________________
प्रतिक्रमण ध्ययने
मानुष्या स्वाध्यायिक
॥२२८॥
CRECRUICCESAKACCURA
हेट्ठा सज्जोमयअट्ठीणि ठविज्जति, एवं रुद्दघरे य, कालतो बारस वरिसा खत्तओ हत्थसतं परिहरणिज्जा । आवासितं०॥१४५५॥ एतीए पुव्वद्धस्स इमा विभासा
__असिवोमा०॥ १४५६ ॥ जत्थ सीतानहाणं जत्थ वा असिवओ मताणि बहूणि छडिताणि आघातणंति जत्थ वा ला
महासंगाममया बहू एतेसु ठाणेसु अविसोहितेसु कालतो बारसवरिसे खेत्ततो हत्थसतं परिहरति, सज्झायं न करेंतीत्यर्थः, अह एते ठाणा दवग्गिमादिणा दडा उदगवाहो वा तेणंतेण बूढो गामणगरे वा आवासंतेण अप्पणो परिछावणाय सोधितो, सेसंति जं गिहीहिं न सोधितं, पच्छा तत्थ साधू ठिता, अप्पणो वसही समंतेण मग्गिता, जं दिहं तं विगिचित्ता अदिहे वा तिणि दिणे उग्घाडणउस्सग्गं करेत्ता असढभावा सज्झायं करेंति, सारीरगाम० पच्छद्धं, इमा विभासा-सारीरंति मतगसरीरं व जदि डहरग्गामे ण निप्फेडितं ताव सज्झायं न करेंति, अह नगरे महंते गामे वा तत्थ वाडगसाहीतो वा जाव न निप्फेडियं ताव सज्झायं परिहरंति मा लोगो निढुक्खत्ति उडाहं करेज्जा । चोयग आह-साहुवसहिसमीवेण मतगसरीरस्स णिज्जमाणस्स जदि पुप्फवत्थादि किंचि पडितं तं असज्झाइयं, आचाये आह-निज्जन्त० ॥१४५७|| मतगसरीरं उभयो वसहीए हत्थसतम्भंतर जाव निज्जति ताव तं असज्झाइयं, सेसा परवयणभणिता पुप्फादी पडिसेहेतव्वा, ते असज्झाइयं न भवंति, जम्हा सारीरमसज्झा| इयं चउन्विहं-सोणियं मंस चम्मं अहिं च, अतो तेसु सज्झाओ ण वज्जणिज्जो । एसो तु० ॥ १४५८ ॥ एसो संजमघातादिओ पंचविहो असज्झातो भणितो, तेहिं चेव वज्जितो पंचहिं सज्झाओ भवति । तत्थत्ति तमि सज्झायकाले इमा वक्ष्यमाणा मेरचि सामायारी ॥ पडिक्कमित्तुं जाव वेला न भवति ताव कालपडिलेहणाए कताए गहणकाले पत्ते गंडगदिष्टुंतो भविस्सति, गहिते
॥२२