________________
A
शंकाद्या अतिचाराः
प्रत्या- हणीसंक०, ५ देसे जथा थोवेणं पाणियमग्गण तलायं भिज्जति एवं जो संकं करेति सो विणस्सति, जथा वा सो वेज्जापायो, ख्यान IPI वेज्जाए मासा, तेहिं परिभज्जिता, अंधकारे लेहसालीगता दो पुत्ता पियन्ति, एगो चिंतेति-एताओ मच्छिगाओ, तस्स संकाए चूर्णिः द्र वग्गुली वाधी जातो, मतो य, वितीओ चिंतेति-ण मे माया मच्छिया देइत्ति, सो जीवितो, एते दोसा, अहवा अंडगणातं तदा॥२७९॥
है हरणं माणितव्वं । का कंखा ण कातव्वा, जथा इमोवि सरक्खधम्मो तच्चन्नियधम्मो अस्थि एवं साधुधम्मो, तोवि सो चुकति, जथा सो मंडि
सुणओ । अहवा राजा आसेणं कुमारामच्चो य अवहितो, अडविं पविट्ठो, छुहापविद्धा वणफलाणि खायंति, पडिणियत्ताणं राया चिंतेति--कोंडगपूवगमादीणि सव्वाणिवि खामि, आगता दोवि जणा, रायाए सूता भणिता-जं लोके पसरति तं रंधेहत्ति, तेहिं रखें, उवट्ठवियं च रनो, सो राया पेच्छणयदिटुंतं करेति, कप्पडिया बलिएहिं धाडिअंति, एवं मिट्ठस्समोगासो होहितित्ति कणकुंडमंडगादीणि खइताणि, तेहिं सूलेण मतो । अमच्चेण वमणविरेयणाणि कताणि, सो आभागी भोगाणं जातो, इतरो विणहो ॥ वितिगिच्छाए सावओ गंदीसरदीवगमणं मित्तआपुच्छणं, विज्जाए दाणं, साहणं, मसाणे तिपायंसि कयंसि कज्जं, हेट्ठा इंगाला, खाइरो य सूलो, अदुसतं वारे परिजवेत्ता पादो छिज्जति, एवं बितिओ, ततिये पच्छिण्णे आगासे वच्चति । केति भणंति-कट्ठसतं सिक्ककपादाणं कातूणं एकेक पादं एकस्सि वारा परिजवेउं छिज्जति, एवं अट्ठसतेणं वाराहि अट्ठसतं पादाणं छिदितव्वं, तेण सा विज्जा गहिता, कालचाउद्दसिं रत्तिं मसाणे साथेति, चोरो य णगरारक्खिएहिं परज्झंतो मसाणमतिगओ, वेढेतूण ठिता पभाते प्पिहितित्ति, सो य भमंतो तं विज्जासाधगं पेच्छति, तं पुच्छति सो चोरो, सो भणति-विजं साहमि, केण ते दिण्णा', सा
AAECALCCCCCCCT
ACASSAREE
॥२७९॥