________________
शारीरास्वाध्या •यिक
प्रतिक्रमणा चम्म अढि च, साणिण उक्खित्तमंसे इमो विही-अंतो बहिं० ॥१४४९॥ साहुवसहीतो सट्ठीए हत्थाणं अंतो बाहिं च धोतन्ति ध्ययने | भगंदर्शनमेतत् अंतो धोयं अंतो पक्कं,अंतोग्गहणाओ पढमबितियभंगा,बहिग्गहणा ततिओ भंगो,एतेसु तिसु असज्झाइयं, जमि
पदेसे धोतं आणत्तुं वा रद्धं सो पदेसो सट्ठीए हत्थेहिं परिहरितव्यो, कालतो तिण्णि पोरिसीओ । बहिधोय० ॥ १४५० ॥ एस ॥२२५॥
चउत्थभंगो, एरिसं जदि सट्ठीए हत्थाणं अभितरे आणीतं तथावि तं असज्झाइयं न भवति, पढमबितियभंगेसु अंतो धोवित्तुं णीते रद्धे वा तमि धोतट्ठाण अवयवा पडंति तेणं असज्झाइयं,ततियभंगे बाहिं धोवित्तुं अंतो पणीते मंसमेव अवज्झायंति, तं च उक्कि| नमसं-आइण्णपोग्गलं ण भवति, जं काकसाणादीहिं अणिवारितपयारेहिं विप्पकिण्णं नज्जति तं आइण्णं पोग्गलं भणितव्वं, महकाओ पंचेंदियओ जत्थ हतो तं आघातणं वज्जेतव्वं खेत्तओ सढि हत्था कालतो अहोरतं,एत्थऽहोरत्तच्छेदो सूरुदए,रद्धपक्कं वा मंस | असज्झाइयं न भवति, असज्झाइयं जत्थ य पडितं तेण पदेसण उदगवाहो बूढो तं तिपोरुसिकाले अपुण्णेवि सुद्धं, आषातणं न सुज्झति । महाकाएत्ति अस्य व्याख्या-महाकाए पच्छ«,मृसगादी महाकाओ, सो बिरालादिणा हतो जदि तं अभिण्णं चेव गिलित्तुं घेत्तुं वा सट्टीए हत्थाण बाहिं गच्छति तो केई आयरिया असज्झाइयं नेच्छंति, ठितपक्खे पुण असज्झाइयं चेव, अस्या
र्थस्य व्याख्या-मूसगादि ॥ २२२ ॥ भा० ॥ गतार्था । तिरियमसज्झाइकाधिकार एव इमं भणति-अंतो बर्हि Mच०॥ १४५१ ।। अंतो बहिं च भिन्ने अंडयंति, अस्य व्याख्या
अंडय० साधुवसहीतो सट्ठीए हत्थाणं अंतो भिन्ने अंडए असज्झाइयं, बाहिं भिण्णे ण भवति, अहवा साहुवसहीए अंतो बाहिं वा अंडयं भिन्नति वा उज्झितंति वा एगहुँ, तं च कप्पे वा उज्झितं भूमीए वा, जदि कप्पे तो तं कप्पं सट्ठीए हत्थाण बाहिं
53115
॥२२५॥