________________
ध्यक्ने
प्रतिक्रमणा ॥ | आदिसद्दातो पुराणसङ्घअस्स भहस्स वा कहिज्जति इमं छड्डेह, अम्हं सज्झातो न सुज्झति, जदि तेहिं छडितं तो सुद्धं,अह नेच्छंति 3 शारीरा
ताहे अण्ण वसहिं मग्गंति, अह अण्णा वसही न लब्भति ताहे वसभा अप्पसागारितं परिवाति, एस अभिण्णे विधी। अह भिणं स्वाध्या
काकसाणादिएहिं समंता विकिण्णं तं दिटुं विवित्तंमि सुद्धा, असढभावं गवसंतेहिं जं दिटुं तं सव्वं विगिचितंति छडितं, इतरंति ॥२२४॥
यिक अदिटुं तंमि तत्थत्थेवि सुद्धा, सज्झायं करेंताणवि ण पच्छित्तं । एत्थ एतं पसंगतो भणितं । वुग्गहत्ति गतं । इदाणिं सारीरन्ति दारं, तत्थ
सारीरंपि० ॥१४४६ ।। एत्थ माणुसं चिट्ठतु, तेरिच्छं ताव भणामि, तं तिविहं मच्छादियाण जलजं गवादिजाण थलज मयूरादियाण खहचरं, एतेसिं एक्केक्कं दव्वादियं चतुम्विहं, एक्केक्कस्स वा दव्वादिओ इमो चउहा परिहारो- पंचेंदिय० ॥१४४६॥ दव्वतो पंचेंदियाणं रुहिरादि दव्वं असज्झाइयं, खेत्ततो सहिए हत्थन्भंतरे,परतो न भवति,अहवा खेत्ततो पोग्गलाइण्णं, | पोग्गलं मंसं, तेन सव्वं आकिणं-व्याप्तं, तस्सिमो परिहारो-तीहिं कुरत्थाहिं अंतरियं सुज्झति, आरतो न सुज्झति, महन्तरत्थाए
य एक्काएवि अंतरितं सुज्झति, अणंतरित दूरद्वितं ण सुज्झति, महंतरत्था रायमग्गो जेण राया बलसमग्गो गच्छति देवजाणरहो |वा विविहा य संवहणा गच्छंति, सेसा कुरत्था, एसा णगरे विही, गामस्स नियमा बाहिं, एत्थ गामो अविसुद्धणेगमदरिसणेण |MIR२४॥ सीमापज्जतो,परग्गामसीमाए सुज्झतीत्यर्थः । कालत्ति० तिरियं असज्झाइयं संभवकालाओ जाव ततियाए पोरिसीए ताव असज्झाइयं, परतो सुज्झति, अहवा अट्ठ जामा असज्झाइयं, ते जत्थाघतणं तत्थ भवंति, भावतो पुण परिहरंति सुत्तं, तं च णदिमणुयोगदारं तंदुलवेतालियं चंदगवेज्झगं पोरुसीमंडलमादी, अहवा चतुद्धा तुात्त असमाइयं चतुविधं इम-सोणिय रुहिरं|