________________
प्रतिक्रमणा arra
॥ १९९॥
| पडिता विष्णवेंति, देवो तासेति - हा दासा! सुजातो समणोवासओ अमच्चण अकज्जे दुसितो अज्ज मे चूरेमि, तो नवरि मुगामि जदि नवरं तं आणता पसादेह, कहिं सो १, भणति - एस उज्जाणे, सणागरो राजा णिग्गतो खामितो, अंमापितरो रायं च आपुच्छित्ता पव्वइतो, मातापितंपि पव्वत, ताणि सिद्धाणिति । सो य धम्मघोसो निव्विसओ आणतो, जेण तस्स गुणा | पतरंति, जथा-यथा नेत्रे तथा सीलं, यथा नाशा तथार्जवम् । यथा रूपं तथा वित्तं, यथा सीलं तथा गुणाः ॥ १॥ अथवा विषम समैर्विषमसमा, विषमैर्विषमाः समैः समाचाराः । करचरणकर्णनासिकदंतोष्ठ निरीक्षणैः पुरुषाः ॥ २ ॥ पच्छा सोवि निव्वेदमावण्णो, | सच्च मए भोगलेोभेण विणासावितोत्ति निग्गतो, हिंडतो रायगि थेराणं अंतिए पव्वहतो || विहरंतो बहुस्सुतो वारतपुरं गतो, | तत्थ अभग्गसेणो राया, वारंतो अमच्चो, सो भिक्खं हिंडतो वारत्तगस्सं घरं गतो, तत्थ य घतमधुसंजुत्तं पायसत्थालं णीणितं, भंडणं जातं, तत्थ बिन्दू पडितो, सो पाडितं तं नेच्छति, वारतओ ओलोकणगतो पेच्छति, जाव तत्थ मच्छिकाओ लीणा, ताओ घरकोइलिका पत्थेति, तं मज्जारा, मज्जारं घरपच्चंतियसुणओ, तं वत्थव्यओ चिंतेति, ममत्ति ते दोषि भंडणं लग्गा, सुणसामिका उट्टिता, भंडणं जातं, मारामारी, बाहि निग्गता, पाहुणका बलं पिंडेत्ता आगता, महासंगामो जातो, पच्छा वारतओ पचितितो- एतेण कारणंणं न इच्छितंति, सोभणं अज्झवसाणं उवगतो, जाती सरणं, संबुद्धो, देवताए भंडणकं उवणीतं ।। सो वारतकरिसी विहरंतो सुंसुमरपुरं आगतो, तत्थ धुंधुमारो राया, तस्स अंगारवती धूता रूविणी साविका, तत्थ परिव्वाइका अतिगता, वादे पराजिता, पदोसमावण्णा, सा चितेति- बहुसावत्तए पाडेमित्ति चित्तफलहए लिहित्ता उज्जेणीए पज्जोतस्स अंत अतिगता, दिट्ठे फलक, पज्जोतेण पुच्छिता, कहितं च णाए, पज्जोतो तस्स अक्कंतीए दूतं पेसेति, सो धुंधुमारेण निच्छूढो, भगति - पिवा
संवेगः
॥ १९९॥