________________
प्रत्या
ख्यान
चूर्णिः
३२७४॥
ओहेणंति समासतो । तत्थ साभिग्गहा मूलगुणेसु वा उत्तरगुणेसु वा एगम्मि वा अणेगेसु वा उभयाभिग्गहा वा भवंति, पिरभि ग्गहा णाम केवलदंसणमेतेण सावगा जधा कण्हसच्चतिसेणियादी । एते चैव दोवि विभज्जमाणा अट्ठविधा भवंति । कहूं?दुविहं तत्थ जे ते एगं वा अणेगा वा अभिग्गहे अभिगेण्हंति ते दुबिहं तिविहेणं दुविहं वा एक्कविहेणं एक्कविदं वा तिविणं एकविहं दुविण एकविहं वा एक्कविद्देण एते छप्पगारा, उत्तरगुणसावगो सत्तमो, अविरयसम्मद्दिट्ठी अट्टमो । एते चैव अट्ठविहा विभज्जमाणा बत्तीसतिविहा भवंति कहूं? जे ते आदिल्ला छप्पगारा ते ताव तीसविहा, कहं?, पणगचतुक्कं० || १६५० || पंचाणुव्वतिए अभिग्गहे ६ भेदा चतुअणुव्वतिए अभिग्गहि ६ जाब एगमि ६ फु एते तीस मूलगुणेसु खिप्पण्णे एक्कतीसमो उत्तरगुणसावओ अविरतसम्मद्दिट्ठी बत्तीसतिमो । भणिता बत्तीसतिविधा ।
णिस्संकित० ।। १६५८ ।। जे ते साभिग्गहा य भिरभिग्गहा य ओहेण विभागेण भणिता, एतेसिं णिस्संकितणिक्कंखितनिव्वितिमिच्छता अमूढदिठ्ठीहिं होतव्यं, एतेर्सि तिष्णि आदिल्ला सम्मत्तइयारेसु वन्निज्जिहिंति, अमूढदिट्ठी सामाइए सुलसा पुव्ववनितमुदाहरणं एतेति जे भणिता एते चैव बत्तीसतिविद्या विगप्पिज्जमाणा करणतिगजोगतिगकालतिएण विसेसिज्जमाणा अणेगविगप्पसहा भवतीति वण्णेति । एतेसिं पुणं मूलगुणाणं उत्तरगुणाण य आधारवत्युं सम्मत्तं, जथा चित्रस्य मूलाधारा कुब्यादिः कुख्याद्यभावे चित्रकर्माभावः एवं सम्यक्त्वाभावे मूलगुणउत्तरगुणानामभाव इतिकृत्वेदमुच्यते-समणोवासओ पुव्वामेव मिच्छत्तातो पडिक्कमति, संमत्तं उबसंपज्जति ।। सूत्रं इत्यादि ॥
तत्थ पाहुडिया - जारिसओ जति भेदो जह जायति जह व एत्थ दोंसगुणा । जयणा जह अतियारा मंगो
श्रावक
भेदाः
॥२७४॥॥