SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमण ध्ययने मानुष्या स्वाध्यायिक ॥२२८॥ CRECRUICCESAKACCURA हेट्ठा सज्जोमयअट्ठीणि ठविज्जति, एवं रुद्दघरे य, कालतो बारस वरिसा खत्तओ हत्थसतं परिहरणिज्जा । आवासितं०॥१४५५॥ एतीए पुव्वद्धस्स इमा विभासा __असिवोमा०॥ १४५६ ॥ जत्थ सीतानहाणं जत्थ वा असिवओ मताणि बहूणि छडिताणि आघातणंति जत्थ वा ला महासंगाममया बहू एतेसु ठाणेसु अविसोहितेसु कालतो बारसवरिसे खेत्ततो हत्थसतं परिहरति, सज्झायं न करेंतीत्यर्थः, अह एते ठाणा दवग्गिमादिणा दडा उदगवाहो वा तेणंतेण बूढो गामणगरे वा आवासंतेण अप्पणो परिछावणाय सोधितो, सेसंति जं गिहीहिं न सोधितं, पच्छा तत्थ साधू ठिता, अप्पणो वसही समंतेण मग्गिता, जं दिहं तं विगिचित्ता अदिहे वा तिणि दिणे उग्घाडणउस्सग्गं करेत्ता असढभावा सज्झायं करेंति, सारीरगाम० पच्छद्धं, इमा विभासा-सारीरंति मतगसरीरं व जदि डहरग्गामे ण निप्फेडितं ताव सज्झायं न करेंति, अह नगरे महंते गामे वा तत्थ वाडगसाहीतो वा जाव न निप्फेडियं ताव सज्झायं परिहरंति मा लोगो निढुक्खत्ति उडाहं करेज्जा । चोयग आह-साहुवसहिसमीवेण मतगसरीरस्स णिज्जमाणस्स जदि पुप्फवत्थादि किंचि पडितं तं असज्झाइयं, आचाये आह-निज्जन्त० ॥१४५७|| मतगसरीरं उभयो वसहीए हत्थसतम्भंतर जाव निज्जति ताव तं असज्झाइयं, सेसा परवयणभणिता पुप्फादी पडिसेहेतव्वा, ते असज्झाइयं न भवंति, जम्हा सारीरमसज्झा| इयं चउन्विहं-सोणियं मंस चम्मं अहिं च, अतो तेसु सज्झाओ ण वज्जणिज्जो । एसो तु० ॥ १४५८ ॥ एसो संजमघातादिओ पंचविहो असज्झातो भणितो, तेहिं चेव वज्जितो पंचहिं सज्झाओ भवति । तत्थत्ति तमि सज्झायकाले इमा वक्ष्यमाणा मेरचि सामायारी ॥ पडिक्कमित्तुं जाव वेला न भवति ताव कालपडिलेहणाए कताए गहणकाले पत्ते गंडगदिष्टुंतो भविस्सति, गहिते ॥२२
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy