________________
कायोत्सगो कालप्पयाणेण पुण अभिभवकाउस्सग्गस्स इमं कालपमाणं-जहण्णेणं अंतोमुहुत्तं उक्कोसेणं संवत्सरं, जथा बाहुबलिस्स, सेसा, कायोत्स ध्ययन मज्झिमा काउस्सग्गा। चेट्टाकाउस्सगे पभेदा अणेगेसु ठाणेसु गमणागमणादिसु भवंति,तेसिं कालपमाणं उवरि भणिहिति । इदार्णि मेदाः ॥२४९॥
भेदपरिमाणं, तत्थ भण्णति-सो पुण काउस्सग्गो दन्वतो भावओ य भवति,दव्वतो कायचेट्ठानिरोहो, भावतो काउस्सग्गो झाणं, दू तं दुविध- पसत्थं अपसत्थं च, पसत्थं धम्मसुक्काणि, अपसत्थं अट्टरोद्दाणि, एत्थ दब्वभावसंजोगेणं काउस्सग्गस्स णव भेदा उप्पज्जीव, इमे| उसिउस्सितो तु पढमो १ उसितो २ उसितणिसण्णओ चेव ३। णिसणुस्सिओ४ णिसण्णो ५ णिसण्णहै गणिसण्णतो चेव ६॥ १५५६ ॥ निवणुस्सितो ७ णिवण्णो ८ णिव्वण्णगणिवण्णओ य ९ णातव्वो । एतेसिं तु
|पदाणं पत्तेयपरूवणं वोच्छं ॥ १५५७ ।। संवरितासवदारो॥१५६२ ।। चेतणमचेतणं० ।। १५६३ ॥ धम्म सुक्कं Fच दुवे झायति॥ १५७६ ॥ धम्म सुक्कं च दुवे णवि झायति ॥ १५७७ ॥ अहं रोदं च दुवे झायति ॥१५८६॥
धम्म सुक्कं च दुवे०॥ १५८७ ॥ धम्म सुक्कं च दुवे नवि झायति ॥ १५८८ ॥ अहं रोइं च दुवे झायइ०॥१५८९॥
धम्म सुक्कं च दुवे ॥ १५९० ।। अझं रोदं च दुवे धम्म सुक्कं च दुवे नवि० ॥१५९१ ॥ झायइ० ॥१५९२॥ है अतरन्तो तु निसण्णो करेज्जः ॥ १५९३ ।। गाथाद्वादशकं तु भावेतव्वं । तत्थ सरीरमुत्थितं भावोपि धर्मशुक्लध्यायित्वा- |॥२४९॥
दुत्थित एव, एस उसिउस्सितो पढमो गमो १ द्वितीयस्तु केवलमस्य शरीरद्रव्यमुच्छ्रितं भावस्तु ध्यानचतुष्टयवियुतः अर्थादापन्न |तत्यायोग्यलेश्यायुक्तः २ तृतीयस्तु केवलमस्य कायोत्सर्गकृत्वात् शरीरमुच्छ्रितं भावस्तु निषण्णः आतरौद्रं च ध्यायतीति ३ अग्ने
CHUAAAAAAAऊन