SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥२२७॥ अहिं च, अहिं मोतुं सेसस्स तिविहस्स इमो परिहारो खेतओ हत्थसतं कालतो अहोरतं, जं पुण सरीराओ चैव वणादिसु आगच्छति परियावण्णं विवण्णं वा तं असज्झाइयं न भवति, परियावण्णं जथा रुहिरं चैव पूतपरियाएण ठितं, विवण्णं खदिरकल्कसमाणं रसिगादिकं च, सेसं असज्झाइयं भवति, अहवा सेसं आगारिरितुसंभवं तिष्णि दिणा, वियायाए वा जो सावो से सत्त वा अट्ठ वा दिणे असज्झाइयं भवति । वियायाए कहं सत्त अट्ठ वा ?, उच्यते रन्तुक्कडा० ।। १४१३ ॥ णिसेगकाले रत्तुक्कडताए इस्थि पसवति तेण तस्स अट्ठ दिणा परिहरितब्बा, सुक्काहियतणतो पुरिसं पसवति तेण तस्स सत्त दिवसा, जं पुण इत्थिए तिन्हं दिणाणं परेण भवति तं रिडं न भवइ, तं सरोगजोणित्थीएमहोरत्तं भवति, तस्स उस्सग्गं कातुं सज्झायं करेंति । एस रुहिरे विही। जं वृत्तं ' अहिं मोत्तूणं' ति तस्स इदार्णि विधी इमो भण्णति दि दं० ।। १४५४ || जति दंतो पडितो सो पयत्तओ गवेसितव्बो, जदि दिट्ठो तो हत्थसताओ परं विर्गिचितव्वो, अह न दिट्ठो तो उग्घाडयातुस्सग्गं कातूण सज्झायं करेति, सेसट्ठिएसु जीवविमुक्कदिणारंभातो हत्थसतन्भंतरे ठितेसु बारस वरिसे असज्झाइयं । 'झामिय सुद्ध सीताणे' ति अस्स व्याख्या- सीताणे० ।। २२६ ॥ भा० ॥ पुब्बद्धं, सीताणेत्ति सुसाणे जाणि चियगरोवितदङ्काणि न तं तु अट्ठितं असज्झाइतं करेंति, जाणि पुण तत्थ अण्णत्थ वा अणाहकलेवराणि परिट्ठविताणि अणाहाण वा इंधणादिअभावेण ठितत्ति क्खिता ते असज्झायं करेंति, पाणत्ति मातंगा तेसिं अडंबरो जक्खो, हिरिमिक्खोवि भण्णति, तत्थ मानुष्या स्वाध्या यिकं ॥२२७॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy