SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥२४२॥ ' णमो चउव्वीसाए जाव पज्जवसाणाणं ' एवं सुगमं एतेण तेसिं णमोक्कारो कतो । इणमेवेति इदं प्रत्यक्षीकरणे, तमेव पागतेण इणमोत्ति भंगति, इदमेव निर्ग्रथ्यं प्रवचनं वक्ष्यमाणगुणमाहात्म्यं, नान्यत् शाक्यादि, निग्गंथाणमिदं नैर्ग्रन्थ्यं, निग्गंधा जघा पण्णत्तीए, पावयणं सामाइयादिं बिंदुसारपज्जवसाणं, जत्थ णाणदंसणचारित्तसाहणवावारा अणेगधा वfष्णज्जंति, एतं एतद्गुणमाहप्पुववेतं पवत्तते, जथा सच्चं सद्धयो हितं सच्चं, सद्भूतं वा सच्चं, अणुत्तरं सव्युत्तिमं केवलिगं केवलं अद्वितीयं एतदेवैकं हितं नान्यत् द्वितीयं प्रवचनमस्ति, केवलिणा वा पण्णत्तं केवलियं, पडिपुण्णं णाणादिसाधगपयोगऽपडिहिडितं, णेयाउगंति नैयायिकं न्यायेन चरति नैयायिकं, न्यायाबाधितमित्यर्थः, संसुद्धं समस्तं सुद्धं संसुद्धं बहुविधचालणादीहिं पेयालिज्जत सल्लत्तणं सल्लाणि-मायानिदाणमिच्छत्तसल्लाणि तेसिं कत्तणं-छेदणं, सिद्धिमग्गं सिद्धत्तणं सिद्धी तीए मग्गो - प्राप्त्युपायः, एवं मुत्तिमग्गं मुत्ती निर्मुक्तता निःसंगता इत्यर्थः निज्जाणमग्गं निर्याणं संसारात्पलायणं निव्वाणमग्गं निव्वाणं निव्वत्ती आत्मस्वास्थ्यमित्यर्थः, एयं चैव मग्गं विसेसेति- अवितहमविसंधिं सव्वदुक्खप्पहीणमग्गति सिद्धिमग्गं मृत्तिमग्गं णिज्जा - मग्गं णिव्वाणमग्गं अवितथं तथ्यं एवं अविसंधि- अव्यवच्छिन्नं सव्चदुक्खप्पहीणमग्गं सर्वसंक्लेशविहीनं, यतो एवंगुणं अतो एतमाहप्पयमित्यादि । एत्यंति निग्गंथे पावयणे स्थिता इति वृत्ताः जीवाः, किं :- सिज्झति सिद्धा भवंति, परिनिष्ठितार्था भवतीत्यर्थः, ते य बुज्झति अत आह-बुज्झति-बुद्धा भवंति, केवलीभवतीत्यर्थः, एवं मुच्चंति मुच्वंति नाम सव्वकम्मादिसंगेण मुक्ता भवति, परिनिव्वायंति परिनिव्वुया भवति, परमसुहिणो भवतीत्यर्थः, सन्वदुक्स्वाण अंतं करेंति सव्वेसिं सारीरमाण-साणं दुक्खाणं अंतकरा भवंति, योच्छिष्णसन्वदुक्खा भवतीत्यर्थः । अण्णे मणंति-सिज्यंति मोहनीयक्खएण निष्ठितार्थाः भवति निर्ग्रन्थ प्रवचन स्थितिः ॥२४२॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy