SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ प्रत्या- &ातह भावयाणेया॥शभिगो वा अतियारो वा एतेस भवंति । रागद्दोसकसाया परीसहा वेयणा पमाया य। एते अवराहपदा"यारशाचाख्यान जत्थ विसीदंतिदुम्मेहे॥शातत्थ समणावासओ पुधामेव मिच्छत्तातो पडिक्कमतीति,से य मिच्छत्तं दव्वओ भावओ,तत्थ दबओमेदाः चूर्णिः आगमणोआगमादी व अणेगविहं,भावतो पुण मिच्छत्तमोहणीयकम्मोदयसमुत्थे तच्चभावासद्दहणासग्गहादिलिंगे असुभे आयपरिणामे ॥२७५|| पण्णते, तं तिविह-संसइयं अभिग्गहितं अर्णाभग्गहितं च,णिमित्तं पुण एतस्स अधोधो असदभिनिवेसो संसओवा, पडिक्कमणं पुण| | मिच्छत्तातो संमत्तगमणं, अत एवाह-संमत्तं उवसंपज्जतित्ति,से य सम्मत्ते पसस्थसम्मत्तमोहणीयकम्माणुवेयणोवसमस्ख यसमुत्थे पसमसंवेगादिलिंगे सुभे आयपरिणामे पण्णत्ते,तस्सोवसंपत्ती सहसंमुइयाए परवागरणणं अण्णर्सि वा सोच्चा, | तत्थ सहसंमुतियाए जातीसरणादिणा, तत्थापरो तित्थगरो तस्स वागरणणं, अण्णेणं अण्णे तित्थगरवतिरित्ता साधुमादी तेसिं भत्तिबहुमाणविणयपज्जुवासणा, सुस्सूसधम्मरागादिणा सोऊण सबुद्धीए सद्धत्थवेयणेण, परस्स दसणमोहविसुद्धीए एवं | भवति । मिच्छत्तातो अपडिक्कंतस्स दोसा-मिच्छत्तपरिणतो जीवो कम्मघणमहाजालं अणुसमयं बंधति, तविवागेण जातिजरा मरणादिवसणसतसंसारं परियट्टइ, पडिक्कतस्स पुण गुणा सुदेवत्तसुमाणुसत्तादि मोक्खपज्जवसाणति । तत्पुनः सम्यक्त्वं यथा| कुड्यादिभूमौ सुष्टु परिकर्मितायां यदि चित्रं क्रियते तदा शोभनं राजते, एवं यदि सम्यक्त्वं सुष्टु मिथ्यात्वा सुपरिसुद्धं कृत्वा व्रतान्यारोप्यन्ते ततस्तानि व्रतानि विशुद्धिफलानि भवंति अतः सम्यक्त्वं सुपरिसुद्धं कर्तव्यं इत्युपदेशः। २७५॥ तस्स मिच्छत्तातो पडिकंतस्स सम्मत्तरसायणं ओगाढस्स इमा जतणा, जपणा नाम ससत्तीए अगप्पपरिहारो, णो से कप्पति | अज्जप्पमिति अण्णओथिए वा अण्णओत्थितदेवताणि वा अण्णोत्थितपरिग्गहिताणि वा चेइयाणि वंदित्तए वा णमंसिचए ॐॐॐ 2e
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy