________________
NिSHASSASA
प्रतिक्रमणा । तीए आसातणा,णत्थि सा, अकिंचिक्करी वा एवमादि । वायणायरियस्स आ० वायणायरिओ नाम जो उवज्झायसंदिट्ठो उद्दे-1&ा ध्ययने
सादा उ परसमुत्थ| सादि करेति तस्स आसातणा-निदुक्खसुहो बहुवारा वंदणं वा दवावेति एवमादि । जं वाइद्धं व्याविद्धं विपर्यस्तरत्नमालावत् मस्वाध्या॥२१७॥
| अण्णण पगारेण जा आसातणा तीए, एवं जोएज्जा,विच्चामेलितं कोलिकपायसवत् , हीणक्खरं अक्खरहीणं अच्चक्खरं यिक अहिगक्खरं पदहीण घोसहीणं एवं जहा सामाइए जोगहीणं उवहाणं जोगो एवं विभासेज्जा जाव असज्झाइए सझाइतं सज्झाइए ण सज्झाइतंति, तत्थ असज्झाइयं नाम जमि कारणे सज्झाओ नवि कीरति तं सव्वं असज्झाइयं, तं च बहुविहं, तस्स इमे भेया- असज्झाइतं तु दुविहं० ॥१४१९ ॥ आयसमुत्थं चिट्ठतु ताव, उरि भणिहिति, जं पुण परसमुत्थं ते इमं पंचविह-संजमघादो०॥ १४२० ॥ एतमि पंचविहे असज्झाइए जो सज्झायं करेति तस्स आयसंजमविराहणा। तत्थ दिQतोघोसणयमेच्छरणोत्ति, अस्य व्याख्या-मिच्छभय० ॥ १४२१ ॥ खितिपतिढितं नगरं, जितसत्तू राया, तेण सविसए घोसावितं जहा- मेच्छो राया आगच्छति, तं गामकुनगराणि मोत्तुं समासण्णे दुग्गेसु ठायह, मा विणस्सिाहिह, जे द्विता रण्णो वयोण | दुग्गादिसु ते ण विणट्ठा, जे पुण ण ठिता ते मेच्छादीहिं विलुत्ता, ते पुणो रण्णा आणाभंगो मम कतोत्ति जंपि किंचि हितसेस तंपि डंडिता, एवं असज्झाइए सज्झातं करेंतस्स दुहतो डंडो,इह भवे सुरत्ति देवताय छलिज्जंति परभवे पडुच्च णाणादिविराहणा पच्छित्तं च, इमो दिद्रुतोवणतो-राया इध० ॥१४२२ ॥ जहा राया तहा तित्थगरो जथा जणवदजणा तथा साधू जथा आघो- * २१७॥ सणं तथा सुत्तं असज्झाइए सज्झाइतपडिसेहगंति, जारिसा मेच्छा तारिसा असज्झाइगा जहा रतणधणावहारो तथा णाणदंसणचरणविणासो, सव्यं उपसंहारेतव्वं ॥ को इत्थ लित्तो पमादेणंति, अस्य विभासा-थोवावसेस० ॥१४२३ ॥ सज्झायं करेंतस्स 4
Ar%