SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ % AR A अर्हदादी A % प्रतिक्रमणा सज्झाओ ३० काले ण कओ सज्झाओ ३१ असज्झाइए सज्झाइयं ३२ सज्झाइए ण सज्झाइयान्त ३३ तस्स | ध्ययनेमिच्छामि दुक्कडं। म.नामाशातत्थ रहताणं आसातणा भण्णति-णत्थि अरहंता, तिहिं णाणेहिं जाणंता वा कीह घरवासे भोगे मुंजंति ?, तत्रोत्तरं- इतनाः ३३ ॥२१५॥ भोगनिर्वर्तनीयगुणाः प्रकृतिबलादिति । भणति वा-तित्थकरो केवलणाणे उप्पण्णे देवमणुएहिं वागरति गंधधूवपुप्फोगारबलि मादीयं उवणीतं पाहुडियं किं उवजीवति दोसे जाणतो?, तत्रोत्तरं- ज्ञानदर्शनचारित्रानुपरोधकारकस्य अघातिकशुभप्रकृतेः तीर्थला नामकर्मोदयाददोषः वीतरागत्वाच्चादोष इति ॥ सिद्धाणं आसातणा-सिद्धा नत्थि निच्चेट्ठा वा, उवयोगे वा सति राग-ल दोसेहिं भवितव्वं, उत्तरं-सिद्धशब्दादेवास्ति, निच्चेट्ठाणं वीर्यान्तरायक्षयाददोषः, उवयोगवि वा सति रागदोसो न भवति, कषा याणां निरवशेषक्षयात् , अण्णो भणति- केवलणाणदंसणाणं किं एगसमए उवयोगो नत्थि एगगाले ?, तत्रोत्तरं- एतेसिं दोहंपि दजीवसारुव्वा एगकाले उवयोगो न भवतीति ।। आयरियाणं आसातणा- सेहे रातिणियस्स पुरतो गंता जथा दसाहिंतो पुन्व भणितं, मणदोसेण वा-डहरो अकुलीणोत्ति व दुम्मेहो दमग मंदबुद्धित्ति । अवि अप्पलाभलद्धी सीसो परिभवति | आयरिय।।१।। परस्स वा उवदिसंति दसविहं वेयावच्चं अप्पणो किंण करेंति?,एवमादी,उत्तर-डहरोऽवि णाणवुड्डो अकुलीणोत्तिय ल| गुणाहियो किह णु । दुम्मेहादीणिविते भणंतऽसंताई दुम्मेहो॥१॥ जाणंति नविय एवं निद्धम्मा मोक्खकारणं नाणं । मानिचं पगासयंता यावच्चादि कुव्वति॥शाएवं उवज्झायाणंपि।।समणाणं-असहणा तुरियगती विरूवणेवस्थात्ति एव मादि, एवं अण्णवि आसातणापगारा संति-अरहंताणं आसातणा जथा-निरणुकंपताए अतिउग्गो उवदेसो कातव्यो इच्चादि,सिद्धाणं % % SHA-RECRAA % ॥२१९ % :
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy