SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ शारीरास्वाध्या •यिक प्रतिक्रमणा चम्म अढि च, साणिण उक्खित्तमंसे इमो विही-अंतो बहिं० ॥१४४९॥ साहुवसहीतो सट्ठीए हत्थाणं अंतो बाहिं च धोतन्ति ध्ययने | भगंदर्शनमेतत् अंतो धोयं अंतो पक्कं,अंतोग्गहणाओ पढमबितियभंगा,बहिग्गहणा ततिओ भंगो,एतेसु तिसु असज्झाइयं, जमि पदेसे धोतं आणत्तुं वा रद्धं सो पदेसो सट्ठीए हत्थेहिं परिहरितव्यो, कालतो तिण्णि पोरिसीओ । बहिधोय० ॥ १४५० ॥ एस ॥२२५॥ चउत्थभंगो, एरिसं जदि सट्ठीए हत्थाणं अभितरे आणीतं तथावि तं असज्झाइयं न भवति, पढमबितियभंगेसु अंतो धोवित्तुं णीते रद्धे वा तमि धोतट्ठाण अवयवा पडंति तेणं असज्झाइयं,ततियभंगे बाहिं धोवित्तुं अंतो पणीते मंसमेव अवज्झायंति, तं च उक्कि| नमसं-आइण्णपोग्गलं ण भवति, जं काकसाणादीहिं अणिवारितपयारेहिं विप्पकिण्णं नज्जति तं आइण्णं पोग्गलं भणितव्वं, महकाओ पंचेंदियओ जत्थ हतो तं आघातणं वज्जेतव्वं खेत्तओ सढि हत्था कालतो अहोरतं,एत्थऽहोरत्तच्छेदो सूरुदए,रद्धपक्कं वा मंस | असज्झाइयं न भवति, असज्झाइयं जत्थ य पडितं तेण पदेसण उदगवाहो बूढो तं तिपोरुसिकाले अपुण्णेवि सुद्धं, आषातणं न सुज्झति । महाकाएत्ति अस्य व्याख्या-महाकाए पच्छ«,मृसगादी महाकाओ, सो बिरालादिणा हतो जदि तं अभिण्णं चेव गिलित्तुं घेत्तुं वा सट्टीए हत्थाण बाहिं गच्छति तो केई आयरिया असज्झाइयं नेच्छंति, ठितपक्खे पुण असज्झाइयं चेव, अस्या र्थस्य व्याख्या-मूसगादि ॥ २२२ ॥ भा० ॥ गतार्था । तिरियमसज्झाइकाधिकार एव इमं भणति-अंतो बर्हि Mच०॥ १४५१ ।। अंतो बहिं च भिन्ने अंडयंति, अस्य व्याख्या अंडय० साधुवसहीतो सट्ठीए हत्थाणं अंतो भिन्ने अंडए असज्झाइयं, बाहिं भिण्णे ण भवति, अहवा साहुवसहीए अंतो बाहिं वा अंडयं भिन्नति वा उज्झितंति वा एगहुँ, तं च कप्पे वा उज्झितं भूमीए वा, जदि कप्पे तो तं कप्पं सट्ठीए हत्थाण बाहिं 53115 ॥२२५॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy