________________
प्रतिक्रमणा ध्ययने
॥२२७॥
अहिं च, अहिं मोतुं सेसस्स तिविहस्स इमो परिहारो खेतओ हत्थसतं कालतो अहोरतं, जं पुण सरीराओ चैव वणादिसु आगच्छति परियावण्णं विवण्णं वा तं असज्झाइयं न भवति, परियावण्णं जथा रुहिरं चैव पूतपरियाएण ठितं, विवण्णं खदिरकल्कसमाणं रसिगादिकं च, सेसं असज्झाइयं भवति, अहवा सेसं आगारिरितुसंभवं तिष्णि दिणा, वियायाए वा जो सावो से सत्त वा अट्ठ वा दिणे असज्झाइयं भवति । वियायाए कहं सत्त अट्ठ वा ?, उच्यते
रन्तुक्कडा० ।। १४१३ ॥ णिसेगकाले रत्तुक्कडताए इस्थि पसवति तेण तस्स अट्ठ दिणा परिहरितब्बा, सुक्काहियतणतो पुरिसं पसवति तेण तस्स सत्त दिवसा, जं पुण इत्थिए तिन्हं दिणाणं परेण भवति तं रिडं न भवइ, तं सरोगजोणित्थीएमहोरत्तं भवति, तस्स उस्सग्गं कातुं सज्झायं करेंति । एस रुहिरे विही। जं वृत्तं ' अहिं मोत्तूणं' ति तस्स इदार्णि विधी इमो भण्णति
दि दं० ।। १४५४ || जति दंतो पडितो सो पयत्तओ गवेसितव्बो, जदि दिट्ठो तो हत्थसताओ परं विर्गिचितव्वो, अह न दिट्ठो तो उग्घाडयातुस्सग्गं कातूण सज्झायं करेति, सेसट्ठिएसु जीवविमुक्कदिणारंभातो हत्थसतन्भंतरे ठितेसु बारस वरिसे असज्झाइयं । 'झामिय सुद्ध सीताणे' ति अस्स व्याख्या- सीताणे० ।। २२६ ॥ भा० ॥ पुब्बद्धं, सीताणेत्ति सुसाणे जाणि चियगरोवितदङ्काणि न तं तु अट्ठितं असज्झाइतं करेंति, जाणि पुण तत्थ अण्णत्थ वा अणाहकलेवराणि परिट्ठविताणि अणाहाण वा इंधणादिअभावेण ठितत्ति क्खिता ते असज्झायं करेंति, पाणत्ति मातंगा तेसिं अडंबरो जक्खो, हिरिमिक्खोवि भण्णति, तत्थ
मानुष्या स्वाध्या
यिकं
॥२२७॥