________________
प्रतिक्रमणा ध्ययने
॥२०२॥
||१|| सो वानरजूहवती० चिंता य सोभणा जाता, साधुणा य कहितं तेहिं गतिंदिएहिं, सहस्सारे उबवण्णो, सो य साहरितो १९ ॥ संवरेण जोगा संगहिता भवति, तत्थ पडिवक्खेण उदाहरणं- रायगिहे सेणिएणं वद्धमाणसामी पुच्छितो, एक्का देवी नट्टविधिं उवदंसेत्ता गता, का एसति?, सामी भणति वाणारसीए भद्दसेणो जुण्णसेट्ठी, तस्स भज्जा नंदा इति, तीसे धृता सिरी, सा वडकुमारी वरकपरिवज्जिता, तस्स कोट्ठए चितिए पासस्सामी समोसढो, सिरी पव्वद्दता, गोवालीए सीसिणिका दिण्णा, सा पुब्वं उग्गेण विहरित्ता पच्छा ओसण्णा जाता, हत्थेण पादे धोवति जथा दोवती विभासा, वारिज्जंती उट्ठेतूण अण्णत्थ गता, विभत्ताए बसहीए ठिता, तस्स ठाणस्स अणालोइयपडिक्कंता चुल्लहिमवंते पउमे दहे सिरी जाता देवगणिका, एताए ण संवरो कतो, पडिवक्खा कातव्वा, अण्णे भणति हत्थिणिकारूवेण वाउक्काएति, ताहे सेणिएणं पुच्छितं २० ॥
अत्तदोसोवसंहारो कातव्वो, जदि किंचि काहामि तो दुगुणो बंधो होहितित्ति, तत्थ उदाहरणं - बारमतीए अरहमित्तो सेट्ठी, अणुधरी भज्जा, सावकाणि, जिणदेवो पुत्तो, तस्स रोगो उप्पण्णो ण तीरति चिगिच्छितुं वेज्जा भणति-मांसं खाहि, सो णेच्छति, सयणपरियणो अम्मापियरो य पुत्तणेहेणं अणुजाणंति, सो णेच्छति, किह चिररक्खितं वतं भंजामित्ति, उक्तं चवरं प्रविष्टं ज्वलितं हुताशनं, न चापि भग्नं चिरसंचितं व्रतम् । वरं हि मृत्युः परिशुद्धकर्मणा, न शीलवृत्तस्खलितस्य जीवितम् ॥१॥ अचदोसोवसंहारो कतो, मरामित्ति सव्वं सावज्जं पच्चक्खातं, कहवि पउणो तहावि पच्चकखातं चैव पव्वज्जा कता, इतो सुहज्झवसाणस्स णाणमुप्पण्णं जाव सिद्धोत्ति २१ ॥
सव्वकामेसु विरज्जितव्वं, तत्थ उदाहरणं - उज्जेणीए देविलासत्तो राया, तस्स भज्जा अणुरता लायणा णामं, अण्णदा स
प्रणिध्या
दमो
योग
संग्रहाः १९--२१
॥२०२॥