________________
प्रतिक्रमणा
ध्ययवे ॥२१८॥
संयमोपचा|विकमस्वाध्यायिक
CCCCCCCC+
थोवोऽवसेसगो उद्देसगो अझयणं वा ता पोरुसी अतिवच्चिसु ता अहवा सज्झायं कालवेला व सव्वादि, जो आउडियाए सज्झायं करेति सो णाणादिहीणो भवति, अणायारत्थो य देवताए य छलिज्जति संसारे य दीहकालं अणुपरियट्टति, पमादेणवि करतो छलिज्जति च्चेव, दुक्खं संसारे य अणुभवति ।। तत्थ तं संजमोवघातियं तं इमं तिविहं
महिया य० ॥१४२४ ॥ पंचविहस्स य असज्झाइयस्स के कह परिहरितव्वमिति तप्पसाहगो इमो दिढतो- दुग्गाति. एगस्स रण्णो पंच पुरिसा, ते बहुसमरलद्धविजया, अण्णदा तेहिं अच्चंतविसमं दुग्गं गहितं, तेसिं तुट्ठो राया इच्छितं नगरे पयार देति, जे ते किंचि असणादिकं वत्थादिगं वा जणस्स गेण्हंति तस्स वेतणयं सर्व राया पयच्छति । एकोण० ॥१४२६ ॥ तेर्सि | पंचण्डं पुरिसाण एकण राया तोसिततरो, तस्स गिहावणरत्थासु सव्वत्थ इच्छियपयारं पयच्छति, चउण्हं रत्थासु चेव इच्छितप
यारं पयच्छति, जो एते दिण्णपयारे वा आसादेज्ज तस्स राया दंडं करेति, एस दिढतो, इमो उपसंहारो- जथा पंच पुरिसा तथा |पंचविहं असज्झातियं, जथा सो एगो अब्भाहिततरो पुरिसो एवं पढम संजमोवघातियं, सव्वं वा ण सादिज्जति, तंमि वहमाणे ण
सज्झातो व पडिलेहणातिका काइया चेट्ठा कीरति, इतरेसु चतुसु असज्झाइएसु जथा ते चतुरो पुरिसा रत्थासु चेव अणासाय|णिज्जा तथा तेसु सज्झाओ चेव ण कीरति सेसा सब्बा चट्ठा कीरति,आवस्सगादि उक्कालियं पढिज्जति । महियादितिविहस्स | संजमोवघातियस्स इमं वक्खाणं
महिया० ।। २२० भा० ॥ महियत्ति धूमिका , सा य कत्तियमग्गसिरादिसु गन्भमासेसु भवति, सा य पडणसमकालं च सुहुमत्तणतो सव्वं आउक्काइयभावितं करेति, तत्थ तस्कालसमं चेत्र सव्वावि चेट्ठा णिरुन्मति । ववहारसचित्तो पुढविक्कायो
॥२१८॥