SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ निग्रन्थप्रवचन स्थितिः प्रतिक्रमणा काइदाणिं असेसदोसावसुद्धिाणमित्तमाह-संघयणादिदौर्बल्यादिना जं पडिक्कमामि परिहरामि करणिज्जं जं च न पडिक्कध्ययने मामि अकरणिज्जं, तथा छाअस्थिगोपओगाच्च जं संभरामिजं च न संभरामि कंठ्यं, तस्यैवविधस्य तस्स सव्वस्स अणा॥२४४॥ यरितं पति पडिकमामि, अणायरितं घातिकर्मोदयतः खलितमासेवितं पडिक्कमामि मिच्छादुक्कडादिणा । स एवं पडिक्कमितूण पुणो अकुसलपवित्तिपरिहाराय आत्मानमालोचयन्नाह-समणोऽहं संजतविरतपडिहतपच्चक्रवातपावकंमो आणिदाणो दिदिसंपण्णो मायामोसविवज्जितोत्ति । समणोऽहं-पव्वइतोऽहं, तत्थ य संजतो-संमं जतो, करणीयेसु जोगसु सम्यक्प्रयत्नपर इत्यर्थः, तथा विरतो-सव्वातो सावज्जजोगातो, एतं च एवं इतः यतो पडिहतपच्चक्खातपावकंमो अणिदाणो जाव वज्जितोत्तिपडिहतं अतीतं जिंदणगरहणादीहिं पच्चक्खातं सेस अकरणतया पावकंम-पावाचारं येण स तथा, विसमो एस दोसोत्ति । एतत् हितमात्मनो भेदेन भावयन्नाह-अणिदाणो-निदानपरिहारी, सधगणमूलभृतगणयुक्तत्वं दर्शयन्नाह-दिहिसंपणोत्ति-दिट्ठी संमदंसणणाणाणि, मायामोसविवज्जितोत्ति-मायागर्भमुसावादपरिहारी इत्यर्थः, एरिसोय होतो कहं पुण अकुसलमायरिस्सं?, इतरहा मायामोसभासप्पसंग इति । एवं अप्पाणं समुक्कित्तेतुं ततो जे भगवंतो एतमि प्रक्रमे स्थिता तेसिं बहमाणतो सुकडाणुमोदणत्थं वंदणंकातुकामो ते समुकित्तेति अट्टातिजसु दीवसमुद्देसु पण्णरससु कम्मभूमीमुजावंत के साधू रयहरणगोच्छपडिग्गहधरा पंचमहव्वयधरा अट्टारससीलंगसहस्सधरा अक्खुयायारचरित्ता ते सव्वे सिरसा भणसा मत्थएणवंदामित्ति ।। केइ पुण समुद्दपदं गोच्छपडिग्गहपदं च न पढ़ति, अण्णे पुण- अट्टाहज्जेस दोस दीवसमुहेसु पदंति, एत्थ विभामा कातवा । ते इति RASHTRA ॥२४४||
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy