SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ 84 A-A प्रत्याख्यान चूर्णिः - ॥२८॥ %-9454645 Bा वएणं, चोरेण भण्णति--एतं दव्वं गेण्हाहि, एतं विजं देहि, सो सड्डो वितिगिच्छिति सिज्झज्जा णवत्ति तेण दिग्णा, सो चोरो 3/ सम्यक्त्वा चिन्तेति- समणोवासओ कीडियाएवि पावं णेच्छति, सच्चमेतंति, सो साहेतुमारद्धो, सिद्धा, इतरो सगेवेज्जो गहिओ, तेणं लोगो विचाराः | मेसितो, ताहे मुको, सावओ जातो, एवं णिवितिकिच्छेग होतब्बं । विदुगुच्छतिवि भण्णाति, ण किर पवयणे दुगुंछा कातव्वा, तत्थ उदाहरणं सड्डो पंथे पच्चंते वसति, तस्स धृताविवाहे किहवि साधुणो आगता, सा पितुणा भणिता-तुम पुत्ता ! पडिलामे| हित्ति, सा मंडिया पसाधिता पडिलाभेति, साहणं जल्लगंधो तीए अग्घातो, सा हिदए चिन्तेति-अहो अणवज्जो भट्टारएहिं धम्मो | भणितो, जदि पुण फासुएणं हाएज्जा तो को दोसो होतो?, सा तस्स ठाणस्स अणालोतियपडिकंता कालं किच्चा मगधाए राहगिहे गणियाए पोट्टे आयाता, अण्णे भणंति-वाणिगिणीए गभगता, तेणं चेव अरति जणेति, गम्भपाडणहिं पाडेतुं मग्गति, जाया समाणी उज्झिता, सा गंधण तं देसं वासेति, सेणिते य तेणतेण गच्छति भट्टारगं बंदतो, सो खंधावारो तं गंधं ण सहति करना पुच्छितं-किं एतं, तेहिं कहितं-दारियाए गंधो, तेण गंधण दिवा. भणति-एसेव ममं पुच्छत्ति, गतो, बंदित्ता पुच्छति, भट्टा-1 रतो पुश्वभवं कहेति, भणेति-कहिं एसा पच्चणुभविहिति सुहं वा दुक्खं वा ?, भट्टारतो भणति-एतेणं कालेणं वेदितं, इदाणि है तवच्चेव भज्जा भविस्सति, अग्गमहिसी य बारस संवच्छराणि, अण्णे भणंति-अट्ठमे, जा य तुझं रममाणस्स पट्ठी हिंसोलीणं | काहिति तं जाणेज्जासि, गतो वंदित्ता। सा य अवगतगंधा एगाए आहीरीए गहिया, जोव्वणत्था जाता, कोमुदिवासरे माताए ॥२८॥ जसमं आगता, अमओ सेणिओ य पच्छंण कोमुदिचारं पेच्छंति, तीसे दारियाए गायसंफासो जातो, सेणिएणं अज्झोववण्णेणं णाममुद्दा दसिताए तीसे बद्धा, अभयस्स कहेति-णाममुद्दा गड्ढा, मग्गाहि, तेण मणूसा चारीए बद्धवाए एकेकं णीणिज्जंति, साR ॐ % % ॐ %+56
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy