SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥२४१ ॥ रोगो, आसुघाती आतंको, एते वा पावेज्जा, धम्माओ भंसेज्जा मिच्छादिट्ठी वा भवति, चरित्ताओ वा परिवडति । इहलोए० ||| १५१२ ॥ सुयणाणायारविवरीयकारी जो सो णाणावरणिज्जं कंमं बंधति, तदुदयाओ य विज्जाओ कतोवयाराओवि फलं न देवि, न सिध्यन्तीत्यर्थः, विधीए अकरणं परिभवो एवं सुतासातणा, अविधीए य वर्द्धतो नियमा अट्ठ कंमपयडीओ बंधेति हस्सट्ठितीओ य दीहट्टितीओ करेति मंदाणुभावा य तिव्वाणुभावाओ करेति अप्पपदेसाओ बहुप्पदेसाओ करेति, एवकारीय नियमा दीहं संसारं निव्वत्तेति, अहवा णाणायारविराहणाए दंसणायारविराहणा, णाणदंसणविराहणाहिं नियमा चरणविराहणा, एवं तिण्डं विरा हणाए अमोक्खो अमोक्खा नियमा संसारो, बितिय० ॥ पूर्ववत् । सर्वत्र अणुप्पेहा अप्रसिद्धा इत्यर्थः । असज्झाइयणिज्जुती सम्मत्ता ॥ एत्थ पडिसिद्धकरणादिणा वा अतियारो तस्स मिच्छामिदुक्कडंति ॥ एवं ता सुत्तनिबंध, अत्थतो पुण तेत्तीसाओ चोत्तीसा भवतीति चोत्तीसाए बुद्धवयणाति सेसेहिं, पणतीसाए सच्चवयणादिसेसेहिं छत्तीसाए उत्तरज्झयणेहिं एवं जहा समवाए जाव सतभिसयाणक्खते सतगतारे पण्णत्ते, एवं संखेज्जेहिं असंखेज्जेहिं अणतेहि य असंजमट्ठाणेहि य संजमट्ठाणेहि य जं पडिसिद्धकरणादिणा अतियरितं तस्स मिच्छामिदुक्कडंति । सव्वोविय एसो दुगादीओ अतियारगणो एगविहस्स असंजमस्स पज्जायसमूहो इति, एवं संवेगाद्यर्थं अणेगधा दुक्कडगरिहा कता । दार्णि परिणामविद्धिथिरीकरणत्थं गुणबहुमाणतो यदिदं निग्गंथं पावयणं आराहितुमारद्धं तं जेहिं उवदि आराहितं च तेसिं णमोक्कारपुव्वगं एतस्स चैव गुणमाहप्पं भावेंतो एतम्मि अप्पणो ठिति आराधणं च दरिसेन्तो इदमाह - णमो उव्वीसाए तित्थगराणं उस भादिमहावीर पज्जवसाणाणं इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं जाव किरियं उवसंपज्जामित्ति ।। शेषातिचाराः ॥२४१॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy