________________
प्रतिक्रमणालापदस्स नियमा अहोरचद्धे गते गहणसंभवे अण्णं च अहोरच, एवं दुवालस, सरस्स पुण अहोरत्तादीए अतो संदसित अहोर विग्रहास्वाध्ययने | परिहरितुं अण्णपि अहोरत्तं परिहरितन्वं, एवं सोलस। सादिव्बन्ति गतं। इदाणिं बुग्गहेत्ति दारं, वुग्गह इंडियमादिति, IPाध्यायिक
अस्य व्याख्या॥२२३॥
____ सेणाहि ॥१४४२ ॥ डंडियस्स बुग्गहो, आदिसद्दाओ सेणाहितस्स च, एवं दोण्हं भोइयाण दोण्हं महत्तराणं दोण्हं परिसाण दोण्हं इत्थीणं मल्लाण वा जुद्धं पिट्ठातगलोट्टभंडणो वा आदिसद्दाओ विसयपसिद्धा सुभंखुरलसुविग्रहाः प्रायोऽभ्यन्तरबहुला, तथा पमच देवता छलेज्ज उहाहोवि, निदुक्खत्ति जणो भणेज्ज- अम्ह आवतिपत्ताणं इमे सज्झायं करेंतित्ति अचितत्तं हवेज्ज विसयसंखोहो परचक्कागमे दंडिए वा कालगते भवति अण्णराइएत्ति रणे कालगते पन्भटेवि जावण्णो राया णो ठविज्जाति सभएत्ति जीवंतस्स रण्णो बोहिगेहि समततो अहिदुयं, जच्चिरं सभयं तत्तियं कालं सज्झायं ण कीरति । जद्दिवसं सुतं निहोच्चं तस्स परतो अहोरत्तं परिहरंति, एस डंडिए कालगते, सेसेसु इमो विही-तदिवस०॥ १४४३ ।।गामभोइए कालगते तदिवसंति तं दिवसं परिहरति । आदिसद्दातो मतहर०॥१४४४॥गामरट्ठमतहरे अधिकारनिउत्तो बहुसंमतोय पगतो बहुपक्खितोत्ति बहुसयणो | वागडसाहिअधिवे संज्जातरे य अण्णंमि वा अणंतरघरगाओ आरंभ जाव सत्तघरंतरं एतेसु मतेसु अहोरत्तं सज्झातो न कीरति, अह करेति निदुक्खत्तिकाउं जणो गरहति अक्कोसज्ज वा निच्छुब्भेज्ज वा,अप्पसद्देण वा सणितं करेंति अणुप्पेइंति वा, जो पुण अणाहो मरति ते जदि ओभिण्णं हत्थसतं वज्जेतव्वं, अणुभिण असज्झाइयं न भवति, तहवि कुत्सितंति कातुं आयरणातो. य दिलु हत्थसतं वज्जिज्जति, जदि एतस्स नत्थि कोइ परिदुवेंतओ ताहे- सागारिक० ॥ १४४५ गाथा, ताहे सागारिकस्स
******