________________
प्रत्याख्यान
चूर्णिः
॥२७६॥
गाद्याः
वा पुवि अणालित्तणं आलवित्तए वा संलवित्तए वा कल्लाणं मंगलं देवयं चेतियन्ति पज्जुवासित्तए वा तेसिं असणं वा पाणं वा४ ४ राजाभियोदातुं वा अणुप्पदातुं वा, गण्णत्थ रायाभियोगेणं गणाभियोगेणं बलाभियोगेणं देवयाभियोगेणं गुरुणिग्गणं वित्तीकंतारेणं वा इति । आह- रागद्वेषभाकूत्वं, उच्यते, सद्भूतार्थतया यो नैव ब्रह्मचारी नाप्यहिंसकः लुब्धः मिध्यादृष्टिः अणार्जवः तस्य प्रणामः: कृतोऽफलः कम्मबंधो य, असम्भावुभावणाए अप्पपरणासणं च तं दठ्ठे अण्णतित्थियाणं इमं सोहणंति मती भवति बला बंभलगमणं, अहुणोगाढाणं च चला बं मलत्तं भवति, अण्णउत्थिते य वंदमाणस्स बहू दोसा भवति, संदसणाओ पेम्मं वहति, पच्छा अभियोगादीहिं मिच्छत्तं णेज्जा, मिच्छद्दिट्टीणं सिट्ठत्तं सावगोवि अम्हचए वंदति, पुव्वावलणेपि एते दोसा, तेसिं च जदि असणादि देति तो लोग बुग्गाहेति अम्हं दायव्वं चैव, जेण सावगावि देति, एवमादी बहू दोसा अयगोलसमत्ति य कातूण तेण वायणएण सावगस्स सयणपरियणो संबंधं गच्छेज्जा, ततो तेसिं विणासो होजा, तं वा दद्दणं अण्णे तंमि अण्णउट्टिए बहुमाणं करेज्जा, सो वा तं जणं बुग्गाहेज्जा, आलावो एक्कसिं, बहुसो संलावो, असणादीणि पसिद्धाणि, दाणेवि पक्कअंतसो से पावं कम्मं बज्झति तेण न देति, कोलुणियाए पुण देतिवि, जतणाए, ण वा धम्मोत्ति, अण्णत्थ रायाभिओगणत्ति रायाभियोगे मोत्तूण णो कप्पति, रायाभिओगेण पुण दवाविज्जतिवि, जथा सो कत्तियसेट्ठी
तत्थ हरिथणापुरं यरं जियसत्तू राया कत्तिओ नगरसेट्ठी णेगमट्टसहस्सपढमासणिओ, एवं वच्चति कालो, तत्थ परिव्वाओ मासंमासेण खमति, सो सब्बो आढाति, सो से पदोसमावण्णो, छिद्दाणि मग्गति, अण्णदा णिमंतेति राया पारणए, सो णेच्छति, राया आउट्टो भणति, जति णवरि कत्तिओ परिवेसेति तो जिमेमि, राया भणति एवं करेमि, समणूसो राया कत्तियघरं गतो,
॥२७६॥