवमादि विभासेज्जा, एवं थूलगमुसावातादिसुवि सेसवतेसु भावेतव्वं , जं पुण तिविहं लातिविहेण भणितं एवं पडिमापडिवण्णस्सत्ति कम्मि विस्णे। ___एत्थ पाणातिवाते के दोसा ? वेरमणे च के गुणा ?, दोसे णातुं णिवित्ती काहिति, गुणा णातुं वेरमणणिञ्चलो भविस्सति, एतेणालंबणेण तं वयं सुहं धरेहित्ति । तत्थ दोसे उदाहरणं-एक्को कोंकणओ, तस्स भज्जा मता, पुत्तो से खुट्टओ, अण्णं दारिकं मग्गति, दारिकं दायिकभएणं कओवि ण लमति, कोंकणगेणं णातं-दारका दायिकमएणं ण कोईवि देति, ताहे मारेतु ववसितो, अदलक्खेणं रमितुमारद्धो, कंडं वाहेतूणं पुत्तं पेसेति-जाहि कंडं आणेहित्ति, अण्णं कंडं वाहेतूणं बप्पो बप्पोत्ति वाहरेतो मारितो । / बितियं उदाहरणं-कोकणओ अवरण्हे छेत्ताणं पच्चुवेक्षणहाए पहिओ, पुत्तो से खुलओ पिडओ पधाषित्रो, भन्जा 355554 ॥ 282 ॥ Page #285 -------------------------------------------------------------------------- ________________ प्रत्याख्यान चूर्णिः प्राणाति * पातविरमणं ॥ 283 ॥ 0AHARASHTRASRESS भणिया-णियत्तेहि दारकं, ताए पमादेणं ण णियत्तितो, कोंकणओ छेत्तादि गओ, पितरं अमण्यमाणो बप्पो बप्पोत्ति वाहरति, कोंकणओ पिसाओत्तिकाउं कंडं वाहरति, तेण सो विद्धो मतो, सो सायगिहे आगतो, कहिं ', भणति-णत्थि, सोगेण मतो, णरगगमणं । एवमादि । इहलोए परलोए0 एवमादि, जथा कालसोयरियादीणं, एवमादि पाणातिवाते अपच्चक्खाते दोसा। इदाणिं गुणे सत्तपदितो उदाहरणं पुव्वं वणितं । वितियं उज्जेणीदारआ मालवेहिं हरिता, सावगदारओ सूतेण कीतो, सो तेण । मणिओ-लावए ऊसासहित्ति, तेण मुक्का, पुणो भणिओ-मारेहित्ति, सो णेच्छति, पच्छा पिट्टेतुमारद्धो, सो कूवति, रण्णा सुतं, सूतो सद्दावेऊण पुच्छिओ-किं एतन्ति?, सो साहति, रायाएवि भणिओ णेच्छति, पच्छा हस्थिणा भेसावितो, तहवि णेच्छति, पच्छा रना सीसारक्खो ठविओ, ते दारगा मोयिता, थेरा समोसढा, तेसिं अतिकं पव्वतितो । ततियं-पाडलिपुत्तं णगरं, जितसत्तू राया, खमो से अमच्चो, चउबिहाए बुद्धीए संपनो सावगो वण्णओ, सो पुण रण्णो हितगोत्ति अण्णेसिं दंडभडभोइयाणं अप्पितो, ते तस्स संतिए पुरिसा दाणमाणसंगहिता कातुं रण्णो य अभिमरप्पयोगे णियुंजंति, गहिता य भणंति हम्ममाणा-अम्हे खेमसंतगा तेण चेव णिउत्ता, खेमो गहिओ, भणति-अहं सव्वसत्ताणं खेमंकरो, किमंग पुण रनो सरीरगस्सत्ति ?, तहवि वझो आणत्तो, रण्णो य असोगवणियाए अगाधा पुक्खरिणी संछण्णपत्तभिसमुंणाला, सा य मगरगाधेहिं दरोगाहा, ण य ताणि उप्पलादीणि कोइ ओच्चिणिउं समत्थो, जो य वज्झो आदिस्सदि सो भण्णति-एत्तो पउमाण आणेहिआत्त, उत्तिण्णमत्तो य म्ग्रादीहिण्। | खज्जति, आदिट्ठो य खेमो तत्थ, ताहे उद्वेतुं णमोत्थुणं अरहंताणंति भणितुं jadi'haM णिरवराधी तो मे देवता साण्णजयं देज्जा, | सागारं पच्चक्खाणं कातुं ओगाढो, देवतासाणिओणं मगरपहिडिओ बहूणि पउमातिं गणौं उत्तिण्णो, रण्णा हरिसितेण खामिओ ASSAR" ॥ 283 ॥ Page #286 -------------------------------------------------------------------------- ________________ प्रत्याख्यान चूर्णिः ॥ 284 ॥ उवगूढो य, पडिवक्ख निग्गहं कातुं भणिओ-किं ते वरं देमि 1, तेण णिरुज्झमाणेणावि पव्वज्जा चरिता, पव्वहतो, एवमादि इहलोगे, परलोगे सुदेवत्तसुमाणुसत्तदीहाउयादिणो उदाहरणं उचरिं भण्णिहिति । जयणाए य वट्टितव्यं परिसुद्धजलग्गहणं दास (गोम) गघण्णादियाण य तहेव । गहिताणवि परिभोगो विधीए तसरक्खणट्ठाए ॥ 1 ॥ एवं सो सावगो धूलगपाणातिवातातो णियत्तिं कातुं पंचतियारसुद्ध मणुवालेति, गुणवेयालो नाम परिमाणं, पच्छा ण समायरियन्वा ॥ के अतियारा 1, पंच-बंधो वहो छविच्छेदो अतिभारो भतपाणवोच्छेदो । बंधी दुविहो- दुपदाणं चतुष्पदाणं च, अट्ठाए अणट्ठाए य, अणट्ठाए ण वट्टति, अट्ठाए सावेक्खो गिरवेकले य, णिरवेक्खो णिच्चलं धणितं वज्झति, साविक्खो जं संचरपासएण आलीवणगादिसु य जं सकेति मुंचितुं वा दामगंठिणा, एवं चतुष्पदाणं, दुपदाणं दासी वा चोरो वा पुत्तो वा ण पढंतओ तेण सविकमाणि तं बंधेतव्वाणि रक्खितव्वाणि य जथा अग्गिमयादिसु ण विणस्संति, तारिसयाणि किर दुप्पयचउप्पयाणि सावएण गेण्डितव्त्राणि जाणि अवद्धाणि चैव अच्छंतीति । वहोऽवि तहेव, अणट्ठाए णिरवेक्खो णिद्दयत्तेणं, साविक्खो पुव्वं भीतपरिसेण होतव्यं, जदि करेज्जा ताहे मंमं मोत्तण गलिताए (लताए) दोरेग वा, एवं दो तिमि वारे तालेज्जा एवमादि विभासणं । छविच्छेदो अणट्ठाए तहेव णिरवेक्खो हत्थपायकण्णणक्खाणं णीयत्ताए, सांविक्खो गंड वा अरति वा छिंदेज्जा दहेज्ज वा, चतुष्पदो कण्णे लंछिज्जति एवमादि विभासा । अतिभारो ण आरोवेतव्यो, पुव्वं ताव एवं जा वहणाए जीविता सा मोत्तव्वा, अह ण होज्जा अण्णा जीविता दुपए जथा सतं उक्खिवेति ओयारेति एवं वाहिज्जति, बैल्लादीणं जथा साभावियाओवि भराओ ऊणओ कीरति, हलसगडेसुवि पेलाए मुयति, आसहत्थी सुवि एस विधी । भत्तपाणयोच्छेदो ण कातव्त्रो, तिक्खछुहाए वा मरेज्जा, ताहे अण स्थूलप्राणांति पात विरमणं ॥ 284 ॥ Page #287 -------------------------------------------------------------------------- ________________ प्रत्या- ख्यान चूर्णिः ॥ 285 ॥ ACAMACACA- हाए दोसे परिहरेज्जा, सावेक्खो वा रोगणिमित्त, वायाए वा भणेज्जा--अज्ज ते ण देमि, संतिणिमित्तं वा उववासे कारावेज्जा, सव्वत्थषि जयणा, जया थूलगस्स पाणातिवातवरमणस्स अतियारो ण भवति तथा पयतितव्वं, एवं करेंतेण भोगतरियादि कतं ण भवति । नवि अतिदारुणडंडो हवेज्ज अणुकंपको सदा य भवे । तह होज्ज अप्पमत्तो जथा तु णातिक्कमे पाणे M ॥ 1 ॥ एवं तु भावेज्जा-सव्वेसिं साधूणं णमामि जेसिं तु णत्थि तं क्ज्ज्। जस्थ भवे परपीडा एवं च मणेण चिंतेज्जा ॥ 2 ॥ 6 गतं पढमं, इदाणिं वितियं थूलातो मुसावायातो वेरमणं । तत्थ थूलगमुसावायस्स समणोवासओ पच्चक्खाति, थूलव थुविसओ धूलो, जेण भासिएणं अप्पणो परस्स वा अतीवोवघातो अतिसंकिलेसे वा जायते तं ण वएज्जा, अट्ठाए अणट्ठाए वा, | सुहुमो उवहासखेड्डादी, एत्थवि जतितव्वं, भेदा पुण पंच, तंजथा-कण्णालिए0 इत्यादि, तत्थ कण्णालियं जथा अकण्णं कणं मणति विवरीयं वा इत्यादि, एवं भणेतेण भोगंतराइयं कतं भवति, पदुट्ठो वा घातं करेज्जा कारवेज्जा मारेज्ज वा । भोमालिये । अणूसरं ऊसरं भणेज्जा वा, ऊसरं वा अणुसरं,एवं अप्पसासं बहुसास बहुसासं अप्पसासं, अणाभवंतंपि रागद्दोसण आमवंतं भणेज्जा, एत्थवि ते चैव अंतराइयपदोसा विभासितव्वा 2 / एवं गवालिए अप्पक्खीरं पसंसेज्जा बहुखीरं वा जिंदज्जा गुणदोसविवज्जो वा, एत्थवि ते चव दोसा 3 / कूडं सक्खेज करज्ज, रागेण दोसेण वा लंचेण वा करेज्जा, एत्थवि ते चेव दोसा 4 / निम्खेवं अवहरति मुसावादेणं, थोवं वा ठवितं भणति, एवमादि, एत्थवि ते चेव दोसा। तत्थ मुसावादे पुरोहितो उदाहरणं जथा णमोक्कारे, ण भणज्जा, परलोए दुग्गंधमुहादी विभासेज्जा । गुणे उदाहरणं जथा कोंकणओ सावओ, मणूसणं भणितं घोडए णासन्ते CARAUvAUOM ॥ 285 // Page #288 -------------------------------------------------------------------------- ________________ प्रत्या चूर्णिः ॥ 286 ॥ आहणाहित्ति, तेण आहओ, मओ, गहितो, धाराणं णीओ, पुच्छिओ-को ते सक्खी, घोडासामिएण भणितं-तस्स चेव पुचो 131 द्वित सक्खी, तेण दागेण भणितं-सच्चमेतंति तहा दंडो य से म्को। परलोए सच्चत्रयणेण जथा सच्चभासा सुरा, तथा जयणं करेज्जा,दा । जदिवि गिही अणियत्तो, णिच्चं भयकोहलोहहस्सेसु । णातिपमत्तो तेसुवि ण होज्ज जंकिंचिभणिओ य ॥ 1 ॥ किं तु बुद्धीए णिउणं भासेज्जा उभयलोगसुविसुद्धं । सपरोभयाण जं खलु ण सव्वहा पीडजणगं तु ॥ 2 ॥ | तं च सच्चं पंचतियारविसुद्धं अणुपालेतवं, taM0 सहसा अब्भक्खाणे इत्यादि, सहसा भणति-तुमं चोरो पारदारिओ रायावगा रित्ति, तं च अण्णण सुतं खलपुरिसेणं, सो वा इतरो वा मारेज्ज वा दंडेज्ज वा एवंगुणोसित्ति, भएणं अप्पाणं वा तं वा सवर्णाश 4 वा बिहावेज्जत्ति, तम्हा पुव्वं बुद्धीए पेहेत्ता ततो व्क्मुदाह्रे॥ रहस्सम्भक्खाणं, रहस्सं मन्तेंताणं भणति-एते इमं वा 2 & रायावगारित्तणं वा मंतेतीति इत्येवमादि, तनिमित्तं जा विराहणा 2 / मोसोवदेसो नाम मोसं उवदिसंति, जहा पवंचमोसमासणे पगारं दंसेतित्ति, मोसोवदेसे उदाहरणं-एगेण चोरेण खत्तं खणिय णंदियावत्तेहि, वितियदिवसे तत्थ लोगो मिलितो, चोरकम्म पसंसति, सोवि तत्थेव अच्छइ, तत्थ एगो परिव्वायगो भणति-किं चौरस्स मुक्खत्तणं पसंसह, ताहे चोरेण विरहे सो परिवाओ पुच्छिओ-कहं मुक्खो?, ताहे भणति-एवं करेंतो बज्झेज्ज मारेज्ज वा, उवाएणं तं कज्जति जेण जीविज्जइत्ति, को उबाउत्ति , अहं कहेमि, केराडं दाणमग्गणवाउलं अच्छिन मग्गेज्जाहि, ताहे सो वाउलत्तणेणं पडिवयण तव ण देहिति ताहे कालुदेसे दाणग्गहणवाउलं चेष प्रतिदिषसं भणेज्जासि-देहि तं मम देहि तं ममंति बहुजणेणं बहुसुयं, जाहे भणति-ण किंचि घरेमि ताहे मए सक्खिल उवदिसिज्जाहि, एवं करणे ओसारिओ दवावितो y। सदारमंतभेओ जो अपणो भज्जाए सहजाणि रहस्सिपबोल्लियाणि ताणि विकास Page #289 -------------------------------------------------------------------------- ________________ RICT प्रत्याख्यान चूर्णिः तृतीयमणुव्रतं ॥ 287 ॥ CAREESA अण्णसिं पगासेति, ताहे सा लज्जिता अप्पगं वा परं वा मारेज्जा, तत्थ मधुरावाणियओ उदाहरणं, दिसाजत्तं गतो, मज्जा से । उब्भामएण समं संसत्ता, अण्णदा सो वाणियओ पडियागतो, कप्पडियवेसेणं अपणो घरं आगतो, भज्जाए भण्णति-कप्पडिया मम वयणं करेहि भोयणं ते सुंदरं दाहामि, जं आणवेसि तं करेमि, सा ओगाहिमगाणि वियर्ड च पिडियाए काऊणं कप्पडियस्स । खंघे दातुं उन्मामगघरं गंतु भणति-कप्पडिया! तहिं चव घरे जाहि रक्खज्जाहि य, उब्भामएण समं मिलतीए जं किंचि बोलिय । तपि ण उग्गाहियं, सा उम्भामएण समं सोतुं पडियागया, कप्पडिओ णिग्गंतुं वितियदिवसे घरमागतो, तद्दिवसं रत्तिं पतिणा समं सुवंती तं पुच्छति- कहं घुलिओसि एच्चिरं 1, सो भणति-अत्थनिमित्त, इमं च मे दिटुं, ताहे सव्वं परववेदसेणं कहेति, सा चिंतेति--अहं चेव पडिभिन्ना, तीए अप्पओ मारिओ । कूडलेहकरणे अनृतदोसेण वज्झज्ज मारेज्ज वा भैरवीसु जातो, अण्णे य एवमादि उदाहरणा । एतं च भावए--कुंदुज्जलभावाणं णमामि णिच्चं च सव्वसंघाणं । सव्वेसिं साहणं चिंतेयव्वं च हिदएणं ॥ 1 ॥ गतं वितियं ॥ इदाणि ततियं थूलगादत्तादाणातो वेरमण, तत्थ थूलगादत्तादाणं सेत्यादि, थूलगादत्तादाणं नाम जेण चोरसहो होइ |तं परिहरितव्वं, चोरबुद्धीए अप्पंपि जणवयसामन्नं पच्चक्खाति खत्ते वा खले वा पंथे वा ण गेण्हियव्वं, जे पुण लड्डुगादि अणणु। अवेत्ता गेण्हंति तं सुहुमं, तं पुण अदत्तादाणं दुविई-सच्चित्तेत्यादि, एत्थवि अट्ठाणट्ठा जहसंभवं योज्ज, दोसगुणे एकं चेव । उदाहरण-एगा गोट्ठी, तत्थ एगो सावओ, ते गोडिया एवं ववसिया-एक्कस्स वाणियगस्स रतिं घरं मोसामोत्ति, सावओ णेच्छति, | इयरे ववसितु एक्कं थेरि पेच्छंति, आयुध ओग्गिरिउ भणंति-मा वल्ली, मारेस्सामोत्ति, तीसे थेरीए आहाभावेणं मोरपिच्छं मूले, 18 ---OMOMOMOMOMOM // 28 Page #290 -------------------------------------------------------------------------- ________________ प्रत्याख्यान चूर्णि: ॥ 28 ॥ R-AAAAAA 5 साध्वेक्कमेक्कस्स पाए पडति, मा भट्टारया ! मारेह, तेणं विहाणेण सव्वे पाएसु मोरपिच्छेण अंकिता, मुसित्ता गता, पमाते रनो तृतीय: | कहियं, थेरी भणति-संजाणामि जदि पेच्छामि, किह ?, भणति-अंकियनि, तम्मि णगरे जे मणूसा ते सहाविता, थेरीए णाया, ताहेर मणुनत गहिता, असुगाए गोट्ठीए मुसं(सियं)ति, सो सावओ गहिओ, थेरी भणति ण पविट्ठो एस, अण्णो य लोगो भणति-एस एरिसकं न करेतित्ति, अण्णे भणंति-ते बत्तीसं गोडिगा, तेहिं कहिअ-ण एस चोरो, मुक्को पूजितो य, इयरे सासिया, साक्गस्स गुणो इयरेसिं दोसो इत्यादि । अविय-सावगेण गोट्ठीए चेव ववसिय जदि परिभविज्जति हीरति वा एवमातीहि कारणेहिं ताहे जा कुलपुत्ता तत्थ परिवसति तत्थवि ओहारगं हिंसादिएसु न देति णवि वा ताणं आयोट्ठासु ठातित्ति, सव्वत्थ जयति,उचितं मोत्तूण कलं दव्वादिकमागतं च उक्करिसं । णिवडियमवि जाणतो परस्स संतं ण गेण्हिज्जा ॥ 1 ॥ तं च पंचातिचारवि सुद्धं वेरमणं, ते च तेनाहड इत्यादि, तत्थ तेनाहडं जं चोरा आणेत्ता पच्छण्णं चोराहतं विक्किणति तं न गेण्हियव्वं, तत्थ चोरपडिच्छगादयो दोसाशतकरपयोगो तदेव तस्य कर्म तस्करः तेसिं भत्तं देति पत्थयणं वा अप्पेति वा एवमाइसु पयोगेसु ण वट्टियव्वं । विरुद्ध ण विदिण्णं गमणागमणं गामाईहिं तं जो अतिकमति अदिण्णादाणातियारे वट्टति 3 / कूडतुलाए महल्लीए घेतुं थुड्डीलयाए पडिदेति, माणेवि पत्थगादिणा खुड्डूलएणं देति महल्लएण गेण्हति, पडिमाणेवि विभासा । तप्पडिरूवं कूडरूवे करेइ ॥ 28 ॥ सुवनधूवितए दीणारे करेति,तेल्लस्स रुक्खतेल्लादि घते वसादि सुवनस्स जुत्तिसुवनादि एवमाति विभासा । एते परिहातेण अदिण्णादाणवेरमणमणुपालियं भवति । इणमवि चिंतेयव्वं अदिण्णदाणेदिणिव्व (दाणाउ णिच्च) विर्यान्न्ण्। समतिणमतिमुत्ता] णमो णमो सब्वसाहणं ॥ 1 ॥ ततियं गयं । Page #291 -------------------------------------------------------------------------- ________________ प्रत्या- इदाणं चउत्थं, तत्थ समणोवासओ परदारगमणं पच्चक्खाति सदारसंतोस वा उवसंपज्जति, स्वदार-स्वकलत्रं परदारं-परकलत्रं , तुर्य स्थूलख्यान मा मैथुनच,से य परदारे दुविहे-ओरालिए वेउब्बिए य,ओरालिए दुविहे-तेरिको माणुसे य,विउव्विए देवाण वा माणुसाण वा,एतप्पसंगो पुण-संदं-12 चूर्णिः ही विरतिः सणेण पीती पीतीओ रई रईओ वीसंभो । वीसंभातो पेम्मं पंचविहं वड्डए पेम्मं ॥ 1 ॥ ति । सदारणिरतेण य होयव्वं । 5 ॥ 289 ॥ | अविरयस्स दोसा-मातरं वा धूतं वा भगिणिं वा गच्छेज्जा, तत्थ उदाहरणं-गिरिणगरे तिण्णि पावासियातो, तातो उज्जतगतिया-10 तो वाणिगिणीओ चोरेहिं णीताओ, पारसकूले विक्कीताओ, तासिं पुत्ता डहरका उज्झितका घरे, तहेव मित्ता जाता, वाणिज्जाए गया पारसकूलं, तातो य गणिताओ कयातो, सदेसकाओत्ति तासिं भाडि देंति, तेवि संपत्तीए सयाहि सिज्जाहिं गता, एक्को य* सावओ, तेहिं ताओ अणिच्छितो णेच्छंति महिला अणिच्छि णातुं तुहिक्का अच्छति, सो भणति-कओ तुभ आणीयाओ?, ताए कहियं, णाते परिहरिया, तेण सावएण तेर्सि कहियं-दुरात्मा! तुब्भे सयाहि मायाहि समं वोच्छा, मोइतातो, अद्धितीए अप्पाणं मारेतुमारद्धा, धम्मो कहिओ, पव्वतिया य 1 ॥ बितिर्य-धूयाए समं वसेज्जा, जहा गुम्विणीए भज्जाए वाणियतो दिसाजत्तं गतो, | धूया य जाया, सा य दिण्णा अन्नत्थ णगरे, सो पडिएन्तो तंमि णगरे वासारत्ते ठिओ, धूयाए समं घडिओ, बत्ते वासारत्ते गतो सभवणं, धृयाकहणं, दारियाए पिता आगतोत्ति दारिया आणिज्जतु जाव पितरं पेच्छतित्ति आणीया, तं दटुं विळत्ता णिवत्ता, तीए अप्पा मारितो, इयरो पव्वतितो 2 ॥ ततिय-एगा गोट्ठी, एत्थ एगस्स गोहिल्लयस्स माया उब्भामति, तो सा रत्ति उम्मामतिलस्स पास जाति, याताए गोट्ठीए दिट्ठा, तहिं रत्तिं ण संमं जाता, तहिं प्राप्ता अणियञ्छिल्लयं पुत्तस्स परिवाडी जाया,पाविओ विस्सामणतेणं तस्स च्चयाणि पोत्ताणि, विभाए भज्जाए से पोत्ता दिट्ठा, पुट्ठो कतो एते?, कातु तो किरिया ?, विलक्खो जातो, UARC ॥ 289 ॥ -45 Page #292 -------------------------------------------------------------------------- ________________ प्रत्याख्यान चूर्णिः ॥ 290 ॥ णिव्वेगणं पव्वतिओ 3 ॥ चउत्थं एगा गणिया, सा पढमं चैव गुब्विणी, पसूया जाहे ताहे मा थोवं भाडि लभिस्सामिति [ सा य जमलपसूया दारकं दारियं च गणिया य जा अध्पसूतिया सा बहुतरकं मोल्लं लभति, चिंतेति मा अतिथोवं लभीहामि, ] तो एते डिक्करुका उज्झामि पुब्बे नगरद्दारे दारिया अवरे दारतो परिट्ठवियाणि, परिद्ववेत्ता ताव पडियरिया जाव तम्मि नगरे दो वाणियगा मित्ता, तेसिं भवियन्वताते एक्केण दारतो दिट्ठो एक्केण दारिया, पडियरिया दासी गता, जाहे ताणि महंतीभूयाणि ताहे तेहिं वाणियएहिं परप्परं वरणं कयं मम दारयस्स दारियं देहि, दिण्णा सा भगिणीभूता, ताहे सो दारतो गोट्ठीए मिलितो, तं दारियं नाढायति, अण्णया सो दारतो ताए गणियाए जा से माता ताए समं पसत्तो, तेण तस्स दारतो जातो, सावि गणियादारिया छड्डियामिति पव्वतिता, ओहिणाणं से समुप्पण्णं । अन्नया भिक्खं हिंडती गणियाघरं गता, जा आभोगेति ताहे सम्बोहेमित्ति तं दारयं गहाय परियहति भाया पुत्तो दियरो मज्झ तुमं जो तुमं पिया होति । सो मे पिता य भाया पति जणणी सासु सवित्ती मे ॥ 1 ॥ संबुद्धो पव्वतितो ॥ अहवा हत्था वा से छेज्जेज्ज अन्नाओ वा कारणओ करिज्जेज्ज वा, जह सो सोमिलिओ वाणियदारतो, दोण्ह वाणियगाणं घराणि समोसियकाणि, सो सोमिलितो पासादाणं दुक्कयाणं कट्टं दातुं ओयरति, तस्स सुहाए समं वसति, एवं वच्चति कालो, अण्णया तेणं वाणियएणं नायं, अरे घट्टयं कहूं, णूणं कट्ठेणं कोइ चडति, संसरंतो पडियरिओ, गहिओ वच्चकूवे छूढो, स तत्थत्थो मीढं खाति मुत्तं च पीवति, अण्णया वच्चघरयं वासारते सोधिज्जति पाणियाणुसारेणं णिद्धमणेणं अप्पणिज्जं घरं गतो, दिट्ठो णास णामेति दुब्भिगंधतो, तेणं संवादितो, ताहे वेज्जेहिं पोराणरूवो कतो समाणो पुणो पुणो तं देव अविरइयं पत्थेति, एवं तिभि वारा, चउत्थियवारा वच्चघरए संकलबद्धो काले मता । एते दोसा तुर्ये स्थूलमैथुन विरतिः ॥ 290 ॥ Page #293 -------------------------------------------------------------------------- ________________ तुर्ये स्थूलमैथुनविरतिः प्रत्या इहलोइए, परलोइए य गपुंसादि भवति । णियत्तस्स गुणा, इहलोए- कच्छे आभीराणि सड्ढाणि, आणंदपुरतो धिज्जातिओ ख्यान दरिदो भूलिस्सरे उववासे ठितो, वरं मग्गति चाउव्वेज्जस्स भत्तमुल्लं देहि , वाणमंतरेण भण्णति- कच्छे सावगाणि चूर्णिः मज्जपतियाणि ताणं भत्तं करेहि, अक्खयं ते फलं होहिति, दो तिन्नि वारा भणितो गतो कच्छं, दिलं ताण भत्तं दक्खिणं च, मणति-साहह किं तवच्चरणं? जे तुम्भे देवस्स पुज्जाणि , तेहिं भणियं-एगंतरं मेहुणस्स णिवत्ती कता, अण्णया कहवि अम्हं ॥ 29 ॥ |संजोगो कतो, तं च विवरीयं समाचरितं, जंदिवसं एगस्स तंदिवसं बितियस्स पोसहो, अम्हें घरं गयाणि कुमारगाणि चव, दधिज्जातितो संबुद्धो । अहवा मुरंडयंतःपुरमहत्तरं, जथा मुरंडेणंतेपुरवालो अपुर्मसो दूतो पेसितो, कयकज्जो णियत्तो, पूजितो, भणितो- अंतेपुरं पविस, भणति-णवि किंचि अहं पुमं जातो, भणति-कहं आइक्खति ?, वत्थिल्लावद्वितदेवताए वरो दिण्णो एवमादि । इहलोइए पहाणपुरिसत्तणं देवत्ते पहाणातो अच्छरातो मणुयत्ते पहाणाउ मणुस्सितो विउला य पंचलक्खणा भोगा पियसंपयोगा य आसण्णसिद्धिगमणं चेति । जयणा पुणो- वज्जेज्जा मोहकरं परजुवतीदंसणादि सवियारं । एतेसु सयण्णजणो चरित्तपाणे विणासेति ॥ 1 ॥ तं च पंचातियारसुद्धं अणुपालेयव्वं, सदारसंतुट्ठस्स अंतिल्ला तिष्णि, परदारविवज्जगस्स पंचवि सयपरिग्गहियापरिग्गहियातो, अण्णे भणति-सदारसंतुट्ठस्स अंतिल्ला तिमि सदारणियत्तस्स पंचवि, तत्थ सोदामि वा गच्छंतो जच्चिरं कालं अण्णेण परिग्गहिता जाव तं पूरति ताव परदारतणं, तेणं च ण कप्पति । अपरिग्गाहता णाम जा मातादीहिं ण परिग्गहिता, अच्चि कुलटा य सा, अण्णे पुण भणंति-देवपुत्तिया घडदासी वा, एवमादि । सा पुण भाडीए वा FabhADIe वा गच्छति, जो भाडिए गच्छति तस्स जदि अण्णेणं पढमं भाडी दिना सा ण वट्टति परनियत्तस्स गंतुं, जा पुण OMCOPE ॥ 29 ॥ ROOM Page #294 -------------------------------------------------------------------------- ________________ प्रत्याअभाडीए गच्छति सा जति अण्णणं भणति-अज्ज अहं तुमए समं सुविस्सामि , ताए य पडिच्छितं, तस्स ण वट्टति अंतराइयं । पश्चमे ख्यान परिग्रहचूर्णिः दू काउण्। अंगं मुक्त्वा सेसमनंग, क्रीडा उवभोगः, आसकतोसकाओ पडिसेवणं ण वट्टति काउं । परवीवाहकरणं नाम कोति प्रमाणं अभिग्गहं गेण्हति-धूया णवि मम वसो तं अणुपालेति, कोति पुण एवं अभिग्गहं आभिगण्हति-धूयाणवि मम वट्टति, सो तं अन्नु॥292॥ पालेति, कोति पुण एवं अभिग्गहं गेण्हति-णियल्लगाणं मोत्तुं अण्णेसि न कप्पति, ण वट्टति सावगस्स भणिउ- महंती दारिया दिज्जौ, गोधणे वा वसभी छुब्भउ एवमादि । कामभोगतिव्वाभिणिवेसो णाम अच्चंततिव्वज्झवसायी तच्चित्ते तम्मणेत्ति, ण । वट्टति सावगस्स तिव्वेणं अज्झवसाणेणं पडिसेविउं, दिया बंभचारी रातो परिमाणकडेण होतव्यं, दिवसओवि परिमाणं एवमादि। विभासा, एवं विभासेज्जा, चिन्तेतेवं च णमो तेसिं जेहिं तिविहमच्चतं । चत्तं अहम्ममूलं मूलं भवगन्भवासाहइणं ॥1॥चुत्थ्ण् गतं । _ इयाणि पंचमं, तत्थ अपरिमियपरिग्गहं इत्यादि, से य परिग्गहे दुविहे-सचित्ते अचित्ते य, विभागतो पुण णेग-12 विहो- धणधन्नखेत्तवत्थुरुप्पसुवष्णकुवितदुपदादिभेदेण, तत्थ घणं-मंडं, तं चउविहं-गणिमं धरिमं मेज परिच्छेज्जं, तत्थ गणिमं। | पूगफलादि धरिमं मंजिष्ठादि मेज्जं लक्खायततेल्लादि पारिच्छेज्ज परीक्ष्य मूलतः परिच्छिज्जते तच्च मणिपद्महीरकादि,धण्णं सालिको वादि,खेत्तं सेतुं केतुं उभयं च,सेतुं जत्थ सेकजं भवति,केतुं इतरं उभयं सेकजमितरंच,वत्थु खातं ऊसितं उभयं च, खातं भृमिघरादि, ऊसितंज-उच्छएम कयं,उभयं जं खातं ऊसितं च,रुप्पं सुवनं प्रतीतं.उपलक्षणं चेदं एवंजातियाण,कुवियं-घसेवक्खरकणगपारसलो ॥292 ॥ हीदीहकडाहगादिणाणाविहं, दुपदं दासीदाससुगसारिंगादि, अपदं वाहणरुक्खादि, चतुष्पदं आसहत्थिगजादि एवमादि, अट्ठा. GRRRR Page #295 -------------------------------------------------------------------------- ________________ प्रत्याख्यानचूर्णिः ॥ 293 ॥ HARSAASAOM आणडवेयालणेण जहासत्तीए वयं गेण्हति, जावैयस्स परिग्गहस्स आगारो कतो ततोऽविरतो सेसाओ अणतातो परिग्गहातो विरतो । तेण सो विरयाविरतोत्ति भन्नति । एवं पाणवहादिसुवि विरताविरयविभासा । परिग्गहे असंतुहस्स दोसा संतुट्ठस्स गुणा, तत्व। उदाहरणं-लुद्धणंदो, कुसीतो उडीहिं विक्कियातो, णिमंतणए गमणं, पुत्तेहिं णेच्छियातो, अरक्खिजंती भग्गा, लोएण दिवा लाप्रमाणे रण्णो कहितं, लुद्धणंदणं, पाया भग्गा, सावतो पूजितो, एवं जथा णमोक्कारे । लोहुदाहरणो बितियं-वाणिगिणी वद्याविया, | रयणाणि विक्किणति, सड्डेण भणिया-एच्चितो पडिकतो नत्थि, अन्नस्स णीयाणि, तीए भणिय-जं जोग्गं तं देहि, सो तुच्छं । देति, दइओ आगतो पुच्छति, तीए भणिय अमुगत्थ चैयाणि, सो रन्नो मूलं गतो, एरिसे अग्धे वढ्तगाण एतेसिं मणिरयणाणं । एएण एत्तियं दिण्णं, सो विणासितो, सावगेण णेच्छितंति पूइतो एवमादि । जयणा पुण इमा-भावेज्जा संतोसं गहियमा-| | दीणि अयाणमाणेण । एवं (च जाणमाणा) गेण्डिस्सामो ण चिंतेज्जा ॥ 1 ॥ तं च पंचातियारविसुद्धं । ते य खेत्ते । वत्थुपमाणादिसु जं पमाणं गहितं तं ण वतिक्कमियव्वं, अहवा जं पणं गहितं ततो अहितं धारणिओ अप्पेज्जा पडिमुल्ले दा । देज्जा, असमत्थो तं धणादि काउं ताहे खेत्तं वा वत्थु वा देज्जा । एवं पविरलवित्थरो विभासियध्वो, सो य सावगो चिंतेज्जा। जहा मए दबप्पमाणं जं गहितं तं अज्जापि न पूरेति, एसो य धारणितो तस्स ठाणे इमं देति, तेन सोपि किल दव्वलेक्खगे & चेव इमं देति, तं ममापि किल दव्वलेक्खगे चेव इम, एवं खेत्तवत्थुप्पमाणातिक्कमणं कुणतो आतियरति, एवमादिविभासा,| ॥ 293 ॥ का सव्वत्थ एसो विभागो u0 स च पुणो सयसहस्से वा कोडीए वा सव्वं गणिज्जमाणं तस्स, एस च एक्को अतियारो, विभागे । | पदे पदे अतियारो विभासियव्वो, एयाणं मूलप्पमाणे गहिते संववहारं पिवासयाणं कयविक्कयस्स दिवे दिवे परिमाणं करोक्ति जं OMOMOMOMOMOMOMna Page #296 -------------------------------------------------------------------------- ________________ प्रत्याख्यान चूर्णिः ॥ 294 ॥ NSSSSSS OME हाच रातिं न करेति तस्स पच्चक्खाति, आरंभपरिग्गहदमणवाहणादिएसु पएसु विभासियव्वं, जथाविहिं एत्थ भावणा-जह षष्ठं दिग्व जह अप्पो लोभो जध जध अप्पो प्रिग्घार्ण्भो। तह तह सुहं पवङ्गति धम्मस्स य होति संसिद्धी ॥ 1 ॥ धन्ना परिग्गहं उजिझऊण मूलमिह सव्वपावाणं । धम्मचरणं पवन्ना मणेण एवं विचिण्तेज्जा॥2॥अन्नुव्व्ता समत्ता । / ___ अहुणा गुणव्वयाणि, एषामणुव्रतानां भावनाभूतानि त्रीणि- दिशित्रतं उवभोगव्रतं अणत्थदंडन्धतं, तत्थ दिसासु वतं 5 | दिसिव्वतं, तत्थ दिसिं पाणादिवायवेरमणगुणनिमित्त, सेसाण य विभासा, तं उड्डे एवणिय (रेवतिय ) नागपव्वयादिसु अहे इंदपदकूवातिसु तिरियं चउद्दिसिं जोयणपरिमाणेणं जेत्तियं अणुपालेंति तं गेण्हति, ततो परं जे तसथावरा तेसिं दंडो णिक्खित्तो मवतीति, जतो-तत्तायगोलकप्पो पमत्तजीवो न्निवारिय्प्प्स्रो। सव्वत्थ किं न कुज्जा पापं तक्कारणाणुगतो? | ॥ 1 ॥ एते गुणदोसे णाऊण जतियव्वं । एवं-जत्थथि सत्तवीला दिसासु अह पेलवं तहिं कज्जं । कुज्जा णातिकापसंगं, सेसामुवि सत्तिओ मतिमं ॥ 1 ॥ तस्स य पंचइयारा, उड्डे पमाणं गहितं तत्थ जदा विलग्गो भवति, जह तस्स उवरि मक्कडे पक्खी वा वत्थं आभरणं वा घेत्तुं वच्चेज्जा एत्थ मे ण कप्पति पयत्तेउं, जाहे पडियं अण्णेण वा आणीय #ताहे कप्पति , एवं पुन अट्ठावते हेमकूडसमेतसुपतिद्वओज्जितचित्तकूडांजणगमंदरादिसु पव्वएसु भवेज्जा, एवं अहिवि कूला-| |दिसु विभासा, तिरियपि जं परिमाणं तं णातिचरियव्वं, तिविहेणवि करणे बुद्धी ण कायव्वा, का पुण सा खेत्तबुद्धी, तेण 3 ॥ 294 ॥ पुव्वेण अप्पतरं जोयणपरिमाणं कयं अवरेण बहुतरं, सो पुव्वेण गतो जाव तं परिमाणं जाव तत्थ एवं भंडं ण अग्धति परेण अग्घतित्ति ताहे पुन्वदिसिच्चएहिंतो जाणि अन्भहियाणि ताणि अवरदिसाए ओसारेत्ता पुन्वणं नेतुं गच्छति, एस खेचवुद्धी, TRESSISTRARY Page #297 -------------------------------------------------------------------------- ________________ सप्तमं भोगोप प्रत्या- सियत्ति बोलीणो होज्जा णियत्तियव्वं । सतिअंतरद्धा णाम सरणं स्मृतिः अन्तर्धान जा तं विस्सरितं पमाणं होति, जति वीसा-18 ख्यान |रितं न गंतव्वं, जाए दिसाए सव्वातो वा, अहवा सती णाम लाभतो. ताए दिसाए अंते करेऊण अण्णस्स हत्थे विसज्जेति, सतचूर्णिः 18॥ पत्थितस्स लाभहू~ पण्णन्ति ण वति, अ माणाए गतो जं परेण लद्धं तं ण लएति उरेणं जं तं लएतित्ति । किं च चिंतेयव्वं। च णमो साहणं जे सदा णिरारंभा । विहरति विप्पमुक्का गामागरमंडितं वसुहं ॥ 1 ॥ ॥ 295 // उवभोगपरिभोगव्वयं णाम भुज पालनाभ्यवहारयोः सतिं उवभोगो पुणो पुणो परिभोगो, वत्थाभरणादणं पुष्पतंबोलाईण । य,एवं विभासा, सो दुविहो-भोयणतो कम्मतो य,भोयणतो सावगेण उस्सग्गेणं सावज्जभोयणं वज्जेयव्वं, असति सचित्तं परिहरितव्वं, असति बहुसावज्जं मज्जमंसपंचुंबरमादि, गुणदोसा विभासितब्वा, सव्वत्थ जयणाए वट्टितव्यं, भोगुवभोगे मोत्तुं jeNa'samattho । खुधोऽधुणा तेहिं । अवसेसे वज्जेज्जा बहुसावज्जे य सविसेसं ॥ 1 ॥ पुप्फफलेहिं रसेहि य बहुतसपाणेहिं अज तण्हाणेहिं । मज्जेहि य मंसेहि य विरमेज्जा अत्थिय्कामो॥ 2 ॥ जत्थथि सत्तवीला उवभोगो पेलवो तु । तहियं तु । कुज्जा णादिपसंग सेसेसुवि सत्तितो न्निउन्न्ण्॥3॥ एयस्स अतियारा सचित्ताहारे सचित्तपडिबद्धाहारे अवोलिय0 दुवोलिय0 तुच्छोसहि, तत्थ उस्सग्गेण सावतो जत्थ सचित्तासंका भवति तं सचित्तं, ते ण संभुंजति, इयरो मूलकंदबहुवीयाणि अल्लगपुढविकायमादीणि, ण चयंतो परिमियाण अभिग्गहविसं पगरेति 1-2 तथा अवोलितं ण वट्टति, इसित्ति अवोलितं3, दुप। उलितं सचित्तपडिबद्धं जथा खठरो विहेलओ पक्काणि फलाणि, अचित्तं कडाहं सचित्तातो मिजातो एवमादि 4 तुच्छोसही ण छ वट्टति जेण बहुणावि आहारो ण भवति, एस दोसो । अहवा जदा किर अचित्तो ण होज्जा तो भत्तं पच्चक्खातितव्वं, ण चरति 3455SASSIAH RSAS18625582256452 // 295 Page #298 -------------------------------------------------------------------------- ________________ प्रत्याख्यानचूर्णिः सप्तम भांगापभोगमानं. ॥ 296 ॥ BARSACREATERESA ताहे तुच्छाओ ओसहीतो परिहरति, जहा मुग्गसिंगातो चणगादिसिंगातो इच्चादि,तत्थ दोसे सिंगरखातो उदाहरणं, खेत्तरक्ख- द तो मुग्गसिंगाओ खाति, राया णिग्गतो, खायंत पेच्छति, ततो पडिनियत्तो तहवि खायति, वलयाणं कूडं कयं, रमा पोट्टे फला। वियं कत्तियातो खत्तियातो होज्जा,णवरि फेणो,किंचिविणत्थि,अहवा केसिंचि केति अतियारा जहासंभवं जोज्जा, अभिग्गहविससेण । वा होज्जा। इमं च अत्रं-भोयणतो असणे अणंतकायं अल्लगादि मंसादि,पाणमि रसगवसमज्जादि,खादिमे उडुम्बरवडपिप्परिपिलक्खुमादीसु महुमादिसु सादिमे सत्तितो वयं,जो पुण अभिग्गहविसेसेणं उवभोगपरिभोगविहिपारमाणं करेति सो उव्वलणियावणविहिपरिमाणं करेति,एवं दंतवणविहे य फलविहे य अभंगणतल्लविहे य,उव्वलणविहे य एसि मज्जणजलवत्थवि0 विलेवणविही आभरण। विहे पुप्फविहे धूवविहे,भोयणविहिपरिमाणं करेमाणो भिज्जाविहि परिहीखज्जगविही सूयविही चोप्पडविही माहुरगविही परिजेमणग। विही पाणियविही सागविही एवमादिविहि महुमांसविहीपरिमाणं करंति, अवसेसे पच्चक्खामित्ति । कम्मे अकम्मो ण तरति । जीविउं ताहे सावज्जाणि परिहरौ बहुसावज्जाणि वा, तत्थ पन्नरस कम्मा ण समातरियव्वा, इंगाले दाहऊण विक्किणति, तत्थ । छक्कायाण वधो, तन्न वट्टति, अहवा लोहकारादि 1 वणकम्मं जो वणं किणति, पच्छा रुक्खे छिदिऊण जीवति तेण मुल्लेणं, एवं पं(ख)डिगादीवि पडिसिद्धा भवंति 2 सागडिगनेणं जीवति तत्थ एवं वहादी दोसा 3 भाडगकम्मं एस णं भंडीवक्खरेण भाडएणं का वहति परायं, अनाणं वा भाडएणं सगडबलरवमादि 4 फोडितो उक्खणणं, हलेणवि भूमी फोडिज्जति 5 दंतवाणिज्जे पुलिदादाणं मोल्लं देति पुव्वं चेव दन्ते देहित्ति,पच्छा ते मारेंति अचिरत्ति सो वाणियतो एहितित्ति, एवं मग्गे रणे संखाणं जीवति,एवं चमरादीणं,ण वदृति,पुवाणीतं किणंतिविश्लक्खावाणिज्जेवि एस चेव गमगो,तत्थ किर किमिगाहोंति,किमिया किं(ण)रुधिरस्स वा RREARRESS । ॥ 296 // ऋ Page #299 -------------------------------------------------------------------------- ________________ प्रत्या &आविसवाणिज्जतेण बहुगाणं विराहणाटरसवाणिज्जं कल्लागत्तणं, तत्थ सुरादीहिं बहु दोसा मारणाकोसणं एवमादी9 केसवाणि- अनर्थदण्डख्यान ज्जं दासादी घेत्तुं विकिणति10 जन्तपीलणकंमं तेल्लियजंतं उच्छुआदीणं चक्कादी, ण वदृति 11 जिल्लंछणं ववितकरण 12 वणदव विरतिः चूर्णिः 4 देति, तत्थ रक्खट्ठा, उत्तरापहे दड्डे पच्छा तरुणगनणं उद्वेतित्ति वा,तत्थ सयसहस्साण वधो 13 सरसोसेत्ति तलागादी पच्छा वा-18: ॥ 297 ॥ * विज्जति 14 असतीतो पोसेंता भाडि लएंति 15 / एवमादी ण वति । तथा-सब्वेसिं साधूणं णमामि जेणाहियंति णातूण । तिविहेण कामभोगा चत्ता एवं विचिण्तेज्जा॥1॥ 4 अनर्थाय आत्मानं येन दंडयति सो अणत्थादंडो, सो य सव्वत्थ जोएतब्बो, जो निरत्थएण दंडिज्जति कम्मबंधे ण तं है वकृति, सो चउबिहो-अवज्झाणं, जहा तस्स कोंकणगस्स, वाये वायंते चिंतति-किह वल्लराणि डझज्जा ?, पमादायरितं कसाएहिं माणत्थि काति वुद्धी अप्पणो परस्स वा, तेण अणत्थाए ण वठ्ठति, एवं इत्थिकंहादिविभासा, इंदियनिमित्तं च विमासा एवमादिप्पदमादा, हिंसप्पदाणं आयुधं अग्गी विसमफलमादीणि, ण ववृति सत्तघायगाणि दातुं, पावकम्मं ण वट्टति उवदिसिउं जहा (किस) छित्ताणि एवं जहा कसिज्जति गोणा एवं दमिज्जति तहा 'अलं पासायथंभाण' इत्यादि, एसो उ अणुवउत्ताणं भवति, तम्हा । सव्वत्थ उकुत्तेणं भवितव्वं । सव्ववएसु जहासमवं योज्जोयमिति दोसगुणविभासा कायव्वा, जतो-अटेण तं ण बंधति: लजमणटुणेति थोवबहुभावा । अढे कालादीया णियामगा ण तु अणवाए ॥ 1 ॥ तम्हा जदियव्वं, कज्जं अहिगिच्च ॥ 297 ॥ मागिही कामं कम्मं सुभासुभ कुणति । परिहरियव्वं पावं णिरत्थमियरं च सत्तीए ॥ 1 ॥ खेत्ताई कसह गोणे मह एमादि सावगजणस्स । उवदिसिउं णो कप्पति जाणियजिणवयणसारस्स ॥ 2 ॥ तस्स पंचइयारा कंदप्पेत्ति %AARAA% Page #300 -------------------------------------------------------------------------- ________________ प्रत्याख्यान चूर्णिः ॥ 298 ॥ GRI-% अट्टहासे वा ण वद्दति, जदि णाम हसियव्वं तो इसित्ति विहसितं कीरति1 कुक्कुतियं ण तारिसाणि भासति जहा लोगस्स हासम-18 अनर्थदण्डप्पज्जति, एवं गतीए ठाणेणं वा एवमादि विभासा 2 मोहरिओ मुहेण अरियणो जहा कुमारामच्चेणं, रनो तुरियं किंपि कज्जं जा विरतिः यं को सिग्घओ होज्जत्ति !, कुमारामच्चा भणंति-अमुगो चारुभडो, पत्थविओ, कुमारामच्चस्स पदोसमावभो, एएण एयं कयंति, | तेण रुद्वेण कुमारामच्चो मारिओ। अहवा एगो राया, देवी से अतिप्पिया कालगया, सो य मुद्धो, सो तीए वियोगदुक्खितो ण । सरीरट्ठिति करेति, एवं जहा णमोकारे अमच्चकहाणगे, तेण धुत्तेण वायालेण मुहेण अरी आणितो, एवमादि 3 संजुत्तधिगरणगं सगडाणि जुत्वाणि चव सह उवगरणे हिं अच्छंति पच्छा अहिगरण सत्ताण, पुव्वं चेव कए कज्जे विसंजोइज्जति, पच्छा न दुरुस्संति, अग्गीवि जाहे गिहत्थेहिं उद्दीवंति ताहे उद्दीवौ, गावीओ धणे ण पसरावेइ पढम, हलेण वा ण वाहेइ पढमं, एवं वावीहलपरशुमादि विभासा एवमाई5 एसा विही,उवभोगातिरित्तयं नाम जदि तेल्लामलए बहुगे गेण्हइ तो बहुगा ण्हाणया वच्चंति तस्स लोलियाए, अण्णेवि अण्हावयगा व्हायंति पच्छा पूयरगआउवहो, एवं पुष्फतंबोलमाइविभासा । एवं बट्टति विधी सावगस्स उपभोगे-हाणे घरे व्हाइतव्वं, नत्थि तेल्लामलए धंसेत्ता सब्वे माडेऊण ताहे तलागादीणं तडे निविट्ठो अंजलीए हाति, एवं जेसु य पुप्फेसु । कुंथुमादीणि ताणि परिहरति, एवमादि विभासा, चिन्तेयव्वं च नमो असत्थगा (ग्गिसत्था)I जेहिं पावाति। साहर्हि वज्जिताई णिरत्थगाईच स्व्वाई॥1॥ एते तिमि गुणवया । ॥298 ॥ बा इयाणि सिक्खावताणि, शिक्षा नाम यथा शेक्षकः पुनः पुनर्विचामभ्यसति एवाममाणि चचारि सिक्खावयाणि पुणो पुणो *अम्भसिज्जंति, अणुब्बयगुणव्वयाणि एकसि गहियाणि चेव, एताण सिक्खावयाणि सामातिय देसावगासियं पोसहोववासो अहा Page #301 -------------------------------------------------------------------------- ________________ 444 प्रत्याख्यान चूर्णिः ॥ 299 ॥ SAREERERNET | संविभागो, तत्थ सामातिय नाम सावज्जजोगपरिवज्जणं णिरवज्जजोगपरिसेवणं च, तं सावएण कहं कायव्वं 1, सो दविहो- शिक्षाव्रतेषु इडिंपत्तो अणपित्तो य, जो सो अणिआडपत्तो सो चेइयघरे वा साधुसमीवे वा घरे वा पोसहसालाए वा जत्थ वा बीसमति सामायिक । अच्छति वा णिव्वावारो सव्वत्थ करेति सव्वं, चउसु ठाणेसु णियमा कायव्वं, तंजहा-चेतियघरे साहुमूले पोसहसालाए वा घरे दवा आवासं करेंतोत्ति, तत्थ जदि साहुसगासे करेति तत्थ का विही?, जदि पारंपरभयं णस्थि जैवि य केणै समं विवादो माणत्थि जदि कस्सति ण धरेति मा तेण अंछवियंछियं कविज्जति, जदि धारणगं दळूण ण गिण्हति मा पडिभज्जिहि, जति य वावारं ण बावारेति ताहे घरे चेव सामातियं काऊण उवाहणातो मोत्तूणं सचित्तदव्वविरहितो वच्चति, पंचसमिओ तिगुत्तो इरियाए उवउत्तो जहा साहू भासाए सावजं परिहरंतो एसणाए कटुं लेटुं वा पडिलहित्तु पमज्जित्तु एवं आदाणणिक्खेवणे खेलर्सिघाणे ण विगिंचति, विगिचिन्तो वा पडिलेहिय पमज्जिय थंडिले, जत्थ चिट्ठति तत्थ गुत्तिआणरोधं करति,एताए विहएइ गंता तिथि: हेण णमिऊण साधुणो पच्छा साधुसक्खियं सामातिय करेति- करेमि भंते ! सामाइयं0 दुविहं तिविहेणं जाव साहू पज्जुवासामित्ति । काऊणे, जै चेतियाई अस्थि तो पढमं वंदति, साहूणं सगासातो रयहरणं निसज्जं वा मग्गति, अह घरे तो से ओग्गहितं रयहरणं अत्थि, तस्स असति पोत्तस्स अंतणं, पच्छा इरियावाहियाए पडिक्कमै, पच्छा आलोइत्ता वंदै आयरियादी जहारायणियाए, पुणोवि गुरुं वंदित्ता पडिलेहेत्ता णिविट्ठो पुच्छइ पढइ वा, एवं चेइएसुवि, असइ साहूचेइयाणं पोसहसालाए सगिहे वा, एवं * ॥ 299 ॥ सामाइयं वा आवस्सयं वा करेइ, तत्थ नवरि गमणं नत्थि, भणइ-जाव णियम समाणेमि । जो इड्डिपत्तो सो किर एंतो सव्विडीए एइ तो जणस्स अत्था होति, आढिता य साहुणो सप्पुरिसपरिग्गहेणं, जति सो कयसामातितो एति ताए आसहत्थिमादि 16 Page #302 -------------------------------------------------------------------------- ________________ S प्रत्याख्यानचूर्णिः ॥ 30 ॥ 8 जणेण य अहिगरणं पवट्टति ताहे ण करेति, कयसामातिएण य पाएहिं आगंतव्वं तेण ण करेति, आगतो साहुसमीवे करेति, शिक्षावतेषु । जदि सो सावतो ण कोति उद्वेति, अह अहाभद्दउत्ति पूया कया होहित्ति भणति ताहे पुव्वरतियं आसणं कीरति, आयरिया उद्वितार । अच्छंति, तत्थ उटुंतमणुटुंते दोसा भासियव्वा, पच्छा सो इड्पित्तो सामातियं काऊण पडिकतो वंदित्ता पुच्छति, सो य किर 8| सामातियं करेंतो मौडं ण अवणेति, कुंडलाणि णाममुदं पुप्फतंबोलपावारगमादि वोसिरति, अण्णे भणंति-मौडपि अवणेइ, एसा । विधी सामातियस्स । णणु जदि सो पंचसमितो तिगुत्तो जहा साहू तहा वण्णितो तो किं तिविहं तिविहेण ण कीरति इत्तिरियं । सामातियं , उच्यते, ण करेति, कीस, तस्स पंचसमियत्तणंपित्तिरियं ण आवकहियं, साहुस्स पुण आवकहितं,तस्स य पुष्वपवत्ता आरंभा गिहे पवटृति, तो सो ण वोसिरति सातिज्जति य, हिरण्णसुवण्णादिसु ममत्तं अत्थि चेव तेण तिविहं तिविहेण ण प्त्थ्ति। है इमं च गाथासुत्तं पडुच्च साहुस्स य तस्स य विसम-सिक्खा दुविहा (194) गाहा, सिक्खा दुविहा-आसेवणसिक्खा ya1, गहणसिक्खा ya2,साहू आसेवणं सिक्खं दसविहचकवालसामायारिं सव्वं सव्वकालं अणुपालेइ, सावतो देसं इत्तिरियं अणुपालेति, 7 4 गहणसिक्खं साहू जहण्णेणं अट्ठपवयणमायातो सुत्तओवि अत्थतोवि उक्कोसेण दुवालसंगाणि, सावगस्स जहण्णेणं तं चेव उक्कोसेर्ण है छज्जीवणिकायं सुत्ततोवि अत्थओऽवि, पिंडेसणज्झयणं ण सुत्ततो, अत्थतो पुण उल्लावेण सुणदि 1, अपिच गाथासूत्रप्रमाणात है वैषम्यमेव सामातियंमि तु कए (20*) गाथा, श्रावकः सामाइके कुते समणो इव, यदेतद्वचनं श्रवण इव श्रावको भवति, एसा हि हा एकदेसोपमा, यथा चंद्रमुखी स्त्री इत्युक्ते यत् परिमांडल्यं चंद्रमसः सौम्यता कांतिश्च तदेकदेशो गृह्यते, न तु सर्वात्मना चंद्रतुल्यं ॥ 30 ॥ मुखं यस्याः सेयं चंद्रमुखी, एवं साधुगुणानां एकदेशेन श्रावकस्योपमा क्रियतेऽनेनेति, यतः एकदेशः साधुगुणानां श्रावकस्य ANS Page #303 -------------------------------------------------------------------------- ________________ प्रत्याख्यान चूर्णिः ॥ 301 ॥ | भवति, तेन पुनः सामायिके क्रियमाणे श्रावकस्य बहवो गुणा भवतीति दर्शितमिति, एतेण गाहासुतोवदेशेणवि तिविहं तिविहेणं ण करेइ2 उववापि पडुच्च विसमं, जहण्णेणं सोधम्मे उक्कोसेणं सावगस्स अच्चुते, साहुस्स जहणणं सोहम्मे उक्कोसेणं सव्वसिद्धी 3 |ठिती सावगस्स जहण्णेणं पलिओवमे उक्कोसेण बावीसई सागराणि, साहुस्स जहणेण पलितपुहुत्तं उक्कोसेणं तेत्तीस सागरा 4 गतिंपि पडुच्च साधू पंचमंपि गतिं गच्छति सावया चत्तारि, अण्णे भणंति-सावगस्स गतीतो चत्तारि, साधुस्स दोन्नि, अविरतस्स |एगा देवगती 5 कसाएस साहुस्स बारसविधे कसाए खविते (113) 6 बंधंति साधुणो सत्तविहं वा अट्ठविहं वा छव्विहं वा एगविहं वा अबर्द्धतो वा उवासतो सत्त वा 7 वेदन्ति साहवो सत्त वा अड्ड वा चत्तारि वा सावतो अट्ठ वेदेति 8 पडिवत्तीय साहू नियमा राती भोयणवेरमणछट्टाणि पंच महन्वयाणि, सावओ एगं वा 2-3 - 4-5 अहवा साधू सामातियं एकसिं पडिवन्नो, सावतो पुणो पुणो पडिवज्जति 9 साहुस्स एगभि वते भग्गे सव्वाणि भज्जंति, सावगस्स एगं चेव भज्जति 10 किं चान्यत्-इदं च कारणं, जेण सावतो तिविधं तिविषेण ण करेति सामातियं, सव्वंति भाणिऊण0 ॥ ( 21* ) ण सो सव्वतो विरतो तिवि हेण करणजोएण तेण सो तिविहं तिविहेणं सामातियं न करेतित्ति, एवं सामातियं कातव्यं । एत्थ जयणा-धम्मज्झाणोवगतो उवसंतप्पा सुसाहुभूतो य । सव्विदिय संबुडओ तह संजमतो य साहूणं ॥ 1 ॥ इरिएसण भासासु य निक्खेवंमि य तहा विउवसग्गे । तंकालमप्पमत्तो जह साहुजणो तहा होज्जा ॥ 2 ॥ तस्स पंच अतियारा मणदुष्पणिहाणं, पणिधी नाम निरोधो मणसः, तं मणं ण सुट्ठ निरोधेति, चिंतेति पोसहिते- इमं च सुकयं धारे इमं दुक्कडयंति, वायादुप्पणिहाणं ण सुट्ठ वार्थ । सावज्जेण संभति इमं वा करेह इमं वा ममत्ति सावज्जं उवदिसति, कायदुष्पाणिहाणं ण पडिलेहेति ण पमज्जति ण वा ठाणा सामायिकं ॥ 301 ॥ Page #304 -------------------------------------------------------------------------- ________________ प्रत्या ख्यान चूर्णिः ॥ 302 ॥ सीयणादिसु उल्लंघणमाति वा करेज्जा, ण वट्टति सामातियस्स, सतिअकरणया नाम अनं करेति, अहवा ण जाणति - किं सामातियं कयं ण कयं वत्ति 1, एवं विभासा, सामातियस्स अणवद्वियस्स करणया णाम सामातियं काऊणं पुणो तक्खणं चैव पारंतो चैव वच्चति, ण वट्टति एवं जदि चिरं अच्छति तो करेति, अहवा सव्वं वावारं काऊणं जाधे खणितो ताहे करेति तो से ण भज्जति, एवं विभासा । धन्ना जीवेमु दयं करेंति धन्ना सुदिट्ठपरमत्था । जावज्जीवं व दयं करेंति एवं च चिंतेज्जा ॥ 1 ॥ कतिया णु अहं दिक्खं जावज्जीवं जहडिओ समणो । णिस्संगो विहरिस्सं एवं च मणेण चिंतेज्जा ॥ 2 ॥ देसावगासियं नाम देशे अवकाशं ददातीति, पूर्व दिक्खु तं बहूणि जोयणाणि आसि, इदाणिं दिवसे दिवसे ओसारेति, जत्तियं जाहिहिति, रात्तं तंपि उवारेति दिसं उवक्कमति, एत्थ दिट्ठीविससप्पदितो, पुव्वं तस्स बारस जोयणाणि दिट्ठीए विसतो आसि, पच्छा तेण विज्जावातिएणं ओसारितो जोयणे ठवितो, एवं सावओ दिसिव्वए बहुयं अवरज्झियातितो पच्छा देसावगासिएणं तंपि ओसारेति, अहवा विसदितो, अगदेणं एगाए अंगुलीए ठवियं विभासा । एवं सावओऽवि आवकहियातो दिसव्वयातो दिणे दिणे ओसारेति जाव अज्ज घरातो ण णीमि गामणगरौज्जाणातो, अह जातितुकामो होति सो भणति - अज्ज पुरत्थिमेणं जोयणं दो तिनि जत्तिए वा जोयणे गंतुकामो, अण्णतरएणं दिवसेण तस्स आकारं करेति, किंचिमित्तविराहओत्ति सेसाणं अविराहो, अण्णे भांति एवं वसु जे पमाणा ठविता ते पुणो दिवसे ओसारेति, एवं एगमुहुत्तं दिवसं रातिं पंचाहमेव पक्खं वा । वतमिह धारेउ दढं जावतियं तुच्छहे कालं ॥ 1 ॥ पुढविदगागणिमारुयवणस्सती तह तसेसु पाणेसु । आरंभ मेगसो सव्वसो य सत्तीएं वज्जेज्जा ॥ 2 ॥ ण भणेज्ज रागदोसेहिं दूसितं णवि गिह देशावकाशिकं ॥ 302 ॥ Page #305 -------------------------------------------------------------------------- ________________ प्रत्याख्यान चूर्णिः ॥ 30 ॥ %95RSHAHR स्थसंबंधं । भासेज्ज धम्मसहियं मोणं च करेज्ज सत्तीए ॥3॥न्न् य गिहिज्ज अदिन्नं किंचिवि असमिक्खियं देशावकाच दिनपि । भोयणमहवा वित्तं तु एगसो सव्वसो वावि ॥ 4 ॥ होज्ज य परिमाणकडो सएवि दारंमि बंभ- शिक यारी या दढधितिमं पंडियतो दुगुंछतो काम्भोगान्न्ण्॥5॥ संतेसुवि अत्थेसु तु तक्कालं तेसु न्नातितिन्न्हातो। पच्छाए एगदेसं अहवा सव्वपि जो इत्थं ॥6॥न्नाऊन्न् जाव भोगे भोगे य अणुव्वयं तहिं कुज्जा । सत्तीए एगमासो सव्वसो य गिहिसुव्वतो मतिमं ॥ 7 ॥ दंडं समत्थविबुधो चएज्ज तो दिमित्तरं kaalN। देसं उद्दिसितं तो । पच्छारंभ प्रिह्रेज्जा॥8॥देसाव्कासिय्ण् खलु णायव्वं अप्पकालियं एत्तो । एकमवि वयं कुज्जा पडिमं च तहाट ससत्तीए ॥ 9 ॥ एयस्स पंच अयियारा-सतंपि अवच्चतो जदिमं कारेवि तो विराहेति देसावगासिय, आणावेति अग्नं संतितं पत्थितं जथा असुगातो ठाणातो असुगं आणज्जा । संदेसं दिसति सयणं वा मज्झ अज्ज देसावगासियं जाव अमुगं खेत्तं गाम वा तत्थ परिभाएति अमुगो एतत्ति, एवमादि विभासा । अण्णे भणंति-अमणुण्णपयोगे अमणुण्णा सद्दादी जाया तो सदेसस्स चेव मज्झे अच्चत्थं वच्चति जत्थ तेसिं संपातो ण भवति, चिंतेइ वा-काहे पोसहो पूरिहिति तो अमत्थ वच्चीहामो इत्यादि, पेसवणं संतिपत्थियं भणति-एयं तत्थ नेह, खेत्तं वा गामं वा, सद्दाणुवातो गंधव्वं वकृति, सो तत्थ ठितो ण सुणेति, ताहे तत्थ असणा गंतूणं णिसामेति, अतियरति, अहवा तस्थ ठितो जत्थ सो आगच्छेति, रूवाणुवातो तत्थ संतो पढें लोमंथियं वा पेच्छति ॥ 30 ॥ | देसावगासियस्संतो, एवं आसहत्थिरायादि जथा वा सो पेच्छति, तया गंडमंडाणि छिंदति ताहे सो एति, बहिया पोग्गलक्खेवो 4आणाम खेत्ते परोहडे वा तोतिण्णं पहाणेणं कद्वेणं वा वावारेति,तत्थ ण वच्चति, मा किर देसावगासियं भज्जिआहित्ति, एवं ण कायव्यं । Page #306 -------------------------------------------------------------------------- ________________ प्रत्याख्यान चूर्णिः ॥ 304 ॥ एवं देसावगासिते कए परेण पाणादिवायमुसावायादत्तादाणमेहुणपरिग्गहा य ते पच्चक्खाया भवंति । एत्थ भावणा-सव्वे य: पोषधोसव्वसंगहि वज्जिता साहुणो णमंसज्जा । सव्वेहिं जेहिं सव्वं सावज्जं सव्वओ चत्तं ॥ 1 ॥ पवास: पोसहोपवासो पोसह उववासः, पोसहो चउबिहो-सरीरे पोसहो2 देसे अमुगं हाणादि न करेति, सव्वे ण्हाणमद्दणवन्नगविलेवणपुप्फगंधाणं तथा आभरणाण य परिच्चातो, अब्बावारपोसहो णाम देसे य सव्वे य, देसे अमुगं वा वावारं ण करेमि, सव्वे । ववहारसेवाहलसगडघरपरिकम्ममातितो ण करेति, बंभचेरं 2 देसे दिवा रत्तिं वा एकसिं दो वा, सव्वे अहोरत्तं बंभयारी, आहारे 2 देसे अमुगा विगती आयंबिलं वा एकसिं वा, सव्वे चौव्यिहो आहारो अहोरत्तं, जो देसे पोसहं करेइ सो सामातियं करेति वा |ण वा, जो सव्वपोसहं करेति सो नियमा करेति, जदि ण करेति वंचिज्जति । तं कहिं?, चीतयघरे साधूमूले घरे वा पोसहसालाए । वा, तोम्मुकमणिसुवण्णो पढंतो पोत्थगं वा वायंतो धम्मज्झाणं झियायति, जथा एते साहुगुणा अहं मंदभग्गो असमत्थोत्ति । विभासा, तं सत्तितो करेज्जा तवो उ जो वनिओ समणधम्मे । देसावगासिएण व जुत्तो सामातिएणं वा ॥ 1 ॥ सव्वेसु कालपव्वेसु पसत्थे जिणमए तहा जोगो । अट्ठमि पन्नरसीसु य णियमेण हवेज्ज पोसहितो ॥ 2 ॥ तस्सवि । अतियारा दुप्पडिलेहियं चक्खुना सेज्जं दुरुहति करेति वा, दुप्पमज्जितं करेति सेज्जं पोसहसालं वा, आदत्ते निक्खिवति वा, सुद्धे वा वत्थं, भूमीए कातियभूमीए, कातियभूमीओ वा आगतो पुणरवि ण पडिलेहति, एवं अप्पडिलेहणाए बडतरा दोसा, एते 2 ॥ 304 ॥ चेव उच्चारपासवणेवि विभासियव्या, पोसहस्स सम्म अणणुपालणया शरीरं उबदेहति दाढीयातो वा केसा वा रोमरातिं वा *सिंगाराभिप्पाएणं संठवेति, वाहे वा सिंचति, अव्वावार वावारेति, कयमकयं वा विचिंतति, बंभचेरे इहलोतिया पारलोइए वा Page #307 -------------------------------------------------------------------------- ________________ प्रत्याख्यान चूर्णिः ॥ 305 ॥ भोगे पत्थेति संबाधेति वा, अहवा सदफरिसरसरूवगंधे वा अभिलसति, बंभचेरेण पोसहो कया पुज्जिहिति चैयामो बंभचेरेणंति, है। यथाआहारे एगं सव्वं वा पत्थेति, बीयदिवसपारणगस्स वा आढत्तियं करेति इमं वा तिम वत्ति, ण वट्टति । उग्गं तप्पंति तवं जं संविभागः ते तेसिं णमो सुसाहणं । णिस्संगा य सरीरेवि सावओ चिंतए मतिमं ॥ 1 ॥ अहासंविभागो णाम जदि अहाकम्मं देति ते साधूणं महब्बए भंति, हडिल्लेहिं संजमट्ठाणेहिं उत्तारोति, तेण AhA4. कमेणं सो अहासंविभागो न भवति, जो अहापवत्ताणं अण्णपाणवत्थओसहभेसज्जपीढफलगसज्जासंथारगादीण संविभागो सो अहासंविभागो भवति, फासुएसणिज्जसंविभागोत्ति भणियं होति, तेणं पोसहं पारेंतेणं साहूणं अदातुं ण वैति पारेत, PIpuci साहूणं दातुं पच्छा पारितव्वं, काए विहीए दायव्वं ?, जाहे देसकालो ताहे अप्पणो सव्वसरीरस्स विभूसं अविभूसं 4 वा काऊणं साहुपडिस्सयं गतो णिमंतेति-भिक्खं गेण्हहत्ति, साहूणं का पडिबत्ती, ताहे अनो पडलं अनो भायणं पडिलेहेतिमा है अंतरातियदोसा ठवियदोसा य भविस्सन्ति, सो जदि पढमाए पोरुसीए निमंतति अत्थि य नमोकारसित्ता ताहे घेप्पति, जदि रणत्थि ताहे ण घेप्पति, तं धरियव्वं होहित्ति, सो घणं लग्गेज्जा ताहे घेप्पति संचिक्खाविज्जति, जो वा उग्घाडपोरिसीए पारेति पारणगइत्तो अबो वा तस्स विसज्जिज्जति, तेण सावएण सह गम्मति, संघाडतो वच्चति, एगो ण वट्टति, साहू पुरतो. सावगो पच्छा, तो घरं जाऊण आसणेणं निमंतेति, जदि णिविट्ठो लट्ठ, जदि ण णिविट्ठो विणतो पौत्तो, ताहे भत्तपाणं सयं देति अहवा ॥ 305 ॥ भाजणं धरेति, अहवा ठितो अच्छति जाव दिन्नं, सायससं च गेण्हियवं पच्छेकम्मादिपरिहरणाडा, दाऊणं वंदित्ता त्रिसज्जेति, अणुगच्छति, पच्छा सयं भुजति, जं च किर साहणं ण दिणं तं सावएणं ण भोसव्वं, जहिं पुण साहू णत्थि तेण देसकालवेलाए SAMPA Page #308 -------------------------------------------------------------------------- ________________ प्रत्या ख्यान चूर्णिः ॥ 306 ॥ दिसालोगो कायच्वो विसुद्वेणं भावेणं, जदि साहुणो होन्ता तो णित्थारिओ होन्तो, एसा विही । णाणीसु बंभयारीसु भत्तीए गिही अणुग्गहं कुज्जा । पाविउकामो पवरं इह परलोगे य दाणफलं ॥ 1 ॥ तं च पंचतियारविसुद्ध दायव्वं, भत्तं पाणं वा कंदादीणं ( भायणे निक्खिवति ) चाद्रा (1) एवं पिहितुंपि ण वट्टति, तं साहू ण गिण्हंति, कालातिकमो पर हिंडतित्ति ण उस्सारेयन्त्रं, उम्ररेति वा ण उस्सकावेयन्त्रं, जा वेला सच्चेव, अहवा जाहे ते हिंडिउं णियत्ता ताहे निमंतेति, ताहे किं तेण ?, उक्तं च- अणागतं तु गोविंदा, वर्तमानं तु पांडवाः । अतिक्रान्तं धार्तराष्ट्रास्तेन ते प्रलयं गताः ॥ 1 ॥ काले दिन्नस्स पहेणयस्स अग्घो न तीरए कातुं । तस्सेवाकालपणामियस्स गेण्हंतया नत्थि ॥ 2 ॥ परववदेसो नाम विज्जमाणेवि अन्नं ववदिसति अमुगस्स अस्थिति मग्गितो समणं, अहवा परेण दवावेति, अवज्जाए परं वा उद्दिस्सावेति- अमुगस्स पुनं हौ मयस्स जीवनस्स वा, मच्छरियता नाम मग्गिते रूसति, संतं वा मग्गितो न देति, अमुरण वा दिनं अहं किं ता ऊणतरोई, अहंपि देमि, तम्हा साहूणं उवरि पसन्नचित्तेण दायव्वं । वरसाधुगुणसमिद्धं साधुजणं साधुवच्छलं पूए । तस्स उ भत्तीए होति धम्मो ( एसो ) जिणपसत्थो ॥ 1 ॥ ते जं करेंति धीरा सुसाहुणो साधुवच्छलं धम्मं । तेसिं भत्तीए गिहीवि होति धम्मेण संजुत्तो ॥ 2 ॥ कालंमि वट्टमाणे अतीयकाले अणागते चेव । अणुजाणदि जीवदयं समणे भावेण वंदतो ॥ 3 ॥ तो सकारेयव्वा धुवेण वरधम्मचारिणो णियतं । कायव्वा जीवदया होति निस्सेसकामेण ॥ 4 ॥ धन्नो अणुग्गहीतो संपत्ती जं मए इमा पत्ता । चित्तं पत्तं मतिसुद्धता य एवंति कल्लाणं ॥ 5 ॥ यथासंविभागः ॥ 306 ॥ Page #309 -------------------------------------------------------------------------- ________________ उपसंहारः संलेखना प्रत्या । एमेवेसो दुवालसविहो गिहत्थधम्मो । एत्थ पंच अणुध्वया तिणि गुणव्वया, एएसिं दोण्हवि थिरीकरणानि चत्तारि सिक्खा- ख्यान । वयाणि इत्तिरियाणि, सेसाणि अट्ठवि आवकहियाणि णायव्याणि । एयस्स मूलं सम्मत्तं, उक्तं च-द्वारं मूलं प्रतिष्ठानं, चूर्णिः आधारो भाजनं निधिः। द्विषट्कस्यास्य धर्मस्य, सम्यग्दर्शनमिष्यते ॥ 1 ॥ तं दुविहं-निसग्गेण वा अभिगमेण वा, ॥ 307 ॥ णिसग्गो जहा सावगपुत्तनत्तुयाणं, अभिगमेणं जं सोऊणं पढिऊण य जायति, तस्स अतियारा पुन्वभणिया । एस दुवालसविहो, एक्कारस पडिमाओ अभिग्गहा य अणेगे, एवं मए दायव्वं, भावणातो आणिच्चयातीतो, पच्छा किर पव्वतियव्वं, सो सावगदिधम्मे उज्जमितो भवति । ताहे भत्तपच्चक्खाणं संथारसमणेण भवियव्यं, अपच्छिमा मारणंतिया संलेहणाजूसणाराहणा, अपच्छिमग्गहणं मंगलार्थ, मरणांते-तज्जीवितपर्यते भवा मारणांतिकी, संहेलणा दुविहा-दब्बे भाचे य, दव्ये फलगादि मंसं सोणियं वा, भावे कोधादि, 'जुषी प्रीतिसेव्न्यो|' आराहणा अतियारविसुद्धया । तस्स पंच अतियारा-इहलोतियं रिद्धिं पत्थेति रायसिद्धिमादीणं, पारलोइया देवो होमित्ति पत्थेति, जीवितासंसप्पओगो जीवितुं देवादीहिं पूजितो इच्छति, अणिद्वेहिं फासातीहिं पुट्ठो मरिउमिच्छति, कामभोगासंसा जहा बंभदत्तेग कयं ॥ एसो सावगधम्मो, अह इयाणि सव्वुत्तरगुणपच्चक्खाणं,आह-किं सावगधम्मो मज्झे कतो?, एसो सावगाणं, जं तं सव्वुत्तरगुणपच्चक्खाणं एत्थ किंचि सावगाणं सामन्नति । तत्थ-पच्चक्वाणं उत्त्र्गुन्नेसु0॥ 1660 ॥ उत्तरगुणपच्चक्खाणं जं तं खमणादीयं अणेगविहं, आदिग्गहणणं अभिग्गहणजोगा अणेगबिहा, तं पुण इमं दसविहं, तंजहाअणागयमतिक्कंतं0 / / 20-23 ॥ 1661 // sNketN0||20-24 // 1662 / / tattha अणागयं पच्चक्खाणं, जहा अणागयं तवं SACUna ॥ 307 ॥ Page #310 -------------------------------------------------------------------------- ________________ प्रत्या ख्यान चूर्णि: ॥ 308 ॥ करेज्जा, पज्जो समणाग्रहणं एत्थ विकट्टु कीरति, सव्वजहण्णो अङ्कुमं, जहा पज्जोसमणाए तथा चाउम्मासिए छटुं पक्खिते अभतङ्कं अण्णेसु य ण्हाणाणुजाणा तितेसु, तर्हि अंतराइयं होज्जा, गुरु-आयरिया एसि मत्तपाणादिवेयावच्चं कायब्वं, किं 1, ते उवासं ण करेंति, असहू वा होज्जा, जहा सिरितो, अहवा अन्ना आणत्तिया होज्जा कायव्विता गामंतरादिसु सेहस्स आणय, | सरीरवेतावडिगा वा, ताहे सो उपवासं च करेति गुरुवेयावच्चं च ण सक्केति, जो अण्णो दोहवि समत्थो सो करेउ, जो वा अण्णो असमत्थो उपवासस्स सो करेउ, णत्थि न वा लभेज्जा ण याणेज्जा वा विधि ताहे सो चैव पुव्वं उववास काऊण पच्छा तदिवस भुंजेज्जा, तवस्सी णाम खमतो तस्स कायव्वं होज्जा, किं तदा ण करेति?, सो तीरं पत्तो पज्जोसवणा य उस्सरिया, असहुत्ति वा सयं पारावितो ताहे सयं हिंडेउं असमत्थो, जाणि अवभासे तत्थ वच्चंतु, णत्थि ण वा लब्भति सेसं जहा गुरुम्मि विभासा, गेलन्नं- जाणति जथा तहिं दिवसे असहू होहामि, वेज्जेण वा भणियं अमुगं दिवस कीरहित्ति, अहवा सतं चैव जाणति सगंडरोगातिएहिं तेहिं दिवसेहि असहू भविस्सामि, सेसविभासा, जहा गुरुम्मि करणं कुलगणसंघादि आयरियगच्छे वा तहेव विभासा । पच्छा सो अणागए काले करेतूणं पच्छा जेमेज्जा पज्जोसवणादीहिं तव सा अणागते काले भवति । अतिक्कन्तं णाम पज्जोसवणाए तवं तेहिं कारणेहिं ण कीरति गुरुतवस्सिगिलाणकारणेहिं सो अतिक्कते करोति, तहेव विभासा । कोडिसहितं । णाम जत्थ कोणो कोणो य मिलति, गोसे आवासे पकए अभत्तट्ठो गहितो, अहोरत्तं अच्छिऊणं पच्छा पुणरवि अभत्तङ्कं करेति, बीयडवणा पढमस्स य निडवणा, एए दोणि कोणा एगत्थ मिलिता, एवं अट्टममादि दुहओ कोडीसहियं, जो चरिमदिवसों तस्सवि एगा कोडी, एवं आयंबिलं णिन्त्रिए य, एगासणएगठाणाणवि, अहवा इमो अण्णो विही अभत्तट्ठो कतो, आयंबिलेण पारियं, उत्तरगुणप्रत्याख्यानं ॥ 308 ॥ Page #311 -------------------------------------------------------------------------- ________________ H प्रत्या लपुणरवि अभत्तट्ठी कीरति आयंबिलेणं पारेइ, एत्थ संजोगा कायव्वा णिवित्तीकादिसु सव्वेसु सरिसेसु विसरिसेसु य । णियंटियं दश प्रत्याख्यान चूर्णिः नाम नियमितं, जहा एत्थ काय, अहवा छिन्नं पुव्वं, एत्थ अवस्स कायव्यंति मासे अमुको अमुको दिवसे चतुत्थादि अट्ठममातिख्यानानि एवतिओ छटेण वा हट्टो ताव करेतिच्चिय जदावि गिलाणो होति तयावि करेति च्चेव, णवरं ऊसासो धरौ । एयं पच्चक्खाणं ॥ 309 ॥ |णियंटियं धीरपुरिसपन्नतं । jaMgiNhaMti'NagArA पढमसंघयणी अणीसाणा ॥ 1 ॥ इह परत्थ य । अहवा न मम Paa असमत्थस्स अण्णो काहीत्ति सरीर एव अपडिबद्धा, एयं पुण चोद्दसपुब्धीसु पढमसंययणेण य जिणकप्पेण य समं वोच्छिन्नं, लाथेरावि तदा करन्ति । सह आगारेहिं सागारं, ते आगारा उवरिं भनिहिति, तं पुण अभत्तट्ठो पच्चक्खातो, ताहे आयरिएहिं भण्णति-अमुगं गामं जातियव्वं, तेण निवेदेतव्वं- मम अज्ज अभत्तट्ठो. जदिय समत्थो करेउ जातु य, ण तरति तो अन्नो वच्चौ, स्थि असमत्थो ण वा तस्स कज्जस्स समत्थो ताहे से गुरू विसज्जेति, एवं किर तस्स तं जेमंतस्सवि अणभिलासस्स अभत्तट्ठियस्स णिज्जरा जा सच्चेव पत्ता भवति गुरुणिओएणं, एवं उपूरलंभवि विणस्सति अच्छत्तविभासा, जदि थोवं ताहे जे णमोक्कार पोरुसिया तेर्सि विरज्जिज्जति, जे वा असहू विभासा, एवं गिलाणकज्जेसु अण्णतरेसु वा कारणेसु कुलगणसंघकज्जादिविभासा, 4 एवं जो भत्तपरिच्चायं करेति सागारकडमेतं । अणागारं णाम निम्मज्जाय,जथा एत्थ आगारा न कायव्वा,एवं परिणिट्ठियंतस्स जहा । नत्थि एत्थ किंचिवित्ति महत्तरगादि आकाराण करेति , अणाभोगसहसक्कारे करेज्जा, किं निमित्तं ?, कटुं वा मुहे पक्खि- ॥ 309 ॥ वेज्जा अणाभोगेण सहसा वा तेण से आगारा कज्जंति । तं कहं होज्जा, कंतारे जहा सिणवल्लीमाइएसु वत्ती न लब्भति, पडिणीएण का पडिसिद्धं होज्जा, दुभिक्खं वा वट्टति हिंडंतस्सवि न लब्भति, अहवा णं जाणति-अहं ण जीवामित्ति, ताहे ERE Page #312 -------------------------------------------------------------------------- ________________ प्रत्या ख्यान चूर्णिः ॥ 310 ॥ SCORESCARROR णिरागारं पच्चक्खाति । परिमाणकडं नाम दत्ती, अज्ज मम एक्का वा 2, 3, 4, 5, 6,7,8,9,10, किं च दत्तीए दश प्रत्यापमाणं?, छप्पकंपि जदि एक्कासि छुब्भति एक्का दत्ती, डोविलयंपि जदि वारे पफ्फोडेति तावयियातो दत्तीतो, एवं कब ख्यानान लेणं एक्केण दोहिं जाव बत्तीसा, दोहिं ऊणगा कवलेहिं परेहिं एगमादिएहिं 2, 3, 4, 5, 6, 7, भिक्खातो एगादियातो, दव्वं अमुग ओदणो खज्जगविही वा जहा अज्ज आयंबिलं कायव्वं अमुगं वा कूसणं सीहकेसरगा वा एवमादिविभासा, एवं परिमाणकडं । जो असणस्स सत्तविहस्सवि वोसिरति, पाणगाण पुण विविहाणं खंडपाणगादाणं, खातिमं णेगविहं फलमादि, सातिमं गविहं मधुमादि, तं सव्वं वोसिरति । एयं निरवसेसं पच्चक्खाणं । साकेयं णाम केयमिति गृहव्याख्या, गृहवासिना प्रत्याख्यानमित्युक्तं भवति, द्वितीयोऽर्थः- केयं णाम चिण्हं पच्चक्खाणे जाव एवं ताव ण जेमिमित्ति । तत्थ गाथा अंगुह । 20-37 | ॥ 1674 / / सावतो पोरिसिं पच्चक्खाइत्ता खेत्तं गतो, घरे वा ठियस्स ण ताव सिज्झति, ताहे किर न वट्टति ता अपच्चक्खाणिस्स अच्छिउं ताहे अंगुट्टगमुटुं करेति जाव ण. मुयामि ताव न जेमिमित्ति जाव वा मुढि मुयामि जाव वा गठिं न मुयामि एवं जाव घरंण पविसामि जाव सेदो ण णस्सति जाव एवतियातो उस्मासा जाव एवतियातो नीसासा थिभागो पाणे मंचियाए वाद । जाव देवता जलंति ताव न भुंजामित्ति, ण केवलं भत्ते, अण्णेसुवि अभिग्गहविसेसेसु । अण्णे भणंति-सच्वंपि संकेतपच्चक्खाणं साहुणावि कायव्वंति,पुण्णे काले कि अपच्चखाणिणा अच्छियबंति ? ॥ अद्धा नाम काला, कालो यस्स परिमाणं तं कालेण अवरभृति कालपच्चक्खाणं, न्न्मोक्कार्पोरिसि0॥ 20-38 ॥ 1693 / / / णमोक्कारपोरिसि पुरिमर्ल्ड पच्छिमडादि अद्धमास मासा,चसद्देण दो दिवसा तिन्नि दिवसा मासे वा जाव छम्मासोत्ति प्च्च्क्खाति। TECRUA4%A8 ॥ 31 // Page #313 -------------------------------------------------------------------------- ________________ / प्रत्याख्यान चूर्णिः ॥ 31 ॥ एवं अद्धापच्चक्खाणं, भणियं दसविहं पच्चक्खाणं । एत्थ सीसो आह-जहा साहू पाणातिवायं ण करेति ण कारवेति करतंपिले अदाप्रत्याअण्णं ण समणुजाणति एवं किं अभत्तढे पच्चक्खाए सयं ण झुंजति अण्णेणवि ण भुंजावेति ?, उच्यते, एयं सयं चेव पालनीयं, काख्यानानि दाणंपि साहूर्ण दवावेज्जा वा उवदिसज्ज वा दाणं, सयं ण झुंजति, अण्णसिं आणत्ता देति, संतं विरियं न निगृहेतव्वं, अण्णेण आणावेति जहा अमुगस्स आणेहित्ति, उवदेसो-तेणं पाणगस्स गएणं संखडी दिट्ठा, समं वा गएणं सुया व होज्जा, ततो भण्णति व-अमुगस्स संखडित्ति उवदिशति, परिजिते गंतुंपि दवावेज्जा वा, उवधि सेज्जा वा, जहा जहा साहूणं समाही अप्पणो य तहा तहा जइयव्यं । / एयस्स दसविहस्स पच्चक्खाणस्स वा सत्तावीसतिविदस्स वा तं पंच महब्बया दुवालसविहो सारंगधम्मो दसविधं उत्तरगुणपच्चखाणं, एते सत्तावीस,एयस्स छबिहा विसोही-सहहणा जाणणा विणय अणुभास अणुपाल भावविसोही हवति छहा,तत्थ सहहणाता सोही सवण्णूहिं देसियं जं सत्तावीसाए अनतरं जहिं जिणकप्पो वा अहवा चाउज्जामो वा जहा दिवसतो वा रचीए वा सुभिक्खे वा दुभिक्खे वा पुचण्हे वा अवरण्हे वा चरिमकाले वा तं जो अवितहमेयं(ति सद्दहति तं)सद्दहणासुद्ध1 / जाणणासुद्धं णाम जाणाति जिणकप्पियाणं एवं चाउज्जामियाणं वा एवं सावगाण मूलगुणाण उत्तरगुणाण यतं जान्न्न्नासुद्ध्। विणयसुद्धं णाम जो कितिकम्मस्स जे गुणा ते अहीणमतिरित्ता पौंजित्ता ओणयकातो दोहिवि हत्थेहिं रयहरणं गहाय पंजलिउडो उवट्ठाति पच्चस्खावेतित्ति एवं विणयविसुद्धं 3 / अणुभासणासुद्धं णाम जं गुरू उच्चारैति तं इमोवि सणियागं उच्चारेति अक्षरेहि पएहिं वंजणाणि अणुच्चारो । पंजलिकडो अभिमुहो तं jANa'NubhAsaNAsuddhaM, आयरिया भणंति-वोसिरति, सो भणति वोसिरामि 4 अणुपालणासुद्धं णाम OMRECIRSCR45 % % // 32 1 // Page #314 -------------------------------------------------------------------------- ________________ विशुद्धि प्रत्याख्यान चूर्णिः ॥ 312 ॥ बायालीसं दोसा पडिसिद्धा णिच्चं ते जो आवतीएवि ण य पडिसेवति तं अणुपालणासुद्धं, का पुण आवति ?, कंतारे दुभिक्खे आतंके वा जो ण भजति तं अणुपालणासुद्धं । आह-णणु जं पालितं तदेव अभग्गमेव, यदेव णो भग्गं तदेव पालेति, उच्यते,पालितग्रहणे कृते यदभग्नग्रहणं क्रियते तत् ज्ञाप्यते अववादतो यतनया प्रतिसेवा तत्पालितमेव भवति, जम्हा अपायच्छित्ती भ्व्तित्ति5| भावविसुद्धं णाम रागेणं एसो लोए पूएज्जइत्ति एवं अहपि करेमि तो पुज्जीहामित्ति रागणं करेति, दोसेणं तह करेमि जहा लोगो मम संमुहो होति,एवं दोसेणं सियं परिणामेणं, जो इहलोगट्ठयाए कित्तिजसहेउं अण्णपाणवत्थलेणसयणहेउं वा ण करेति एवं भावसुद्धं PAete गुणा, पडिवक्खतों असुद्धं,असद्दहणाए असुद्धं अजाणणाए अविणएणं अणणुभासणाए अणणुपालणाए भावतो असुद्धं, अहवा इमेहिं कारणेहिं भावतो असुद्धं थंभा माणिज्जिहीहामि एसो माणिज्जति अहंपि करेमि, कोहेणं अभत्तटुं करेति- अंबाडितो आणेच्छति जेमेउं,अणाभोगेणत्ति किंचि पच्चक्खायंति तहवि समुद्दिसति जिमिएणं संभरियं भत्तपच्चक्खाणंति, अणापुच्छा बाजेमेति ण आयरिए आपुच्छति,अहवा अणापुच्छा सयमेव पच्चक्खाया, अहवा वारिज्जीहामि जथा तुमे अब्मत्तट्ठो पच्चक्खाताति, अहवा जेमेति तो भणीहामि विस्सरितंति, असंतती णाम णत्थि एत्थ किंचिविता वरं पच्चक्खातंति पच्चक्खाति, परिणामो पुव्वभाणितो इहलोगादी, अहवा एसेव परिणामो थंभादी,विनाम परिन्नावान् , सो य जाणतो करणजुत्तो य, सो पमाणं, एवमादि जाणिऊण वा विधिकरणपवत्तो एत्थ पमाणं भणियं होति, असुद्धो वादोत्ति अहंपि करेमि मा णिच्छुभीहाभित्ति एएण अवाएणं पञ्चक्खावेति, ण वट्टति,तम्हा जाणतो एते दोसे परिहरति तेण सो पमाणं । णामणिप्फन्नो ग्तो। सुत्तालावगनिफनो सुत्ताणुममो य सुत्तफासियनिज्जुत्ती य एगंतओ णिजंति, तत्थ सुत्ताणुगमे संधिया ya0 सिलागो। संधिता सुत्तं Page #315 -------------------------------------------------------------------------- ________________ प्रत्याख्यानानि H C प्रत्या णमोक्कारं पच्चश्वाति सूरे उग्गए चउविहंपि आहारं असणं पाणं खाइमं सातिमं । एमेव पदच्छेदो, "अस । ख्यान- मोजने" एवं लोगे, उत्तरे उ आसु खुधां शमयतीत्यशनं. पा पाने लोगे, उत्तरे उ प्राणानामुवग्रहं करेति तेन पानमिति भवति, चूर्णिः 4 खाट भक्षणे खाज्जत इति खातिमं लोके, उत्तरे खमित्याकाशं तच्च मुखाकाशं तस्मिन्मायत इति खातिमं, ' स्वद आस्वादने' ॥ 31 ॥ लोके, उत्तरे गुणान् सावयति सातिमं, तस्य द्रव्यस्य परमाण्वादयो गुणानास्वादयमानाः सादयंती विनाशंयतीत्यर्थः संयमगुणान् वा स्वादी स्वादिम, एगपदत्वामास्ति विग्रहः. आक्षेपयती-आसु खुधं समेतित्ति असणं; तेण पाणपि असणं क्षीरघयादि, फलाणि खातिमानि खुहं समेंति, साइमंपि महुगुडादी खुधं समंति, एवं चउसुवि विभासा, असणंपि पाणाणुग्गहकरं, एवं सबपि खादि मादि, सव्वेसिपि गुणा सातिजंति, आचार्य आह-बाद, सचोऽथिय आहारी असणं0 ॥ 20-56 ॥ 1686 / / पाकिंतु असणं पाणं खातिम सातिमं एवं परूविए सुहं सद्दहिउं आयरियपच्चक्खावेतयाणं सुहं दाउं पच्चक्खाणं तेसिं आयरियस्स, जदि पुण असणंति करेज्जा तो जया असणंति पच्चक्खाइज्जति तो पाणयं अपरिचत्तयं, अपरिचतेंतस्स ण वमृति पाणगं काउं, रसविगइओवि अपरिचयंतस्स न वट्ट आहारेउं, अहवा जदि सव्वं असणंति करेज्जा तो पाणगं अपरिच्चयंतो तिविहमाहारं ण परिच्चैहितित्ति दसविगतीतो वा ण परिच्चैहितित्ति एवं विभासा, जम्हा एए दोसा तम्हा चउव्विहो असणादिविभागो को। ला इमं असणन्ति व्यवहर्तव्यं इमं पाणकमिति इत्यादि । तत्थ सीसो भन्निहिति-अण्णत्थ णिषित्ती ( बडि ) e0॥ 1689 ॥ / का सीसो अज्झप्पहेउं उपहितो- मए पोरिसी पच्चक्खायव्यत्ति, तो कहमवि सहसा भणियं-पुरिम, पञ्चक्खाइ, ताहे पच्चक्खायव्वं, तत्थ कयरं पमाणं किं ताव वंजणाणि पमाणं अह संकप्पियं?, भण्णति-संकप्पियं, जं अणुवउत्तस्स जणुच्चारणं णेव आयरियस्स ॥ 313 ॥ E Page #316 -------------------------------------------------------------------------- ________________ प्रत्याख्यान चूर्णिः OMOM ॥ 314 ॥ कातं पमाणं, ते अन्नस्स तणगा आगारा छलणा सा अणुकुत्तस्स, एवं अनेसुवि पच्चक्खाणेसु णायव्वं । तं पच्चक्खाणं कयमविशुद्धिकार। इमेहिं कारणेहिं सुद्धं मवति, taM0 णानि फासियं0 / / 1690 / / तत्थ फासियं च, फासियं नाम जदि सो कालो अभग्गपरिणामेण अन्तं णीयो भवति, फासियं। नाम जं अंतरा न खंडेति असुद्धपरिणामो वा अन्तं नेति 1पालियं पुणो पुणो पडिजागरमाणेणं जहा तेणं महुरावाणियतेणं निसह नगुणाः । पुत्तोक्खेवतो संमं अणुपालितो पच्छा निरंतरेणं पीती जाया उवसंहारो, बितिएणं ण पालितो, एवं जो पुणो 2 पडिजागरति । तेण तं पालियं 2 सोभितं नाम जो भत्तपाणं आणेत्ता पुष्वं दाऊणं सेसं भुजति दायव्यपरिणामेण वा, जदि पुण एक्कतो झुंजति वाहे ण सोहियं भवति 3 पारियं च तीरियं च, पारियं नाम जदि पुअमेत्तए पच्चक्खाणे जेमेति, ताहे पारं नीतं णो तीरिवं, तीरियं पुण जे पुणेवि मुहुत्तमेतं अच्छति असणं निरंभति 4 किट्टियं जदि जेमणवेलाए उकित्तेति, जहा भए अमुगं पच्चक्खायन्ति, तुहिक्कएणं झुंजतेणं ण कट्टियं मवति, एवं सब्वेहिं आराहियं अणुपालियं भवति 5 अनुपालियं नाम अनुस्मृत्यानुस्मृत्य तीर्थकरवचनं प्रत्याख्यानं पालियर्व 6 ॥ पच्चक्खाणेण के गुणा ?, ( 1691 ) आसवदाराणि पिहियाणि, छिमाणि ठतियाणित्ति भणितं होति, जीवस्स कम्मवं- | धत्ताए परिणममाणाण पोग्गलाण आगमो आसवो तस्स दाराणि आसवदाराणित्ति, आसवदारेहिं पिहितेहिं जा अज्झवसायतण्हा पासा बोच्छिण्णा भवति, तण्हाए वोच्छिण्णाए प्रशमो भवति, आतुलमावे णस्थिआत्ति भणियं होति, एवं पदासी प्रशान्तो भ्व्तिला॥21॥ तदा तस्स पसमवसेणं अतुकं सुहं भवति, तेण ण दिट्ठीमोहो धुवो भवति, तेण पच्चक्खाणं सुद्धं भवति, चशब्दाच्च सुद्धे Page #317 -------------------------------------------------------------------------- ________________ प्रत्याख्यान चूर्णिः आकार व्याख्या अतुल ॥ 315॥ | पच्चक्खाणे अतुला चारितधम्मपमूती, अतुलचरित्तधम्मपस्तीए अतुला कम्मनिज्जरा, अतुला0 ए वट्टमाणस्स अपुष्वकरणादी, तो कम्मक्खतो, ततो केवलणाणुप्पत्ति, ततो कमेण य सेसकम्मक्खतो, ततो संसारविप्पमोक्खो, ततो सिद्धत्तं, सिद्धस्स य अतुलं । सोक्खं अव्यावाहं भवतीति, एवं पच्चक्खाणे मोक्खोऽधिकाणितो गुणोत्ति, तच्च पच्चक्खाणं दसविघं णमोकार पोरिसी पुरिमले कासणेगट्ठाणे य । 0 ॥ 1694 ॥ एएसि आगारा दो छच्च सत्त0 ॥ 1695 / / तत्थ णमोकारस्स दुवे आगारा, तत्थ भच्छंतु ताव आगारा, णमोकारपचक्खाणं चेव ताव ण जाणामो, णमोकारं काऊणं जेमेउं वट्टति तम्हा जेमणवेलाए भाणियव्वं-नमो अरहंताणं मत्थएण । वंदामो खमासमणा ! णमोकारं पारेमित्ति । तं पुण एवं पच्चक्खाणं नमोक्कारं पच्चक्खाति सूरे उग्गते चउब्विहमाहारं असणं 4 अन्नत्थणाभोगेणं सहसाकारेणं वोसिरति । अणाभोगो णाम एकान्तविस्मृतिः, विस्सरिएणं णमोकार अकाऊणं मृहे छूटं होज्जा, संभरिते समाणे मुहेतणगं खेलमल्लए जं हत्थे तं पत्ते पच्छा मुंजे, णमोकारं काऊणं जेमति ता न भग्गं, सहसाकारे णाम सहसा मुहे पक्खितं, छति, जाणतेवि तहेव । विगिचित्ता जमोकारं काऊग a~jati पच्छा, एवंपि किर जीवो आहाराभिमुहो णियत्तिओ भवति, तेण तण्हाच्छेदणे णिज्जरा 1 ॥ पोरिसीआगारा, पोरुसिं ताव न जाणामो, पुरुषनिष्पमा पोरुषी, जदा किर चउम्भागो दिवसस्स गतो भवति तदा सरीरप्पमापच्छाया भवति, तीसे छ आगारा । ॥ 31 ॥ Page #318 -------------------------------------------------------------------------- ________________ ACT4 प्रत्याख्यानचूर्णिः ॥ 316 ॥ पोरुसिं पच्चक्वाति चउब्धिपि आहारं असणं 4 अन्नत्थणाभोगणं सहसाकारणं पच्छन्नेणं कालण। आकारदिसामोहेणं साहुवयणेणं सब्वसमाहिवत्तियागारेणं वोसिरति । / व्याख्या अणाभोगसहसकारा तहेव, पच्छण्णातो दिसातो मेहेहिं रएहिं रेणुणा पव्वएण वा पुण्णेत्ति कए पजिमितो होज्जा, जाहे 4आणायं ताहे ठाति, जं मुहे तं खेल्लमल्लए, जं लंबणे तं पत्ते, पुणो संदिसावेति मिच्छादुकडन्ति करेति, जेमेति, अह एवं न करोति है तहेव जेमेति तो भग्गं । दिसामूढोण जाणहिति हेमंते जहा पोरिसी, जाणति अवरण्हे वदृत्ति, साहुवयणेणं अन्ने साहू भणति उग्घाडा पोरुसी, सो जेमत्ता मिणति अद्धजिमिते वा अण्णे मिणति तेण से काहियं जहा ण पूरितित्ति, तहेव ठातितव्वं । समाधी णाम तेण य पोरुसी पच्चक्खाया, आसुकारियं दुक्खं उप्पन्नं तस्स अन्नस्स वा, तेण किंचि कायध्वं तस्स, ताहे परो विज्जे(हवे)ज्जा तस्स वा पसमणणिमित्तं पाराविज्जति ओसह वा दिज्जति एत्थंतरा णाए तहेव विवेगो2॥ पुरिमड्ढो णाम पुरिम दिवसस्स अद्धं तस्स सत्त आगारा,ते चेव छ,महत्तरागारो सत्तमतो, सो जथा पुव्वं भ्न्निओ3॥ एगामणगं नाम पुता भूमीतो ण चालिज्जंति, सेसाणि हत्थे पायाणि चालेज्जावि, तस्स अट्ठ आगारा-अणाभोगणं सहसकारणं सागारिक्षणं आउंटणपसारणेण गुरुअन्भुट्ठाणणं पारिट्ठावणियागारेणं महत्तरयागारेण स्व्व्स्माधिः। अणाभोगसहसकारे तहेव, सागारियं अद्धसमुद्दिदुस्स आगतं. जदि बोलति पडिच्छति, अह थिरं ताहे सज्झायवाघातोत्ति उद्वेत्ता अन्नत्थ गंतूणं सम्रदिसति,हत्थं वा पायं । वा सि वा आउंटेज्जा वा पसारेज्ज वा ण भज्जति, अब्भुट्ठाणारिहो आयरितो वा आगतो अब्भुट्टेयव्वं तस्स, एवं समुरिट्ठयस्सी पारिट्ठावणिया जदि होज्जा करेति, महत्तरसमाहीतो तहेब 4 ॥ एकट्ठाणे जं जथा अंगुवंग ठवियं तहेव समुद्दिसितव्वं, आगारे से *OMOMOMOMkA 1OM% 2017 Page #319 -------------------------------------------------------------------------- ________________ स्थि.सेसा सप्त तव पाणिमिया आदिलण व थाइरोदी विधीवले या ख्यान चूर्णिः ॥ 317॥ 595 आउंटणपसारणं णत्थि,सेसा सत्त तहेव 5॥ इयाणिं आयंबिलं, ताव न जाणामो किं आयंबिलं किं अणायंबिलं च भवति?,आय-ल आकार बिलमिति तस्स गोण्णं नाम, अह समयक्कतं आयामेणं आंबिलेण य आहारो कीरति तम्हा आयंबिलंति गोणं नाम, तं तिविह- व्याख्या ओदणं कुम्मासा सत्तुगा, तत्थ आयंबिल आयंबिलपायोग्गं च, तत्थ तोदणो आयंबिलं च आयंबिलपाउग्गं च, आयंबिलं सत्त कूरा, जाणि वा करविकरणाणि, पायोग्गं तंदुलकणियातो कुंडतो पिटुं बहुगा भरोलगा उंडेरगा मंडगा कलमादी, कुम्मासा जहा पुव्वं पाणितो आकडिज्जति पच्छा उक्खलीते चुण्णिज्जति ताहे णवविहा कया सण्हा मज्झिगा थुल्ला, एते आयंबिलं, आय। बिलपायोग्गा पुण जे तस्स तुसमीसा कणियातो कंकडुगा य एवमादी, सत्तुया जवाण वा गोधूमाण वा वीहीण वा एए आयंबिल, पायोग्गं पुण गोहूमे भुजिता बाहुगा लाया जवभुंजिया जे य जंतएणं ण तीरति पीडिउं रोहो, नस्स चेव कणिकाणाभी वा,एयाणि आयंबिलपओग्गाणि, तं तिविहंपि आयंबिलं उक्कोसं मज्झिमं जहण्णं, दव्यतो कलमसालिकूरो उक्कोसो, जं वा जस्स पत्थं, उच्चए वा रालको वा सामको वा जहण्णो, सेसा मज्झिमा । जो सो कलिमसालिकूरो सो रसं पडुच्च तिविहो-उक्कोसे मज्झिमो जहण्णो, तं चेव तिविहंपि आयंबिलं णिज्जरागुणं पडुच्च तिविहं, उक्कोसो णिज्जरागुणो मज्झो जहण्णोत्ति, कहं ?, कलमसालिकूरो दब4 ओ उक्कोसं चेव फरिसेण समुद्दिसति, रसतोवि उक्कोसं. तस्सच्चएण आयामेणवि उक्कोसं रसतो, जहण्णं थोवा णिज्जरति मणियं 5 ल होति, सो चेव कलमोदणो जदा अण्णेहि दव्बतो उक्कोसो रसतो मज्झिमगुणतो मज्झिमं चेव, जेण दव्वतो उक्कोसो, इयाणि जो मज्झिमा तोदणाते दव्यतो मज्झिमा अंबिलेण रसओ उक्कोसा गुणतो मलं, ते चेव आयामेणं दबतो जहणं रसओ मझं गुणओ मझं उण्होदएण दबजहण्णं रमजहणं गुणुक्कोसं, बहुनिज्जरंति भणियं होति, अहवा उक्कोसए तिन्नि विभागा-उक्कोसुकोसं उक्को-| H-15345OMOMOM // 317 // Page #320 -------------------------------------------------------------------------- ________________ प्रत्या ख्यान चूर्णिः ॥ 318 ॥ समज्झिमं उकोसजहनं, कंजिया आयामौन्होदयादिहिं जहण्णा मज्झा उकोसा णिज्जरावि, एवं मज्झिमौकोसं 3, जहन्नमुकोसं 3, एवं तिसुवि भासियब्वं । छलणा णाम एगेण आयंबिलं पच्चक्खायं, हिंडतेण सुकोदणो णेण गहितो, अण्णेण णवखीरेण णिमंतितो, तूण आगतो आलोतिय पजिमितो, गुरूहिं भणियं तुज्झ अज्ज आयंचिलं पच्चक्खायं, सो भणति सच्चगं, तो किं जेमेसि 1, भणति जेण मे पच्चक्खायं, जहा पाणातिवाए पच्चक्खाते ण मारिज्जति एवं आयंबिले पच्चक्खाते ण तं कीरति, एसा छलणा णाम णायव्वा । पंच कुडंगा लोगो वेदा समतो अन्नाणं गिलाणं, कुंडगत्ति एगेण आयंबिलस्स पच्चक्खायं, हिंडतेण संखडी संभो तिया, सो पडिग्गहं भरिततो आगतो. अण्णतो आलोतितो भणितो तुज्झ आयंचिलं पञ्चक्खायं सच्चयं खमासमणो !, एयं आयंबिल लोगसत्थाणि परिमिलियाणि अम्हेहिं, तत्थ ताव ण दिई आयंबिलं च, तहा चउसुवि संगोवंगेसु वेदेसु समयाचारपरिब्वायसक्कादीण, ण कहिंवि दिष्टं, तुब्भं कतो आगतोत्ति, अण्णाणेण भणति ण याणामि खमासमणो ! केरिसं तं आयंबिलं ?, अहं जाणामि कुसणाहिवि जिम्मिविंति तेण मए गहितं मिच्छामि दुकडं, पुणो पेच्छामि, गिलाणकुडंगो भणति मम अकारयं आर्यबिलं सूलो वा उट्ठेति अन्नं वा किंचि उद्दिसति ताहे ण तीरति करेतुं । तस्स अट्ठ आगारा अणाभोग0 सहसक्कार0लेवालेवेणं उक्तिविवेगेणं गिहत्थसंसट्टेणं पारिट्ठावणियागारेणं महत्तरागारेण सव्वसमाहिबत्तियागारणं वासिरति ॥ अणभोग सहसकारा तहेव, लेवालेवे जदि भायणेणं पुव्वं लेवार्ड गहियं जा समुद्दिद्धं संलिहियं, जति तेणं आणेति ण, भजति, उक्त्तिविवेगो जं आयंचिले पडति विगतिमादि तं उक्खवित्ता परिट्टाविज्जति य, णवरि गलिओ अण्णं वा आयं आकारव्याख्या ॥ 318 ॥ Page #321 -------------------------------------------------------------------------- ________________ प्रत्या ख्यान चूर्णिः ॥ 319 ॥ बिलाप्पाउगं जदि उद्धरितुं तीरति, उद्धरिएणं ण हम्नति । गिहत्थसंसट्टे णाम जदि गिहत्थडोयलियभायणं वा लेवालेवाचं कूसणादीहिं तेण जदि ईसित्ति लेवादीहिं देति ण भजति, जदि बहुरसो आलिखज्जति बहुतो ताहे ण कप्पति, परिद्वावणियमहत्तरगसमाहीतो तहेव 6 ॥ इयाणिं अभत्तट्टो । तस्स पंच आगारा- अणाभोग सहसक्कारा पारिठ्ठावणिया महयर समाहित्ति, जति तिविहस्स पच्चक्खाति विगिचणियं कप्पति, जदि चउव्विहस्स पाणगं च नृत्थि न वट्टति, जदि पुण पाणगंपि उद्धरियं ताहे से कप्पति । / जदि तिविहस्स पञ्चक्खाति ताहे से पाणगस्स छ आगारा- लेवाडेण वा अलेवाडेन वा अच्छेण वा पहलेण वा ससित्थेण वा असित्थेण वा वोसिरति । वृत्तत्था एते पदा छप्पि7 / चरिमं दुविहं भवचरिमं दिवसचरिमं च, तत्थ भवचरिमं णाम जावजीवं गतं, तस्स चत्तारि आगारा, दिवस चरिमस्स- अणाभोगो सहस्सकारो महत्तरागारो सव्वसमाहीती, जावजीवकस्सवि एमेव चत्तारि 8 / अभिग्गहे अवाउडियस्स पच्चक्खाति, अणाभोगे सहसक्कारो चोलपट्टएणं महसरंग सामधित्ति एते पंच, सेसाणं अभिग्गहाणं एते चैव चोलपट्टवत्रं चत्तारि आगारा 9 / निव्धितीए णव आगारा, अहवा तत्थ विगति चैव न जाणामो, का य विगतित्तिः, तत्थ नव विगतीतो तं खीरं दधि नवनीतं सपि तेलं महुं म गुलो पुग्गलति, तत्थ पंच खीशणि गावणं महिसीण उट्टीणं अजाणं एलियाणं, उट्ठीणं दधिं नत्थि नवनीतं घयं च णवणीतघयवजा, चत्तारि खीरा, असतिकुतुबसरिसवतेल्लाणि, एयातो विगतीतो लेवाडातिं पुण होंति । दो विगडा कट्टुनिष्पण्णं उच्छुमादि पिट्ठनिष्फण्णं, फाणिया दोनि-दवगुडो य पिंडगुडो य, मधूणि तिष्णि-मच्छियं कुत्तियं भामरं, पोग्गलाणि जलचरं थलचरं खहचरं अहवा चम्मं मंसं सोणितं । एयातो नव विमतीती, ओगाहिमं च दसमं तं जाहे कवल्ली अद्दहिया ताहे एगं ओगाहिमगं चलंतं पच्चति, सफ्फेणं तेणेव धारणं वितियं ततियंति, सेसाणि अ जोग आकार व्याख्या ॥ 319 ॥ Page #322 -------------------------------------------------------------------------- ________________ प्रत्या- | वाहिणिवीताणं कप्पंति यदि णजंति,अह एगं चेव जाहे तवगं सव्वं पूरेति ततो वितियं च कप्पति,लेवाडाणि y॥विग्तीए दुविहा आगारा 8] पारिष्ठाख्यान अट्ठ नव यादवेसु अट्ठ अणाभोगो सहसक्कारो लेवालेवो गिहत्थसंसट्टेणं पडुञ्चमक्खिएणं पारिठ्ठावणियाए महत्तरगा पनिकी चूर्णिः समाहिआकारहिं वोसिर्ति। पडुच्चमक्खियं णाम जदि अंगुलीहिं गहाय मक्खेति तेल्लण वा घएण वा थोवएणं ताहे निव्वीत्॥320॥ | कस्स कप्पति, धाराए स वीगई भवति, सेसाणि पुब्वभणियाणी, ताणि ओगाहिमगगुलाणं, जं वा अघग्धरितं णवणीयं घयं वा तेसिं नव आगारा, उक्खित्वविवेगेणं गतो, तत्थ जं गिहत्थसंसटुं तस्स केरिसयं, तस्सेमा विधी- खारेण जदि कुसाणियतो करे लन्भति तस्स जदि कुंडगस्स ओदणातो चत्तारि अंगुलाई पुवं ताहे निवितगयस्स कप्पति,पंचमं चारद्धं विगती य,एवं दहिस्सवि, 4 एवं विगडस्सवि, केसुवि देसेसु विगडेणं मीसिज्जति ओगणो ओगाहिमओ वा,फाणियगुलस्त णवणीयस्स अद्दामलगमेत्तं संसहूं, & जदि बहुगाणिवि एयप्पमाणाणि तो कप्पति,एक्कंपि वहुं न कप्पति । इदाणिं पारिट्ठावणियाआगारो तेसु तेसु ठाणेसु भाषितो । तो सो कस्स दायब्यो ण वा दायब्धो केरिस वा पारिट्ठावाणियं दायव्वं ण दायव्यंति?, ते सव्येवि दुविहा आयंबिलगो य अणायंबिलगो य,आयंबिलिओ आयविलितो चेव,अणायंत्रिलितो निव्वीयं एगासणगं एगट्ठाणगं चउत्थं छटुं अट्ठमं, दसमादियाणं ण वट्टति दातुं, तस्स पेज्जे उण्डं वादेति,अविय सो सदेवयतो होति । एक्को आयंबिलिओ एगो चउत्थभत्तितो कस्स दायव्वं?,चउत्थभत्तियस्स दायव्वं, दोवि ते आयंबिलिगा अभत्तविगा वा, एगो वुड्डो एगो बालो, बालस्स दायव्वं, दोवि बाला दोवि वुड्डा एगो सहा BAego असह, असहुस्स य दायव्वं, दोवि असहा एगो हिंडतो एगो आहिंडगो, अहिंडयस्स दायव्यं, दोवि हिंडया दावि वा अहि-ला॥20॥ डया, एगो पाहुणगो एगो वत्थव्वतो,पाहुणगस्स दायव्वं । एवं आयंविलिओवि, छट्ठभत्तितो आयंबिलितो य अट्ठमभत्तितो आय-12 NeOMOMOMOMOM Page #323 -------------------------------------------------------------------------- ________________ प्रत्याख्यान चूर्णिः ॥ 321 ॥ चिलितो य एगट्ठाणागइतो य आयंबिलितो य निव्वीतो य आयंबिलियो य, एवं चउत्थभत्तिएणवि भंगा, एवं छट्ठभत्तिएणवि भंगा, एवं एगड्डाणगतित्तणवि एवं एगासणगत्तेणवि एवं णिब्बीएणवि णायव्वा, एवं आयंबिला भासियन्वा जथाविधि, अण्णे भणंति एक्कासणगादिसु जेसु पारिट्ठावणियाकारो भण्णति सो केसिंचि दायव्वो, केरिस वा पारिठ्ठावाणवं दायव्वं तदर्थमिदमुच्यते-आयंबिलणायंबिल0 / / 1706 / / एक्को आयंबिलतो एको य अणायंबिलिओ एतेसिं कस्स दायव्वं पारिठ्ठावणियं 1, आयंबिलियस्स दायव्वं, दोवि आयंबिलिया होज्जा, तेर्सि एको बालो एगो बूढो कस्स दायव्वं ?, बालस्स ए दायव्वं, दोविं बाला एगो सहू एगो असहू, असहूस्स दायव्वं, दोवि असहू एगो हिंडतो एगो अहिंडतो, अहिंडयस्स दायव्वं, दोवि हिंडया एगो दोवि वा अहिंडया, एगो पाहुणओ एगो वत्थव्वओ, पाहुणगस्स दायव्वं । एसा एगा आवलिया । अहवा दोवि बूढा होज्जा, एत्थवि सधुयादीहिं जाव पाहुणतो, एवं चउत्थभत्तीएणवि बालादी णेयच्चा, सव्वत्थवि असहूमादी णेयव्वं । तहेव छट्टभसीएवि । अट्ठमभत्तियस्स पारिट्ठावणिया ण दिज्जति, किं कारणं ?, तस्स तं सीओणादि यच्छंतस्स पढमं पेज्जाति उण्हयं दिज्जति, तं पुण वियद्वं, केति आयरिया अट्ठमा पभणति केति दसमादि, जेमिं अट्ठमं अवियङ्कं तेसिं अट्टमेण य णायव्वं, एवं एकासणतोचि, एगठाणेवि, णिवियएवि । इयाणिं संजोगो आयंविलिएणं चउत्थभत्तिएणवि, बालादी तहेव जाव पाहुणए, एवं आयंबिलिएण छट्ठभत्तिएण य, एवं एक्कासण एगठाणणिव्वीया जाव तहेव छट्टभत्तीएणं णेयव्त्रं जाव णिव्वीयं, ताहे अट्ठमेण जाव णिव्वीतं । ताहे एक्कासणएणवि एकठाणेणवि । तं पुण पारिट्ठावणियं जदि एवं भवेज्जा तो भुज्जति-विहिगहितं विहित्तसेसं, तत्थ विधिग्रहितं भिक्खं हिंडतेहिं अलुद्धेहिं संजोयणादोसविप्पजदेहिं उग्गमियं, पच्छा मंडलीए पतरकडगच्छेदसीहखदिएण वा पारिष्ठापनिकी ॥ 321 ॥ Page #324 -------------------------------------------------------------------------- ________________ प्रत्याख्यानचूर्णिः ॥ 322 ॥ RASARASA समुद्दिडं, एवंविधं गुरूहि अणुण्णायं संदिसावेतुं आवलियाए कप्पति भोत्तु, बीयभंगे तहेव विधिगहितं, भुत्तं पुण काकसी-13आपपेद्भदाः यालादिदोसदुऋस् एरिसं ण कप्पति, ततिए अविहिगहितं वीसुं2 उक्कोसगाणि गहियाणि, एवं से कायव्वंति, अहवा कारणे असंधरणादिसु गहिय, पच्छा मंडली रातिणिएण विधीए भुत्तं,एत्थवि आवलिया ण कप्पति,चउत्थे ण कप्पतित्ति । भावपच्चक्खाणं गतं, पञ्चक्खाणंति पदं समतं । पच्चक्रवाणेण ॥ 1709 ॥ तेण पच्चक्खाणण पच्चक्खातो पच्चक्खाविंततो पसूतिया भवंति, | तत्थ पच्चखातओ आयरितो पच्चक्खाविंतओ सीसो, तत्थ भंगा-जाणतो जाणयस्स पच्चक्खानि सुद्धं पच्चक्खाणं, जाणतो अजाणयस्स जाणावेतुं पच्चक्खाति सुद्धं, अजाणतो जाणयस्स पच्चक्खाति ण सुद्धं, पभुसंदिट्ठादिसु विभासा, अयाणगो अयाणगस्स पच्चक्खाति असुद्धमेव । एत्थ गावीतो सीवीणियवीसमणत्थाणेसु ओलोएन्तो जाणति गोवालो सामी घरे,तातो सुहं रक्खिज्जति, बितियं गोवालो ण याणति कह रक्खतु?, ततिए सामी पहितणट्ठातोवि जाणति, चउत्थे सामी ण जाणति जा गोवालोवि ण जाणतित्ति उवसंहारो कायव्वो,जाणतो जाणएणं पच्चक्खादिति सुद्ध1 जाणतो अजाणएणं पचक्खावेति, केणति कारणेण पञ्च|क्खावेंततो तो सुद्धं, अणिमित्तं ण सुज्झति 2 अयाणतो जाणएणं पच्चक्खावेति सुद्धं 3 अयाणन्ते अयाणएणं ण सुद्धति 4 ॥ / पच्चक्खायव्वयं पुण दुविहं-दव्वंमि असणादी भावम्मि अण्णाणादित्ति ॥ इयाणि परिसा, सा पुव्वं भाणया जहा हेट्ठा । सामातियणिज्जुत्तीए सेलघणकुडगचालणि ॥ 139 / / पुव्वभाणिया गाथा, इह पुण सेसो भण्णति, सा परिसा दुविहा-उवठविया अणुवठविया य, उवट्ठिताए कहेयव्वं, इयराए णवि, उवडिता दुविहा-संमोवद्विता मिच्छोवहिता य, मिच्छोवडिया झालै||।322॥ गोविंदा, संमोवडियाणं कहेयव्वं, णेतराणं, संमोवाडया दुविहा- विणतोवहिता अविणतोवहिता य, अविणतोवटियाए ण CAR AASARAK -% % % Page #325 -------------------------------------------------------------------------- ________________ प्रत्या कथनविधिः ख्यानचूर्णिः ॥ 323 ॥ | वदृति, विणतोवहिता दुबिहा-वक्खित्ता य अवक्खित्ता य, वक्खिता जा सुणेति सिव्वति वा एवमादिया, अबक्खित्ता ण कंचिविअभं करोति केवलं सुणति, अवक्खित्ताए कहेयव्यं, जा सा अवक्खित्ता सा दविहा-उवउत्ता अणुवउत्ता य, अणुवउत्ता जा सुणेति । अण्णण्णाणि य चिन्तेति, उवउत्ता जा निचिन्ता सुणति, उवउत्ताए कहेयव्वं, पच्चक्खाणं एरिसियाए परिसाए कहेयव्वं, ण केवलं पच्चक्खाणं, सव्वं आवासयं सव्वं सुयणाणं कहेयव्वं, काए बिहीए कहेयब्बं?, पुव्वं भाणय-सुत्तत्थो खलु प्द्ध्मो0॥24॥ तत्थ विसेसो जो आणाए गझो अत्थो भवति सो आणाए कहेतब्बो,जदि आणाए दिहतो भवति तो दितेण कहेयव्वो भवति, अण्णहा कहणविधि विणासिया भवति, एत्थ वाणियदारतो उदाहरणं, वाणिएण पुत्तो रयणपरिच्छितं सिक्खावितो,तस्स य बहुया रयणा, भरंतो भणति-एते रयणा, इमस्स माणिकस्स एत्तियं मुल्लं, एयस्स य इमंति, तं स सहहति, णवि तातो अलिक्कयं भणिहिति । एवं उवणतो वीयरागा हि सर्वज्ञा0सिलोगो,यो दृष्टान्तसाध्योऽर्थो तत्थ दिलुतो भाणितव्वो, तत्थ मातंगो उदाहरणं,एगेण हरितेण हैं। भोतिए सागारियठाणं पासिऊण भन्नति-अहो ते संदरं, तीए भणियं-जदि मम खन्तीए पासज्जास to te vimhato honto, Avatto to गामं गतो जत्थ से खंती, तेणं सा णिवातिया, सा कप्पट्ठी?, भणति-अकल्ला, तो जामो, एवं हउत्ति पट्टियाणी, तेण य त्तो। पत्तएणं अमत्थ मंसं अनत्थ सुरा एवमादीणि वड्डिताणि, एत्तो ण भवति, एस सउणो बाहरति, भणति-मंस लेहि, भहा गया, लद्धं, एवं पुणो पत्तियावीया, ताहे ताए णायं महानमित्ती एस, ताहे पुणोवि सउणेण बाहरितं, ताहे कण्णा ठएति, पुच्छति-किं । ठएसि', भणति-सउणो वाहरति जंतं असोतव्ब, णिबंधं करेति, भणति- अक्खामि, सउणो भणति-जदि ते पडिसेवामि तो तीए कप्पडीए अस्थि जीवितं, अह णवि तो मरति, पडिस्सुयं, पडिसेविया, एवं उवणयविभासा |इयान्निण् फलं, तं दुविहं-इहलोए ॥ 323 ॥ Page #326 -------------------------------------------------------------------------- ________________ प्रत्याख्यान चूर्णिः ॥ 324 ॥ य, अणसणं काउं राणाजमाणो गतो, उइण्णो दह, मस्स पञ्चक्खाणं गहितं, दाम्भर दामनक धम्मिलोदाहरणं, जहा वसुदेवहिंडीए, आतिसद्दा आमोसहिमादिया घेप्पंति, परलोए दामण्णगादी, तत्थोदाहरणं-रायपुरे णगरे दामनक। एगो कुलपुनजातितो, तस्स जिणदासो मित्तो, तेण सो साहुसगास नीतो, तेण मच्छयमंसस्स पच्चक्खाणं गहितं, दुम्भिक्खे कथा । मंससमाहारो लोगो जातो, इयरो सालेहिं महिलाए य खिसिज्जमाणो गतो, उइण्णो दहं, मच्छं दटुं पुणरावत्ती जाया, एवं विभी। दिवसे तिभी वारा गहिता मुक्का य, अणसणं काउं रायगिहे णगरे मणियारसेट्टिपुत्तो दामनगो नाम जातो, अद्ववारिसस्स कुल । मारीतो च्छिण्णं, तत्थेव सागरपोतसत्थवाहस्स गिहे चिट्ठई, तत्थ य एगेण भिखुणा संघाडइल्लस्स कहियं- एयस्स गिहस्स एस दारगो आहिवति भविस्सति, सुयं सत्थवाहेण, पच्छन्नं चंडालाण अप्पितो, तेहिं दरे णेतुं अंगुले च्छेतुं भेसिउं णिव्वीसओ कतो, नासन्तो तस्सेव गोसंघिएण गहितो पुत्तात्ति, जोव्वणत्यो जातो, अण्णया सागरपोतो तत्थेव गतो, तं दटुं उवाएणं परियणं पुच्छति। कस्स एस, काहियं-अणाहोत्त इहागतो, इमो सोत्ति भीतो, लेहं दाउं घरं पावहित्ति विसज्जितो, गतो रायगिहबाहिरपरिसरे । देवउले सुवति, सागरपोतधूया विसा णामं कण्णा, तीए अवणियवावडाए दिट्ठो, पितामुद्दमुद्दियं दटुं वाएति, एतस्स दारगस्स । असोहियामक्खियपादस्स विसं दायव्वं, अणुस्सारफुसणं, कण्णगदाणं, पुणोवि मुद्दति, नगरं पविट्ठो, विसाणेण विवाहिया, आगतो ॥ 324 ॥ | सागरपोतो, माइघराच्चणियविसज्जणं, सागरपुत्तमरणं सौं सागरपोतो हिदपुप्फालेण मतो, रण्णा दामण्णगो घरसामी कतो, भोगसमिद्धी, अभया पच्चावरण्हे मंगलिएहिं पुरतो से उग्गीतं-अणुपुंखमावयंताबि अणत्था तस्स बहुगुणा होति । सुहुदुर क्खकच्छपुडतो जस्स कयंतो वहति पक्वं ॥ 1 / / सौं सयसहस्सं मंगलियाण देति, एवं तिमि वारा तिमि सयसहस्साआण, IX रण्णा सुर्य,पुच्छएणं रभो सिट्ठ,तुद्वेण रम्ना सेट्ठी ठावितो । बोधिलाभो पुणो धम्माणुट्ठाणं देवलोगगमणं,एवमादि परलोए । अणुगमो ॥ OMOMOMOMOMOMOM Page #327 -------------------------------------------------------------------------- ________________ प्रत्या ख्यान चूर्णिः ॥ 325 ॥ | सम्मतो ॥ इगाणिं नया । ते य जहा पुव्वं, तत्थ दुवे नया अज्झयणणतोय करणणतो य । अज्झयणणतो णायम्मि गिहियव्वे0 / / 1718 / / करणणतो य सव्वेसिंपि नयाणं0 ॥ 1719 ॥ ई पच्चक्खाणज्झयणचुण्णी सम्मत्ता ॥ शुभं भवतु कल्याणमस्तु श्रीरस्तु । ग्रं0 19 सहस्राः । यादृशं पुस्तके दृष्टं, तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा, मम दोषो न दीयते ॥ 1 ॥ यावल्लवणसमुद्रो यावन्नक्षत्रमंडितो मेरुः। यावच्चन्द्रादित्यौ, तावदिदं पुस्तकं जयतु ॥ 2 ॥ जलाद्रक्षेत् तैलाद्रक्षेद्रक्षेच्छिथलबंधनात् । परहस्ते न दातव्या, एवं वदति पुस्तिका ॥ 3 ॥ saM0 1774 वर्षे paM0 दीपविजयगणिना paM0 श्रीन्यायसागरगणिभ्यः प्रदत्ता ॥ ॥ ई आवस्सगनिज्जुत्तिचुण्णी सम्मत्ता ॥ दामनक कथाः ॥ 325 ॥ Page #328 -------------------------------------------------------------------------- ________________ de0 lA0 फंड के ग्रंथ मूल्य । आचारप्रदीपः 1-8-0 | आवश्यकं मलयगिरिवृत्तियुतं । प्रत्याख्यानस्वरूपं कातंत्रविभ्रमः श्राद्धप्रविक्रमणसूत्रवृत्तिः 2-0-0 नवपदप्रकरणवृहद्वृत्तिः 4-0-0 | पूर्वार्धम् । दानछत्रीसी विशेषणवती वीशवीशी आवश्यकटीप्पनं 1-12-0 सेनप्रश्न:(प्रश्नोत्तररत्नाकर)1-0-0 नन्द्यादिसातना अकारादि व । श्रीपालचरित्रं संस्कृते 0-14-0 कल्पसूत्रबोधिका 2-0-0 विषयानुक्रम, 2-0-0 युक्तिप्रबोध (दिगंबरखंडन) सूक्तमुक्तावली 2-0-0 विचाररत्नाकरः 3-0.0 . हमारे तर्फ से. 1-12-0 तंदुलवेयालीयपयन्नो सटीक1-8-0 (क्षेत्र)लोकप्रकाश:भागदूसरा2-8-0 पंचाशकादि अष्टशास्त्रीमूल4-0-0 | प्रकरणसमुचयः विशतिस्थानकचरित्रं 1-0-0 | समिति के ग्रंथ मूल्य । अनुयोगद्वार चूर्णि व हारि0 | उपदेशमालामूलं सुबोधा समाचारी 08-0 विशेषा0गाथा व विषयानुक्रम0-5-0 वृत्ति 2-0-0 | वन्दारुवृत्ति श्रीपालचरित्रं प्राकृते 1-4-0 | विचारसारप्रकरणं 0-8-0 | अमुद्रित विशेषावश्यक गाथा पंचाशकादिदशशास्त्रकाअकारादि प्रवचमसारोद्धारः पूर्वाध 3.00 | प्रवज्याविधानकुलकादि 0-6-0 | नंदीचूर्णि व हारि0वृत्ति. 1-8-0 " उत्तरार्धम् 4-0. अनुयोगद्वारसूत्र सटीकं 2-8-0 ऐन्द्रस्तुत्यादि. 0-8-0 पता-श्रीऋषभदेवजी केशरीमलजी लोकप्रकाशः भाग पहिला2-0-0 नंदीसूत्रं सटीक 2-4- 0ऋषिभाषितसूत्रं ..3.0 पेढी बजाजखाना, रतलाम. पंचवस्तुकप्रथ: सटीक: 3-0.0 दशपयन्ना छायायुक्त 2-0.. | ज्योतिष्करंडकटीका 3-8-0