________________
9
95
प्रतिक्रमणा | असरीराणं नस्थि अणावमं सुहं इच्चादि, आयरिया-भिक्खं न हिंडंति सुहसीला सीसपाडिच्छिए उवजीवंति इच्चादि , एवं उव- अहदादाध्ययने ज्झायाणवि सा, साधूर्ण अण्णोण्णपडिचोदणकोहादीहिं कमबंधणेत्ति इच्चेवमादि । साहुणीणं कलहणा बहुवगरणा, अहवा सम-11
पानामाशाणाणं समणीओ उवद्दवा एवमादि।। सावगाण जधा आरंभताण कतो सोग्गती? एवमादि । एवं सावियाणवि॥ देवाणं अवि॥२१६॥
तनाः ३३ उव्विए ण तरंति किंचि कातुं, कामगद्दभा अणिमिसा य, अणुत्तरा वा निच्चेट्टा, सामत्थे वा सति किमिति तच्चंपवयणमुण्णति न करेंतिः, एवमादि । एवं देवीणंपि ॥ इहलोगस्स-इहलोगो मणुस्सस्स मणुस्सलोगो, परलोगो सेसाओ तिणि गतीयो, आसातणा विभासेज्जा।। केवलिपण्णत्तो धम्मो सुतधम्मो चरित्तधम्मो य,आसातणाओ-पाययभासानयद्धं को वा जाणति पणीत केणेदं । किं वा चरणेणंत दाणेण विणेह भवति?त्ति, ॥१॥ एवमादि।। सदेवमणुयासुरस्स लोगस्स आसातणाए,
देवादीयं लोग अण्णहा भणति, सत्त द्वीपसमुद्राः, प्रजापतिकृतं वा ब्रुवते, प्रकृतिपुरुषसंयोगाद्वा ॥ सव्वपाणभूतजीवसत्ताणं DIआसातणाए पाणा-बेइंदियादयो जत्तो वत्तं आणमंति वा पाणमंति वा तम्हा पाणत्ति वत्तव्वा, भूता-पुढविमादि एगदिया जम्हा | भुवं भवंति भविस्संति य तम्हा भूतत्ति वत्तव्वा, जीवा-जेसि आउअसद्दव्वता,ते य स संसारिणो जम्हा जीवींसु जीवंति जीविस्संति य तम्हा जीवत्ति वत्तब्वा, सत्ता संसारिणो संसारातीता य जम्हा संतीति तम्हा सत्तत्ति वत्तव्वा, एगट्ठिता वा एते,एतेसिं आसादणा
॥२१६॥ जथा सुहुमतसेहिं थावरेहि य अव्वत्तवेदणत्तणणं उद्दवितेहिं तुच्छो कमबंधो एवं विभासेज्जा।। कालस्स आसातणा, किं कालगहणणं ? किं वा पडिलहणादिकाला आराहिज्जंति? एवमादि। सुतस्स आसातणा-को आतुरस्त कालो?,मइलंबरधोव्वणे व को कालो। जदि मोक्खहेतु णाणं को कालो तस्सऽकालो वा? ॥१॥एवमादि । सुतदेवताए सुतदेवता० जीए सुतमधिद्वितं
A1%