________________
कायोत्सगोलाकाउस्सग्गकरणं उत्तरकरणं तस्स, एवंकरणेण पावकम्मनिग्घातणा भवतित्ति एवं भाव्यं, एत्थ गाथा- खंडितबिराहिताणं. कायोत्सर्गध्ययन
॥१९-९८ ॥ १६०४॥ भावितार्था, अबराहे पायच्छित्तं कातव्वामित्याह- पायच्छित्तकरणेण, काउस्सग्गो य पंचम सूत्र ॥२५॥
पायच्छित्तंति, पायच्छित्तस्स पुण निरुत्तगाथा- पावं छिंदति० ॥ १६०५ ॥ अवराहेणं मलिणत्तण भवतीति तद्विशुद्धिःट्रा व्याख्या | कार्येत्याह-विसोधीकरणेणं, दव्वभावविसोधी विभासेज्जा, अवराहो सल्लं भवति तत उद्धरेतव्यमित्याह-विसल्लीकरणेणं, दव्यभावसल्लं (१६०६) पुवं भणितं, एवं पावाणं कम्माणं निग्घायणट्ठाए, भिण्णं कायोस्सग्गपयोयणमिदमिति केचित् ।
अट्ठविहंपि कम्मं पावं जेण थोवेविसंतेणेब्वाणगमणं णत्थि तेण तं अट्ठविहंपि पावं कम्मं णिग्यातेतव्वं अतस्तदर्थ ठामि काउ|स्सग्गंति, एगडिताणि वा उत्तरकरणपायच्छित्तकरणविसोहीकरणविसल्लीकरणपदाणि, अण्णे पुण भणंति-तस्सालोइतणिदितस्स जं किंचि अपडिक्कतं अपरिसोधितं तस्स इदं उत्तरकरणं, अनेनातिचारविशुद्धिर्भवतीति, अहवा एवं सो आलोइयणिदियटोवि | उस्सग्गेण चउत्थेण पायच्छित्तविहाणेणं अप्पाणं सोहेति, अहवा सामाइयचउब्बीसत्थयवंदणपडिक्कमणाणि विसोहीए कातव्वाए मूलं, इमं से उत्तरकरणं, किं पुनस्तद् ?, उच्यते, पायच्छित्तकरणं, प्राय इति बाहुल्यास्याख्या, चित्त इति जीवितस्याख्या, प्रायश्चित्तं सोधयतीति प्रायश्चित्तं, प्रशस्तं वा चित्तस्य विशुद्धिकारणमिति वा प्रायश्चित्तं, वा अथवा 'चिती संज्ञाने' प्रायशः वितथमाचरितमर्थमनुस्सरतीति वा प्रायश्चित्तं, तस्स पायच्छित्तस्स करणं, किंनिमित्तं?-विशोधिनिमित्तं, विसोही निसल्लत्तं तंणि- ॥२५॥ मित्तं, उद्धरितसव्वसल्लो० अहवा विसल्लो पावाणं कम्माणं निग्घातणाए पकीरति, अट्ठविहस्स कम्मस्स, एतं चेव पावं, 'हन हिं-2 सागत्योः' निः आधिक्य, आधिक्येन घातः निर्घातः अस्यार्थाय, अर्थ्यत इत्यर्थः, पावाणं कम्माणं निग्धावणढाए ठामि काउ
SEARNA5%
*१९२४****६१.९१%EKAX