________________
प्रतिक्रमणा ध्ययने
॥२४१ ॥
रोगो, आसुघाती आतंको, एते वा पावेज्जा, धम्माओ भंसेज्जा मिच्छादिट्ठी वा भवति, चरित्ताओ वा परिवडति । इहलोए० ||| १५१२ ॥ सुयणाणायारविवरीयकारी जो सो णाणावरणिज्जं कंमं बंधति, तदुदयाओ य विज्जाओ कतोवयाराओवि फलं न देवि, न सिध्यन्तीत्यर्थः, विधीए अकरणं परिभवो एवं सुतासातणा, अविधीए य वर्द्धतो नियमा अट्ठ कंमपयडीओ बंधेति हस्सट्ठितीओ य दीहट्टितीओ करेति मंदाणुभावा य तिव्वाणुभावाओ करेति अप्पपदेसाओ बहुप्पदेसाओ करेति, एवकारीय नियमा दीहं संसारं निव्वत्तेति, अहवा णाणायारविराहणाए दंसणायारविराहणा, णाणदंसणविराहणाहिं नियमा चरणविराहणा, एवं तिण्डं विरा हणाए अमोक्खो अमोक्खा नियमा संसारो, बितिय० ॥ पूर्ववत् । सर्वत्र अणुप्पेहा अप्रसिद्धा इत्यर्थः । असज्झाइयणिज्जुती सम्मत्ता ॥ एत्थ पडिसिद्धकरणादिणा वा अतियारो तस्स मिच्छामिदुक्कडंति ॥
एवं ता सुत्तनिबंध, अत्थतो पुण तेत्तीसाओ चोत्तीसा भवतीति चोत्तीसाए बुद्धवयणाति सेसेहिं, पणतीसाए सच्चवयणादिसेसेहिं छत्तीसाए उत्तरज्झयणेहिं एवं जहा समवाए जाव सतभिसयाणक्खते सतगतारे पण्णत्ते, एवं संखेज्जेहिं असंखेज्जेहिं अणतेहि य असंजमट्ठाणेहि य संजमट्ठाणेहि य जं पडिसिद्धकरणादिणा अतियरितं तस्स मिच्छामिदुक्कडंति । सव्वोविय एसो दुगादीओ अतियारगणो एगविहस्स असंजमस्स पज्जायसमूहो इति, एवं संवेगाद्यर्थं अणेगधा दुक्कडगरिहा कता ।
दार्णि परिणामविद्धिथिरीकरणत्थं गुणबहुमाणतो यदिदं निग्गंथं पावयणं आराहितुमारद्धं तं जेहिं उवदि आराहितं च तेसिं णमोक्कारपुव्वगं एतस्स चैव गुणमाहप्पं भावेंतो एतम्मि अप्पणो ठिति आराधणं च दरिसेन्तो इदमाह - णमो उव्वीसाए तित्थगराणं उस भादिमहावीर पज्जवसाणाणं इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं जाव किरियं उवसंपज्जामित्ति ।।
शेषातिचाराः
॥२४१॥