SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा | गिलाणस्स न करेसि ?, भणइ- तुम कीस तु न करेसि ?, आयरिओ भणति- तुम आलसिओ, सो भणति- तुम चेव आलसिओ31 अहंदादीध्ययने इत्यादि २५ सेहे रातिणियस्स कहं कहेमाणस्स इति एतंति वत्ता भवति आसातणा २६ सेहे रातिणियस्स कहं कहेमाणस्स णो| &ानामाशासुमणसे भवति आसातणा २७ सेहे रातिणियस्स कहं कहेमाणस्स परिसं भेत्ता भवति आसातणा सेहस्स २८ सेहे रातिणियस्स कह तना: ३३ ॥२१४॥ कहेमाणस्स कहं अछिदित्ता भवति आसातणा २९ सेहे रातिणियस्स कहं कहेमाणस्स तीसे परिसाए अणुट्ठिताए अभिण्णाए अवोच्छिण्णाए अव्वोगडाए दोच्चंपि तच्चपि तमेव कहं कहेत्ता भवति आसातणा ३० सेहे रातिणियस्स सज्जासंथारगं पादेन | संघट्टेत्ता हत्थेणं अणणुण्णवेत्ता गच्छति आसातणा सेहस्स ३१सेहे रातिणियस्स सेज्जासंथारगंसि चिट्टित्ता वा णिसीतित्ता वा तुयट्टित्ता वा भवति आसातणा ३२ सेहे रातिणियस्स उच्चासणे वा समासणे वा चिट्टित्ता वा निसीतित्ता वा तुयट्टित्ता वा भवति | आसातणा सेहस्स ३३ ॥ अहवा सूत्रोक्तानां आसातणाए, तेत्तीस पडुच्च इत्यर्थः, ताओ य इमाओ मुत्तेणेव भण्णंति,तंजथा-अरहताणं आसातणाए |१ सिद्धाणं आसातणाए २ आयरियाणं आसातणाए ३ उवज्झायाणं आसातणाए ४ साहणं आसातणाए ५ साहणीणं आसातणाए ६ एवं सावयाणं ७ सावियाणं ८ देवाण९देवीण १० इहलोगस्स ११ परलोगस्स १२ का केवलिपण्णत्तस्स धम्मस्स १३ सदेवमणुयासुरस्स लोगस्स १४ सयपाणभूतजीवसत्ताणं १५ कालस्स १६ ॥२१४॥ सुतस्स १७ सुतदेवताए १८ वायणायरियस्स०१९ जं वाइद्धं२० विच्चामलियं २१ हीणक्खरियं २२ अच्चक्खरियल २३ पयहीणं २४ घोसहीणं २५ जोगहीणं २६ विणयहीणं २७ दुटु दिपणं २८ दुडु पडिच्छितं २९ अकाले कती। RRECTORRECTARAHAKARIES
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy