________________
प्रतिक्रमणा ध्ययने ॥२०१॥
ममं अवराहेत्ता णिव्विसयमाणवेहि, मणूसाणि य बंधाहि, तेण तहेव कतं, सोवि ततो निम्गंतूण भरुयच्छं गुग्गलभारं गहाय गतो, एकत्थ देवकुले अच्छति, सामंतरज्जेसु य फुडित जथा सालवाहणेण अमच्चो णिच्छूढोत्ति, मरुयच्छे य न णातो केणह, केणइ कोसित्ति पुच्छितो मणति- गुग्गलभगवं नाम कतं अहंति, जहिं वा गातो ताणं कहेति जथा जेण विहाणेण निच्छूढो अहाल हुसगेणंति, पच्छा नहवाहणेण सुतं, मणुस्सा विसज्जिता, नेच्छति कुमारामच्चत्तणस्स गंधपि, सो य आगतो राया, संतं नीओ ठवितो य, अमच्चो वीसंभं जातितूण भणति पुण्णेहिं रज्जं लहति, पुणोवि अण्णस्स जम्मस्स पत्थयणं कीरतु, ताहे देवकुलाणि धूभतलागवावीओ नहवाहणखाइका च, एवमादीहिं दव्वं विणासितं, सालवाहणो आवाहितो, पुणोवि ता विसज्जितं, अमच्च भणति- तुमपि घडतो, सो भणति न घडामि, अंतेपुरिगाण आभरणा णेहित्ति, पुणो गतो पतिट्ठाणं, पच्छा अंतेपुरियाणं णिव्वाहेति, तंमि निट्टिते सालवाहणो आवाहितो, नत्थि दातव्यं, सोवि पलातो नगरंपि गहितं । एसा दब्वप्पणिधी ॥ भावप्पणिहाणिए उदाहरणंभरुयच्छे जिणदेवो आयरिओ, भयंत मित्तो कुणालो य तच्चनिका दो भातरो वादी, तेहिं पडहओ निक्खालितो जिणदेवो चेतियवंदओ गतो सुणेति, तेण वारितो, रायकूले वादो जातो, पराजिता रत्तपडा, दोवि य ते पच्छा विणा एतेसिं सिद्धंतेण ण तीरति उत्तरं दातुति पच्छा मातिट्ठाणेणं ताणं मूले पव्वइता, विभासा गोविंदवत् पच्छा पढंताणं उवगतं, ते भावतो पडिवण्णा, साधुणो जाता। एसा भावप्पणिधी १८ ॥
सुविधीए जोगा संगहिता भवंति, विधिरनुज्ञा जा जस्स इट्ठा सा भवति सुविधी, तत्थ उदाहरणं जहा सामाइयनिज्जुतीए अणुकंपाए बारवती वेतरणी धन्नंतरि अ भवियअभविके वेज्जे । कहणा य पुच्छियंमी गति निदेसे य संबोधी
प्रणिध्या
दमो
योगसंग्रहाः १८
॥२०१॥