SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ कायोत्सर्गा ध्ययनं ॥२५०॥ तिष्णि गिलाणथेरादीणं अगणी वा वासं वा महिया वा महावातो वा सागारितं वा मसगा वा अणधियासता वा असमत्थो होज्जा ताहे उबविडोव करेति, तं पुण णिवण्णो करेति, तं किल नियमा असमत्थत्तणेणं जावतिओ उडितओ सक्केति कातुं | तावतिए तथा करेति, सेसे उबविट्टो करेति, जत्तिए सक्केति उवेहो कातुं तेत्तिकं करति, सेसे असमत्यो संविट्टो करेति, एवं विभा| सेज्जा । तत्थ पढमो सरीरेण निसण्णो भावस्तु धर्मशुक्लध्यायीति, द्वितीयस्तु यथाठितो, एवं तृतीयः, जदि णिसण्णो ण तरिति ता असहू णिवण्णोवि करेज्ज काउस्सग्गं, णिवण्णस्सवि जहा उत्थियस्स तिष्णि गमा इति । एवं णामणिप्फण्णो किल गतो । इदाणिं सुत्तालावगनिष्फण्णस्स अवसरः इत्यादिचर्चः पूर्ववत् । एत्थ पुण इमं सुतं- 'करेमि भंते सामाइयं वोसिरामित्ति, एतस्स वक्खाणं जथा सामाइए || आह-वेलं वेलं करेमि भंते! सामाइयंति एत्थ पुणरुत्तदोसो न ?, उच्यते, यथा वैद्यः विषघातादिनिमित्तं वेलं वेलं ओमंजणादि करेति मतपरियट्टणादि च, जहा वा भत्तीए णमो णमोति, न य तत्थ पुणरुत्तदोसो, एवं एसोऽवि रागादिविसघातणत्थं संवेगत्थं सामाइयपत्थितो अहंति परिभावणत्थं एवमादिणिमित्तं पुणो पुणो भणवित्ति ण दोसो, महागुण इति । अथ करेमि भंते ! इत्याद्युक्त्वा कायोत्सर्गाध्ययनप्रथमसूत्रमिदमारभ्यते- इच्छामि ठाइतुं काउस्सग्गं, इच्छामीत्यात्मानं निर्दिशति, स्थातुं आसितुं, कायोत्सर्गो भणितः अनेन इच्छापूर्वकं करणं दर्शयति, न तु बलाभियोगादिना इत्यादि भाव्यं । अथ किमर्थं कायोत्सर्गकरणमित्याह- जो मे देवसिओ अतियारो जाव मिच्छामि दुक्कडंति एतस्स अत्थो जथा पडिक्कमणे, पुणो भणणं अनुसरणाद्यर्थं । तस्स उत्तरीकरणेणं० सुत्तं । तस्स आलोइयणिदियपडिक्कंतस्स अतियारस्स उत्तरीकरणादिणा पावाणं कम्माणं निव्विघातणट्टाए ठामि काउस्सग्गं, उत्तरकरणं याम तस्स पुत्रं आलोयणादि कर्ता, इमं पुण कायोत्सर्ग सूत्र व्याख्या १२५०॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy