________________
प्रत्या
राजाभियोगाद्याः
ख्यान
चूर्णि:
॥२७८॥
CACACACAACARAL
साधुतेहिं भणितं, पच्छा तेण दिण्णा धूता, सो सावओ जुतयं घरं करेति, अण्णदा तस्स अम्मापितरो भत्तं करति भिच्छुगाणं, ताई भणंति-अज्ज एकस्सि वच्चाहित्ति, सो गओ, भिच्छुएहिं विज्जाए अभिमंतूण फलं दिण्णं, तेण वाणमंतरीए अधिडिओ गिई गतो, तो सावगधीतं भणति-भिच्छुगाणं भत्तं देमित्ति, सा णेच्छति, दासरुवाणि सयणा य आढसा सज्जेतुं, साविया आयरियाणं | गंतु कहेति, तेहिं जोगो पडिदिष्णो, सा वाणमंतरी गट्ठा, सो सावओ जाओ, पुच्छति-किह व किं वति ?, कहिते पडिसेहेति । अण्णे भणंति-तीए वलम्मि जेमावितो, पच्छा सुत्थो साभाविओ जाओ भणति-अम्मापिउच्छलेण है मणा वंचितोत्ति, तं किर& फासगं साधणं दिण्णं, एरिसिया आयरिया कहिं मग्गितब्वा ?, तम्हा परिहरेज्जा । वित्तीकंतारेणं देज्जा जथा-सोरट्टओ सको। उज्जणि वच्चति, दुक्कालो, रचपडेहि समं वच्चंतस्स पत्थयणं खीणं, तच्चण्णिएहिं भण्णति-अम्ह एवं वहाहि तो तुज्झवि दिज्जिहिति, तस्स पोट्टसरणिया जाता,सो तेहिं अणुकंपाए चीवरेहिं वेढिओ,सो णमोक्कारं करेंतो कालगतो, देवो वेमाणिओ जाओ, जा
ओहिणा तच्चणियरूवं पेच्छति, ताहे सभूसणेणं हत्थेणं परिवेसेति, सड्डाणं ओभावणा, आयरियाणं कहणं च, तेहिं भणितं-जाह |अग्गहत्थं घेत्तण भणह- घुज्झ गुज्झगत्ति, तेहिं जाइतु अग्गहत्थं घेत्तूण भणियं णमोअरिहंताणं तु बुज्झ गुज्वाया, स बुद्धो, चंदित्ता लोगस्स य कहेति जथा ण एंत्थ धम्मो, तम्हा परिहरेज्जा ॥ ___ तं पुण संमत्तं मूलं गुणसताणं, तं पंचअइयारविसुद्धं अणुपालेतवं, जथा संका०५, तत्थ-संका ण कातव्वा- किं एतं एवं णवित्ति, गुरुसगासे पुच्छितव्वं, सा संका दुविहा-देसे सव्वे य, देसे किं जीवो अत्थिी पत्थिी एवमादि, अण्णतरे देसे, सव्वे किं| |जिणसासणं अस्थि णस्थित्ति?, एवं तित्थगरा, देसे सव्वे वा संका ण कायच्या, किं कारणं १, वीतरागा हि सर्वशा०तमेव सच्चं
RECTORREFERREARSAR
॥२७८॥