SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ अतिक्रमणा ध्ययने FिACREASIA निग्रन्थप्रवचनस्थितिः ॥२४३॥ RECENUCLECRECE वुझंति केवलीभवंति मुच्चंति सव्वकम्मुणा परिणिव्वातंति निव्वाणं गच्छंति, एवं च सव्वदुक्खाणं अंतं करेंतित्ति । | अण्णे पुण भणंति- सिझंति-अणिमहिमा(दि)सिद्धीसंपना भवंति बुज्झंति अतिसतबोधजुता भवंति, विण्णाणयुता इत्यर्थः, मुंचंति मुक्ता भवंति सव्वसंगेहिं परिणिव्वायंति उवसंतपसंता भवंति सव्वदुक्खाणमंतं करेंति सव्वदुक्खरहिवा भवंति, जतो य एवं एयं अतो एत्थ वट्टितव्यमिति अप्पणो ठिति एतमि दरिसेति, तं धम्मं सद्दहामि इत्यादि, जो एस वणितनिग्गंथपवयणाभिहितो धम्मो तं धम्मं सद्दहामि सामण्णण एवमेतमिति पत्तियामि अप्पणो प्रतीतिं करोमि, एवं एव एवमेतंति रोएमि रुचिं करेमि, एतंमि अभिलाषातिरेकेण आसे वनाभिमुखतया इति, अण्णे पुण एताणि एगट्ठाणि भणंतित्ति । फासेमि आसेवणादारेणंति अणुपालोमि आसेवनाभ्यासेन अहवा पुव्वपुरिसेहिं पालितं अहंपि अणुपालेमित्ति, एवं च तं धम्मं सद्दहंतो पत्तियंतो रोएंतो फासेंतो अणुपालेंतो तस्स धम्मस्स अन्भुट्टितोमि आराहणाए विरतोमि विराहणाए अतो असंजमं पडियाणामि संजमं उवसंपजामि परियाणामित्ति ज्ञपरिणया जाणामि पच्चक्खाणपरिण्णता पञ्चक्खामि, उवसंपज्जामित्ति अविराधणाप्रयत्नमित्यर्थः। सोय असंजमो विसेसतो दुविहो-मूलगुणअसंजमो उत्तरगुणअसंजमो य, अतो सामण्णेण भाणिऊण संवेगाद्यर्थ विसेसतो चेव भणति-अबंभं परियाणामि बंभं उवसंपजामि । अबंभग्गहणेण मूलगुणा भण्णंतित्ति, एवं अकप्पं कप्पं च, अकप्पग्गहणेण उत्तरगुणात्त । इदाणि द्वितीयसंसारमोक्षकारणमधिकृत्याह-अण्णाणं परियाणामिणाणं उवसंपज्जामि । तृतीयमधिकृत्याह-मिच्छत्तं परियाणामि सम्मत्तं उवसंपज्जामि, इदाणि सव्वं बझं किरियाकलावमधिकृत्याह-अकिरियं परियाणामि किरियं उपसंपज्जामि अप्पसत्था किरिया अकिरिया, इतरा किरिया इति । ॥२४३॥ ।
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy