________________
ASA
कायोत्सर्गा साधवः सव्वेत्ति गच्छनिग्गतगच्छवासीपत्तेयबुद्धादयो सिरसा इति कायजोगेण मत्थएणवंदामित्ति एस एव वइजोगो २। एवं संबन्धोऽध्ययनं वंदितुं सुप्पणिहाणत्थमिदमाह
माधिकारश्च ... ॥२४५॥
श, खामेमि सव्वजीवा,सब्वे जीवा ग्वमंतु मे। कंठ्यं । मेत्ती मे सव्वजीवेसु, वेर मज्झ न केणइ ॥१॥मेत्ती णाम || सिवं उपशम इत्यर्थः,एवं आलोइय जिंदिय गरहित दुगुंछियं सम्मं । तिविहेण पडिक्कतो वंदामि जिणे चउव्वीसाराति। है एवमिति अनेन प्रकारेण आलोइयं पयासितूणं गुरूणं कहितं किंदियं-मणेण पच्छातावो गरहितं वइजोगेणं, एवं आलोइयणिदिय
गरहियमेव दुगुंछितं, एवं तिविहेण जोगेण पडिकतो वंदामि जिणे चउव्वीसति । एवं दिवसतो भणितं । रातिमादिसुवि एवं चेवा भणितव्वं, णवरं रातियादिअतियारो भाणितव्यो । भणितो अणुगमो। इदाणिं नयाः । ते य पूर्ववत् ।। इति पडिक्कमणनि-18 ज्जुत्तीचुण्णी सम्मत्ता ।।
*SHAHARBA
%
इदाणिं काउस्सग्गज्झयणं, तस्य चायमभिसंबंधः-आवस्सगं पत्युतं, तस्स पढमारंभे मंगलं विग्धोवसमादिनिमि कतं, मंगलादिपत्थणेण यणंदी अणुयोगद्दाराणि य वित्थरेण वण्णिताणि,तस्स य छविधस्स छ अज्झयणाणि सामाइयादीणि, तत्थ चत्तारि अणुगताणि-सामाइयं चउवीसत्थयो वंदणयं पडिक्कमणति,तत्थ य सावज्जजोगविरती उक्कितणं गुणवतो य पडिवत्ती | खलितस्स निंदणा एते अत्याधियारा पत्तकालमत्रस्सं कातब्बत्ति वण्णिता, एत्थवि पत्तकालं काउस्सग्गेण तिगिच्छा अवस्स |
२४५॥