SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ॐ प्रतिक्रमणा|8| नेतुं धावति ततो सुद्ध, अह भूमीए भिण्णं तो भूमी खणित्तु ण छहिज्जति, न सुज्झतीत्यर्थः, इतरहन्ति तत्थत्थे सढेि हत्था 15 शारीराध्ययने | तिणि पोरिसीओ परिहरिज्जंति । इदाणिं बिंदुत्ति, असज्झाइयस्स किं पमाणं?, बिंदुमाणमेत्तेण होणेण अधिकतरेण वा असझाओ स्वाध्याभवतित्ति पुच्छा, उच्यते, मच्छियापादो जहिं बुडति तं असज्झाइयप्पमाणं । इदाणि वियायत्ति- अजरायु०॥ २२४ भा०॥ ॥२२६॥ यिक जरु जासिं न भवति तासि पयाणं वागुलितामाइयाणं तासिं पसूइकालाउ आरम्भ तिण्णि पोरुसीओ असज्झाओ मोत्तुं अहोरत्तच्छेदं, आसण्णपसूताएवि अहोरत्तच्छेदेण सुज्झति, गोमादिजरायुजाणं पुण जाव जरूं लंबति ताव असज्झाओ, जरे चुतेत्ति | जाहे जरं पडितं ताहे ततो पडणकालाओ आरब्भ तिण्णि पहरा परिहरिजंति, रायपह बूढ सुद्धेत्ति अस्य व्याख्या-रायपह| बिंदु० पच्छद्धं, साहुवसहिआसण्णेण गच्छमाणस्स तिरियंचस्स जदि रुधिरबिंदू गलिता ते जदि रायपधंतरिया तो सुद्धा, ते | रायपहे चेव बिंदू गलिता तथावि कप्पति सज्झाओ कातुं, अह अण्णमि पहे अण्णत्थ वा पडितं तं जदि उदगवुड्डी वाहेण वा हरितं | तो सुद्धं, पुणत्ति विशेषार्थप्रदर्शने, पलीवणगेण वा दड्ढे सुज्झति, परवयणे साणमादीणिात्त परोत्ति-चोयगो तस्स इमं वयणंजदि साणों पोग्गलं समुद्दिसित्ता जाव साधुवसतिसमीवे चिट्ठति ताव असज्झाइयं, आदिसद्दाओ मज्जारादी, आचार्याह-जदि फुसति०॥ २२५ ॥ भा०॥साणो भोत्तुं मंस लेत्थारितेणं तुडेणं वसहिआसण्णण गच्छतो तस्स गच्छंतस्स जदि तुंडं रुहिरलित्तं खोडादिफुसितं तो असझाइयं, अहवा लेस्थारियतुंडो वसहिआसण्णे चिट्ठति तहवि असज्झाइयं,इहरहत्ति आहारिएण चोयग! असज्झाइयं न भवति, जम्हा तं आहारियं वंतं अर्वतं वा आहारपरिणामेण परिणयं, तं च असमाइयं न भवति, अण्णपरिणामतो | मुत्तपुरिसादि व । तेरिच्छं गतं, इदाणिं माणुसं-माणुस्सयं० ॥१४५२ ।। तं माणुस्सं असझाइयं चउविह- चम मंसं रुहिरं RECORE एस२२६॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy