________________
4%95%
%
प्रत्या- दारिया दिडा, चोरिति गहिता परिणीता य । अण्णदा वाहिंगड्याहिं रमति, रायणियाए पो वाहेति, इतरी पोनं दिती य सम्यक्त्वाख्यान-
विलग्मा, रण्णा सारियं, मुका पव्वतिया । एवंविहं दुगुंछाफलं ॥ वि
तिचाराः चूर्णिः
परपासंडपसंसाए-पाडलिपुत्ते चाणको, चंदओत्तेण भिच्छुयाणं वित्ती हरिता, ते तस्स धम्म कहेंति, राया तूसदि, चाणकं पलोएति, ण पसंसतित्ति ण देति. तेहिं चाणक्कमज्जा ओलग्गति, तीए सो करणं कारितो, तेहिं कहिते भणति-सुभासितंति, रण्णा तं च अण्णं च दिण्णं, बितियदिवस चाणको रायाणं भणति-कीस दिण्णं , भणति-तुमहिं पसंसित, सो मणति-मए पसंसितं अहो सव्वारंभपवना किह लोगवत्तियावणगाणि करेंतित्ति, पच्छा ठितो, कतो एरिसगा?, तम्हा ण कातव्वा ।। संथवे सो चेव सोरट्ठओ सडो। एवं पंचातियारविसुद्धं संमत्तं मूलं गुणसताणं, मज्जादातिकमं पुण पकरेंतो अतिसंकिलिङ| परिणामेण सव्वत्थ परिचयति धम्ममिति । दारं मूलं परिहाणं, आहारो भायणं णिही । दुछ कस्सस्स धम्मस्स, सम्मत्तं परिकित्तियं ॥१॥ एवमिदाणिं सुद्ध संमत्ते वतावि गेहेतव्वा, तत्थ विसयसुहपिवासाए अहवा बंधवजणाणुराएण अचयंतो बावीसं परिसहे दुस्सहे सहिउं जदि न करेति विमुद्धं सम्म अतिदुक्करं तवच्चरण तो कुज्जा गिहिधम्म, ण य बंझो होति धम्मस्स।
तत्थ पढमं धूलगपाणातिवातं समणोयासओ पच्चक्खाति (सू०) इत्यादि, थूलगपाणा-दियादी, तेसिं मज्जा- ॥२८॥ का यातिक्कमेण पातो थूलगपाणातिवातो, से य पाणतिवाते दुविहे-संकप्पओ य आरंभओ य, संकप्पओ पच्चक्खाति, णो आरं-| दभतो , अभिसंचिन्त णिवराही ण मारेतीत्यर्थः, सवराहिपि जहात्तिसारंभतोत्तिकावं, सारंभे वाबत्ती णियमा तेण ण पच्चक्खा-14
%
%
%
MAHESARKA