SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा 3 साए विणएण य दिज्जइ, दूतेणं पडिआगतेणं बहुतरकं पज्जोतस्स कहितं, आसुरत्तो निग्गतो सव्ववलेणं, सुसुमारपुरं रोहति, प्रणिधिः ध्ययने | धुधुमारो अंतो अच्छति अप्पवलो य । वारत्तकरिसी एकत्थ जक्खघरए चच्चरमुले ठितेल्लओ,सोराया भीतो एसो महाबलवकोत्ति, ॥२०॥ | मित्तिकं पुच्छति, सो भणति-जाव ताव निमित्तं गेण्हामि, चेडकरूवाणि रमंति,ताणि भेसविताणि, तस्स वारत्तकस्स मूलं गताणि रोवंताणि, तेण भणिताणि-मा बीभधत्ति, सो आगंतु भणति- तुझ जयोत्ति, ताहे मज्झण्णे उस्सण्णद्धाण उवरिं पडितो, वेढित्ता | नगरं नीओ, वाराणि बद्धाणि, पज्जोतो भणितो-कतोमुहो ते वातो?, भणति-जं जाणास तं करेहि, भणति-किं तुमए महासासणेणं विणासितेणं?, ताहे से महता विभूतीए अंगारवती दिण्णा, बाराणि मुक्काणि, तत्थ अच्छति, अण्णे भणंति-तेण देवताए उव. | वासो कतो, तीए चेडरूवाणि विउन्विताणि, निमित्तं गहितंति, ताहे पज्जोतो नगर हिंडति, पेच्छति अप्पसासणं रायाणं, IX अंगारवती पुच्छति-किह अहं गहितो?, सा साधुवयणं कहेति, सो तस्स मूलं गंतु भणति- वंदामि नेमित्तिकखमणत्ति, सो भगवं उवउत्ते पव्वज्जातो जाव चेडकरूवाणि विउव्विताणि संभरिताणि । चंदजसाए सुजातस्स धम्मघोसस्स वारत्तकस्स सव्वेहिवि संवेगेण जोगा संगहितत्ति, केइ तु सुरंबरं जाव मितावती पव्वइता परंपरओ, एतंपि संभवति । संवेगित्ति गतं १७॥ पणिधी नाम माया,सा दुविधा-दव्वपणिधीय भावपणिधी य,दयपणिधीए उदाहरणं-भरुकच्छे णधवाहणोराया कोससमिद्धो, इतो य पतिट्ठाणे सालवाहणो बलसमिद्धो, सो नहवाहणं रोहति, सो कोससमिद्धो जो हत्थं वा सीसं वा आणेति तस्स सहस्से य ॥२०॥ सतसहस्से य कोडादीए हियं देति, ताहे ते नहवाहणमणुस्सा दिवे दिवे मारेंति, सालवाहणमणुस्सावि केइ मारेत्ता आणति, सो तेर्सि न किंचिवि देति, सो खीणजणो पडिज्जाति, पुणो वितीयवरिसे एति तत्थवि हतोणासेति, एवं कालो वच्चति,अण्णदा अमच्चो भणति RASAISA RESS -
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy