________________
प्रत्याख्यान
चूर्णिः
॥२७७॥
RECECRUCRG
| मणति कत्तिओ-संदिसह, राया मणति-परिवेसेहि, कत्तिओ भणति-ण वट्टति अम्हं, तुज्झविसयवासी कि काहामि ?, जदि पव्व-15 इओऽहं होतो तो ण एवं होतं, पच्छा परिएसिओ, सो परिवाओ अंगुलिं चालेति-किह ते ?, पच्छा सो तेण णिव्वेगेण पन्चतिओ णेगमहऽद्वसहस्सपरिवारो मुणिसुब्वयसामिसगासे, बारस अंगाणि अधीतो बारस वासाणि परियाओ, मासिएणं भत्तणं सो से सोधम्मकप्पे सक्को जातो। सो परिव्वायतो तेणाभियोगेण आभिउग्गो एरावणो जातो, पासति सक्कं, पलायितो, गहितो, सक्को* विलग्गो, दो सीसाणि कताणि, सक्कोवि दो जातो, एवं जावतियाणि विउव्वति तावतियाणि सक्को विउव्वति,ताहे णासितुमारद्धो, सक्केणाहतो पच्छा ठिओ, एवं रायाभियोगेणं देंतोवि णातिक्कमति, केत्तिया एरिसया होहिंतित्ति जे उ पव्वइस्संति वा, तम्हा
ण दातव्वं । गणाभियोगेणं जथा वरुणसारथी, गणथेरातीहिं अब्भत्थेऊण मुसले संगामे णिउत्तो, एवं कोवि सावओ गणामिBा योगेणं भत्तं दवावेज्जति,गणो णाम समुदयो । एवं बलाभियोगेण विवसीयंतओ दवाविज्जते भत्तादि । देवताभियोगेणं जथा एगो गिहत्थी सावओ जातो, तेण वाणमंतराणि उज्झिताणि, एगा वाणमंतरी पदोसमावण्णा, तीए तस्स गाविरक्खओ जुत्तो गावीहिं अवहितो, जाहे विउलाणि जाताणि ताहे आधिट्ठा महिला, साहति, तज्जेति-किह ममं उज्झति पावेत्ति, सो सावओ चिंतेति-णवरं ममं धम्मातो विराधणा मा भवतु, ताहे सा भणति-ममं अच्चहि,सो भणति-पडिमाणं अवसाणे ठाहि, आम, ठविता, ताहे गावीओ दारओ य आणीतो, एरिसा केत्तिया होहिंति? तम्हा ण देजा । एवं दब्बाविअंतोऽवि णातिचरति । गुरुनिग्गडेणं गुरुणिग्गहो अरहंतचेतियपवयणसरीरमार्दाणि तेण, तत्थ उदाहरणं उवासगपुत्तो सावगाधूतं मग्गति, सावओण देति, सो सट्टत्तणणं साधू सेवेति, तस्स भावतो उवगतं, पच्छा साधति, एतेण कारणेणं पुन्वं ढुक्को मि इदाणिं सम्भावतो, सावओ पुच्छति,
॥२७७॥