________________
प्रतिक्रमणा यमने
॥२१३॥
चिट्ठित्ता भवइ आसातणा ६ सेहे रातिणियस्स पुरतो बिसीइत्ता भवति आसातणा ७ सेहे रातिणियस्स सपक्खं निसीइत्ता भवति आसातणा ८ सेहे रातिणियस्स आसण्णं निसीयित्ता भवति आसातणा ९ सेहे रातिणिएण सद्धि बहिया विहारभूमिं निक्खतेसमाणे तत्थ पुण्वामेव सेहतराए आयमति पच्छा रातिणिए आसायणा सेहस्स १० सेहे रातिणिएण सद्धिं बहिया वियारभूमिं वा विहारभूमिं वा निक्खते तत्थ पुव्वामेव सेहतराए आलोएति पच्छा रातिणिए आसायणा सेहस्स ११ केयी रातिणियस्स पुष्वसंलत्तए सिया, तं पुव्वामेव सेहतलाए आलवति पच्छा राइणिए आसातणा सेहस्स १२ सेहे रातिणियस्स रातो वा दिया वा वाहरमाणस्स अज्जो ! के सुत्तो के जागरे ?, तत्थ सेहे जागरमाणे रातिणियस्स अपडिसुणेत्ता भवति आसातणा १३ सेहे असणं वा ४ पडिगाहेत्ता तं पुव्वामेव सेहतरागस्स आलोएति पच्छा रातिणियस्स आसातणा सेहस्स १४ तहेव असणं वा ४ पडिगाहेत्ता तं पुव्वामेव सेहतरागस्स पडिदंसेति आसातणा १५ सेहे असणं ४ पडिगाहेत्ता पुव्वामेव सेहतरागं उवणिमंतेति पच्छा रातिणियं आसातणा सेहस्स १६ सेहे रातिणिएण सद्धिं असणं ४ पडिगाहेत्ता तं रातिणियं अणापुच्छित्ता जस्स इच्छति तस्स तस्स खर्द्ध खद्धं दलयति आसातणा सेहस्स १७ सेहे रातिणिएण सद्धिं असणं वा ४ आहारेमाणे तत्थ सेहे खद्धं खद्धं डायं डायं रसिय रसियं ऊसर्ड ऊसडं मणुण्णं २ मणामं२ निद्धं२ लक्खं लुक्ख आहारेता भवति आसातणा सेहस्स १८ सेहे रातिणियस्स वाहरमाणस्स अपडणेत्ता भवति आसातणा सेहस्स १९ सेहे रातिणियस्स वाहरमाणस्स तत्थ गते चैव पडिसुणेत्ता भवति आसातणा सेहस्स २० सेहे रातिणिय किंति वत्ता भवति आसातणा सेहस्स २१ सेहे रातिणियं तुमति वत्ता भवति आसातणा सेहस्स २२ सेहे रातिनियं खद्धं खद्धं वदति आसायणा सेहस्स२३सेहे रातिणीयं तज्जाएणं तज्जातं पडिहणेत्ता भवति आसातणा सेहस्स २४ कीस अज्जो !
गुरोः ३३ आशावनाः
॥२९३॥