SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ A शंकाद्या अतिचाराः प्रत्या- हणीसंक०, ५ देसे जथा थोवेणं पाणियमग्गण तलायं भिज्जति एवं जो संकं करेति सो विणस्सति, जथा वा सो वेज्जापायो, ख्यान IPI वेज्जाए मासा, तेहिं परिभज्जिता, अंधकारे लेहसालीगता दो पुत्ता पियन्ति, एगो चिंतेति-एताओ मच्छिगाओ, तस्स संकाए चूर्णिः द्र वग्गुली वाधी जातो, मतो य, वितीओ चिंतेति-ण मे माया मच्छिया देइत्ति, सो जीवितो, एते दोसा, अहवा अंडगणातं तदा॥२७९॥ है हरणं माणितव्वं । का कंखा ण कातव्वा, जथा इमोवि सरक्खधम्मो तच्चन्नियधम्मो अस्थि एवं साधुधम्मो, तोवि सो चुकति, जथा सो मंडि सुणओ । अहवा राजा आसेणं कुमारामच्चो य अवहितो, अडविं पविट्ठो, छुहापविद्धा वणफलाणि खायंति, पडिणियत्ताणं राया चिंतेति--कोंडगपूवगमादीणि सव्वाणिवि खामि, आगता दोवि जणा, रायाए सूता भणिता-जं लोके पसरति तं रंधेहत्ति, तेहिं रखें, उवट्ठवियं च रनो, सो राया पेच्छणयदिटुंतं करेति, कप्पडिया बलिएहिं धाडिअंति, एवं मिट्ठस्समोगासो होहितित्ति कणकुंडमंडगादीणि खइताणि, तेहिं सूलेण मतो । अमच्चेण वमणविरेयणाणि कताणि, सो आभागी भोगाणं जातो, इतरो विणहो ॥ वितिगिच्छाए सावओ गंदीसरदीवगमणं मित्तआपुच्छणं, विज्जाए दाणं, साहणं, मसाणे तिपायंसि कयंसि कज्जं, हेट्ठा इंगाला, खाइरो य सूलो, अदुसतं वारे परिजवेत्ता पादो छिज्जति, एवं बितिओ, ततिये पच्छिण्णे आगासे वच्चति । केति भणंति-कट्ठसतं सिक्ककपादाणं कातूणं एकेक पादं एकस्सि वारा परिजवेउं छिज्जति, एवं अट्ठसतेणं वाराहि अट्ठसतं पादाणं छिदितव्वं, तेण सा विज्जा गहिता, कालचाउद्दसिं रत्तिं मसाणे साथेति, चोरो य णगरारक्खिएहिं परज्झंतो मसाणमतिगओ, वेढेतूण ठिता पभाते प्पिहितित्ति, सो य भमंतो तं विज्जासाधगं पेच्छति, तं पुच्छति सो चोरो, सो भणति-विजं साहमि, केण ते दिण्णा', सा AAECALCCCCCCCT ACASSAREE ॥२७९॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy